12. Sāmaññavaggo

open all | close all

1. Kāyānupassīsuttaṃ

117. ‘‘Cha , bhikkhave, dhamme appahāya abhabbo kāye kāyānupassī viharituṃ. Katame cha? Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ. Ime kho, bhikkhave, cha dhamme appahāya abhabbo kāye kāyānupassī viharituṃ.

‘‘Cha , bhikkhave, dhamme pahāya bhabbo kāye kāyānupassī viharituṃ. Katame cha? Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ – ime kho, bhikkhave, cha dhamme pahāya bhabbo kāye kāyānupassī viharitu’’nti. Paṭhamaṃ.

2. Dhammānupassīsuttaṃ

118. ‘‘Cha, bhikkhave, dhamme appahāya abhabbo ajjhattaṃ kāye…pe… bahiddhā kāye…pe… ajjhattabahiddhā kāye…pe… ajjhattaṃ vedanāsu…pe… bahiddhā vedanāsu…pe… ajjhattabahiddhā vedanāsu…pe… ajjhattaṃ citte…pe… bahiddhā citte…pe… ajjhattabahiddhā citte…pe… ajjhattaṃ dhammesu…pe… bahiddhā dhammesu…pe… ajjhattabahiddhā dhammesu dhammānupassī viharituṃ. Katame cha? Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ , bhojane amattaññutaṃ. Ime kho, bhikkhave, cha dhamme pahāya bhabbo ajjhattabahiddhā dhammesu dhammānupassī viharitu’’nti. Dutiyaṃ.

3. Tapussasuttaṃ

119. ‘‘Chahi , bhikkhave, dhammehi samannāgato tapusso [tapasso (pī.) a. ni. 1.248] gahapati tathāgate niṭṭhaṅgato amataddaso amataṃ sacchikatvā iriyati. Katamehi chahi? Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena, ariyāya vimuttiyā. Imehi kho, bhikkhave, chahi dhammehi samannāgato tapusso gahapati tathāgate niṭṭhaṅgato amataddaso amataṃ sacchikatvā iriyatī’’ti. Tatiyaṃ.

4-23. Bhallikādisuttāni

120-139. ‘‘Chahi, bhikkhave, dhammehi samannāgato bhalliko gahapati…pe… sudatto gahapati anāthapiṇḍiko… citto gahapati macchikāsaṇḍiko… hatthako āḷavako… mahānāmo sakko… uggo gahapati vesāliko… uggato gahapati… sūrambaṭṭho [sūro ambaṭṭho (ka.)] … jīvako komārabhacco… nakulapitā gahapati… tavakaṇṇiko gahapati… pūraṇo gahapati… isidatto gahapati… sandhāno [santāno (ka.)] gahapati… vicayo [vijayo (sī. syā. pī.)] gahapati… vijayamāhiko [vajjiyamahito (sī. syā. pī.)] gahapati… meṇḍako gahapati … vāseṭṭho upāsako… ariṭṭho upāsako… sāraggo [sādatto (syā.)] upāsako tathāgate niṭṭhaṅgato amataddaso amataṃ sacchikatvā iriyati. Katamehi chahi? Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena, ariyāya vimuttiyā. Imehi kho, bhikkhave, chahi dhammehi samannāgato sāraggo upāsako tathāgate niṭṭhaṅgato amataddaso amataṃ sacchikatvā iriyatī’’ti. Tevīsatimaṃ.

Sāmaññavaggo dvādasamo.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app