13. Terasamavaggo

13. Terasamavaggo 1. Kappaṭṭhakathāvaṇṇanā 654-657. Idāni kappaṭṭhakathā nāma hoti. Tattha yesaṃ ‘‘saṅghaṃ samaggaṃ bhetvāna, kappaṃ nirayamhi paccatī’’ti ‘‘sakalampi kappaṃ saṅghabhedako niraye

ĐỌC BÀI VIẾT

14. Cuddasamavaggo

14. Cuddasamavaggo 1. Kusalākusalapaṭisandahanakathāvaṇṇanā 686-690. Idāni kusalākusalapaṭisandahanakathā nāma hoti. Tattha kusalaṃ vā akusalassa, akusalaṃ vā kusalassa anantarā uppajjanakaṃ nāma natthīti tesaṃ

ĐỌC BÀI VIẾT

15. Pannarasamavaggo

15. Pannarasamavaggo 1. Paccayatākathāvaṇṇanā 711-717. Idāni paccayatākathā nāma hoti. Tattha yo dhammo hetupaccayena paccayo, so yesaṃ hetupaccayena paccayo, tesaññeva yasmā ārammaṇānantarasamanantarapaccayena

ĐỌC BÀI VIẾT

16. Soḷasamavaggo

16. Soḷasamavaggo 1. Niggahakathāvaṇṇanā 743-744. Idāni niggahakathā nāma hoti. Tattha ye loke balappattā vasībhūtā, te yadi parassa cittaṃ niggaṇhituṃ na sakkuṇeyyuṃ,

ĐỌC BÀI VIẾT

17. Sattarasamavaggo

17. Sattarasamavaggo 1. Atthi arahato puññūpacayakathāvaṇṇanā 776-779. Idāni atthi arahato puññūpacayotikathā nāma hoti. Tattha yesaṃ arahato dānasaṃvibhāgacetiyavandanādīni kammāni disvā atthi arahato

ĐỌC BÀI VIẾT

18. Aṭṭhārasamavaggo

18. Aṭṭhārasamavaggo 1. Manussalokakathāvaṇṇanā 802-803. Idāni manussalokakathā nāma hoti. Tattha ‘‘tathāgato loke, jāto loke saṃvaḍḍho, lokaṃ abhibhuyya viharati anupalitto lokenā’’ti (saṃ. ni.

ĐỌC BÀI VIẾT

19. Ekūnavīsatimavaggo

19. Ekūnavīsatimavaggo 1. Kilesapajahanakathāvaṇṇanā 828-831. Idāni kilesapajahanakathā nāma hoti. Tattha ‘‘yasmā kilesapahānaṃ nāma atthi, pahīnakilesassa ca atītāpi kilesā pahīnāva honti, anāgatāpi,

ĐỌC BÀI VIẾT

21. Ekavīsatimavaggo

21. Ekavīsatimavaggo 1. Sāsanakathāvaṇṇanā 878. Idāni sāsanakathā nāma hoti. Tattha tisso saṅgītiyo sandhāya ‘‘sāsanaṃ navaṃ kata’’nti ca ‘‘atthi koci tathāgatassa sāsanaṃ

ĐỌC BÀI VIẾT

22. Bāvīsatimavaggo

22. Bāvīsatimavaggo 1. Parinibbānakathāvaṇṇanā 892. Idāni parinibbānakathā nāma hoti. Tattha ‘‘yasmā arahā sabbaññuvisaye appahīnasaṃyojanova parinibbāyati, tasmā atthi kiñci saṃyojanaṃ appahāya parinibbāna’’nti

ĐỌC BÀI VIẾT

23. Tevīsatimavaggo

23. Tevīsatimavaggo 1. Ekādhippāyakathāvaṇṇanā 908. Idāni ekādhippāyakathā nāma hoti. Tattha kāruññena vā ekena adhippāyena ekādhippāyo, saṃsāre vā ekato bhavissāmāti itthiyā saddhiṃ

ĐỌC BÀI VIẾT

Yamakappakaraṇa-aṭṭhakathā

Yamakappakaraṇa-aṭṭhakathā Saṅkhepeneva devānaṃ, devadevo surālaye; Kathāvatthuppakaraṇaṃ, desayitvā raṇañjaho. Yamassa visayātīto, nānāyamakamaṇḍitaṃ; Abhidhammappakaraṇaṃ, chaṭṭhaṃ chaṭṭhāna desako. Yamakaṃ ayamāvatta-nīlāmalatanūruho; Yaṃ desayi anuppatto, tassa

ĐỌC BÀI VIẾT

1. Mūlayamakaṃ

1. Mūlayamakaṃ Uddesavāravaṇṇanā 1. Mūlayamakaṃ , khandhayamakaṃ, āyatanayamakaṃ, dhātuyamakaṃ, saccayamakaṃ, saṅkhārayamakaṃ, anusayayamakaṃ, cittayamakaṃ, dhammayamakaṃ, indriyayamakanti imesaṃ dasannaṃ yamakānaṃ vasena idaṃ pakaraṇaṃ

ĐỌC BÀI VIẾT

2. Khandhayamakaṃ

2. Khandhayamakaṃ 1. Paṇṇattiuddesavāravaṇṇanā 1. Idāni mūlayamake desiteyeva kusalādidhamme khandhavasena saṅgaṇhitvā mūlayamakānantaraṃ desitassa khandhayamakassa vaṇṇanā hoti. Tattha pāḷivavatthānaṃ tāva evaṃ

ĐỌC BÀI VIẾT

3. Āyatanayamakaṃ

3. Āyatanayamakaṃ 1. Paṇṇattiuddesavāravaṇṇanā 1-9. Idāni mūlayamake desiteyeva kusalādidhamme āyatanavasenāpi saṅgaṇhitvā khandhayamakānantaraṃ desitassa āyatanayamakassa vaṇṇanā hoti. Tattha khandhayamake vuttanayeneva pāḷivavatthānaṃ

ĐỌC BÀI VIẾT

4. Dhātuyamakaṃ

4. Dhātuyamakaṃ 1-19. Idāni teyeva mūlayamake desite kusalādidhamme dhātuvasena saṅgaṇhitvā āyatanayamakānantaraṃ desitassa dhātuyamakassa vaṇṇanā hoti. Tattha āyatanayamake vuttanayeneva pāḷivavatthānaṃ vetidabbaṃ.

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app