7. Mahāvaggo

open all | close all

1. Hirīottappasuttaṃ

65.[a. ni. 5.24, 168; 2.6.50] ‘‘Hirottappe , bhikkhave, asati hirottappavipannassa hatūpaniso hoti indriyasaṃvaro; indriyasaṃvare asati indriyasaṃvaravipannassa hatūpanisaṃ hoti sīlaṃ; sīle asati sīlavipannassa hatūpaniso hoti sammāsamādhi; sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ; yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo; nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ. Seyyathāpi, bhikkhave, rukkho sākhāpalāsavipanno. Tassa papaṭikāpi na pāripūriṃ gacchati, tacopi pheggupi sāropi na pāripūriṃ gacchati. Evamevaṃ kho, bhikkhave, hirottappe asati hirottappavipannassa hatūpaniso hoti indriyasaṃvaro; indriyasaṃvare asati indriyasaṃvaravipannassa hatūpanisaṃ hoti sīlaṃ; sīle asati sīlavipannassa hatūpaniso hoti sammāsamādhi; sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ; yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo; nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.

‘‘Hirottappe, bhikkhave, sati hirottappasampannassa upanisasampanno hoti indriyasaṃvaro; indriyasaṃvare sati indriyasaṃvarasampannassa upanisasampannaṃ hoti sīlaṃ; sīle sati sīlasampannassa upanisasampanno hoti sammāsamādhi; sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ; yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo; nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ. Seyyathāpi, bhikkhave, rukkho sākhāpalāsasampanno. Tassa papaṭikāpi pāripūriṃ gacchati, tacopi pheggupi sāropi pāripūriṃ gacchati . Evamevaṃ kho, bhikkhave, hirottappe sati hirottappasampannassa upanisasampanno hoti…pe… vimuttiñāṇadassana’’nti. Paṭhamaṃ.

2. Sattasūriyasuttaṃ

66. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā vesāliyaṃ viharati ambapālivane. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Aniccā , bhikkhave, saṅkhārā; adhuvā, bhikkhave, saṅkhārā; anassāsikā, bhikkhave, saṅkhārā. Yāvañcidaṃ, bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccituṃ.

‘‘Sineru, bhikkhave, pabbatarājā caturāsītiyojanasahassāni āyāmena, caturāsītiyojanasahassāni vitthārena, caturāsītiyojanasahassāni mahāsamudde ajjhogāḷho, caturāsītiyojanasahassāni mahāsamuddā accuggato. Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni devo na vassati. Deve kho pana, bhikkhave, avassante ye kecime bījagāmabhūtagāmā osadhitiṇavanappatayo te ussussanti visussanti, na bhavanti. Evaṃ aniccā, bhikkhave, saṅkhārā; evaṃ adhuvā, bhikkhave, saṅkhārā…pe… alaṃ vimuccituṃ.

‘‘Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena dutiyo sūriyo pātubhavati. Dutiyassa, bhikkhave, sūriyassa pātubhāvā yā kāci kunnadiyo kusobbhā [kussubbho (sī.), kussobbhā (syā.)] tā ussussanti visussanti, na bhavanti . Evaṃ aniccā, bhikkhave, saṅkhārā…pe… alaṃ vimuccituṃ.

‘‘Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena tatiyo sūriyo pātubhavati. Tatiyassa, bhikkhave, sūriyassa pātubhāvā yā kāci mahānadiyo, seyyathidaṃ – gaṅgā, yamunā, aciravatī, sarabhū, mahī, tā ussussanti visussanti, na bhavanti. Evaṃ aniccā, bhikkhave, saṅkhārā…pe… alaṃ vimuccituṃ.

‘‘Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena catuttho sūriyo pātubhavati. Catutthassa, bhikkhave, sūriyassa pātubhāvā ye te mahāsarā yato imā mahānadiyo pavattanti, seyyathidaṃ – anotattā, sīhapapātā, rathakārā, kaṇṇamuṇḍā, kuṇālā, chaddantā, mandākiniyā, tā ussussanti visussanti, na bhavanti. Evaṃ aniccā, bhikkhave, saṅkhārā…pe… alaṃ vimuccituṃ.

‘‘Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena pañcamo sūriyo pātubhavati. Pañcamassa, bhikkhave, sūriyassa pātubhāvā yojanasatikānipi mahāsamudde udakāni ogacchanti, dviyojanasatikānipi mahāsamudde udakāni ogacchanti, tiyojanasatikānipi, catuyojanasatikānipi, pañcayojanasatikānipi, chayojanasatikānipi, sattayojanasatikānipi mahāsamudde udakāni ogacchanti; sattatālampi mahāsamudde udakaṃ saṇṭhāti, chatālampi, pañcatālampi, catutālampi, titālampi, dvitālampi , tālamattampi mahāsamudde udakaṃ saṇṭhāti; sattaporisampi mahāsamudde udakaṃ saṇṭhāti, chaporisampi, pañcaporisampi, catuporisampi, tiporisampi, dviporisampi, porisampi [porisamattampi (syā.)], aḍḍhaporisampi, kaṭimattampi, jaṇṇukāmattampi, gopphakamattampi mahāsamudde udakaṃ saṇṭhāti. Seyyathāpi, bhikkhave, saradasamaye thullaphusitake deve vassante tattha tattha gopadesu [gopphakapadesesu (ka.)] udakāni ṭhitāni honti; evamevaṃ kho, bhikkhave, tattha tattha gopphakamattāni [gopadamattāni (sī. syā.)] mahāsamudde udakāni ṭhitāni honti. Pañcamassa, bhikkhave, sūriyassa pātubhāvā aṅgulipabbamattampi mahāsamudde udakaṃ na hoti. Evaṃ aniccā, bhikkhave, saṅkhārā…pe… alaṃ vimuccituṃ.

‘‘Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena chaṭṭho sūriyo pātubhavati. Chaṭṭhassa, bhikkhave, sūriyassa pātubhāvā ayañca mahāpathavī sineru ca pabbatarājā dhūmāyanti saṃdhūmāyanti sampadhūmāyanti [dhūpāyanti sandhūpāyanti sampadhūpāyanti (sī. syā.)]. Seyyathāpi, bhikkhave, kumbhakārapāko ālepito [ālimpito (sī. syā.)] paṭhamaṃ dhūmeti saṃdhūmeti sampadhūmeti; evamevaṃ kho, bhikkhave, chaṭṭhassa sūriyassa pātubhāvā ayañca mahāpathavī sineru ca pabbatarājā dhūmāyanti saṃdhūmāyanti sampadhūmāyanti. Evaṃ aniccā, bhikkhave, saṅkhārā…pe… alaṃ vimuccituṃ.

‘‘Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena sattamo sūriyo pātubhavati. Sattamassa , bhikkhave, sūriyassa pātubhāvā ayañca mahāpathavī sineru ca pabbatarājā ādippanti pajjalanti ekajālā bhavanti. Imissā ca, bhikkhave, mahāpathaviyā sinerussa ca pabbatarājassa jhāyamānānaṃ dayhamānānaṃ acci vātena khittā yāva brahmalokāpi gacchati. Sinerussa, bhikkhave, pabbatarājassa jhāyamānassa dayhamānassa vinassamānassa mahatā tejokhandhena abhibhūtassa yojanasatikānipi kūṭāni palujjanti dviyojanasatikānipi, tiyojanasatikānipi, catuyojanasatikānipi, pañcayojanasatikānipi kūṭāni palujjanti. Imissā ca, bhikkhave, mahāpathaviyā sinerussa ca pabbatarājassa jhāyamānānaṃ dayhamānānaṃ neva chārikā paññāyati na masi. Seyyathāpi, bhikkhave, sappissa vā telassa vā jhāyamānassa dayhamānassa neva chārikā paññāyati na masi; evamevaṃ kho, bhikkhave, imissā ca mahāpathaviyā sinerussa ca pabbatarājassa jhāyamānānaṃ dayhamānānaṃ neva chārikā paññāyati na masi. Evaṃ aniccā, bhikkhave, saṅkhārā; evaṃ adhuvā, bhikkhave, saṅkhārā; evaṃ anassāsikā, bhikkhave, saṅkhārā. Yāvañcidaṃ, bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccituṃ.

‘‘Tatra, bhikkhave, ko mantā ko saddhātā – ‘ayañca pathavī sineru ca pabbatarājā dayhissanti vinassissanti, na bhavissantī’ti aññatra diṭṭhapadehi?

