4. Devatāvaggo

open all | close all

1. Appamādagāravasuttaṃ

32. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca –

‘‘Sattime, bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame satta? Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, appamādagāravatā, paṭisanthāragāravatā. Ime kho, bhante, satta dhammā bhikkhuno aparihānāya saṃvattantī’’ti. Idamavoca sā devatā. Samanuñño satthā ahosi. Atha kho sā devatā ‘‘samanuñño me satthā’’ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi – ‘‘imaṃ, bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho, bhikkhave, sā devatā maṃ etadavoca – ‘sattime, bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame satta? Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, appamādagāravatā, paṭisanthāragāravatā – ime kho, bhante, satta dhammā bhikkhuno aparihānāya saṃvattantī’ti. Idamavoca, bhikkhave, sā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī’’ti.

‘‘Satthugaru dhammagaru, saṅghe ca tibbagāravo;

Samādhigaru ātāpī [samādhigāravatāpi ca (ka.)], sikkhāya tibbagāravo.

‘‘Appamādagaru bhikkhu, paṭisanthāragāravo;

Abhabbo parihānāya, nibbānasseva santike’’ti. paṭhamaṃ;

2. Hirīgāravasuttaṃ

33. ‘‘Imaṃ, bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho, bhikkhave, sā devatā maṃ etadavoca – ‘sattime, bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame satta? Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, hirigāravatā, ottappagāravatā. Ime kho, bhante, satta dhammā bhikkhuno aparihānāya saṃvattantī’ti. Idamavoca, bhikkhave, sā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī’’ti.

‘‘Satthugaru dhammagaru, saṅghe ca tibbagāravo;

Samādhigaru ātāpī, sikkhāya tibbagāravo.

‘‘Hiri ottappasampanno, sappatisso sagāravo;

Abhabbo parihānāya, nibbānasseva santike’’ti. dutiyaṃ;

3. Paṭhamasovacassatāsuttaṃ

34. ‘‘Imaṃ , bhikkhave, rattiṃ aññatarā devatā…pe… maṃ etadavoca – ‘sattime, bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame satta? Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, sovacassatā, kalyāṇamittatā. Ime kho, bhante, satta dhammā bhikkhuno aparihānāya saṃvattantī’ti. Idamavoca, bhikkhave , sā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī’’ti.

‘‘Satthugaru dhammagaru, saṅghe ca tibbagāravo;

Samādhigaru ātāpī, sikkhāya tibbagāravo.

‘‘Kalyāṇamitto suvaco, sappatisso sagāravo;

Abhabbo parihānāya, nibbānasseva santike’’ti. tatiyaṃ;

4. Dutiyasovacassatāsuttaṃ

35. ‘‘Imaṃ , bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā…pe… ‘sattime, bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame satta? Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, sovacassatā, kalyāṇamittatā. Ime kho, bhante, satta dhammā bhikkhuno aparihānāya saṃvattantī’ti. Idamavoca, bhikkhave, sā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī’’ti.

Evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca – ‘‘imassa kho ahaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi. Idha, bhante, bhikkhu attanā ca satthugāravo hoti, satthugāravatāya ca vaṇṇavādī. Ye caññe bhikkhū na satthugāravā te ca satthugāravatāya samādapeti. Ye caññe bhikkhū satthugāravā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca dhammagāravo hoti…pe… saṅghagāravo hoti… sikkhāgāravo hoti… samādhigāravo hoti… suvaco hoti… kalyāṇamitto hoti, kalyāṇamittatāya ca vaṇṇavādī. Ye caññe bhikkhū na kalyāṇamittā te ca kalyāṇamittatāya samādapeti . Ye caññe bhikkhū kalyāṇamittā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālenāti. Imassa kho ahaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī’’ti.

