10. Āhuneyyavaggo

10. Āhuneyyavaggo 95. ‘‘Sattime , bhikkhave, puggalā āhuneyyā…pe… dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame satta? Idha, bhikkhave, ekacco puggalo cakkhusmiṃ aniccānupassī

ĐỌC BÀI VIẾT

9. Samaṇavaggo

9. Samaṇavaggo 1. Bhikkhusuttaṃ 85.[mahāni. 18; cūḷani. ajitamāṇavapucchāniddesa 8] ‘‘Sattannaṃ , bhikkhave, dhammānaṃ bhinnattā bhikkhu hoti. Katamesaṃ sattannaṃ? Sakkāyadiṭṭhi bhinnā hoti, vicikicchā

ĐỌC BÀI VIẾT

7. Mahāvaggo

7. Mahāvaggo 1. Hirīottappasuttaṃ 65.[a. ni. 5.24, 168; 2.6.50] ‘‘Hirottappe , bhikkhave, asati hirottappavipannassa hatūpaniso hoti indriyasaṃvaro; indriyasaṃvare asati indriyasaṃvaravipannassa hatūpanisaṃ hoti sīlaṃ;

ĐỌC BÀI VIẾT

5. Mahāyaññavaggo

5. Mahāyaññavaggo 1. Sattaviññāṇaṭṭhitisuttaṃ 44.[dī. ni. 3.332; cūḷani. posālamāṇavapucchāniddesa 83] ‘‘Sattimā , bhikkhave, viññāṇaṭṭhitiyo. Katamā satta? Santi, bhikkhave, sattā nānattakāyā nānattasaññino, seyyathāpi

ĐỌC BÀI VIẾT

4. Devatāvaggo

4. Devatāvaggo 1. Appamādagāravasuttaṃ 32. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ

ĐỌC BÀI VIẾT

2. Anusayavaggo

2. Anusayavaggo 1. Paṭhamaanusayasuttaṃ 11. ‘‘Sattime , bhikkhave, anusayā. Katame satta? Kāmarāgānusayo, paṭighānusayo , diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo , avijjānusayo. Ime kho, bhikkhave,

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app