5. Mahāyaññavaggo

open all | close all

1. Sattaviññāṇaṭṭhitisuttaṃ

44.[dī. ni. 3.332; cūḷani. posālamāṇavapucchāniddesa 83] ‘‘Sattimā , bhikkhave, viññāṇaṭṭhitiyo. Katamā satta? Santi, bhikkhave, sattā nānattakāyā nānattasaññino, seyyathāpi manussā, ekacce ca devā, ekacce ca vinipātikā. Ayaṃ paṭhamā viññāṇaṭṭhiti.

‘‘Santi , bhikkhave, sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṃ dutiyā viññāṇaṭṭhiti.

‘‘Santi , bhikkhave, sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā. Ayaṃ tatiyā viññāṇaṭṭhiti.

‘‘Santi, bhikkhave, sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā. Ayaṃ catutthā viññāṇaṭṭhiti.

‘‘Santi, bhikkhave, sattā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanūpagā. Ayaṃ pañcamā viññāṇaṭṭhiti.

‘‘Santi, bhikkhave, sattā sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇa’nti viññāṇañcāyatanūpagā . Ayaṃ chaṭṭhā viññāṇaṭṭhiti.

‘‘Santi, bhikkhave, sattā sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanūpagā . Ayaṃ sattamā viññāṇaṭṭhiti. Imā kho, bhikkhave, satta viññāṇaṭṭhitiyo’’ti. Paṭhamaṃ.

2. Samādhiparikkhārasuttaṃ

45. ‘‘Sattime, bhikkhave, samādhiparikkhārā. Katame satta? Sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati. Yā kho, bhikkhave, imehi sattahaṅgehi cittassekaggatā parikkhatā [‘saparikkhāratā’tipi, ‘saparikkhatā’tipi (saṃ. ni. 5.28)], ayaṃ vuccati, bhikkhave, ariyo sammāsamādhi [samādhi (syā.)] saupaniso itipi saparikkhāro itipī’’ti. Dutiyaṃ.

3. Paṭhamaaggisuttaṃ

46. ‘‘Sattime , bhikkhave, aggī. Katame satta? Rāgaggi, dosaggi, mohaggi, āhuneyyaggi, gahapataggi, dakkhiṇeyyaggi, kaṭṭhaggi – ime kho, bhikkhave, satta aggī’’ti. Tatiyaṃ.

4. Dutiyaaggisuttaṃ

47. Tena kho pana samayena uggatasarīrassa brāhmaṇassa mahāyañño upakkhaṭo hoti. Pañca usabhasatāni thūṇūpanītāni honti yaññatthāya , pañca vacchatarasatāni thūṇūpanītāni honti yaññatthāya, pañca vacchatarisatāni thūṇūpanītāni honti yaññatthāya, pañca ajasatāni thūṇūpanītāni honti yaññatthāya, pañca urabbhasatāni thūṇūpanītāni honti yaññatthāya. Atha kho uggatasarīro brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho uggatasarīro brāhmaṇo bhagavantaṃ etadavoca –

‘‘Sutaṃ metaṃ, bho gotama, aggissa ādānaṃ [ādhānaṃ (sī. syā.)] yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsa’’nti. ‘‘Mayāpi kho etaṃ, brāhmaṇa, sutaṃ aggissa ādānaṃ yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsa’’nti. Dutiyampi kho uggatasarīro brāhmaṇo…pe… tatiyampi kho uggatasarīro brāhmaṇo bhagavantaṃ etadavoca – ‘‘sutaṃ metaṃ, bho gotama, aggissa ādānaṃ yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsa’’nti. ‘‘Mayāpi kho etaṃ, brāhmaṇa, sutaṃ aggissa ādānaṃ yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsa’’nti. ‘‘Tayidaṃ, bho gotama , sameti bhoto ceva gotamassa amhākañca, yadidaṃ sabbena sabbaṃ’’.

Evaṃ vutte āyasmā ānando uggatasarīraṃ brāhmaṇaṃ etadavoca – ‘‘na kho, brāhmaṇa, tathāgatā evaṃ pucchitabbā – ‘sutaṃ metaṃ, bho gotama, aggissa ādānaṃ yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsa’nti. Evaṃ kho, brāhmaṇa, tathāgatā pucchitabbā – ‘ahañhi, bhante, aggiṃ [aggissa (ka.)] ādātukāmo, [ādhātukāmo (sī. syā.)] yūpaṃ ussāpetukāmo. Ovadatu maṃ, bhante, bhagavā. Anusāsatu maṃ, bhante, bhagavā yaṃ mama assa dīgharattaṃ hitāya sukhāyā’’’ti.

Atha kho uggatasarīro brāhmaṇo bhagavantaṃ etadavoca – ‘‘ahañhi, bho gotama, aggiṃ ādātukāmo yūpaṃ ussāpetukāmo. Ovadatu maṃ bhavaṃ gotamo. Anusāsatu maṃ bhavaṃ gotamo yaṃ mama assa dīgharattaṃ hitāya sukhāyā’’ti.

‘‘Aggiṃ, brāhmaṇa, ādento [ādhento (sī. syā.)] yūpaṃ ussāpento pubbeva yaññā tīṇi satthāni ussāpeti akusalāni dukkhudrayāni [dukkhuddayāni (sī.)] dukkhavipākāni. Katamāni tīṇi ? Kāyasatthaṃ, vacīsatthaṃ, manosatthaṃ. Aggiṃ, brāhmaṇa, ādento yūpaṃ ussāpento pubbeva yaññā evaṃ cittaṃ uppādesi – ‘ettakā usabhā haññantu yaññatthāya, ettakā vacchatarā haññantu yaññatthāya, ettakā vacchatariyo haññantu yaññatthāya, ettakā ajā haññantu yaññatthāya, ettakā urabbhā haññantu yaññatthāyā’ti. So ‘puññaṃ karomī’ti apuññaṃ karoti, ‘kusalaṃ karomī’ti akusalaṃ karoti, ‘sugatiyā maggaṃ pariyesāmī’ti duggatiyā maggaṃ pariyesati. Aggiṃ, brāhmaṇa, ādento yūpaṃ ussāpento pubbeva yaññā idaṃ paṭhamaṃ manosatthaṃ ussāpeti akusalaṃ dukkhudrayaṃ dukkhavipākaṃ.