[a. ni. 6.54; 7.73] ‘‘Bhūtapubbaṃ, bhikkhave, sunetto nāma satthā ahosi titthakaro kāmesu vītarāgo. Sunettassa kho pana, bhikkhave , satthuno anekāni sāvakasatāni ahesuṃ. Sunetto, bhikkhave, satthā sāvakānaṃ brahmalokasahabyatāya dhammaṃ desesi. Ye kho pana, bhikkhave, sunettassa satthuno brahmalokasahabyatāya dhammaṃ desentassa sabbena sabbaṃ sāsanaṃ ājāniṃsu te kāyassa bhedā paraṃ maraṇā sugatiṃ brahmalokaṃ upapajjiṃsu. Ye na sabbena sabbaṃ sāsanaṃ ājāniṃsu te kāyassa bhedā paraṃ maraṇā appekacce paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjiṃsu, appekacce nimmānaratīnaṃ devānaṃ sahabyataṃ upapajjiṃsu, appekacce tusitānaṃ devānaṃ sahabyataṃ upapajjiṃsu, appekacce yāmānaṃ devānaṃ sahabyataṃ upapajjiṃsu , appekacce tāvatiṃsānaṃ devānaṃ sahabyataṃ upapajjiṃsu , appekacce cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjiṃsu, appekacce khattiyamahāsālānaṃ sahabyataṃ upapajjiṃsu, appekacce brāhmaṇamahāsālānaṃ sahabyataṃ upapajjiṃsu, appekacce gahapatimahāsālānaṃ sahabyataṃ upapajjiṃsu.

‘‘Atha kho, bhikkhave, sunettassa satthuno etadahosi – ‘na kho metaṃ patirūpaṃ yohaṃ sāvakānaṃ samasamagatiyo assaṃ abhisamparāyaṃ, yaṃnūnāhaṃ uttari mettaṃ [uttari maggaṃ (ka.)] bhāveyya’’’nti.

‘‘Atha kho, bhikkhave, sunetto satthā satta vassāni mettaṃ cittaṃ bhāvesi. Satta vassāni mettaṃ cittaṃ bhāvetvā satta saṃvaṭṭavivaṭṭakappe nayimaṃ lokaṃ punarāgamāsi. Saṃvaṭṭamāne sudaṃ, bhikkhave , loke ābhassarūpago hoti. Vivaṭṭamāne loke suññaṃ brahmavimānaṃ upapajjati. Tatra sudaṃ, bhikkhave, brahmā hoti mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī. Chattiṃsakkhattuṃ kho pana, bhikkhave, sakko ahosi devānamindo. Anekasatakkhattuṃ rājā ahosi cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Parosahassaṃ kho panassa puttā ahesuṃ sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ pathaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasi. So hi nāma, bhikkhave, sunetto satthā evaṃ dīghāyuko samāno evaṃ ciraṭṭhitiko aparimutto ahosi – ‘jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, aparimutto dukkhasmā’ti vadāmi’’.

‘‘Taṃ kissa hetu? Catunnaṃ dhammānaṃ ananubodhā appaṭivedhā. Katamesaṃ catunnaṃ? Ariyassa, bhikkhave, sīlassa ananubodhā appaṭivedhā, ariyassa samādhissa ananubodhā appaṭivedhā, ariyāya paññāya ananubodhā appaṭivedhā, ariyāya vimuttiyā ananubodhā appaṭivedhā. Tayidaṃ, bhikkhave, ariyaṃ sīlaṃ anubuddhaṃ paṭividdhaṃ, ariyo samādhi anubodho paṭividdho, ariyā paññā anubodhā paṭividdhā, ariyā vimutti anubodhā paṭividdhā, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthi dāni punabbhavo’’ti. Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

‘‘Sīlaṃ samādhi paññā ca, vimutti ca anuttarā;

Anubuddhā ime dhammā, gotamena yasassinā.

‘‘Iti buddho abhiññāya, dhammamakkhāsi bhikkhunaṃ;

Dukkhassantakaro satthā, cakkhumā parinibbuto’’ti. dutiyaṃ;

3. Nagaropamasuttaṃ

67. ‘‘Yato kho, bhikkhave, rañño paccantimaṃ nagaraṃ sattahi nagaraparikkhārehi suparikkhataṃ [suparikkhittaṃ (ka.)] hoti, catunnañca āhārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Idaṃ vuccati, bhikkhave, rañño paccantimaṃ nagaraṃ akaraṇīyaṃ bāhirehi paccatthikehi paccāmittehi.

‘‘Katamehi sattahi nagaraparikkhārehi suparikkhataṃ hoti? Idha, bhikkhave, rañño paccantime nagare esikā hoti gambhīranemā [gambhīranemi (ka.)] sunikhātā acalā asampavedhī [asampavedhi (sī. syā.)]. Iminā paṭhamena nagaraparikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya.

‘‘Puna caparaṃ, bhikkhave, rañño paccantime nagare parikhā hoti gambhīrā ceva vitthatā ca. Iminā dutiyena nagaraparikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya.

‘‘Puna caparaṃ, bhikkhave, rañño paccantime nagare anupariyāyapatho hoti ucco ceva vitthato ca. Iminā tatiyena nagaraparikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya.

‘‘Puna caparaṃ, bhikkhave, rañño paccantime nagare bahuṃ āvudhaṃ sannicitaṃ hoti salākañceva jevanikañca [jevaniyañca (sī. aṭṭha.)]. Iminā catutthena nagaraparikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya.

‘‘Puna caparaṃ, bhikkhave, rañño paccantime nagare bahubalakāyo paṭivasati, seyyathidaṃ – hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā. Iminā pañcamena nagaraparikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya.

‘‘Puna caparaṃ, bhikkhave, rañño paccantime nagare dovāriko hoti paṇḍito byatto medhāvī aññātānaṃ nivāretā ñātānaṃ pavesetā. Iminā chaṭṭhena nagaraparikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya.

‘‘Puna caparaṃ, bhikkhave, rañño paccantime nagare pākāro hoti ucco ceva vitthato ca vāsanalepanasampanno ca. Iminā sattamena nagaraparikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya. Imehi sattahi nagaraparikkhārehi suparikkhataṃ hoti.

‘‘Katamesaṃ catunnaṃ āhārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī? Idha, bhikkhave, rañño paccantime nagare bahuṃ tiṇakaṭṭhodakaṃ sannicitaṃ hoti abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya bāhirānaṃ paṭighātāya.

‘‘Puna caparaṃ, bhikkhave, rañño paccantime nagare bahuṃ sāliyavakaṃ sannicitaṃ hoti abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya bāhirānaṃ paṭighātāya.

‘‘Puna caparaṃ, bhikkhave, rañño paccantime nagare bahuṃ tilamuggamāsāparaṇṇaṃ sannicitaṃ hoti abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya bāhirānaṃ paṭighātāya.

‘‘Puna caparaṃ, bhikkhave, rañño paccantime nagare bahuṃ bhesajjaṃ sannicitaṃ hoti, seyyathidaṃ – sappi navanītaṃ telaṃ madhu phāṇitaṃ loṇaṃ abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya bāhirānaṃ paṭighātāya. Imesaṃ kho, bhikkhave, catunnaṃ āhārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī.

‘‘Yato kho, bhikkhave, rañño paccantimaṃ nagaraṃ imehi sattahi nagaraparikkhārehi suparikkhataṃ hoti, imesañca catunnaṃ āhārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Idaṃ vuccati, bhikkhave, rañño paccantimaṃ nagaraṃ akaraṇīyaṃ bāhirehi paccatthikehi paccāmittehi. Evamevaṃ kho, bhikkhave, yato ariyasāvako sattahi saddhammehi samannāgato hoti, catunnañca jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Ayaṃ vuccati, bhikkhave, ariyasāvako akaraṇīyo mārassa akaraṇīyo pāpimato. Katamehi sattahi saddhammehi samannāgato hoti?

‘‘Seyyathāpi, bhikkhave, rañño paccantime nagare esikā hoti gambhīranemā sunikhātā acalā asampavedhī abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya. Evamevaṃ kho, bhikkhave, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ ‘itipi so…pe… buddho bhagavā’ti. Saddhesiko, bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti; sāvajjaṃ pajahati, anavajjaṃ bhāveti; suddhaṃ attānaṃ pariharati. Iminā paṭhamena saddhammena samannāgato hoti.

‘‘Seyyathāpi, bhikkhave, rañño paccantime nagare parikkhā hoti gambhīrā ceva vitthatā ca abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya. Evamevaṃ kho, bhikkhave, ariyasāvako hirīmā hoti, hirīyati kāyaduccaritena vacīduccaritena manoduccaritena, hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Hirīparikkho kho, bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti; sāvajjaṃ pajahati, anavajjaṃ bhāveti; suddhaṃ attānaṃ pariharati. Iminā dutiyena saddhammena samannāgato hoti.

‘‘Seyyathāpi, bhikkhave, rañño paccantime nagare anupariyāyapatho hoti ucco ceva vitthato ca abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya. Evamevaṃ kho, bhikkhave, ariyasāvako ottappī hoti, ottappati kāyaduccaritena vacīduccaritena manoduccaritena, ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Ottappapariyāyapatho , bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti ; sāvajjaṃ pajahati, anavajjaṃ bhāveti; suddhaṃ attānaṃ pariharati. Iminā tatiyena saddhammena samannāgato hoti.

‘‘Seyyathāpi, bhikkhave, rañño paccantime nagare bahuṃ āvudhaṃ sannicitaṃ hoti salākañceva jevanikañca abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya. Evamevaṃ kho, bhikkhave, ariyasāvako bahussuto hoti…pe… diṭṭhiyā suppaṭividdhā. Sutāvudho, bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti; sāvajjaṃ pajahati, anavajjaṃ bhāveti; suddhaṃ attānaṃ pariharati. Iminā catutthena saddhammena samannāgato hoti.

