2. Anusayavaggo

2. Anusayavaggo 4.Puggalasuttavaṇṇanā 14. Dutiyassa catutthe ubhato ubhayathā, ubhato ubhohi bhāgehi vimuttoti ubhatobhāgavimutto ekadesasarūpekasesanayena. Dvīhi bhāgehīti karaṇe nissakke cetaṃ bahuvacanaṃ

ĐỌC BÀI VIẾT

3. Vajjisattakavaggo

3. Vajjisattakavaggo 1. Sārandadasuttavaṇṇanā 21. Tatiyassa paṭhame devāyatanabhāvena cittattā lokassa cittīkāraṭṭhānatāya ca cetiyaṃ ahosi. Yāvakīvanti (dī. ni. ṭī. 2.134) ekamevetaṃ

ĐỌC BÀI VIẾT

4. Devatāvaggo

4. Devatāvaggo 5. Paṭhamamittasuttavaṇṇanā 36. Catutthassa pañcame attano guyhaṃ tassa āvikarotīti attano guyhaṃ nigguhituṃ yuttakathaṃ aññassa akathetvā tasseva ācikkhati. Tassa

ĐỌC BÀI VIẾT

5. Mahāyaññavaggo

5. Mahāyaññavaggo 1. Sattaviññāṇaṭṭhitisuttavaṇṇanā 44. Pañcamassa paṭhame yasmā nidassanatthe nipāto (dī. ni. ṭī. 2.127) tasmā seyyathāpi manussāti yathā manussāti vuttaṃ

ĐỌC BÀI VIẾT

6. Abyākatavaggo

6. Abyākatavaggo 1-2. Abyākatasuttādivaṇṇanā 54-55. Chaṭṭhavaggassa paṭhamaṃ suviññeyyameva. Dutiye atīte attabhāve nibbattakaṃ kammanti ‘‘purimakammabhavasmiṃ moho avijjā, āyūhanā saṅkhārā, nikanti taṇhā,

ĐỌC BÀI VIẾT

7. Mahāvaggo

7. Mahāvaggo 1-2. Hiriottappasuttādivaṇṇanā 65-66. Sattamassa paṭhamaṃ uttānameva. Dutiye tayo saṃvaṭṭāti āposaṃvaṭṭo, tejosaṃvaṭṭo, vāyosaṃvaṭṭoti tayo saṃvaṭṭā. Tisso saṃvaṭṭasīmāti ābhassarā, subhakiṇhā,

ĐỌC BÀI VIẾT

8. Vinayavaggo

8. Vinayavaggo 1-8. Paṭhamavinayadharasuttādivaṇṇanā 75-82. Aṭṭhamassa paṭhamaṃ dutiyañca uttānatthameva. Tatiye vinayalakkhaṇe patiṭṭhito lajjibhāvena vinayalakkhaṇe ṭhito hoti. Alajjī (pārā. aṭṭha. 1.45)

ĐỌC BÀI VIẾT

1. Mettāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa Aṅguttaranikāye Aṭṭhakanipāta-ṭīkā 1. Paṭhamapaṇṇāsakaṃ 1. Mettāvaggo 1. Mettāsuttavaṇṇanā 1. Aṭṭhakanipātassa paṭhame vaḍḍhitāyāti bhāvanāpāripūrivasena paribrūhitāya. Punappunaṃ

ĐỌC BÀI VIẾT

2. Mahāvaggo

2. Mahāvaggo 1. Verañjasuttavaṇṇanā 11. Dutiyassa paṭhame verañjāyaṃ viharatīti (pārā. aṭṭha. 1.1) ettha verañjāti tassa nagarassetaṃ adhivacanaṃ, tassaṃ verañjāyaṃ. Samīpatthe

ĐỌC BÀI VIẾT

3. Gahapativaggo

3. Gahapativaggo 1-7. Paṭhamauggasuttādivaṇṇanā 21-27. Tatiyassa paṭhamadutiyesu natthi vattabbaṃ. Tatiye ‘‘hatthago’’ti vattabbe ‘‘hatthako’’ti vuttaṃ. So hi rājapurisānaṃ hatthato yakkhassa hatthaṃ,

ĐỌC BÀI VIẾT

4. Dānavaggo

4. Dānavaggo 1-4. Paṭhamadānasuttādivaṇṇanā 31-34. Catutthassa paṭhame āsajjāti yassa deti, tassa āgamanahetu tena samāgamanimittaṃ. Bhayāti bhayahetu. Nanu bhayaṃ nāma laddhakāmatārāgādayo

ĐỌC BÀI VIẾT

5. Uposathavaggo

5. Uposathavaggo 1-8. Saṃkhittūposathasuttādivaṇṇanā 41-48. Pañcamassa paṭhamādīsu natthi vattabbaṃ. Chaṭṭhe (saṃ. ni. ṭī. 1.1.165) pañca aṅgāni etassāti pañcaṅgaṃ, pañcaṅgameva pañcaṅgikaṃ,

ĐỌC BÀI VIẾT

(6) 1. Gotamīvaggo

(6) 1. Gotamīvaggo 1-3. Gotamīsuttādivaṇṇanā 51-53. Chaṭṭhassa paṭhame (sārattha. ṭī. cūḷavagga 3.402) gotamīti gottaṃ. Nāmakaraṇadivase panassā laddhasakkārā brāhmaṇā lakkhaṇasampattiṃ disvā

ĐỌC BÀI VIẾT

(7) 2. Bhūmicālavaggo

(7) 2. Bhūmicālavaggo 1-5. Icchāsuttādivaṇṇanā 61-65. Sattamassa paṭhamādīni suviññeyyāni. Pañcame (dī.ni.ṭī. 2.173) abhibhavatīti abhibhu, parikammaṃ, ñāṇaṃ vā. Abhibhu āyatanaṃ etassāti

ĐỌC BÀI VIẾT

(8) 3. Yamakavaggo

(8) 3. Yamakavaggo 1-10. Saddhāsuttādivaṇṇanā 71-80. Aṭṭhamassa paṭhamādīni uttānatthāneva. Dasame kucchitaṃ sīdatīti kusīto da-kārassa ta-kāraṃ katvā. Yassa dhammassa vasena puggalo

ĐỌC BÀI VIẾT

1. Sambodhivaggo

1. Sambodhivaggo 1-2. Sambodhisuttādivaṇṇanā 1-2. Navakanipātassa paṭhamadutiyesu natthi vattabbaṃ. 3. Meghiyasuttavaṇṇanā 3. Tatiye (udā. aṭṭha. 31) meghiyoti tassa therassa nāmaṃ.

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app