‘‘Puna caparaṃ, brāhmaṇa, aggiṃ ādento yūpaṃ ussāpento pubbeva yaññā evaṃ vācaṃ bhāsati – ‘ettakā usabhā haññantu yaññatthāya, ettakā vacchatarā haññantu yaññatthāya, ettakā vacchatariyo haññantu yaññatthāya, ettakā ajā haññantu yaññatthāya, ettakā urabbhā haññantu yaññatthāyā’ti. So ‘puññaṃ karomī’ti apuññaṃ karoti, ‘kusalaṃ karomī’ti akusalaṃ karoti, ‘sugatiyā maggaṃ pariyesāmī’ti duggatiyā maggaṃ pariyesati. Aggiṃ, brāhmaṇa, ādento yūpaṃ ussāpento pubbeva yaññā idaṃ dutiyaṃ vacīsatthaṃ ussāpeti akusalaṃ dukkhudrayaṃ dukkhavipākaṃ.

‘‘Puna caparaṃ, brāhmaṇa, aggiṃ ādento yūpaṃ ussāpento pubbeva yaññā sayaṃ paṭhamaṃ samārambhati [samārabbhati (sī. ka.), samārabhati (syā.)] usabhā hantuṃ [haññantu (sī. syā.)] yaññatthāya, sayaṃ paṭhamaṃ samārambhati vacchatarā hantuṃ yaññatthāya, sayaṃ paṭhamaṃ samārambhati vacchatariyo hantuṃ yaññatthāya, sayaṃ paṭhamaṃ samārambhati ajā hantuṃ yaññatthāya, sayaṃ paṭhamaṃ samārambhati urabbhā hantuṃ yaññatthāya [haññantu yaññatthāyāti (sī. syā.)]. So ‘puññaṃ karomī’ti apuññaṃ karoti, ‘kusalaṃ karomī’ti akusalaṃ karoti, ‘sugatiyā maggaṃ pariyesāmī’ti duggatiyā maggaṃ pariyesati. Aggiṃ, brāhmaṇa, ādento yūpaṃ ussāpento pubbeva yaññā idaṃ tatiyaṃ kāyasatthaṃ ussāpeti akusalaṃ dukkhudrayaṃ dukkhavipākaṃ. Aggiṃ, brāhmaṇa, ādento yūpaṃ ussāpento pubbeva yaññā imāni tīṇi satthāni ussāpeti akusalāni dukkhudrayāni dukkhavipākāni.

‘‘Tayome , brāhmaṇa, aggī pahātabbā parivajjetabbā, na sevitabbā. Katame tayo? Rāgaggi , dosaggi, mohaggi.

‘‘Kasmā cāyaṃ, brāhmaṇa, rāgaggi pahātabbo parivajjetabbo, na sevitabbo? Ratto kho, brāhmaṇa, rāgena abhibhūto pariyādinnacitto kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Tasmāyaṃ rāgaggi pahātabbo parivajjetabbo, na sevitabbo.

‘‘Kasmā cāyaṃ, brāhmaṇa, dosaggi pahātabbo parivajjetabbo, na sevitabbo? Duṭṭho kho, brāhmaṇa, dosena abhibhūto pariyādinnacitto kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Tasmāyaṃ dosaggi pahātabbo parivajjetabbo, na sevitabbo.

‘‘Kasmā cāyaṃ, brāhmaṇa, mohaggi pahātabbo parivajjetabbo, na sevitabbo? Mūḷho kho, brāhmaṇa, mohena abhibhūto pariyādinnacitto kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Tasmāyaṃ mohaggi pahātabbo parivajjetabbo, na sevitabbo. Ime kho tayo, brāhmaṇa, aggī pahātabbā parivajjetabbā, na sevitabbā.

‘‘Tayo kho, brāhmaṇa, aggī sakkatvā garuṃ katvā mānetvā pūjetvā sammā sukhaṃ parihātabbā. Katame tayo? Āhuneyyaggi , gahapataggi, dakkhiṇeyyaggi.

‘‘Katamo ca, brāhmaṇa, āhuneyyaggi? Idha, brāhmaṇa, yassa te honti mātāti vā pitāti vā, ayaṃ vuccati, brāhmaṇa, āhuneyyaggi. Taṃ kissa hetu ? Atohayaṃ [itopāyaṃ (ka.)], brāhmaṇa, āhuto sambhūto, tasmāyaṃ āhuneyyaggi sakkatvā garuṃ katvā mānetvā pūjetvā sammā sukhaṃ parihātabbo.

‘‘Katamo ca, brāhmaṇa, gahapataggi? Idha, brāhmaṇa, yassa te honti puttāti vā dārāti vā dāsāti vā pessāti vā kammakarāti vā, ayaṃ vuccati, brāhmaṇa , gahapataggi. Tasmāyaṃ gahapataggi sakkatvā garuṃ katvā mānetvā pūjetvā sammā sukhaṃ parihātabbo.

‘‘Katamo ca, brāhmaṇa, dakkhiṇeyyaggi? Idha, brāhmaṇa, ye te samaṇabrāhmaṇā parappavādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṃ damenti, ekamattānaṃ samenti, ekamattānaṃ parinibbāpenti, ayaṃ vuccati, brāhmaṇa, dakkhiṇeyyaggi. Tasmāyaṃ dakkhiṇeyyaggi sakkatvā garuṃ katvā mānetvā pūjetvā sammā sukhaṃ parihātabbo. Ime kho, brāhmaṇa, tayo aggī sakkatvā garuṃ katvā mānetvā pūjetvā sammā sukhaṃ parihātabbā.

‘‘Ayaṃ kho pana, brāhmaṇa, kaṭṭhaggi kālena kālaṃ ujjaletabbo, kālena kālaṃ ajjhupekkhitabbo, kālena kālaṃ nibbāpetabbo, kālena kālaṃ nikkhipitabbo’’ti.