‘‘Seyyathāpi, bhikkhave, rañño paccantime nagare bahubalakāyo paṭivasati, seyyathidaṃ – hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya. Evamevaṃ kho, bhikkhave, ariyasāvako āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Vīriyabalakāyo, bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti; sāvajjaṃ pajahati, anavajjaṃ bhāveti; suddhaṃ attānaṃ pariharati. Iminā pañcamena saddhammena samannāgato hoti.

‘‘Seyyathāpi, bhikkhave, rañño paccantime nagare dovāriko hoti paṇḍito byatto medhāvī aññātānaṃ nivāretā ñātānaṃ pavesetā abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya . Evamevaṃ kho, bhikkhave, ariyasāvako satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. Satidovāriko, bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti; sāvajjaṃ pajahati, anavajjaṃ bhāveti; suddhaṃ attānaṃ pariharati. Iminā chaṭṭhena saddhammena samannāgato hoti.

‘‘Seyyathāpi, bhikkhave, rañño paccantime nagare pākāro hoti ucco ceva vitthato ca vāsanalepanasampanno ca abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya. Evamevaṃ kho, bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Paññāvāsanalepanasampanno, bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti; sāvajjaṃ pajahati, anavajjaṃ bhāveti; suddhaṃ attānaṃ pariharati. Iminā sattamena saddhammena samannāgato hoti. Imehi sattahi saddhammehi samannāgato hoti.

‘‘Katamesaṃ catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī? Seyyathāpi, bhikkhave, rañño paccantime nagare bahuṃ tiṇakaṭṭhodakaṃ sannicitaṃ hoti abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya bāhirānaṃ paṭighātāya. Evamevaṃ kho, bhikkhave, ariyasāvako vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati attano ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.

‘‘Seyyathāpi, bhikkhave, rañño paccantime nagare bahuṃ sāliyavakaṃ sannicitaṃ hoti abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya bāhirānaṃ paṭighātāya. Evamevaṃ kho, bhikkhave, ariyasāvako vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati attano ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.

‘‘Seyyathāpi, bhikkhave, rañño paccantime nagare bahuṃ tilamuggamāsāparaṇṇaṃ sannicitaṃ hoti abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya bāhirānaṃ paṭighātāya. Evamevaṃ kho, bhikkhave, ariyasāvako pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharati attano ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.

‘‘Seyyathāpi, bhikkhave, rañño paccantime nagare bahuṃ bhesajjaṃ sannicitaṃ hoti, seyyathidaṃ – sappi navanītaṃ telaṃ madhu phāṇitaṃ loṇaṃ abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya bāhirānaṃ paṭighātāya. Evamevaṃ kho bhikkhave, ariyasāvako sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati attano ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa. Imesaṃ catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī.

‘‘Yato kho, bhikkhave, ariyasāvako imehi sattahi saddhammehi samannāgato hoti, imesañca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Ayaṃ vuccati, bhikkhave, ariyasāvako akaraṇīyo mārassa akaraṇīyo pāpimato’’ti. Tatiyaṃ.

4. Dhammaññūsuttaṃ

68. ‘‘Sattahi, bhikkhave, dhammehi samannāgato bhikkhu āhuneyyo hoti …pe… anuttaraṃ puññakkhettaṃ lokassa. Katamehi sattahi? Idha, bhikkhave, bhikkhu dhammaññū ca hoti atthaññū ca attaññū ca mattaññū ca kālaññū ca parisaññū ca puggalaparoparaññū ca.

‘‘Kathañca, bhikkhave, bhikkhu dhammaññū hoti? Idha, bhikkhave, bhikkhu dhammaṃ jānāti – suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. No ce, bhikkhave, bhikkhu dhammaṃ jāneyya – suttaṃ geyyaṃ…pe… abbhutadhammaṃ vedallaṃ, nayidha ‘dhammaññū’ti vucceyya. Yasmā ca kho, bhikkhave, bhikkhu dhammaṃ jānāti – suttaṃ geyyaṃ…pe… abbhutadhammaṃ vedallaṃ, tasmā ‘dhammaññū’ti vuccati. Iti dhammaññū.

‘‘Atthaññū ca kathaṃ hoti? Idha, bhikkhave, bhikkhu tassa tasseva bhāsitassa atthaṃ jānāti – ‘ayaṃ imassa bhāsitassa attho, ayaṃ imassa bhāsitassa attho’ti. No ce, bhikkhave, bhikkhu tassa tasseva bhāsitassa atthaṃ jāneyya – ‘ayaṃ imassa bhāsitassa attho, ayaṃ imassa bhāsitassa attho’ti, nayidha ‘atthaññū’ti vucceyya. Yasmā ca kho, bhikkhave, bhikkhu tassa tasseva bhāsitassa atthaṃ jānāti – ‘ayaṃ imassa bhāsitassa attho, ayaṃ imassa bhāsitassa attho’ti, tasmā ‘atthaññū’ti vuccati. Iti dhammaññū, atthaññū.

‘‘Attaññū ca kathaṃ hoti? Idha, bhikkhave, bhikkhu attānaṃ jānāti – ‘ettakomhi saddhāya sīlena sutena cāgena paññāya paṭibhānenā’ti. No ce, bhikkhave, bhikkhu attānaṃ jāneyya – ‘ettakomhi saddhāya sīlena sutena cāgena paññāya paṭibhānenā’ti, nayidha ‘attaññū’ti vucceyya. Yasmā ca, bhikkhave , bhikkhu attānaṃ jānāti – ‘ettakomhi saddhāya sīlena sutena cāgena paññāya paṭibhānenā’ti, tasmā ‘attaññū’ti vuccati. Iti dhammaññū, atthaññū, attaññū.

‘‘Mattaññū ca kathaṃ hoti? Idha, bhikkhave, bhikkhu mattaṃ jānāti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ paṭiggahaṇāya. No ce, bhikkhave, bhikkhu mattaṃ jāneyya cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ paṭiggahaṇāya, nayidha ‘mattaññū’ti vucceyya. Yasmā ca kho, bhikkhave, bhikkhu mattaṃ jānāti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ paṭiggahaṇāya, tasmā ‘mattaññū’ti vuccati. Iti dhammaññū, atthaññū, attaññū, mattaññū.

‘‘Kālaññū ca kathaṃ hoti? Idha, bhikkhave, bhikkhu, kālaṃ jānāti – ‘ayaṃ kālo uddesassa, ayaṃ kālo paripucchāya, ayaṃ kālo yogassa, ayaṃ kālo paṭisallānassā’ti. No ce, bhikkhave, bhikkhu kālaṃ jāneyya – ‘ayaṃ kālo uddesassa, ayaṃ kālo paripucchāya, ayaṃ kālo yogassa, ayaṃ kālo paṭisallānassā’ti, nayidha ‘kālaññū’ti vucceyya. Yasmā ca kho, bhikkhave, bhikkhu kālaṃ jānāti – ‘ayaṃ kālo uddesassa, ayaṃ kālo paripucchāya, ayaṃ kālo yogassa, ayaṃ kālo paṭisallānassā’ti, tasmā ‘kālaññū’ti vuccati. Iti dhammaññū, atthaññū, attaññū, mattaññū, kālaññū.

‘‘Parisaññū ca kathaṃ hoti? Idha, bhikkhave, bhikkhu parisaṃ jānāti – ‘ayaṃ khattiyaparisā, ayaṃ brāhmaṇaparisā, ayaṃ gahapatiparisā, ayaṃ samaṇaparisā. Tattha evaṃ upasaṅkamitabbaṃ, evaṃ ṭhātabbaṃ , evaṃ kattabbaṃ, evaṃ nisīditabbaṃ, evaṃ bhāsitabbaṃ, evaṃ tuṇhī bhavitabba’nti. No ce, bhikkhave, bhikkhu parisaṃ jāneyya – ‘ayaṃ khattiyaparisā…pe… evaṃ tuṇhī bhavitabba’nti, nayidha ‘parisaññū’ti vucceyya. Yasmā ca kho, bhikkhave, bhikkhu parisaṃ jānāti – ‘ayaṃ khattiyaparisā, ayaṃ brāhmaṇaparisā, ayaṃ gahapatiparisā, ayaṃ samaṇaparisā . Tattha evaṃ upasaṅkamitabbaṃ, evaṃ ṭhātabbaṃ, evaṃ kattabbaṃ, evaṃ nisīditabbaṃ, evaṃ bhāsitabbaṃ, evaṃ tuṇhī bhavitabba’nti, tasmā ‘parisaññū’ti vuccati. Iti dhammaññū, atthaññū, attaññū, mattaññū, kālaññū, parisaññū.

