8. Vinayavaggo

open all | close all

1. Paṭhamavinayadharasuttaṃ

75.[pari. 327] ‘‘Sattahi , bhikkhave, dhammehi samannāgato bhikkhu vinayadharo hoti. Katamehi sattahi? Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu vinayadharo hotī’’ti. Paṭhamaṃ.

2. Dutiyavinayadharasuttaṃ

76.[pari. 327] ‘‘Sattahi , bhikkhave, dhammehi samannāgato bhikkhu vinayadharo hoti. Katamehi sattahi? Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu vinayadharo hotī’’ti. Dutiyaṃ.

3. Tatiyavinayadharasuttaṃ

77. ‘‘Sattahi, bhikkhave, dhammehi samannāgato bhikkhu vinayadharo hoti. Katamehi sattahi? Āpattiṃ jānāti , anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, vinaye kho pana ṭhito hoti asaṃhīro, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu vinayadharo hotī’’ti. Tatiyaṃ.

4. Catutthavinayadharasuttaṃ

78.[pari. 327] ‘‘Sattahi, bhikkhave, dhammehi samannāgato bhikkhu vinayadharo hoti. Katamehi sattahi? Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ, dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Dibbena cakkhunā visuddhena atikkantamānusakena yathākammūpage satte pajānāti. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu vinayadharo hotī’’ti. Catutthaṃ.

5. Paṭhamavinayadharasobhanasuttaṃ

79. ‘‘Sattahi , bhikkhave, dhammehi samannāgato [samannāgato bhikkhu (sī. syā. ka.) anantarasuttadveye pana idaṃ pāṭhanānattaṃ natthi. pari. 327] vinayadharo sobhati. Katamehi sattahi? Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, sīlavā hoti…pe… samādāya sikkhati sikkhāpadesu, catunnaṃ jhānānaṃ ābhicetasikānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaṃ khayā…pe… sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, sattahi dhammehi samannāgato vinayadharo sobhatī’’ti. Pañcamaṃ.

6. Dutiyavinayadharasobhanasuttaṃ

80. ‘‘Sattahi, bhikkhave, dhammehi samannāgato vinayadharo sobhati. Katamehi sattahi? Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso, catunnaṃ jhānānaṃ…pe… akasiralābhī, āsavānaṃ khayā…pe… sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, sattahi dhammehi samannāgato vinayadharo sobhatī’’ti. Chaṭṭhaṃ.

7. Tatiyavinayadharasobhanasuttaṃ

81. ‘‘Sattahi, bhikkhave, dhammehi samannāgato vinayadharo sobhati. Katamehi sattahi? Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti , garukaṃ āpattiṃ jānāti, vinaye kho pana ṭhito hoti asaṃhīro, catunnaṃ jhānānaṃ…pe… akasiralābhī, āsavānaṃ khayā…pe… sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, sattahi dhammehi samannāgato vinayadharo sobhatī’’ti. Sattamaṃ.

8. Catutthavinayadharasobhanasuttaṃ

82. ‘‘Sattahi , bhikkhave, dhammehi samannāgato [samannāgato bhikkhu (ka.)] vinayadharo sobhati. Katamehi sattahi? Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ, dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, dibbena cakkhunā visuddhena atikkantamānusakena…pe… āsavānaṃ khayā…pe… sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, sattahi dhammehi samannāgato vinayadharo sobhatī’’ti. Aṭṭhamaṃ.

9. Satthusāsanasuttaṃ

83. Atha kho āyasmā upāli yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca –

‘‘Sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya’’nti. ‘‘Ye kho tvaṃ, upāli, dhamme jāneyyāsi – ‘ime dhammā na ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattantī’ti ; ekaṃsena, upāli, dhāreyyāsi – ‘neso dhammo neso vinayo netaṃ satthusāsana’nti. Ye ca kho tvaṃ, upāli, dhamme jāneyyāsi – ‘ime dhammā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattantī’ti; ekaṃsena, upāli, dhāreyyāsi – ‘eso dhammo eso vinayo etaṃ satthusāsana’’’nti. Navamaṃ.

10. Adhikaraṇasamathasuttaṃ

84. ‘‘Sattime , bhikkhave, adhikaraṇasamathā dhammā uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya. Katame satta? Sammukhāvinayo dātabbo , sativinayo dātabbo, amūḷhavinayo dātabbo [paṭiññātakaraṇaṃ, yebhuyyassikā, tassapāpiyyassikā, tiṇavatthārako (syā.) dī. ni. 3.332 saṅgītisuttena ca pāci. 655 vinayena ca saṃsandetabbaṃ], paṭiññātakaraṇaṃ dātabbaṃ, yebhuyyasikā dātabbā, tassapāpiyasikā dātabbā, tiṇavatthārako dātabbo [paṭiññātakaraṇaṃ, yebhuyyassikā, tassapāpiyyassikā, tiṇavatthārako (syā.) dī. ni. 3.332 saṅgītisuttena ca pāci. 655 vinayena ca saṃsandetabbaṃ]. Ime kho, bhikkhave, satta adhikaraṇasamathā dhammā uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāyā’’ti. Dasamaṃ.

Vinayavaggo aṭṭhamo.

Tassuddānaṃ –

Caturo vinayadharā, caturo ceva sobhanā;

Sāsanaṃ adhikaraṇa-samathenaṭṭhame dasāti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app