Evaṃ vutte uggatasarīro brāhmaṇo bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bho gotama; abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. Esāhaṃ, bho gotama, pañca usabhasatāni muñcāmi jīvitaṃ demi, pañca vacchatarasatāni muñcāmi jīvitaṃ demi, pañca vacchatarisatāni muñcāmi jīvitaṃ demi, pañca ajasatāni muñcāmi jīvitaṃ demi, pañca urabbhasatāni muñcāmi jīvitaṃ demi. Haritāni ceva tiṇāni khādantu, sītāni ca pānīyāni pivantu, sīto ca nesaṃ vāto upavāyata’’nti [upavāyatūti (ka.)]. Catutthaṃ.

5. Paṭhamasaññāsuttaṃ

48. ‘‘Sattimā, bhikkhave, saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā.

‘‘Katamā satta? Asubhasaññā , maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā. Imā kho, bhikkhave, satta saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā’’ti. Pañcamaṃ.

6. Dutiyasaññāsuttaṃ

49. ‘‘Sattimā, bhikkhave, saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā. Katamā satta? Asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā. Imā kho, bhikkhave, satta saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānāti.

‘‘‘Asubhasaññā , bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā’ti. Iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Asubhasaññāparicitena, bhikkhave, bhikkhuno cetasā bahulaṃ viharato methunadhammasamāpattiyā cittaṃ patilīyati patikuṭati pativattati, na sampasāriyati upekkhā vā pāṭikulyatā vā saṇṭhāti. Seyyathāpi, bhikkhave, kukkuṭapattaṃ vā nhārudaddulaṃ vā aggimhi pakkhittaṃ patilīyati patikuṭati pativattati, na sampasāriyati. Evamevaṃ kho, bhikkhave, bhikkhuno asubhasaññāparicitena cetasā bahulaṃ viharato methunadhammasamāpattiyā cittaṃ patilīyati patikuṭati pativattati, na sampasāriyati upekkhā vā pāṭikulyatā vā saṇṭhāti.

‘‘Sace, bhikkhave, bhikkhuno asubhasaññāparicitena cetasā bahulaṃ viharato methunadhammasamāpattiyā cittaṃ anusandahati [anusaṇṭhāti (sī.)] appaṭikulyatā saṇṭhāti; veditabbametaṃ, bhikkhave, bhikkhunā ‘abhāvitā me asubhasaññā, natthi me pubbenāparaṃ viseso, appattaṃ me bhāvanābala’nti. Itiha tattha sampajāno hoti. Sace pana, bhikkhave, bhikkhuno asubhasaññāparicitena cetasā bahulaṃ viharato methunadhammasamāpattiyā cittaṃ patilīyati patikuṭati pativattati, na sampasāriyati upekkhā vā pāṭikulyatā vā saṇṭhāti; veditabbametaṃ , bhikkhave, bhikkhunā ‘subhāvitā me asubhasaññā, atthi me pubbenāparaṃ viseso, pattaṃ me bhāvanābala’nti. Itiha tattha sampajāno hoti. ‘Asubhasaññā, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

‘‘‘Maraṇasaññā, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā’ti, iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ? Maraṇasaññāparicitena, bhikkhave, bhikkhuno cetasā bahulaṃ viharato jīvitanikantiyā cittaṃ patilīyati patikuṭati pativattati, na sampasāriyati upekkhā vā pāṭikulyatā vā saṇṭhāti. Seyyathāpi, bhikkhave, kukkuṭapattaṃ vā nhārudaddulaṃ vā aggimhi pakkhittaṃ patilīyati patikuṭati pativattati, na sampasāriyati. Evamevaṃ kho, bhikkhave, bhikkhuno maraṇasaññāparicitena cetasā bahulaṃ viharato jīvitanikantiyā cittaṃ patilīyati patikuṭati pativattati, na sampasāriyati upekkhā vā pāṭikulyatā vā saṇṭhāti.

‘‘Sace , bhikkhave, bhikkhuno maraṇasaññāparicitena cetasā bahulaṃ viharato jīvitanikantiyā cittaṃ anusandahati appaṭikulyatā saṇṭhāti; veditabbametaṃ, bhikkhave, bhikkhunā ‘abhāvitā me maraṇasaññā, natthi me pubbenāparaṃ viseso, appattaṃ me bhāvanābala’nti. Itiha tattha sampajāno hoti. Sace pana, bhikkhave, bhikkhuno maraṇasaññāparicitena cetasā bahulaṃ viharato jīvitanikantiyā cittaṃ patilīyati patikuṭati pativattati, na sampasāriyati upekkhā vā pāṭikulyatā vā saṇṭhāti; veditabbametaṃ, bhikkhave, bhikkhunā ‘subhāvitā me maraṇasaññā, atthi me pubbenāparaṃ viseso, pattaṃ me bhāvanābala’nti. Itiha tattha sampajāno hoti. ‘Maraṇasaññā, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

‘‘‘Āhāre paṭikūlasaññā, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā’ti, iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Āhāre paṭikūlasaññāparicitena, bhikkhave, bhikkhuno cetasā bahulaṃ viharato rasataṇhāya cittaṃ patilīyati …pe… upekkhā vā pāṭikulyatā vā saṇṭhāti. Seyyathāpi, bhikkhave, kukkuṭapattaṃ vā nhārudaddulaṃ vā aggimhi pakkhittaṃ patilīyati patikuṭati pativattati, na sampasāriyati. Evamevaṃ kho, bhikkhave, bhikkhuno āhāre paṭikūlasaññāparicitena cetasā bahulaṃ viharato rasataṇhāya cittaṃ patilīyati…pe… upekkhā vā pāṭikulyatā vā saṇṭhāti .