‘‘Puggalaparoparaññū ca kathaṃ hoti? Idha, bhikkhave, bhikkhuno [sabbatthapi idha ārambhe ‘‘bhikkhuno’’ tveva dissati] dvayena puggalā viditā honti. Dve puggalā – eko ariyānaṃ dassanakāmo, eko ariyānaṃ na dassanakāmo. Yvāyaṃ puggalo ariyānaṃ na dassanakāmo , evaṃ so tenaṅgena gārayho. Yvāyaṃ puggalo ariyānaṃ dassanakāmo, evaṃ so tenaṅgena pāsaṃso.

‘‘Dve puggalā ariyānaṃ dassanakāmā – eko saddhammaṃ sotukāmo, eko saddhammaṃ na sotukāmo. Yvāyaṃ puggalo saddhammaṃ na sotukāmo, evaṃ so tenaṅgena gārayho. Yvāyaṃ puggalo saddhammaṃ sotukāmo, evaṃ so tenaṅgena pāsaṃso.

‘‘Dve puggalā saddhammaṃ sotukāmā – eko ohitasoto dhammaṃ suṇāti, eko anohitasoto dhammaṃ suṇāti. Yvāyaṃ puggalo anohitasoto dhammaṃ suṇāti, evaṃ so tenaṅgena gārayho. Yvāyaṃ puggalo ohitasoto dhammaṃ suṇāti, evaṃ so tenaṅgena pāsaṃso.

‘‘Dve puggalā ohitasotā dhammaṃ suṇanti [suṇantā (ka.)] – eko sutvā dhammaṃ dhāreti, eko sutvā dhammaṃ na dhāreti. Yvāyaṃ puggalo sutvā na dhammaṃ dhāreti, evaṃ so tenaṅgena gārayho. Yvāyaṃ puggalo sutvā dhammaṃ dhāreti, evaṃ so tenaṅgena pāsaṃso.

‘‘Dve puggalā sutvā dhammaṃ dhārenti [dhārentā (ka.)] – eko dhātānaṃ [dhatānaṃ (sī. syā. kaṃ. pī.)] dhammānaṃ atthaṃ upaparikkhati, eko dhātānaṃ dhammānaṃ atthaṃ na upaparikkhati. Yvāyaṃ puggalo dhātānaṃ dhammānaṃ atthaṃ na upaparikkhati, evaṃ so tenaṅgena gārayho. Yvāyaṃ puggalo dhātānaṃ dhammānaṃ atthaṃ upaparikkhati, evaṃ so tenaṅgena pāsaṃso.

‘‘Dve puggalā dhātānaṃ dhammānaṃ atthaṃ upaparikkhanti [upaparikkhantā (ka.)] – eko atthamaññāya dhammamaññāya dhammānudhammappaṭipanno, eko atthamaññāya dhammamaññāya na dhammānudhammappaṭipanno. Yvāyaṃ puggalo atthamaññāya dhammamaññāya na dhammānudhammappaṭipanno, evaṃ so tenaṅgena gārayho. Yvāyaṃ puggalo atthamaññāya dhammamaññāya dhammānudhammappaṭipanno, evaṃ so tenaṅgena pāsaṃso.

‘‘Dve puggalā atthamaññāya dhammamaññāya dhammānudhammappaṭipannā – eko attahitāya paṭipanno no parahitāya, eko attahitāya ca paṭipanno parahitāya ca. Yvāyaṃ puggalo attahitāya paṭipanno no parahitāya, evaṃ so tenaṅgena gārayho. Yvāyaṃ puggalo atthahitāya ca paṭipanno parahitāya ca, evaṃ so tenaṅgena pāsaṃso. Evaṃ kho, bhikkhave, bhikkhuno [bhikkhunā (sī. syā.)] dvayena puggalā viditā honti. Evaṃ, bhikkhave, bhikkhu puggalaparoparaññū hoti. ‘‘Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo…pe… anuttaraṃ puññakkhettaṃ lokassā’’ti. Catutthaṃ.

5. Pāricchattakasuttaṃ

69. ‘‘Yasmiṃ, bhikkhave, samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro paṇḍupalāso hoti, attamanā, bhikkhave, devā tāvatiṃsā tasmiṃ samaye honti – ‘paṇḍupalāso dāni pāricchattako koviḷāro nacirasseva dāni pannapalāso bhavissatī’’’ti.

‘‘Yasmiṃ, bhikkhave, samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro pannapalāso hoti, attamanā, bhikkhave, devā tāvatiṃsā tasmiṃ samaye honti – ‘pannapalāso dāni pāricchattako koviḷāro nacirasseva dāni jālakajāto bhavissatī’’’ti.

‘‘Yasmiṃ, bhikkhave, samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro jālakajāto hoti, attamanā, bhikkhave, devā tāvatiṃsā tasmiṃ samaye honti – ‘jālakajāto dāni pāricchattako koviḷāro nacirasseva dāni khārakajāto bhavissatī’’’ti.

‘‘Yasmiṃ, bhikkhave, samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro khārakajāto hoti, attamanā, bhikkhave, devā tāvatiṃsā tasmiṃ samaye honti – ‘khārakajāto dāni pāricchattako koviḷāro nacirasseva dāni kuṭumalakajāto [kuḍumalakajāto (sī. syā. pī.)] bhavissatī’’’ti.

‘‘Yasmiṃ , bhikkhave, samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro kuṭumalakajāto hoti , attamanā, bhikkhave, devā tāvatiṃsā tasmiṃ samaye honti – ‘kuṭumalakajāto dāni pāricchattako koviḷāro nacirasseva dāni korakajāto [kokāsakajāto (sī. syā.), kosakajāto (ka.)] bhavissatī’’’ti.

‘‘Yasmiṃ, bhikkhave, samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro korakajāto hoti, attamanā, bhikkhave, devā tāvatiṃsā tasmiṃ samaye honti – ‘korakajāto dāni pāricchattako koviḷāro nacirasseva dāni sabbaphāliphullo [sabbapāliphullo (sī. pī.)] bhavissatī’’’ti.

‘‘Yasmiṃ, bhikkhave, samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro sabbaphāliphullo hoti, attamanā, bhikkhave, devā tāvatiṃsā pāricchattakassa koviḷārassa mūle dibbe cattāro māse pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārenti.

‘‘Sabbaphāliphullassa kho pana, bhikkhave, pāricchattakassa koviḷārassa samantā paññāsayojanāni ābhāya phuṭaṃ hoti, anuvātaṃ yojanasataṃ gandho gacchati, ayamānubhāvo pāricchattakassa koviḷārassa.

‘‘Evamevaṃ kho, bhikkhave, yasmiṃ samaye ariyasāvako agārasmā anagāriyaṃ pabbajjāya ceteti, paṇḍupalāso, bhikkhave, ariyasāvako tasmiṃ samaye hoti devānaṃva tāvatiṃsānaṃ pāricchattako koviḷāro.

‘‘Yasmiṃ, bhikkhave, samaye ariyasāvako kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito hoti, pannapalāso, bhikkhave, ariyasāvako tasmiṃ samaye hoti devānaṃva tāvatiṃsānaṃ pāricchattako koviḷāro.

‘‘Yasmiṃ, bhikkhave, samaye ariyasāvako vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, jālakajāto, bhikkhave, ariyasāvako tasmiṃ samaye hoti devānaṃva tāvatiṃsānaṃ pāricchattako koviḷāro.

‘‘Yasmiṃ , bhikkhave, samaye ariyasāvako vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati, khārakajāto, bhikkhave, ariyasāvako tasmiṃ samaye hoti devānaṃva tāvatiṃsānaṃ pāricchattako koviḷāro.

‘‘Yasmiṃ, bhikkhave, samaye ariyasāvako pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharati, kuṭumalakajāto, bhikkhave, ariyasāvako tasmiṃ samaye hoti devānaṃva tāvatiṃsānaṃ pāricchattako koviḷāro.

‘‘Yasmiṃ, bhikkhave, samaye ariyasāvako sukhassa ca pahānā dukkhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, korakajāto, bhikkhave, ariyasāvako tasmiṃ samaye hoti devānaṃva tāvatiṃsānaṃ pāricchattako koviḷāro.

‘‘Yasmiṃ, bhikkhave, samaye ariyasāvako āsavānaṃ khayā…pe… sacchikatvā upasampajja viharati, sabbaphāliphullo, bhikkhave, ariyasāvako tasmiṃ samaye hoti devānaṃva tāvatiṃsānaṃ pāricchattako koviḷāro.

‘‘Tasmiṃ, bhikkhave, samaye bhummā devā saddamanussāventi – ‘eso itthannāmo āyasmā itthannāmassa āyasmato saddhivihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabbajito āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’ti. Bhummānaṃ devānaṃ saddaṃ sutvā cātumahārājikā devā…pe… tāvatiṃsā devā… yāmā devā… tusitā devā… nimmānaratī devā… paranimmitavasavattī devā… brahmakāyikā devā saddamanussāventi – ‘eso itthannāmo āyasmā itthannāmassa āyasmato saddhivihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabbajito āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’ti. Itiha tena khaṇena tena muhuttena yāva brahmalokā saddo [sādhukārasaddo (sī. aṭṭha., ka. aṭṭha.)] abbhuggacchati , ayamānubhāvo khīṇāsavassa bhikkhuno’’ti. Pañcamaṃ.

