3. Pakiṇṇakasaṅgahaanudīpanā

3. Pakiṇṇakasaṅgahaanudīpanā 129. Pakiṇṇakasaṅgahe . Ubhinnaṃ citta cetasikānaṃ. ‘‘Tepaññāsā’’ti tepaññāsavidhā. ‘‘Bhāvo’’ti vijjamānakiriyā. Yo lakkhaṇa rasādīsu lakkhaṇanti vuccati. Tenāha ‘‘dhammānaṃ’’tiādiṃ. Pavattoti pāṭhasesa

ĐỌC BÀI VIẾT

4. Vīthisaṅgahaanudīpanā

4. Vīthisaṅgahaanudīpanā 136. Vīthisaṅgahe . ‘‘Tesaññe vā’’ti citta cetasikānaṃ eva. ‘‘Vuttappakārenā’’ti ‘tattha cittaṃ tāva catubbidhaṃ hoti kāmāvacaraṃ rūpāvacaraṃ, tiādinā iccevaṃ vuttappakārena.

ĐỌC BÀI VIẾT

5. Vīthimuttasaṅgahaanudīpanā

5. Vīthimuttasaṅgahaanudīpanā 143. Vīthimuttasaṅgahe . ‘‘Pavattisaṅgahaṃ’’ti cittuppādānaṃ pavattākārakathanasaṅgahaṃ. ‘‘Paṭisandhiyaṃ’’ti paṭisandhikāle. ‘‘Tesaṃ’’ti citta cetasikānaṃ. Vibhāvanipāṭhe. ‘‘Tadāsannatāyā’’ti tāyapaṭisandhiyā āsannatāya. ‘‘Taṃ gahaṇene vā’’ti sandhiggahaṇena

ĐỌC BÀI VIẾT

6. Rūpasaṅgahaanudīpanā

6. Rūpasaṅgahaanudīpanā 156. Rūpasaṅgahe . ‘‘Cittacetasike’’ti cittacetasika dhamme. ‘‘Dvīhi pabhedappavattīhī’’ti dvīhi pabhedasaṅgahapavatti saṅgahehi. ‘‘Ye vattantī’’ti ye dhammā vattanti pavattanti. ‘‘Ettāvatā’’ti ettakena

ĐỌC BÀI VIẾT

7. Samuccayasaṅgahaanudīpanā

7. Samuccayasaṅgahaanudīpanā 162. Samuccayasaṅgahe . Attano āveṇikabhūtena sāmañña lakkhaṇenati ca sambandho. Aññāpadesena eva tadubhayalakkhaṇena salakkhaṇāni nāma vuccantīti adhippāyo. ‘‘Nibbānassapi sarūpato labbhamānasabhāvatā’’ti

ĐỌC BÀI VIẾT

8. Paccayasaṅgahaanudīpanā

8. Paccayasaṅgahaanudīpanā 166. Yehipakārehi yathā. Tesaṃ vibhāgo taṃ vibhāgo. Ayañcaniddeso ekasesaniddeso, vicchālopaniddesovāti dassetuṃ ‘‘tesaṃ’’tiādimāha. Na sameti. Gāthāyaṃ ‘yesaṃ’tiādinā tīhi-ya-saddehi dassitānaṃ tiṇṇaṃ

ĐỌC BÀI VIẾT

9. Kammaṭṭhānasaṅgahaanudīpanā

9. Kammaṭṭhānasaṅgahaanudīpanā 170. Kammaṭṭhānasaṅgahe . Vidito viññāto nāmarūpa vibhāgo yenāti viggaho. Yogī puggalo. ‘‘Kilese sametī’’ti kāmacchandādike nīvaraṇakilese upasameti. ‘‘Tathā pavatto’’ti bhāvanāvasena

ĐỌC BÀI VIẾT

3. Adhipatipaccayo

3. Adhipatipaccayo Duvidho adhipatipaccayo ārammaṇādhipatipaccayo saha jātādhipatipaccayo ca. Tattha katamo ārammaṇādhipatipaccayo. Ārammaṇapaccaye vuttesu ārammaṇesu yāni ārammaṇāni atiiṭṭhāni honti atikantāni atimanāpāni

ĐỌC BÀI VIẾT

4. Anantarapaccayo

4. Anantarapaccayo Katamo anantarapaccayo. Anantare khaṇe niruddho citta cetasikadhammasamūho anantarapaccayo. Katamo dhammo anantarapaccayassa paccayuppanno. Pacchime anantare eva khaṇe uppanno cittacetasikadhammasamūho

ĐỌC BÀI VIẾT

5. Samanantarapaccayo

5. Samanantarapaccayo Paccayadhammavibhāgo ca paccayuppannadhammavibhāgo ca anantapaccaya sadiso. Kenaṭṭhena samanantaroti. Suṭṭhu anantaraṭṭhena samanantaro. Yathā silāthambhādīsu rūpakalāpā ekābaddhā samānāpi rūpa dhammabhāvena

ĐỌC BÀI VIẾT

6. Sahajātapaccayo

6. Sahajātapaccayo Paccayadhammavibhāgo ca paccayuppannadhammavibhāgoca vuccati. Ekato uppannā sabbepi cittacetasikā dhammā aññamaññaṃ sahajāta paccayā ca honti sahajātapaccayuppannā ca. Paṭisandhināmakkhandhā ca

ĐỌC BÀI VIẾT

8. Nissayapaccayo

8. Nissayapaccayo Tividho nissayapaccayo, sahajātanissayo vatthu purejātanissayo vatthārammaṇapurejātanissayo. Tattha katamo sahajātanissayo. Sabbo sahajāta paccayo sahajātanissayo. Tasmā tattha paccayavibhāgo ca paccayuppannavibhāgo

ĐỌC BÀI VIẾT

9. Upanissayapaccayo

9. Upanissayapaccayo Tividho upanissayapaccayo, ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo. Tattha ārammaṇūpa nissayo ārammaṇādhipatipaccayasadiso, anantarūpanissayo anantarapaccayasadiso. Katamo pakatūpanissayo. Sabbepi atītānāgata paccuppannā ajjhattabahiddhābhūtā cittacetasikarūpadhammā

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app