‘‘Sace, bhikkhave, bhikkhuno āhāre paṭikūlasaññāparicitena cetasā bahulaṃ viharato rasataṇhāya cittaṃ anusandahati appaṭikulyatā saṇṭhāti; veditabbametaṃ, bhikkhave, bhikkhunā ‘abhāvitā me āhāre paṭikūlasaññā, natthi me pubbenāparaṃ viseso, appattaṃ me bhāvanābala’nti. Itiha tattha sampajāno hoti. Sace pana, bhikkhave, bhikkhuno āhāre paṭikūlasaññāparicitena cetasā bahulaṃ viharato rasataṇhāya cittaṃ patilīyati…pe… upekkhā vā pāṭikulyatā vā saṇṭhāti; veditabbametaṃ, bhikkhave, bhikkhunā ‘subhāvitā me āhāre paṭikūlasaññā, atthi me pubbenāparaṃ viseso, pattaṃ me bhāvanābala’nti. Itiha tattha sampajāno hoti. ‘Āhāre paṭikūlasaññā , bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

‘‘‘Sabbaloke anabhiratasaññā, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Sabbaloke anabhiratasaññāparicitena, bhikkhave, bhikkhuno cetasā bahulaṃ viharato lokacitresu cittaṃ patilīyati…pe… seyyathāpi bhikkhave…pe… patilīyati patikuṭati pativattati, na sampasāriyati. Evamevaṃ kho, bhikkhave, bhikkhuno sabbaloke anabhiratasaññāparicitena cetasā bahulaṃ viharato lokacitresu cittaṃ patilīyati patikuṭati pativattati, na sampasāriyati upekkhā vā pāṭikulyatā vā saṇṭhāti.

‘‘Sace, bhikkhave, bhikkhuno sabbaloke anabhiratasaññāparicitena cetasā bahulaṃ viharato lokacitresu cittaṃ anusandahati appaṭikulyatā saṇṭhāti; veditabbametaṃ, bhikkhave, bhikkhunā ‘abhāvitā me sabbaloke anabhiratasaññā, natthi me pubbenāparaṃ viseso, appattaṃ me bhāvanābala’nti. Itiha tattha sampajāno hoti. Sace pana, bhikkhave, bhikkhuno sabbaloke anabhiratasaññāparicitena cetasā bahulaṃ viharato lokacitresu cittaṃ patilīyati…pe… upekkhā vā pāṭikulyatā vā saṇṭhāti; veditabbametaṃ, bhikkhave, bhikkhunā ‘subhāvitā me sabbaloke anabhiratasaññā, atthi me pubbenāparaṃ viseso, pattaṃ me bhāvanābala’nti. Itiha tattha sampajāno hoti. ‘Sabbaloke anabhiratasaññā, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

‘‘‘Aniccasaññā, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Aniccasaññāparicitena, bhikkhave, bhikkhuno cetasā bahulaṃ viharato lābhasakkārasiloke cittaṃ patilīyati…pe… upekkhā vā pāṭikulyatā vā saṇṭhāti. Seyyathāpi, bhikkhave, kukkuṭapattaṃ vā nhārudaddulaṃ vā aggimhi pakkhittaṃ patilīyati patikuṭati pativattati na sampasāriyati. Evamevaṃ kho, bhikkhave, bhikkhuno aniccasaññāparicitena cetasā bahulaṃ viharato lābhasakkārasiloke cittaṃ patilīyati…pe… upekkhā vā pāṭikulyatā vā saṇṭhāti.

‘‘Sace, bhikkhave, bhikkhuno aniccasaññāparicitena cetasā bahulaṃ viharato lābhasakkārasiloke cittaṃ anusandahati appaṭikulyatā saṇṭhāti; veditabbametaṃ, bhikkhave, bhikkhunā ‘abhāvitā me aniccasaññā, natthi me pubbenāparaṃ viseso, appattaṃ me bhāvanābala’nti. Itiha tattha sampajāno hoti. Sace pana, bhikkhave, bhikkhuno aniccasaññāparicitena cetasā bahulaṃ viharato lābhasakkārasiloke cittaṃ patilīyati patikuṭati pativattati, na sampasāriyati upekkhā vā pāṭikulyatā vā saṇṭhāti; veditabbametaṃ, bhikkhave, bhikkhunā ‘subhāvitā me aniccasaññā, atthi me pubbenāparaṃ viseso, pattaṃ me bhāvanābala’nti. Itiha tattha sampajāno hoti. ‘Aniccasaññā, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

‘‘‘Anicce dukkhasaññā, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Anicce dukkhasaññāparicitena, bhikkhave, bhikkhuno cetasā bahulaṃ viharato ālasye kosajje vissaṭṭhiye pamāde ananuyoge apaccavekkhaṇāya tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathāpi, bhikkhave, ukkhittāsike vadhake.

‘‘Sace, bhikkhave, bhikkhuno anicce dukkhasaññāparicitena cetasā bahulaṃ viharato ālasye kosajje vissaṭṭhiye pamāde ananuyoge apaccavekkhaṇāya tibbā bhayasaññā, na paccupaṭṭhitā hoti, seyyathāpi, bhikkhave, ukkhittāsike vadhake. Veditabbametaṃ, bhikkhave, bhikkhunā ‘abhāvitā me anicce dukkhasaññā, natthi me pubbenāparaṃ viseso, appattaṃ me bhāvanābala’nti. Itiha tattha sampajāno hoti. Sace pana, bhikkhave, bhikkhuno anicce dukkhasaññāparicitena cetasā bahulaṃ viharato ālasye kosajje vissaṭṭhiye pamāde ananuyoge apaccavekkhaṇāya tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathāpi, bhikkhave, ukkhittāsike vadhake. Veditabbametaṃ, bhikkhave, bhikkhunā ‘subhāvitā me anicce dukkhasaññā, atthi me pubbenāparaṃ viseso, pattaṃ me bhāvanābala’nti. Itiha tattha sampajāno hoti. ‘Anicce dukkhasaññā, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

‘‘‘Dukkhe anattasaññā, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Dukkhe anattasaññāparicitena, bhikkhave, bhikkhuno cetasā bahulaṃ viharato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṃ mānasaṃ hoti vidhāsamatikkantaṃ santaṃ suvimuttaṃ.

‘‘Sace, bhikkhave, bhikkhuno dukkhe anattasaññāparicitena cetasā bahulaṃ viharato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu na ahaṅkāramamaṅkāramānāpagataṃ mānasaṃ hoti vidhāsamatikkantaṃ santaṃ suvimuttaṃ. Veditabbametaṃ, bhikkhave, bhikkhunā ‘abhāvitā me dukkhe anattasaññā , natthi me pubbenāparaṃ viseso, appattaṃ me bhāvanābala’nti. Itiha tattha sampajāno hoti.