6. Sakkaccasuttaṃ

70. Atha kho āyasmato sāriputtassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘kiṃ nu kho, bhikkhu, sakkatvā garuṃ katvā upanissāya viharanto akusalaṃ pajaheyya, kusalaṃ bhāveyyā’’ti? Atha kho āyasmato sāriputtassa etadahosi – ‘‘satthāraṃ kho, bhikkhu, sakkatvā garuṃ katvā upanissāya viharanto akusalaṃ pajaheyya, kusalaṃ bhāveyya. Dhammaṃ kho, bhikkhu…pe… saṅghaṃ kho, bhikkhu…pe… sikkhaṃ kho, bhikkhu…pe… samādhiṃ kho, bhikkhu…pe… appamādaṃ kho, bhikkhu…pe… paṭisanthāraṃ kho, bhikkhu sakkatvā garuṃ katvā upanissāya viharanto akusalaṃ pajaheyya, kusalaṃ bhāveyyā’’ti.

Atha kho āyasmato sāriputtassa etadahosi – ‘‘ime kho me dhammā parisuddhā pariyodātā, yaṃnūnāhaṃ ime dhamme gantvā [gahetvā (ka.)] bhagavato āroceyyaṃ. Evaṃ me ime dhammā parisuddhā ceva bhavissanti parisuddhasaṅkhātatarā ca. Seyyathāpi nāma puriso suvaṇṇanikkhaṃ adhigaccheyya parisuddhaṃ pariyodātaṃ. Tassa evamassa – ‘ayaṃ kho me suvaṇṇanikkho parisuddho pariyodāto, yaṃnūnāhaṃ imaṃ suvaṇṇanikkhaṃ gantvā [gahetvā (ka.)] kammārānaṃ dasseyyaṃ. Evaṃ me ayaṃ suvaṇṇanikkho sakammāragato parisuddho ceva bhavissati parisuddhasaṅkhātataro ca. Evamevaṃ [kho (ka.)] me ime dhammā parisuddhā pariyodātā, yaṃnūnāhaṃ ime dhamme gantvā [gahetvā (ka.)] bhagavato āroceyyaṃ. Evaṃ me ime dhammā parisuddhā ceva bhavissanti parisuddhasaṅkhātatarā cā’’’ti.

Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca –

‘‘Idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘kiṃ nu kho, bhikkhu, sakkatvā garuṃ katvā upanissāya viharanto akusalaṃ pajaheyya, kusalaṃ bhāveyyā’ti? Atha kho tassa mayhaṃ, bhante, etadahosi – ‘satthāraṃ kho, bhikkhu, sakkatvā garuṃ katvā upanissāya viharanto akusalaṃ pajaheyya, kusalaṃ bhāveyya. Dhammaṃ kho, bhikkhu …pe… paṭisanthāraṃ kho, bhikkhu sakkatvā…pe… kusalaṃ bhāveyyā’ti. Atha kho tassa mayhaṃ, bhante, etadahosi – ‘ime kho me dhammā parisuddhā pariyodātā, yaṃnūnāhaṃ ime dhamme gantvā bhagavato āroceyyaṃ. Evaṃ me ime dhammā parisuddhā ceva bhavissanti parisuddhasaṅkhātatarā ca. Seyyathāpi nāma puriso suvaṇṇanikkhaṃ adhigaccheyya parisuddhaṃ pariyodātaṃ. Tassa evamassa – ayaṃ kho me suvaṇṇanikkho parisuddho pariyodāto, yaṃnūnāhaṃ imaṃ suvaṇṇanikkhaṃ gantvā kammārānaṃ dasseyyaṃ. Evaṃ me ayaṃ suvaṇṇanikkho sakammāragato parisuddho ceva bhavissati parisuddhasaṅkhātataro ca. Evamevaṃ me ime dhammā parisuddhā pariyodātā, yaṃnūnāhaṃ ime dhamme gantvā bhagavato āroceyyaṃ. Evaṃ me ime dhammā parisuddhā ceva bhavissanti parisuddhasaṅkhātatarā cā’’’ti.

‘‘Sādhu sādhu, sāriputta ! Satthāraṃ kho, sāriputta, bhikkhu sakkatvā garuṃ katvā upanissāya viharanto akusalaṃ pajaheyya, kusalaṃ bhāveyya. Dhammaṃ kho, sāriputta, bhikkhu sakkatvā garuṃ katvā upanissāya viharanto akusalaṃ pajaheyya, kusalaṃ bhāveyya. Saṅghaṃ kho…pe… sikkhaṃ kho… samādhiṃ kho… appamādaṃ kho… paṭisanthāraṃ kho, sāriputta, bhikkhu sakkatvā garuṃ katvā upanissāya viharanto akusalaṃ pajaheyya, kusalaṃ bhāveyyā’’ti.

Evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca – ‘‘imassa kho ahaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi. So vata, bhante, bhikkhu satthari agāravo dhamme sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so, bhante, bhikkhu satthari agāravo dhammepi so agāravo’’.

‘‘So vata, bhante, bhikkhu satthari agāravo dhamme agāravo saṅghe sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so, bhante, bhikkhu satthari agāravo dhamme agāravo saṅghepi so agāravo.

‘‘So vata, bhante, bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so, bhante, bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāyapi so agāravo.

‘‘So vata, bhante, bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so, bhante, bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismimpi so agāravo.

‘‘So vata, bhante, bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ agāravo appamāde sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so, bhante, bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ agāravo appamādepi so agāravo.

‘‘So vata, bhante, bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ agāravo appamāde agāravo paṭisanthāre sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so, bhante, bhikkhu satthari agāravo…pe… appamāde agāravo paṭisanthārepi so agāravo.

‘‘So vata, bhante, bhikkhu satthari sagāravo dhamme agāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so, bhante, bhikkhu satthari sagāravo dhammepi so sagāravo…pe….

‘‘So vata, bhante, bhikkhu satthari sagāravo…pe. … appamāde sagāravo paṭisanthāre agāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so, bhante, bhikkhu satthari sagāravo…pe… appamāde sagāravo paṭisanthārepi so sagāravo.

‘‘So vata, bhante, bhikkhu satthari sagāravo dhammepi sagāravo bhavissatīti ṭhānametaṃ vijjati. Yo so, bhante, bhikkhu satthari sagāravo dhammepi so sagāravo…pe….

‘‘So vata, bhante, bhikkhu satthari sagāravo…pe… appamāde sagāravo paṭisanthārepi sagāravo bhavissatīti ṭhānametaṃ vijjati. Yo so, bhante, bhikkhu satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃ sagāravo appamāde sagāravo paṭisanthārepi so sagāravo’’ti.

‘‘Imassa kho ahaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī’’ti.

‘‘Sādhu sādhu, sāriputta! Sādhu kho tvaṃ, sāriputta, imassa mayā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāsi. So vata, sāriputta, bhikkhu satthari agāravo dhamme sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati…pe… yo so, sāriputta, bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ agāravo appamādepi so agāravo.

‘‘So vata, sāriputta, bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ agāravo appamāde agāravo paṭisanthāre sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so, sāriputta, bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ agāravo appamāde agāravo paṭisanthārepi so agāravo.

‘‘So vata, sāriputta, bhikkhu satthari sagāravo dhamme agāravo bhavissatīti netaṃ ṭhānaṃ vijjati…pe… yo so, sāriputta, bhikkhu satthari sagāravo dhammepi so sagāravo …pe….

‘‘So vata, sāriputta, bhikkhu satthari sagāravo dhamme sagāravo…pe… appamāde sagāravo paṭisanthāre agāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so, sāriputta, bhikkhu satthari sagāravo…pe… appamāde sagāravo paṭisanthārepi so sagāravo.

‘‘So vata, sāriputta, bhikkhu satthari sagāravo dhammepi sagāravo bhavissatīti ṭhānametaṃ vijjati. Yo so, sāriputta, bhikkhu satthari sagāravo dhammepi so sagāravo…pe….

‘‘So vata, sāriputta, bhikkhu satthari sagāravo…pe… appamāde sagāravo paṭisanthārepi so sagāravo bhavissatīti ṭhānametaṃ vijjati. Yo so, sāriputta, bhikkhu satthari sagāravo…pe… appamāde sagāravo paṭisanthārepi so sagāravo’’ti.

‘‘Imassa kho, sāriputta, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo’’ti. Chaṭṭhaṃ.

7. Bhāvanāsuttaṃ

71. ‘‘Bhāvanaṃ ananuyuttassa, bhikkhave, bhikkhuno viharato kiñcāpi evaṃ icchā uppajjeyya – ‘aho vata me anupādāya āsavehi cittaṃ vimucceyyā’ti, atha khvassa neva anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu? ‘Abhāvitattā’tissa vacanīyaṃ. Kissa abhāvitattā? Catunnaṃ satipaṭṭhānānaṃ, catunnaṃ sammappadhānānaṃ, catunnaṃ iddhipādānaṃ, pañcannaṃ indriyānaṃ, pañcannaṃ balānaṃ, sattannaṃ bojjhaṅgānaṃ, ariyassa aṭṭhaṅgikassa maggassa.