‘‘Sādhu sādhu, sāriputta! Sādhu kho tvaṃ, sāriputta, imassa mayā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāsi. Idha, sāriputta, bhikkhu attanā ca satthugāravo hoti, satthugāravatāya ca vaṇṇavādī. Ye caññe bhikkhū na satthugāravā te ca satthugāravatāya samādapeti . Ye caññe bhikkhū satthugāravā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca dhammagāravo hoti…pe… saṅghagāravo hoti… sikkhāgāravo hoti… samādhigāravo hoti… suvaco hoti… kalyāṇamitto hoti, kalyāṇamittatāya ca vaṇṇavādī. Ye caññe bhikkhū na kalyāṇamittā te ca kalyāṇamittatāya samādapeti. Ye caññe bhikkhū kalyāṇamittā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālenāti. Imassa kho, sāriputta, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo’’ti. Catutthaṃ.

5. Paṭhamamittasuttaṃ

36. ‘‘Sattahi, bhikkhave, aṅgehi samannāgato mitto sevitabbo. Katamehi sattahi? Duddadaṃ dadāti, dukkaraṃ karoti, dukkhamaṃ khamati, guyhamassa [guyhassa (ka.)] āvi karoti, guyhamassa [guyhaṃ assa (sī.), guyhassa (ka.)] pariguhati [parigūhati (sī. syā.), pariguyhati (ka.)], āpadāsu na jahati, khīṇena [khīṇe (ka.)] nātimaññati. Imehi kho, bhikkhave, sattahi aṅgehi samannāgato mitto sevitabbo’’ti .

‘‘Duddadaṃ dadāti mitto, dukkarañcāpi kubbati;

Athopissa duruttāni, khamati dukkhamāni ca [dukkhamānipi (sī. syā.)].

‘‘Guyhañca tassa [guyhamassa ca (syā.)] akkhāti, guyhassa parigūhati;

Āpadāsu na jahāti, khīṇena nātimaññati.

‘‘Yamhi etāni ṭhānāni, saṃvijjantīdha [saṃvijjanti ca (ka.)] puggale;

So mitto mittakāmena, bhajitabbo tathāvidho’’ti. pañcamaṃ;

6. Dutiyamittasuttaṃ

37. ‘‘Sattahi , bhikkhave, dhammehi samannāgato bhikkhu mitto sevitabbo bhajitabbo payirupāsitabbo api panujjamānenapi [paṇujjamānenapi (sī.)]. Katamehi sattahi? Piyo ca hoti manāpo ca garu ca bhāvanīyo ca vattā ca vacanakkhamo ca gambhīrañca kathaṃ kattā hoti, no ca aṭṭhāne niyojeti . Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu mitto sevitabbo bhajitabbo payirupāsitabbo api panujjamānenapī’’ti.

‘‘Piyo garu bhāvanīyo, vattā ca vacanakkhamo;

Gambhīrañca kathaṃ kattā, no caṭṭhāne niyojako [niyojaye (sī. syā.)].

‘‘Yamhi etāni ṭhānāni, saṃvijjantīdha puggale;

So mitto mittakāmena, atthakāmānukampato;

Api nāsiyamānena, bhajitabbo tathāvidho’’ti. chaṭṭhaṃ;

7. Paṭhamapaṭisambhidāsuttaṃ

38. ‘‘Sattahi, bhikkhave, dhammehi samannāgato bhikkhu nacirasseva catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja vihareyya. Katamehi sattahi? Idha, bhikkhave, bhikkhu ‘idaṃ me cetaso līnatta’nti yathābhūtaṃ pajānāti; ajjhattaṃ saṃkhittaṃ vā cittaṃ ‘ajjhattaṃ me saṃkhittaṃ citta’nti yathābhūtaṃ pajānāti; bahiddhā vikkhittaṃ vā cittaṃ ‘bahiddhā me vikkhittaṃ citta’nti yathābhūtaṃ pajānāti; tassa viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; sappāyāsappāyesu kho panassa dhammesu hīnappaṇītesu kaṇhasukkasappatibhāgesu nimittaṃ suggahitaṃ hoti sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ paññāya. Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu nacirasseva catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja vihareyyā’’ti. Sattamaṃ.