‘‘Sace pana, bhikkhave, bhikkhuno dukkhe anattasaññāparicitena cetasā bahulaṃ viharato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṃ mānasaṃ hoti vidhāsamatikkantaṃ santaṃ suvimuttaṃ. Veditabbametaṃ, bhikkhave, bhikkhunā ‘subhāvitā me dukkhe anattasaññā, atthi me pubbenāparaṃ viseso, pattaṃ me bhāvanābala’nti. Itiha tattha sampajāno hoti. ‘Dukkhe anattasaññā, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

‘‘Imā kho, bhikkhave, satta saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā’’ti. Chaṭṭhaṃ.

7. Methunasuttaṃ

50. Atha kho jāṇussoṇi brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jāṇussoṇi brāhmaṇo bhagavantaṃ etadavoca – ‘‘bhavampi no gotamo brahmacārī paṭijānātī’’ti? ‘‘Yañhi taṃ, brāhmaṇa, sammā vadamāno vadeyya – ‘akhaṇḍaṃ acchiddaṃ asabalaṃ akammāsaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caratī’ti, mameva taṃ, brāhmaṇa, sammā vadamāno vadeyya – ‘ahañhi, brāhmaṇa, akhaṇḍaṃ acchiddaṃ asabalaṃ akammāsaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carāmī’’’ti. ‘‘Kiṃ pana, bho gotama, brahmacariyassa khaṇḍampi chiddampi sabalampi kammāsampī’’ti?

‘‘Idha, brāhmaṇa, ekacco samaṇo vā brāhmaṇo vā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati; api ca kho mātugāmassa ucchādanaparimaddananhāpanasambāhanaṃ sādiyati. So taṃ assādeti [so tadassādeti (sī.)], taṃ nikāmeti, tena ca vittiṃ āpajjati. Idampi kho, brāhmaṇa, brahmacariyassa khaṇḍampi chiddampi sabalampi kammāsampi. Ayaṃ vuccati, brāhmaṇa, aparisuddhaṃ brahmacariyaṃ carati, saṃyutto methunena saṃyogena na parimuccati jātiyā jarāya maraṇena [jarāmaraṇena (sī. syā.)] sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmāti vadāmi.

‘‘Puna caparaṃ, brāhmaṇa, idhekacco samaṇo vā brāhmaṇo vā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, napi mātugāmassa ucchādanaparimaddananhāpanasambāhanaṃ sādiyati; api ca kho mātugāmena saddhiṃ sañjagghati saṃkīḷati saṃkelāyati…pe… napi mātugāmena saddhiṃ sañjagghati saṃkīḷati saṃkelāyati; api ca kho mātugāmassa cakkhunā cakkhuṃ upanijjhāyati pekkhati…pe… napi mātugāmassa cakkhunā cakkhuṃ upanijjhāyati pekkhati; api ca kho mātugāmassa saddaṃ suṇāti tirokuṭṭaṃ vā tiropākāraṃ vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā…pe… napi mātugāmassa saddaṃ suṇāti tirokuṭṭaṃ vā tiropākāraṃ vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā; api ca kho yānissa tāni pubbe mātugāmena saddhiṃ hasitalapitakīḷitāni tāni anussarati…pe… napi yānissa tāni pubbe mātugāmena saddhiṃ hasitalapitakīḷitāni tāni anussarati; api ca kho passati gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgībhūtaṃ paricārayamānaṃ…pe… napi passati gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgībhūtaṃ paricārayamānaṃ; api ca kho aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti. So taṃ assādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati. Idampi kho, brāhmaṇa, brahmacariyassa khaṇḍampi chiddampi sabalampi kammāsampi. Ayaṃ vuccati, brāhmaṇa, aparisuddhaṃ brahmacariyaṃ carati saṃyutto methunena saṃyogena, na parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmāti vadāmi.

‘‘Yāvakīvañcāhaṃ, brāhmaṇa, imesaṃ sattannaṃ methunasaṃyogānaṃ aññataraññataramethunasaṃyogaṃ [aññataraṃ methunasaṃyogaṃ (sī. syā.)] attani appahīnaṃ samanupassiṃ, neva tāvāhaṃ, brāhmaṇa, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ [abhisambuddho paccaññāsiṃ (sī. syā.)].

‘‘Yato ca khohaṃ, brāhmaṇa, imesaṃ sattannaṃ methunasaṃyogānaṃ aññataraññataramethunasaṃyogaṃ attani appahīnaṃ na samanupassiṃ, athāhaṃ, brāhmaṇa, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ. ‘Ñāṇañca pana me dassanaṃ udapādi, akuppā me vimutti [cetovimutti (sī. ka.)], ayamantimā jāti, natthi dāni punabbhavo’’’ti.

Evaṃ vutte jāṇussoṇi brāhmaṇo bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bho gotama; abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Sattamaṃ.

8. Saṃyogasuttaṃ

51. ‘‘Saṃyogavisaṃyogaṃ vo, bhikkhave, dhammapariyāyaṃ desessāmi. Taṃ suṇātha…pe… katamo ca so, bhikkhave, saṃyogo visaṃyogo dhammapariyāyo?

‘‘Itthī, bhikkhave, ajjhattaṃ itthindriyaṃ manasi karoti – itthikuttaṃ itthākappaṃ itthividhaṃ itthicchandaṃ itthissaraṃ itthālaṅkāraṃ. Sā tattha rajjati tatrābhiramati. Sā tattha rattā tatrābhiratā bahiddhā purisindriyaṃ manasi karoti – purisakuttaṃ purisākappaṃ purisavidhaṃ purisacchandaṃ purisassaraṃ purisālaṅkāraṃ. Sā tattha rajjati tatrābhiramati. Sā tattha rattā tatrābhiratā bahiddhā saṃyogaṃ ākaṅkhati. Yañcassā saṃyogapaccayā uppajjati sukhaṃ somanassaṃ tañca ākaṅkhati. Itthatte, bhikkhave, abhiratā sattā purisesu saṃyogaṃ gatā. Evaṃ kho, bhikkhave, itthī itthattaṃ nātivattati.