‘‘Seyyathāpi, bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā. Tānassu kukkuṭiyā na sammā adhisayitāni, na sammā pariseditāni, na sammā paribhāvitāni . Kiñcāpi tassā kukkuṭiyā evaṃ icchā uppajjeyya – ‘aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyu’nti, atha kho abhabbāva te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ. Taṃ kissa hetu? Tathā hi, bhikkhave, kukkuṭiyā aṇḍāni na sammā adhisayitāni, na sammā pariseditāni, na sammā paribhāvitāni. Evamevaṃ kho, bhikkhave, bhāvanaṃ ananuyuttassa bhikkhuno viharato kiñcāpi evaṃ icchā uppajjeyya – ‘aho vata me anupādāya āsavehi cittaṃ vimucceyyā’ti, atha khvassa neva anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu? ‘Abhāvitattā’tissa vacanīyaṃ. Kissa abhāvitattā? Catunnaṃ satipaṭṭhānānaṃ, catunnaṃ sammappadhānānaṃ, catunnaṃ iddhipādānaṃ, pañcannaṃ indriyānaṃ, pañcannaṃ balānaṃ, sattannaṃ bojjhaṅgānaṃ, ariyassa aṭṭhaṅgikassa maggassa.

‘‘Bhāvanaṃ anuyuttassa, bhikkhave, bhikkhuno viharato kiñcāpi na evaṃ icchā uppajjeyya – ‘aho vata me anupādāya āsavehi cittaṃ vimucceyyā’ti, atha khvassa anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu? ‘Bhāvitattā’tissa vacanīyaṃ. Kissa bhāvitattā? Catunnaṃ satipaṭṭhānānaṃ, catunnaṃ sammappadhānānaṃ, catunnaṃ iddhipādānaṃ, pañcannaṃ indriyānaṃ, pañcannaṃ balānaṃ, sattannaṃ bojjhaṅgānaṃ, ariyassa aṭṭhaṅgikassa maggassa.

‘‘Seyyathāpi , bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā. Tānassu kukkuṭiyā sammā adhisayitāni, sammā pariseditāni, sammā paribhāvitāni . Kiñcāpi tassā kukkuṭiyā na evaṃ icchā uppajjeyya – ‘aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyu’nti, atha kho bhabbāva te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ. Taṃ kissa hetu? Tathā hi, bhikkhave, kukkuṭiyā aṇḍāni sammā adhisayitāni, sammā pariseditāni, sammā paribhāvitāni. Evamevaṃ kho, bhikkhave, bhāvanaṃ anuyuttassa bhikkhuno viharato kiñcāpi na evaṃ icchā uppajjeyya – ‘aho vata me anupādāya āsavehi cittaṃ vimucceyyā’ti, atha khvassa anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu? ‘Bhāvitattā’tissa vacanīyaṃ. Kissa bhāvitattā? Catunnaṃ satipaṭṭhānānaṃ…pe… ariyassa aṭṭhaṅgikassa maggassa.

‘‘Seyyathāpi, bhikkhave, phalagaṇḍassa [palagaṇḍassa (?)] vā phalagaṇḍantevāsikassa vā dissanteva [khīyante (ka.)] vāsijaṭe [dissanti aṅgulipadāni (sī.), aṅgulapadāni dissanti aṅgulapadaṃ (ka.)] aṅgulipadāni dissati [dissanti (syā.)] aṅguṭṭhapadaṃ [dissanti aṅgulipadāni (sī.), aṅgulapadāni dissanti aṅgulapadaṃ (ka.)]. No ca khvassa evaṃ ñāṇaṃ hoti – ‘ettakaṃ me ajja vāsijaṭassa khīṇaṃ, ettakaṃ hiyyo, ettakaṃ pare’ti, atha khvassa khīṇe ‘khīṇa’nteva ñāṇaṃ hoti. Evamevaṃ kho, bhikkhave, bhāvanaṃ anuyuttassa bhikkhuno viharato kiñcāpi na evaṃ ñāṇaṃ hoti – ‘ettakaṃ me ajja āsavānaṃ khīṇaṃ, ettakaṃ hiyyo, ettakaṃ pare’ti, atha khvassa khīṇe ‘khīṇa’nteva ñāṇaṃ hoti.

‘‘Seyyathāpi , bhikkhave, sāmuddikāya nāvāya vettabandhanabaddhāya [vettabandhāya (ka.)] cha māsāni udake pariyādāya hemantikena thale ukkhittāya vātātapaparetāni bandhanāni, tāni pāvussakena meghena abhippavuṭṭhāni appakasireneva parihāyanti [paṭippassambhanti (sī. syā.)], pūtikāni bhavanti. Evamevaṃ kho, bhikkhave, bhāvanaṃ anuyuttassa bhikkhuno viharato appakasireneva saṃyojanāni paṭippassambhanti, pūtikāni bhavantī’’ti. Sattamaṃ.

8. Aggikkhandhopamasuttaṃ

72. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. Addasā kho bhagavā addhānamaggappaṭipanno aññatarasmiṃ padese mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ [sañjotibhūtaṃ (syā.)]. Disvāna maggā okkamma aññatarasmiṃ rukkhamūle paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi – ‘‘passatha no tumhe, bhikkhave, amuṃ mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sajotibhūta’’nti? ‘‘Evaṃ, bhante’’ti.

‘‘Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho varaṃ – yaṃ amuṃ mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āliṅgetvā upanisīdeyya vā upanipajjeyya vā, yaṃ vā khattiyakaññaṃ vā brāhmaṇakaññaṃ vā gahapatikaññaṃ vā mudutalunahatthapādaṃ āliṅgetvā upanisīdeyya vā upanipajjeyya vā’’ti? ‘‘Etadeva, bhante, varaṃ – yaṃ khattiyakaññaṃ vā brāhmaṇakaññaṃ vā gahapatikaññaṃ vā mudutalunahatthapādaṃ āliṅgetvā upanisīdeyya vā upanipajjeyya vā, dukkhañhetaṃ, bhante, yaṃ amuṃ mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āliṅgetvā upanisīdeyya vā upanipajjeyya vā’’ti.

‘‘Ārocayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave, yathā etadeva tassa varaṃ dussīlassa pāpadhammassa asucisaṅkassarasamācārassa paṭicchannakammantassa assamaṇassa samaṇapaṭiññassa abrahmacārissa brahmacāripaṭiññassa antopūtikassa avassutassa kasambujātassa yaṃ amuṃ mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āliṅgetvā upanisīdeyya vā upanipajjeyya vā. Taṃ kissa hetu? Tatonidānañhi so, bhikkhave, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ, na tveva tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya.

‘‘Yañca kho so, bhikkhave, dussīlo pāpadhammo asucisaṅkassarasamācāro…pe… kasambujāto khattiyakaññaṃ vā brāhmaṇakaññaṃ vā gahapatikaññaṃ vā mudutalunahatthapādaṃ āliṅgetvā upanisīdati vā upanipajjati vā, tañhi tassa [taṃ hissa (ka.)], bhikkhave, hoti dīgharattaṃ ahitāya dukkhāya kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

‘‘Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho varaṃ – yaṃ balavā puriso daḷhāya vālarajjuyā ubho jaṅghā veṭhetvā ghaṃseyya – sā chaviṃ chindeyya chaviṃ chetvā cammaṃ chindeyya cammaṃ chetvā maṃsaṃ chindeyya maṃsaṃ chetvā nhāruṃ chindeyya nhāruṃ chetvā aṭṭhiṃ chindeyya aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭheyya, yaṃ vā khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā abhivādanaṃ sādiyeyyā’’ti? ‘‘Etadeva , bhante, varaṃ – yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā abhivādanaṃ sādiyeyya, dukkhañhetaṃ, bhante, yaṃ balavā puriso daḷhāya vālarajjuyā…pe… aṭṭhimiñjaṃ āhacca tiṭṭheyyā’’ti.

‘‘Ārocayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave, yathā etadeva tassa varaṃ dussīlassa…pe… kasambujātassa yaṃ balavā puriso daḷhāya vālarajjuyā ubho jaṅghā veṭhetvā…pe… aṭṭhimiñjaṃ āhacca tiṭṭheyya. Taṃ kissa hetu? Tatonidānañhi so, bhikkhave, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ, na tveva tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yañca kho so, bhikkhave, dussīlo…pe… kasambujāto khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā abhivādanaṃ sādiyati, tañhi tassa, bhikkhave, hoti dīgharattaṃ ahitāya dukkhāya kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

‘‘Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho varaṃ – yaṃ balavā puriso tiṇhāya sattiyā teladhotāya paccorasmiṃ pahareyya, yaṃ vā khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā añjalikammaṃ sādiyeyyā’’ti? ‘‘Etadeva, bhante, varaṃ – yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā añjalikammaṃ sādiyeyya, dukkhañhetaṃ, bhante, yaṃ balavā puriso tiṇhāya sattiyā teladhotāya paccorasmiṃ pahareyyā’’ti.

