13. Terasamavaggo
13. Terasamavaggo 1. Kappaṭṭhakathāvaṇṇanā 654-657. Idāni kappaṭṭhakathā nāma hoti. Tattha yesaṃ ‘‘saṅghaṃ samaggaṃ bhetvāna, kappaṃ nirayamhi paccatī’’ti ‘‘sakalampi kappaṃ saṅghabhedako niraye
ĐỌC BÀI VIẾT13. Terasamavaggo 1. Kappaṭṭhakathāvaṇṇanā 654-657. Idāni kappaṭṭhakathā nāma hoti. Tattha yesaṃ ‘‘saṅghaṃ samaggaṃ bhetvāna, kappaṃ nirayamhi paccatī’’ti ‘‘sakalampi kappaṃ saṅghabhedako niraye
ĐỌC BÀI VIẾT14. Cuddasamavaggo 1. Kusalākusalapaṭisandahanakathāvaṇṇanā 686-690. Idāni kusalākusalapaṭisandahanakathā nāma hoti. Tattha kusalaṃ vā akusalassa, akusalaṃ vā kusalassa anantarā uppajjanakaṃ nāma natthīti tesaṃ
ĐỌC BÀI VIẾT15. Pannarasamavaggo 1. Paccayatākathāvaṇṇanā 711-717. Idāni paccayatākathā nāma hoti. Tattha yo dhammo hetupaccayena paccayo, so yesaṃ hetupaccayena paccayo, tesaññeva yasmā ārammaṇānantarasamanantarapaccayena
ĐỌC BÀI VIẾT16. Soḷasamavaggo 1. Niggahakathāvaṇṇanā 743-744. Idāni niggahakathā nāma hoti. Tattha ye loke balappattā vasībhūtā, te yadi parassa cittaṃ niggaṇhituṃ na sakkuṇeyyuṃ,
ĐỌC BÀI VIẾT17. Sattarasamavaggo 1. Atthi arahato puññūpacayakathāvaṇṇanā 776-779. Idāni atthi arahato puññūpacayotikathā nāma hoti. Tattha yesaṃ arahato dānasaṃvibhāgacetiyavandanādīni kammāni disvā atthi arahato
ĐỌC BÀI VIẾT18. Aṭṭhārasamavaggo 1. Manussalokakathāvaṇṇanā 802-803. Idāni manussalokakathā nāma hoti. Tattha ‘‘tathāgato loke, jāto loke saṃvaḍḍho, lokaṃ abhibhuyya viharati anupalitto lokenā’’ti (saṃ. ni.
ĐỌC BÀI VIẾT19. Ekūnavīsatimavaggo 1. Kilesapajahanakathāvaṇṇanā 828-831. Idāni kilesapajahanakathā nāma hoti. Tattha ‘‘yasmā kilesapahānaṃ nāma atthi, pahīnakilesassa ca atītāpi kilesā pahīnāva honti, anāgatāpi,
ĐỌC BÀI VIẾT20. Vīsatimavaggo 1. Asañciccakathāvaṇṇanā 857-862. Idāni asañciccakathā nāma hoti. Tattha ‘‘ānantariyavatthūni nāma garūni bhāriyāni, tasmā asañciccāpi tesu vatthūsu vikopitesu ānantariko hotī’’ti
ĐỌC BÀI VIẾT21. Ekavīsatimavaggo 1. Sāsanakathāvaṇṇanā 878. Idāni sāsanakathā nāma hoti. Tattha tisso saṅgītiyo sandhāya ‘‘sāsanaṃ navaṃ kata’’nti ca ‘‘atthi koci tathāgatassa sāsanaṃ
ĐỌC BÀI VIẾT22. Bāvīsatimavaggo 1. Parinibbānakathāvaṇṇanā 892. Idāni parinibbānakathā nāma hoti. Tattha ‘‘yasmā arahā sabbaññuvisaye appahīnasaṃyojanova parinibbāyati, tasmā atthi kiñci saṃyojanaṃ appahāya parinibbāna’’nti
ĐỌC BÀI VIẾT23. Tevīsatimavaggo 1. Ekādhippāyakathāvaṇṇanā 908. Idāni ekādhippāyakathā nāma hoti. Tattha kāruññena vā ekena adhippāyena ekādhippāyo, saṃsāre vā ekato bhavissāmāti itthiyā saddhiṃ
ĐỌC BÀI VIẾTYamakappakaraṇa-aṭṭhakathā Saṅkhepeneva devānaṃ, devadevo surālaye; Kathāvatthuppakaraṇaṃ, desayitvā raṇañjaho. Yamassa visayātīto, nānāyamakamaṇḍitaṃ; Abhidhammappakaraṇaṃ, chaṭṭhaṃ chaṭṭhāna desako. Yamakaṃ ayamāvatta-nīlāmalatanūruho; Yaṃ desayi anuppatto, tassa
ĐỌC BÀI VIẾT1. Mūlayamakaṃ Uddesavāravaṇṇanā 1. Mūlayamakaṃ , khandhayamakaṃ, āyatanayamakaṃ, dhātuyamakaṃ, saccayamakaṃ, saṅkhārayamakaṃ, anusayayamakaṃ, cittayamakaṃ, dhammayamakaṃ, indriyayamakanti imesaṃ dasannaṃ yamakānaṃ vasena idaṃ pakaraṇaṃ
ĐỌC BÀI VIẾT2. Khandhayamakaṃ 1. Paṇṇattiuddesavāravaṇṇanā 1. Idāni mūlayamake desiteyeva kusalādidhamme khandhavasena saṅgaṇhitvā mūlayamakānantaraṃ desitassa khandhayamakassa vaṇṇanā hoti. Tattha pāḷivavatthānaṃ tāva evaṃ
ĐỌC BÀI VIẾT3. Āyatanayamakaṃ 1. Paṇṇattiuddesavāravaṇṇanā 1-9. Idāni mūlayamake desiteyeva kusalādidhamme āyatanavasenāpi saṅgaṇhitvā khandhayamakānantaraṃ desitassa āyatanayamakassa vaṇṇanā hoti. Tattha khandhayamake vuttanayeneva pāḷivavatthānaṃ
ĐỌC BÀI VIẾT4. Dhātuyamakaṃ 1-19. Idāni teyeva mūlayamake desite kusalādidhamme dhātuvasena saṅgaṇhitvā āyatanayamakānantaraṃ desitassa dhātuyamakassa vaṇṇanā hoti. Tattha āyatanayamake vuttanayeneva pāḷivavatthānaṃ vetidabbaṃ.
ĐỌC BÀI VIẾT