8. Dutiyapaṭisambhidāsuttaṃ

39. ‘‘Sattahi , bhikkhave, dhammehi samannāgato sāriputto catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja viharati. Katamehi sattahi? Idha, bhikkhave, sāriputto ‘idaṃ me cetaso līnatta’nti yathābhūtaṃ pajānāti; ajjhattaṃ saṃkhittaṃ vā cittaṃ ‘ajjhattaṃ me saṃkhittaṃ citta’nti yathābhūtaṃ pajānāti; bahiddhā vikkhittaṃ vā cittaṃ ‘bahiddhā me vikkhittaṃ citta’nti yathābhūtaṃ pajānāti; tassa viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā saññā…pe… vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; sappāyāsappāyesu kho panassa dhammesu hīnappaṇītesu kaṇhasukkasappatibhāgesu nimittaṃ suggahitaṃ sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ paññāya. Imehi kho, bhikkhave, sattahi dhammehi samannāgato sāriputto catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja viharatī’’ti. Aṭṭhamaṃ.

9. Paṭhamavasasuttaṃ

40. ‘‘Sattahi , bhikkhave, dhammehi samannāgato bhikkhu cittaṃ vase [vasaṃ (ka.)] vatteti, no ca bhikkhu cittassa vasena vattati. Katamehi sattahi? Idha, bhikkhave, bhikkhu samādhikusalo hoti, samādhissa samāpattikusalo hoti, samādhissa ṭhitikusalo hoti, samādhissa vuṭṭhānakusalo hoti, samādhissa kalyāṇakusalo hoti, samādhissa gocarakusalo hoti, samādhissa abhinīhārakusalo hoti. Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu cittaṃ vase vatteti, no ca bhikkhu cittassa vasena vattatī’’ti. Navamaṃ.

10. Dutiyavasasuttaṃ

41. ‘‘Sattahi, bhikkhave, dhammehi samannāgato sāriputto cittaṃ vase vatteti, no ca sāriputto cittassa vasena vattati. Katamehi sattahi? Idha, bhikkhave, sāriputto samādhikusalo hoti, samādhissa samāpattikusalo, samādhissa ṭhitikusalo, samādhissa vuṭṭhānakusalo, samādhissa kalyāṇakusalo, samādhissa gocarakusalo, samādhissa abhinīhārakusalo hoti. Imehi kho, bhikkhave , sattahi dhammehi samannāgato sāriputto cittaṃ vase vatteti, no ca sāriputto cittassa vasena vattatī’’ti. Dasamaṃ.

11. Paṭhamaniddasasuttaṃ

42. Atha kho āyasmā sāriputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Atha kho āyasmato sāriputtassa etadahosi – ‘‘atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ. Yaṃnūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyya’’nti. Atha kho āyasmā sāriputto yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkami; upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Tena kho pana samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – ‘‘yo hi koci, āvuso, dvādasavassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, ‘niddaso bhikkhū’ti alaṃ vacanāyā’’ti.

Atha kho āyasmā sāriputto tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandi nappaṭikkosi. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi – ‘‘bhagavato santike etassa bhāsitassa atthaṃ ājānissāmī’’ti. Atha kho āyasmā sāriputto sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca –

‘‘Idhāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃ. Tassa mayhaṃ, bhante, etadahosi – ‘atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ. Yaṃnūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyya’nti. Atha khvāhaṃ, bhante, yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamiṃ; upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ. Tena kho pana, bhante, samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – ‘yo hi koci, āvuso, dvādasavassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti alaṃ vacanāyā’ti. Atha khvāhaṃ, bhante, tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandiṃ nappaṭikkosiṃ. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamiṃ [pakkāmiṃ (sī. syā.)] – ‘bhagavato santike etassa atthaṃ ājānissāmī’ti. Sakkā nu kho, bhante, imasmiṃ dhammavinaye kevalaṃ vassagaṇanamattena niddaso bhikkhu paññāpetu’’nti?

‘‘Na kho, sāriputta, sakkā imasmiṃ dhammavinaye kevalaṃ vassagaṇanamattena niddaso bhikkhu paññāpetuṃ. Satta kho imāni, sāriputta, niddasavatthūni mayā sayaṃ abhiññā sacchikatvā paveditāni.