‘‘Ārocayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave, yathā etadeva tassa varaṃ dussīlassa…pe… kasambujātassa yaṃ balavā puriso tiṇhāya sattiyā teladhotāya paccorasmiṃ pahareyya. Taṃ kissa hetu? Tatonidānañhi so, bhikkhave, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ, na tveva tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yañca kho so, bhikkhave, dussīlo pāpadhammo…pe… kasambujāto khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā añjalikammaṃ sādiyati, tañhi tassa, bhikkhave, hoti dīgharattaṃ ahitāya dukkhāya kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

‘‘Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho varaṃ – yaṃ balavā puriso tattena ayopaṭṭena ādittena sampajjalitena sajotibhūtena kāyaṃ sampaliveṭheyya, yaṃ vā khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ cīvaraṃ paribhuñjeyyā’’ti? ‘‘Etadeva, bhante, varaṃ – yaṃ khattiyamahāsālānaṃ vā…pe… saddhādeyyaṃ cīvaraṃ paribhuñjeyya, dukkhañhetaṃ, bhante, yaṃ balavā puriso tattena ayopaṭṭena ādittena sampajjalitena sajotibhūtena kāyaṃ sampaliveṭheyyā’’ti.

‘‘Ārocayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave, yathā etadeva tassa varaṃ dussīlassa…pe… kasambujātassa yaṃ balavā puriso tattena ayopaṭṭena ādittena sampajjalitena sajotibhūtena kāyaṃ sampaliveṭheyya. Taṃ kissa hetu? Tatonidānañhi so, bhikkhave, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ, na tveva tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yañca kho so, bhikkhave, dussīlo…pe… kasambujāto khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ cīvaraṃ paribhuñjati, tañhi tassa, bhikkhave, hoti dīgharattaṃ ahitāya dukkhāya kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

‘‘Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho varaṃ – yaṃ balavā puriso tattena ayosaṅkunā mukhaṃ vivaritvā tattaṃ lohaguḷaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ mukhe pakkhipeyya – taṃ tassa oṭṭhampi daheyya [ḍaheyya (katthaci)] mukhampi daheyya jivhampi daheyya kaṇṭhampi daheyya urampi [ma. ni. 3.270 devadūtasutte pana ‘‘udarampi’’ iti videsapāṭho dissati] daheyya antampi antaguṇampi ādāya adhobhāgā [adhobhāgaṃ (ka.)] nikkhameyya, yaṃ vā khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ piṇḍapātaṃ paribhuñjeyyā’’ti? ‘‘Etadeva, bhante, varaṃ – yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ piṇḍapātaṃ paribhuñjeyya, dukkhañhetaṃ, bhante, yaṃ balavā puriso tattena ayosaṅkunā mukhaṃ vivaritvā tattaṃ lohaguḷaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ mukhe pakkhipeyya – taṃ tassa oṭṭhampi daheyya mukhampi daheyya jivhampi daheyya kaṇṭhampi daheyya urampi daheyya antampi antaguṇampi ādāya adhobhāgaṃ nikkhameyyā’’ti.

‘‘Ārocayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave, yathā etadeva tassa varaṃ dussīlassa…pe… kasambujātassa yaṃ balavā puriso tattena ayosaṅkunā mukhaṃ vivaritvā tattaṃ lohaguḷaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ mukhe pakkhipeyya – taṃ tassa oṭṭhampi daheyya mukhampi daheyya jivhampi daheyya kaṇṭhampi daheyya urampi daheyya antampi antaguṇampi ādāya adhobhāgaṃ nikkhameyya. Taṃ kissa hetu? Tatonidānañhi so, bhikkhave, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ, na tveva tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yañca kho so, bhikkhave, dussīlo pāpadhammo…pe… kasambujāto khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ piṇḍapātaṃ paribhuñjati, tañhi tassa hoti dīgharattaṃ ahitāya dukkhāya kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

‘‘Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho varaṃ – yaṃ balavā puriso sīse vā gahetvā khandhe vā gahetvā tattaṃ ayomañcaṃ vā ayopīṭhaṃ vā abhinisīdāpeyya vā abhinipajjāpeyya vā, yaṃ vā khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ mañcapīṭhaṃ [mañcaṃ vā pīṭhaṃ vā (ka.)] paribhujjeyyā’’ti? ‘‘Etadeva, bhante, varaṃ – yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ mañcapīṭhaṃ paribhuñjeyya, dukkhañhetaṃ, bhante, yaṃ balavā puriso sīse vā gahetvā khandhe vā gahetvā tattaṃ ayomañcaṃ vā ayopīṭhaṃ vā abhinisīdāpeyya vā abhinipajjāpeyya vā’’ti.

‘‘Ārocayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave, yathā etadeva tassa varaṃ dussīlassa…pe… kasambujātassa yaṃ balavā puriso sīse vā gahetvā khandhe vā gahetvā tattaṃ ayomañcaṃ vā ayopīṭhaṃ vā abhinisīdāpeyya vā abhinipajjāpeyya vā. Taṃ kissa hetu? Tatonidānañhi so, bhikkhave, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ, na tveva tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yañca kho so, bhikkhave, dussīlo pāpadhammo…pe… kasambujāto khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ mañcapīṭhaṃ paribhuñjati. Tañhi tassa, bhikkhave, hoti dīgharattaṃ ahitāya dukkhāya kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

‘‘Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho varaṃ – yaṃ balavā puriso uddhaṃpādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipeyya ādittāya sampajjalitāya sajotibhūtāya – so tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gaccheyya sakimpi adho gaccheyya sakimpi tiriyaṃ gaccheyya, yaṃ vā khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ vihāraṃ paribhuñjeyyā’’ti? ‘‘Etadeva, bhante, varaṃ – yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ vihāraṃ paribhuñjeyya, dukkhañhetaṃ, bhante, yaṃ balavā puriso uddhaṃpādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipeyya ādittāya sampajjalitāya sajotibhūtāya – so tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gaccheyya sakimpi adho gaccheyya sakimpi tiriyaṃ gaccheyyā’’ti.

‘‘Ārocayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave, yathā etadeva tassa varaṃ dussīlassa pāpadhammassa…pe… kasambujātassa yaṃ balavā puriso uddhaṃpādaṃ adhosiraṃ gahetvā…pe… sakimpi tiriyaṃ gaccheyya. Taṃ kissa hetu? Tatonidānañhi so, bhikkhave, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ, na tveva tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yañca kho so, bhikkhave, dussīlo pāpadhammo…pe… kasambujāto khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ vihāraṃ paribhuñjati . Tañhi tassa, bhikkhave, hoti dīgharattaṃ ahitāya dukkhāya kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

‘‘Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘yesañca [yesaṃ (?)] mayaṃ paribhuñjāma cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ [… parikkhārānaṃ (sī. syā. ka.)] tesaṃ te kārā mahapphalā bhavissanti mahānisaṃsā, amhākañcevāyaṃ pabbajjā avañjhā bhavissati saphalā saudrayā’ti. Evañhi vo, bhikkhave, sikkhitabbaṃ – ‘attatthaṃ vā, bhikkhave, sampassamānena alameva appamādena sampādetuṃ; paratthaṃ vā, bhikkhave, sampassamānena alameva appamādena sampādetuṃ; ubhayatthaṃ vā, bhikkhave, sampassamānena alameva appamādena sampādetu’’’nti.

Idamavoca bhagavā [idamavoca bhagavā…pe… (ka.)]. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ uṇhaṃ lohitaṃ mukhato uggañchi [uggacchi (ka.)]. Saṭṭhimattā bhikkhū sikkhaṃ paccakkhāya hīnāyāvattiṃsu – ‘‘sudukkaraṃ bhagavā, sudukkaraṃ bhagavā’’ti. Saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti. Aṭṭhamaṃ.

9. Sunettasuttaṃ

73.[a. ni. 6.54; 7.66] ‘‘Bhūtapubbaṃ, bhikkhave, sunetto nāma satthā ahosi titthakaro kāmesu vītarāgo. Sunettassa kho pana, bhikkhave, satthuno anekāni sāvakasatāni ahesuṃ. Sunetto satthā sāvakānaṃ brahmalokasahabyatāya dhammaṃ desesi. Ye kho pana, bhikkhave [ye kho bhikkhave (sī. syā.)], sunettassa satthuno brahmalokasahabyatāya dhammaṃ desentassa cittāni nappasādesuṃ te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Ye kho pana, bhikkhave, sunettassa satthuno brahmalokasahabyatāya dhammaṃ desentassa cittāni pasādesuṃ te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.

‘‘Bhūtapubbaṃ , bhikkhave, mūgapakkho nāma satthā ahosi…pe… aranemi nāma satthā ahosi…pe… kuddālako [kuddālo (sī. syā.)] nāma satthā ahosi…pe… hatthipālo nāma satthā ahosi…pe… jotipālo nāma satthā ahosi…pe… arako nāma satthā ahosi titthakaro kāmesu vītarāgo . Arakassa kho pana, bhikkhave, satthuno anekāni sāvakasatāni ahesuṃ. Arako nāma satthā sāvakānaṃ brahmalokasahabyatāya dhammaṃ desesi. Ye kho pana, bhikkhave, arakassa satthuno brahmalokasahabyatāya dhammaṃ desentassa cittāni nappasādesuṃ, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Ye kho pana, bhikkhave, arakassa satthuno brahmalokasahabyatāya dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.