‘‘Puriso, bhikkhave, ajjhattaṃ purisindriyaṃ manasi karoti – purisakuttaṃ purisākappaṃ purisavidhaṃ purisacchandaṃ purisassaraṃ purisālaṅkāraṃ. So tattha rajjati tatrābhiramati. So tattha ratto tatrābhirato bahiddhā itthindriyaṃ manasi karoti – itthikuttaṃ itthākappaṃ itthividhaṃ itthicchandaṃ itthissaraṃ itthālaṅkāraṃ. So tattha rajjati tatrābhiramati. So tattha ratto tatrābhirato bahiddhā saṃyogaṃ ākaṅkhati. Yañcassa saṃyogapaccayā uppajjati sukhaṃ somanassaṃ tañca ākaṅkhati. Purisatte, bhikkhave, abhiratā sattā itthīsu saṃyogaṃ gatā. Evaṃ kho, bhikkhave, puriso purisattaṃ nātivattati. Evaṃ kho, bhikkhave, saṃyogo hoti.

‘‘Kathañca, bhikkhave, visaṃyogo hoti? Itthī, bhikkhave, ajjhattaṃ itthindriyaṃ na manasi karoti – itthikuttaṃ itthākappaṃ itthividhaṃ itthicchandaṃ itthissaraṃ itthālaṅkāraṃ. Sā tattha na rajjati, sā tatra nābhiramati. Sā tattha arattā tatra anabhiratā bahiddhā purisindriyaṃ na manasi karoti – purisakuttaṃ purisākappaṃ purisavidhaṃ purisacchandaṃ purisassaraṃ purisālaṅkāraṃ. Sā tattha na rajjati, tatra nābhiramati. Sā tattha arattā tatra anabhiratā bahiddhā saṃyogaṃ nākaṅkhati. Yañcassā saṃyogapaccayā uppajjati sukhaṃ somanassaṃ tañca nākaṅkhati. Itthatte, bhikkhave , anabhiratā sattā purisesu visaṃyogaṃ gatā. Evaṃ kho, bhikkhave, itthī itthattaṃ ativattati.

‘‘Puriso, bhikkhave, ajjhattaṃ purisindriyaṃ na manasi karoti – purisakuttaṃ purisākappaṃ purisavidhaṃ purisacchandaṃ purisassaraṃ purisālaṅkāraṃ. So tattha na rajjati, so tatra nābhiramati. So tattha aratto tatra anabhirato bahiddhā itthindriyaṃ na manasi karoti – itthikuttaṃ itthākappaṃ itthividhaṃ itthicchandaṃ itthissaraṃ itthālaṅkāraṃ. So tattha na rajjati, tatra nābhiramati. So tattha aratto tatra anabhirato bahiddhā saṃyogaṃ nākaṅkhati. Yañcassa saṃyogapaccayā uppajjati sukhaṃ somanassaṃ tañca nākaṅkhati. Purisatte, bhikkhave, anabhiratā sattā itthīsu visaṃyogaṃ gatā. Evaṃ kho, bhikkhave, puriso purisattaṃ ativattati. Evaṃ kho, bhikkhave, visaṃyogo hoti. Ayaṃ kho, bhikkhave, saṃyogo visaṃyogo dhammapariyāyo’’ti. Aṭṭhamaṃ.

9. Dānamahapphalasuttaṃ

52. Ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre. Atha kho sambahulā campeyyakā upāsakā yena āyasmā sāriputto tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho campeyyakā upāsakā āyasmantaṃ sāriputtaṃ etadavocuṃ – ‘‘cirassutā no, bhante [bhante sāriputta (sī.)], bhagavato sammukhā dhammīkathā. Sādhu mayaṃ, bhante, labheyyāma bhagavato sammukhā dhammiṃ kathaṃ [bhagavato santikā dhammiṃ kathaṃ (sī.), bhagavato dhammiṃ kathaṃ (syā.)] savanāyā’’ti. ‘‘Tenahāvuso, tadahuposathe āgaccheyyātha, appeva nāma labheyyātha bhagavato sammukhā [bhagavato santike (syā.)] dhammiṃ kathaṃ savanāyā’’ti. ‘‘Evaṃ, bhante’’ti kho campeyyakā upāsakā āyasmato sāriputtassa paṭissutvā uṭṭhāyāsanā āyasmantaṃ sāriputtaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.

Atha kho campeyyakā upāsakā tadahuposathe yenāyasmā sāriputto tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Atha kho āyasmā sāriputto tehi campeyyakehi upāsakehi saddhiṃ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca –

‘‘Siyā nu kho, bhante, idhekaccassa tādisaṃyeva dānaṃ dinnaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ; siyā pana, bhante, idhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsa’’nti? ‘‘Siyā, sāriputta, idhekaccassa tādisaṃyeva dānaṃ dinnaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ; siyā pana, sāriputta, idhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsa’’nti. ‘‘Ko nu kho, bhante, hetu ko paccayo yena midhekaccassa tādisaṃyeva dānaṃ dinnaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ; ko nu kho, bhante, hetu ko paccayo yena midhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsa’’nti?

‘‘Idha, sāriputta, ekacco sāpekho [sāpekkho (syā.)] dānaṃ deti, patibaddhacitto [patibandhacitto (ka.)] dānaṃ deti, sannidhipekho dānaṃ deti, ‘imaṃ pecca paribhuñjissāmī’ti dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. Taṃ kiṃ maññasi, sāriputta, dadeyya idhekacco evarūpaṃ dāna’’nti? ‘‘Evaṃ, bhante’’.

‘‘Tatra, sāriputta, yvāyaṃ sāpekho dānaṃ deti , patibaddhacitto dānaṃ deti, sannidhipekho dānaṃ deti, ‘imaṃ pecca paribhuñjissāmī’ti dānaṃ deti. So taṃ dānaṃ datvā kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjati. So taṃ kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipaccaṃ āgāmī hoti āgantā itthattaṃ.