[a. ni. 7.20; dī. ni. 3.331] ‘‘Katamāni satta? Idha, sāriputta, bhikkhu sikkhāsamādāne tibbacchando hoti āyatiñca sikkhāsamādāne avigatapemo, dhammanisantiyā tibbacchando hoti āyatiñca dhammanisantiyā avigatapemo, icchāvinaye tibbacchando hoti āyatiñca icchāvinaye avigatapemo, paṭisallāne tibbacchando hoti āyatiñca paṭisallāne avigatapemo, vīriyārambhe tibbacchando hoti āyatiñca vīriyārambhe avigatapemo, satinepakke tibbacchando hoti āyatiñca satinepakke avigatapemo, diṭṭhipaṭivedhe tibbacchando hoti āyatiñca diṭṭhipaṭivedhe avigatapemo. Imāni kho, sāriputta, satta niddasavatthūni mayā sayaṃ abhiññā sacchikatvā paveditāni. Imehi kho, sāriputta, sattahi niddasavatthūhi samannāgato bhikkhu dvādasa cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, ‘niddaso bhikkhū’ti alaṃ vacanāya; catubbīsati cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, ‘niddaso bhikkhū’ti alaṃ vacanāya; chattiṃsati cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, ‘niddaso bhikkhū’ti alaṃ vacanāya, aṭṭhacattārīsaṃ cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, ‘niddaso bhikkhū’ti alaṃ vacanāyā’’ti. Ekādasamaṃ.

12. Dutiyaniddasasuttaṃ

43. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kosambiṃ piṇḍāya pāvisi. Atha kho āyasmato ānandassa etadahosi – ‘‘atippago kho tāva kosambiyaṃ piṇḍāya carituṃ. Yaṃnūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyya’’nti. Atha kho āyasmā ānando yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkami ; upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.

Tena kho pana samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – ‘‘yo hi koci, āvuso, dvādasa vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, ‘niddaso bhikkhū’ti alaṃ vacanāyā’’ti.

Atha kho āyasmā ānando tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandi nappaṭikkosi. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi – ‘‘bhagavato santike etassa bhāsitassa atthaṃ ājānissāmī’’ti. Atha kho āyasmā ānando kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca –

‘‘Idhāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kosambiṃ piṇḍāya pāvisiṃ. Tassa mayhaṃ, bhante, etadahosi – ‘atippago kho tāva kosambiyaṃ piṇḍāya carituṃ. Yaṃnūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyya’nti…pe… tehi saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ.

‘‘Tena kho pana, bhante, samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – ‘yo hi koci, āvuso, dvādasavassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti alaṃ vacanāyā’ti. Atha khvāhaṃ, bhante, tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandiṃ nappaṭikkosiṃ. Anabhinanditvā, appaṭikkositvā uṭṭhāyāsanā pakkamiṃ – ‘bhagavato santike etassa bhāsitassa atthaṃ ājānissāmī’ti. Sakkā nu kho, bhante, imasmiṃ dhammavinaye kevalaṃ vassagaṇanamattena niddaso bhikkhu paññāpetu’’nti?

‘‘Na kho, ānanda, sakkā imasmiṃ dhammavinaye kevalaṃ vassagaṇanamattena niddaso bhikkhu paññāpetuṃ. Satta kho imāni, ānanda, niddasavatthūni mayā sayaṃ abhiññā sacchikatvā paveditāni.

‘‘Katamāni satta? Idhānanda, bhikkhu, saddho hoti, hirīmā hoti, ottappī hoti, bahussuto hoti, āraddhavīriyo hoti, satimā hoti, paññavā hoti. Imāni kho, ānanda, satta niddasavatthūni mayā sayaṃ abhiññā sacchikatvā paveditāni. Imehi kho, ānanda, sattahi niddasavatthūhi samannāgato bhikkhu dvādasa cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, ‘niddaso bhikkhū’ti alaṃ vacanāya; catubbīsati cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, ‘niddaso bhikkhū’ti alaṃ vacanāya; chattiṃsati cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, ‘niddaso bhikkhū’ti alaṃ vacanāya, aṭṭhacattārīsaṃ cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, ‘niddaso bhikkhū’ti alaṃ vacanāyā’’ti. Dvādasamaṃ.

Devatāvaggo catuttho.

Tassuddānaṃ –

Appamādo hirī ceva, dve suvacā duve mittā;

Dve paṭisambhidā dve vasā, duve niddasavatthunāti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app