‘‘Taṃ kiṃ maññatha, bhikkhave, yo ime satta satthāre titthakare kāmesu vītarāge anekasataparivāre sasāvakasaṅghe paduṭṭhacitto akkoseyya paribhāseyya, bahuṃ so apuññaṃ pasaveyyā’’ti? ‘‘Evaṃ, bhante’’. ‘‘Yo, bhikkhave, ime satta satthāre titthakare kāmesu vītarāge anekasataparivāre sasāvakasaṅghe paduṭṭhacitto akkoseyya paribhāseyya, bahuṃ so apuññaṃ pasaveyya. Yo ekaṃ diṭṭhisampannaṃ puggalaṃ paduṭṭhacitto akkosati paribhāsati, ayaṃ tato bahutaraṃ apuññaṃ pasavati. Taṃ kissa hetu? Nāhaṃ, bhikkhave, ito bahiddhā evarūpiṃ khantiṃ vadāmi yathāmaṃ sabrahmacārīsu’’.

‘‘Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘na no sabrahmacārīsu [na tveva amhaṃ sabrahmacārīsu (syā.) aṅguttaranikāye aññathā dissati] cittāni paduṭṭhāni bhavissantī’ti. Evañhi vo, bhikkhave, sikkhitabba’’nti. Navamaṃ.

10. Arakasuttaṃ

74. ‘‘Bhūtapubbaṃ, bhikkhave, arako nāma satthā ahosi titthakaro kāmesu vītarāgo. Arakassa kho pana, bhikkhave, satthuno anekāni sāvakasatāni ahesuṃ. Arako satthā sāvakānaṃ evaṃ dhammaṃ deseti – appakaṃ, brāhmaṇa, jīvitaṃ manussānaṃ parittaṃ lahukaṃ [lahusaṃ (ṭīkā)] bahudukkhaṃ bahupāyāsaṃ mantāyaṃ [mantāya (sabbattha) ṭīkā passitabbā] boddhabbaṃ , kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇaṃ.

‘‘Seyyathāpi , brāhmaṇa, tiṇagge ussāvabindu sūriye uggacchante khippaṃyeva paṭivigacchati, na ciraṭṭhitikaṃ hoti; evamevaṃ kho, brāhmaṇa, ussāvabindūpamaṃ jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahupāyāsaṃ mantāyaṃ boddhabbaṃ, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇaṃ.

‘‘Seyyathāpi, brāhmaṇa, thullaphusitake deve vassante udakabubbuḷaṃ [udakapupphuḷaṃ (ka.)] khippaṃyeva paṭivigacchati, na ciraṭṭhitikaṃ hoti; evamevaṃ kho, brāhmaṇa, udakabubbuḷūpamaṃ jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahupāyāsaṃ mantāyaṃ boddhabbaṃ, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇaṃ.

‘‘Seyyathāpi, brāhmaṇa, udake daṇḍarāji khippaṃyeva paṭivigacchati, na ciraṭṭhitikā hoti; evamevaṃ kho, brāhmaṇa, udake daṇḍarājūpamaṃ jīvitaṃ manussānaṃ parittaṃ…pe… natthi jātassa amaraṇaṃ.

‘‘Seyyathāpi, brāhmaṇa, nadī pabbateyyā dūraṅgamā sīghasotā hārahārinī, natthi so khaṇo vā layo vā muhutto vā yaṃ sā [yāya (ka.)] āvattati [tharati (sī.), dharati (syā.), avatiṭṭheyya (?)], atha kho sā gacchateva vattateva sandateva; evamevaṃ kho, brāhmaṇa, nadīpabbateyyūpamaṃ jīvitaṃ manussānaṃ parittaṃ lahukaṃ…pe… natthi jātassa amaraṇaṃ.

‘‘Seyyathāpi, brāhmaṇa, balavā puriso jivhagge kheḷapiṇḍaṃ saṃyūhitvā akasireneva vameyya [patāpeyya (ka.)]; evamevaṃ kho, brāhmaṇa, kheḷapiṇḍūpamaṃ jīvitaṃ manussānaṃ parittaṃ…pe… natthi jātassa amaraṇaṃ.

‘‘Seyyathāpi, brāhmaṇa, divasaṃsantatte ayokaṭāhe maṃsapesi [maṃsapesī (sī. syā.)] pakkhittā khippaṃyeva paṭivigacchati, na ciraṭṭhitikā hoti; evamevaṃ kho, brāhmaṇa, maṃsapesūpamaṃ jīvitaṃ manussānaṃ parittaṃ…pe… natthi jātassa amaraṇaṃ.

‘‘Seyyathāpi, brāhmaṇa, gāvī vajjhā āghātanaṃ nīyamānā yaṃ yadeva pādaṃ uddharati, santikeva hoti vadhassa santikeva maraṇassa; evamevaṃ kho, brāhmaṇa, govajjhūpamaṃ [gāvīvajjhūpamaṃ (sī. syā.)] jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahupāyāsaṃ mantāyaṃ boddhabbaṃ, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇa’’nti.

‘‘Tena kho pana, bhikkhave, samayena manussānaṃ saṭṭhivassasahassāni āyuppamāṇaṃ ahosi, pañcavassasatikā kumārikā alaṃpateyyā ahosi. Tena kho pana, bhikkhave, samayena manussānaṃ chaḷeva ābādhā ahesuṃ – sītaṃ, uṇhaṃ, jighacchā, pipāsā, uccāro, passāvo. So hi nāma, bhikkhave, arako satthā evaṃ dīghāyukesu manussesu evaṃ ciraṭṭhitikesu evaṃ appābādhesu sāvakānaṃ evaṃ dhammaṃ desessati – ‘appakaṃ, brāhmaṇa, jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahupāyāsaṃ mantāyaṃ boddhabbaṃ, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇa’’’nti.

‘‘Etarahi taṃ, bhikkhave, sammā vadamāno vadeyya – ‘appakaṃ jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahupāyāsaṃ mantāyaṃ boddhabbaṃ, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇa’nti. Etarahi, bhikkhave , yo ciraṃ jīvati so vassasataṃ appaṃ vā bhiyyo. Vassasataṃ kho pana, bhikkhave, jīvanto tīṇiyeva utusatāni jīvati – utusataṃ hemantānaṃ, utusataṃ gimhānaṃ, utusataṃ vassānaṃ. Tīṇi kho pana, bhikkhave, utusatāni jīvanto dvādasa [dvādasaṃ (sī. ka.)] yeva māsasatāni jīvati – cattāri māsasatāni hemantānaṃ , cattāri māsasatāni gimhānaṃ, cattāri māsasatāni vassānaṃ. Dvādasa kho pana, bhikkhave, māsasatāni jīvanto catuvīsatiyeva addhamāsasatāni jīvati – aṭṭhaddhamāsasatāni hemantānaṃ, aṭṭhaddhamāsasatāni gimhānaṃ, aṭṭhaddhamāsasatāni vassānaṃ. Catuvīsati kho pana, bhikkhave, addhamāsasatāni jīvanto chattiṃsaṃyeva rattisahassāni jīvati – dvādasa rattisahassāni hemantānaṃ, dvādasa rattisahassāni gimhānaṃ, dvādasa rattisahassāni vassānaṃ. Chattiṃsaṃ kho pana, bhikkhave, rattisahassāni jīvanto dvesattatiyeva [dvesattatiññeva (syā.), dvesattatiñceva (ka.)] bhattasahassāni bhuñjati – catuvīsati bhattasahassāni hemantānaṃ, catuvīsati bhattasahassāni gimhānaṃ, catuvīsati bhattasahassāni vassānaṃ saddhiṃ mātuthaññāya saddhiṃ bhattantarāyena.

‘‘Tatrime bhattantarāyā kapimiddhopi bhattaṃ na bhuñjati, dukkhitopi bhattaṃ na bhuñjati, byādhitopi bhattaṃ na bhuñjati, uposathikopi bhattaṃ na bhuñjati , alābhakenapi bhattaṃ na bhuñjati. Iti kho, bhikkhave, mayā vassasatāyukassa manussassa āyupi saṅkhāto [saṅkhātaṃ (?)], āyuppamāṇampi saṅkhātaṃ, utūpi saṅkhātā, saṃvaccharāpi saṅkhātā, māsāpi saṅkhātā, addhamāsāpi saṅkhātā, rattipi saṅkhātā, divāpi saṅkhātā, bhattāpi saṅkhātā, bhattantarāyāpi saṅkhātā. Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya; kataṃ vo taṃ mayā etāni, bhikkhave, rukkhamūlāni etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī’’ti. Dasamaṃ.

Mahāvaggo sattamo.

Tassuddānaṃ –

Hirīsūriyaṃ upamā, dhammaññū pārichattakaṃ;

Sakkaccaṃ bhāvanā aggi, sunettaarakena cāti.

 

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

 

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app