10. Āhuneyyavaggo

open all | close all

95. ‘‘Sattime , bhikkhave, puggalā āhuneyyā…pe… dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame satta? Idha, bhikkhave, ekacco puggalo cakkhusmiṃ aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ kho, bhikkhave, paṭhamo puggalo āhuneyyo pāhuneyyo…pe… anuttaraṃ puññakkhettaṃ lokassa.

‘‘Puna caparaṃ, bhikkhave, idhekacco puggalo cakkhusmiṃ aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. Tassa apubbaṃ acarimaṃ āsavapariyādānañca hoti jīvitapariyādānañca. Ayaṃ, bhikkhave, dutiyo puggalo āhuneyyo…pe… anuttaraṃ puññakkhettaṃ lokassa.

‘‘Puna caparaṃ, bhikkhave, idhekacco puggalo cakkhusmiṃ aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti…pe… upahaccaparinibbāyī hoti…pe… asaṅkhāraparinibbāyī hoti…pe… sasaṅkhāraparinibbāyī hoti…pe… uddhaṃsoto hoti akaniṭṭhagāmī. Ayaṃ, bhikkhave, sattamo puggalo āhuneyyo…pe… anuttaraṃ puññakkhettaṃ lokassa. Ime kho, bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassā’’ti.

96-622. Sattime , bhikkhave, puggalā āhuneyyā pāhuneyyā…pe… anuttaraṃ puññakkhettaṃ lokassa. Katame satta? Idha, bhikkhave, ekacco puggalo cakkhusmiṃ dukkhānupassī viharati…pe… cakkhusmiṃ anattānupassī viharati…pe… cakkhusmiṃ khayānupassī viharati…pe… cakkhusmiṃ vayānupassī viharati…pe… cakkhusmiṃ virāgānupassī viharati…pe… cakkhusmiṃ nirodhānupassī viharati…pe… cakkhusmiṃ paṭinissaggānupassī viharati…pe….

Sotasmiṃ…pe… ghānasmiṃ… jivhāya… kāyasmiṃ… manasmiṃ…pe….

Rūpesu…pe… saddesu… gandhesu… rasesu… phoṭṭhabbesu … dhammesu …pe….

Cakkhuviññāṇe…pe… sotaviññāṇe… ghānaviññāṇe… jivhāviññāṇe… kāyaviññāṇe… manoviññāṇe…pe….

Cakkhusamphasse…pe… sotasamphasse… ghānasamphasse… jivhāsamphasse… kāyasamphasse… manosamphasse…pe….

Cakkhusamphassajāya vedanāya…pe… sotasamphassajāya vedanāya… ghānasamphassajāya vedanāya… jivhāsamphassajāya vedanāya… kāyasamphassajāya vedanāya… manosamphassajāya vedanāya…pe….

Rūpasaññāya…pe… saddasaññāya… gandhasaññāya… rasasaññāya… phoṭṭhabbasaññāya… dhammasaññāya…pe….

Rūpasañcetanāya…pe… saddasañcetanāya… gandhasañcetanāya… rasasañcetanāya… phoṭṭhabbasañcetanāya… dhammasañcetanāya…pe….

Rūpataṇhāya…pe… saddataṇhāya… gandhataṇhāya… rasataṇhāya… phoṭṭhabbataṇhāya… dhammataṇhāya…pe….

Rūpavitakke …pe… saddavitakke… gandhavitakke… rasavitakke… phoṭṭhabbavitakke… dhammavitakke…pe….

Rūpavicāre…pe… saddavicāre… gandhavicāre… rasavicāre… phoṭṭhabbavicāre… dhammavicāre…pe….

‘‘Pañcakkhandhe [( ) sī. syā. potthakesu natthi] …pe… rūpakkhandhe… vedanākkhandhe… saññākkhandhe… saṅkhārakkhandhe… viññāṇakkhandhe aniccānupassī viharati…pe… dukkhānupassī viharati… anattānupassī viharati… khayānupassī viharati… vayānupassī viharati… virāgānupassī viharati… nirodhānupassī viharati… paṭinissaggānupassī viharati…pe… lokassā’’ti.

‘‘Chadvārārammaṇesvettha, viññāṇesu ca phassesu;

Vedanāsu ca dvārassa, suttā honti visuṃ aṭṭha.

‘‘Saññā sañcetanā taṇhā, vitakkesu vicāre ca;

Gocarassa visuṃ aṭṭha, pañcakkhandhe ca pacceke.

‘‘Soḷasasvettha mūlesu, aniccaṃ dukkhamanattā;

Khayā vayā virāgā ca, nirodhā paṭinissaggā.

‘‘Kamaṃ aṭṭhānupassanā, yojetvāna visuṃ visuṃ;

Sampiṇḍitesu sabbesu, honti pañca satāni ca;

Aṭṭhavīsati suttāni, āhuneyye ca vaggike’’ [imā uddānagāthāyo sī. syā. potthakesu natthi].

Āhuneyyavaggo dasamo.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app