‘‘Idha pana, sāriputta, ekacco na heva kho sāpekho dānaṃ deti, na patibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na ‘imaṃ pecca paribhuñjissāmī’ti dānaṃ deti; api ca kho ‘sāhu dāna’nti dānaṃ deti…pe… napi ‘sāhu dāna’nti dānaṃ deti; api ca kho ‘dinnapubbaṃ katapubbaṃ pitupitāmahehi na arahāmi porāṇaṃ kulavaṃsaṃ hāpetu’nti dānaṃ deti…pe… napi ‘dinnapubbaṃ katapubbaṃ pitupitāmahehi na arahāmi porāṇaṃ kulavaṃsaṃ hāpetu’nti dānaṃ deti; api ca kho ‘ahaṃ pacāmi, ime na pacanti, nārahāmi pacanto apacantānaṃ dānaṃ adātu’nti dānaṃ deti…pe… napi ‘ahaṃ pacāmi, ime na pacanti, nārahāmi pacanto apacantānaṃ dānaṃ adātu’nti dānaṃ deti; api ca kho ‘yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathidaṃ – aṭṭhakassa vāmakassa vāmadevassa vessāmittassa yamadaggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dānasaṃvibhāgo bhavissatī’ti dānaṃ deti…pe… napi ‘yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathidaṃ – aṭṭhakassa vāmakassa vāmadevassa vessāmittassa yamadaggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dānasaṃvibhāgo bhavissatī’ti dānaṃ deti; api ca kho ‘imaṃ me dānaṃ dadato cittaṃ pasīdati, attamanatā somanassaṃ upajāyatī’ti dānaṃ deti…pe… napi ‘imaṃ me dānaṃ dadato cittaṃ pasīdati, attamanatā somanassaṃ upajāyatī’ti dānaṃ deti; api ca kho cittālaṅkāracittaparikkhāraṃ dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. Taṃ kiṃ maññasi, sāriputta, dadeyya idhekacco evarūpaṃ dāna’’nti? ‘‘Evaṃ, bhante’’.

‘‘Tatra, sāriputta, yvāyaṃ na heva [naheva kho (sī. syā.)] sāpekho dānaṃ deti; na patibaddhacitto dānaṃ deti; na sannidhipekho dānaṃ deti; na ‘imaṃ pecca paribhuñjissāmī’ti dānaṃ deti; napi ‘sāhu dāna’nti dānaṃ deti; napi ‘dinnapubbaṃ katapubbaṃ pitupitāmahehi na arahāmi porāṇaṃ kulavaṃsaṃ hāpetu’nti dānaṃ deti; napi ‘ahaṃ pacāmi, ime na pacanti, nārahāmi pacanto apacantānaṃ dānaṃ adātu’nti dānaṃ deti; napi ‘yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathidaṃ – aṭṭhakassa vāmakassa vāmadevassa vessāmittassa yamadaggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dānasaṃvibhāgo bhavissatī’ti dānaṃ deti; napi ‘imaṃ me dānaṃ dadato cittaṃ pasīdati, attamanatā somanassaṃ upajāyatī’ti dānaṃ deti; api ca kho cittālaṅkāracittaparikkhāraṃ dānaṃ deti. So taṃ dānaṃ datvā kāyassa bhedā paraṃ maraṇā brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjati. So taṃ kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipaccaṃ anāgāmī hoti anāgantā itthattaṃ. Ayaṃ kho, sāriputta, hetu ayaṃ paccayo yena midhekaccassa tādisaṃyeva dānaṃ dinnaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Ayaṃ pana, sāriputta, hetu ayaṃ paccayo yena midhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsa’’nti. Navamaṃ.

10. Nandamātāsuttaṃ

53. Evaṃ me sutaṃ – ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahāmoggallāno dakkhiṇāgirismiṃ cārikaṃ caranti mahatā bhikkhusaṅghena saddhiṃ. Tena kho pana samayena veḷukaṇḍakī [veḷukaṇḍakī (syā.) a. ni. 6.37; 2.134; saṃ. ni. 2.173 passitabbaṃ] nandamātā upāsikā rattiyā paccūsasamayaṃ paccuṭṭhāya pārāyanaṃ [cūḷani. pārāyanavagga, vatthugāthā] sarena bhāsati.

Tena kho pana samayena vessavaṇo mahārājā uttarāya disāya dakkhiṇaṃ disaṃ gacchati kenacideva karaṇīyena. Assosi kho vessavaṇo mahārājā nandamātāya upāsikāya pārāyanaṃ sarena bhāsantiyā, sutvā kathāpariyosānaṃ āgamayamāno aṭṭhāsi.

Atha kho nandamātā upāsikā pārāyanaṃ sarena bhāsitvā tuṇhī ahosi. Atha kho vessavaṇo mahārājā nandamātāya upāsikāya kathāpariyosānaṃ viditvā abbhānumodi – ‘‘sādhu bhagini, sādhu bhaginī’’ti! ‘‘Ko paneso, bhadramukhā’’ti? ‘‘Ahaṃ te, bhagini, bhātā vessavaṇo, mahārājā’’ti. ‘‘Sādhu, bhadramukha, tena hi yo me ayaṃ dhammapariyāyo bhaṇito idaṃ te hotu ātitheyya’’nti. ‘‘Sādhu, bhagini, etañceva me hotu ātitheyyaṃ. Sveva [sve ca (sī.)] sāriputtamoggallānappamukho bhikkhusaṅgho akatapātarāso veḷukaṇḍakaṃ āgamissati, tañca bhikkhusaṅghaṃ parivisitvā mama dakkhiṇaṃ ādiseyyāsi. Etañceva [evañca (sī. syā.), etañca (?)] me bhavissati ātitheyya’’nti.

Atha kho nandamātā upāsikā tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpesi. Atha kho sāriputtamoggallānappamukho bhikkhusaṅgho akatapātarāso yena veḷukaṇḍako tadavasari. Atha kho nandamātā upāsikā aññataraṃ purisaṃ āmantesi – ‘‘ehi tvaṃ, ambho purisa, ārāmaṃ gantvā bhikkhusaṅghassa kālaṃ ārocehi – ‘kālo, bhante, ayyāya nandamātuyā nivesane niṭṭhitaṃ bhatta’’’nti. ‘‘Evaṃ, ayye’’ti kho so puriso nandamātāya upāsikāya paṭissutvā ārāmaṃ gantvā bhikkhusaṅghassa kālaṃ ārocesi – ‘‘kālo, bhante, ayyāya nandamātuyā nivesane niṭṭhitaṃ bhatta’’nti. Atha kho sāriputtamoggallānappamukho bhikkhusaṅgho pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena nandamātāya upāsikāya nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho nandamātā upāsikā sāriputtamoggallānappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.

Atha kho nandamātā upāsikā āyasmantaṃ sāriputtaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho nandamātaraṃ upāsikaṃ āyasmā sāriputto etadavoca – ‘‘ko pana te, nandamāte, bhikkhusaṅghassa abbhāgamanaṃ ārocesī’’ti?

‘‘Idhāhaṃ, bhante , rattiyā paccūsasamayaṃ paccuṭṭhāya pārāyanaṃ sarena bhāsitvā tuṇhī ahosiṃ. Atha kho, bhante, vessavaṇo mahārājā mama kathāpariyosānaṃ viditvā abbhānumodi – ‘sādhu, bhagini, sādhu, bhaginī’ti! ‘Ko paneso, bhadramukhā’ti? ‘Ahaṃ te, bhagini, bhātā vessavaṇo, mahārājā’ti. ‘Sādhu, bhadramukha, tena hi yo me ayaṃ dhammapariyāyo bhaṇito idaṃ te hotu ātitheyya’nti. ‘Sādhu, bhagini, etañceva me hotu ātitheyyaṃ. Sveva sāriputtamoggallānappamukho bhikkhusaṅgho akatapātarāso veḷukaṇḍakaṃ āgamissati, tañca bhikkhusaṅghaṃ parivisitvā mama dakkhiṇaṃ ādiseyyāsi. Etañceva [etañca (sī.), evañca (syā.)] me bhavissati ātitheyya’nti. Yadidaṃ [yamidaṃ (ma. ni. 1.363)], bhante, dāne [puññaṃ hi taṃ (sī.), puññaṃ puññamahitaṃ (syā.), puññaṃ vā puññamahaṃ vā (pī.), puññaṃ vā puññamahī vā (ka.)] puññañca puññamahī ca taṃ [puññaṃ hi taṃ (sī.), puññaṃ puññamahitaṃ (syā.), puññaṃ vā puññamahaṃ vā (pī.), puññaṃ vā puññamahī vā (ka.)] vessavaṇassa mahārājassa sukhāya hotū’’ti.

‘‘Acchariyaṃ, nandamāte, abbhutaṃ, nandamāte! Yatra hi nāma vessavaṇena mahārājena evaṃmahiddhikena evaṃmahesakkhena devaputtena sammukhā sallapissasī’’ti.

‘‘Na kho me, bhante, eseva acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo. Idha me, bhante, nando nāma ekaputtako piyo manāpo. Taṃ rājāno kismiñcideva pakaraṇe okassa pasayha jīvitā voropesuṃ. Tasmiṃ kho panāhaṃ, bhante, dārake gahite vā gayhamāne vā vadhe vā vajjhamāne vā hate vā haññamāne vā nābhijānāmi cittassa aññathatta’’nti. ‘‘Acchariyaṃ, nandamāte, abbhutaṃ nandamāte! Yatra hi nāma cittuppādampi [cittuppādamattampi (syā.)] parisodhessasī’’ti.

‘‘Na kho me, bhante , eseva acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo. Idha me, bhante, sāmiko kālaṅkato aññataraṃ yakkhayoniṃ upapanno. So me teneva purimena attabhāvena uddassesi. Na kho panāhaṃ, bhante, abhijānāmi tatonidānaṃ cittassa aññathatta’’nti. ‘‘Acchariyaṃ, nandamāte, abbhutaṃ, nandamāte! Yatra hi nāma cittuppādampi parisodhessasī’’ti.

‘‘Na kho me, bhante, eseva acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo. Yatohaṃ, bhante, sāmikassa daharasseva daharā ānītā nābhijānāmi sāmikaṃ manasāpi aticaritā [aticarituṃ (syā.), aticārittaṃ (ka.)], kuto pana kāyenā’’ti! ‘‘Acchariyaṃ, nandamāte, abbhutaṃ, nandamāte! Yatra hi nāma cittuppādampi parisodhessasī’’ti.

‘‘Na kho me, bhante, eseva acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo. Yadāhaṃ, bhante, upāsikā paṭidesitā nābhijānāmi kiñci sikkhāpadaṃ sañcicca vītikkamitā’’ti. ‘‘Acchariyaṃ, nandamāte, abbhutaṃ, nandamāte’’ti!

‘‘Na kho me, bhante, eseva acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo. Idhāhaṃ, bhante, yāvadeva [yāvadeva (sī. syā.) saṃ. ni. 2.152 pāḷi ca aṭṭhakathāṭīkā ca passitabbā] ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ vivekajaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi. Pītiyā ca virāgā upekkhikā ca viharāmi satā ca sampajānā sukhañca kāye paṭisaṃvedemi, yaṃ taṃ ariyā ācikkhanti – ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharāmi. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmī’’ti. ‘‘Acchariyaṃ, nandamāte, abbhutaṃ, nandamāte’’ti!

‘‘Na kho me, bhante, eseva acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo. Yānimāni, bhante, bhagavatā desitāni pañcorambhāgiyāni saṃyojanāni nāhaṃ tesaṃ kiñci attani appahīnaṃ samanupassāmī’’ti. ‘‘Acchariyaṃ, nandamāte, abbhutaṃ, nandamāte’’ti!

Atha kho āyasmā sāriputto nandamātaraṃ upāsikaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmīti. Dasamaṃ.

Mahāyaññavaggo pañcamo.

Tassuddānaṃ –

Ṭhiti ca parikkhāraṃ dve, aggī saññā ca dve parā;

Methunā saṃyogo dānaṃ, nandamātena te dasāti.

Paṭhamapaṇṇāsakaṃ samattaṃ.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app