7. Khādikaṇḍa

7. Khādikaṇḍa Atha dhātūhiyeva bhāva+kamma+kattu+karaṇādisādhanasahitaṃ khādividhānaṃ ārabhīyate – ‘‘Tijamānehi khasā khamāvīmaṃsāsu’’ iccādīhi paccayavidhānañca pararūpadvittādikāriyañca tyādikaṇḍe vuttanayeneva ñātabbaṃ. Titikkhanaṃ titikkhā, ‘‘itthiya+maṇaktikayakayā ca’’

ĐỌC BÀI VIẾT

6. Tyādikaṇḍa

6. Tyādikaṇḍa Atha tyādayo kriyāvācīhi dhātūhi vuccante. Kriyaṃ ācikkhatīti ākhyātanti kriyāpadassa pubbācariyasaññā. Kāla+kāraka+purisaparidīpakaṃ kriyālakkhaṇaṃ tyādyantaṃ aliṅgañca, vuttampi ce+taṃ – Yaṃ tikālaṃ

ĐỌC BÀI VIẾT

5. Ṇādikaṇḍa

5. Ṇādikaṇḍa Samāso padasaṃkhepo, padapaccayasaṃhitaṃ; Taddhitaṃ nāma hotīti, viññeyyaṃ tesa+mantaraṃ. 1. Ṇo vā+pacce Chaṭṭhīyantā nāmasmā vā ṇapaccayo hoti apacce+bhidheyye. Apaccasaddasambandhittena

ĐỌC BÀI VIẾT

4. Samāsakaṇḍa

4. Samāsakaṇḍa Atha nāmānameva aññamaññasambandhīnaṃ samāsoti nāmanissitattā, sayañca nāmikattā nāmānantaraṃ samāso vuccate. 1. Syādi syādine+katthanti Ida+madhikataṃ veditabbaṃ. Pubbe vuttavidhiggahaṇañāyena syādīti tadantassa

ĐỌC BÀI VIẾT

3. Kārakakaṇḍa

3. Kārakakaṇḍa Atha vibhattīna+matthabhedā vuccante. Tattha ekampi atthaṃ kammādivasena ekattādivasena ca vibhajantīti vibhattiyo, syādayo. Tā pana paṭhamādibhedena sattavidhā. Tā yathā ‘‘paṭhamā+tthamatte’’ti

ĐỌC BÀI VIẾT

2. Nāmakaṇḍa

2. Nāmakaṇḍa Atha nāmāni vuccante. Taṃ atthābhimukhaṃ namanato, attanā ca+tthassa nāmanato nāmaṃ, dabbābhidhānaṃ. Taṃ duvidhaṃ saliṅgā+liṅgato, anvattharuḷhito ca, tividhaṃ pumi+tthi+napuṃsakaliṅgato, rukkho,

ĐỌC BÀI VIẾT

Payogasiddhipāḷi

Namo tassa bhagavato arahato sammāsambuddhassa. Payogasiddhipāḷi 1. Saññādikaṇḍa Siddha-mbatthuṃ sammā vande Ganthārambhakathā Siddha+miṭṭhadadaṃ buddhaṃ, dhammaṃ maṇiṃva svatthadaṃ; Saṅghañca sādaraṃ natvā, payogasiddhi

ĐỌC BÀI VIẾT

Chaṭṭhakaṇḍa

Chaṭṭhakaṇḍa 1. Vatta Tadatthassevāti tassa kriyatthassa. Yo kiriyāsaṅkhāto atto tasseva. Etena ādhārametaṃ kriyatthassāti ñāpeti. Nahiccādinā tadatthasseva visesane kāraṇamāha. Suttaṃvinātiparesaṃviya suttaṃ vinā.

ĐỌC BÀI VIẾT

Pañcamakaṇḍa

Pañcamakaṇḍa 1. Tija Khamāvīmaṃsāsūti pakativisesanameva kathamicchitanti āha- ‘sambandhassi’ccādi, padānamaññamaññasambandhassa purisādhīnattāti attho, pakati visesananti tijamāha saddānaṃ visesanaṃ, kimpana pakativisesane phala miccāha-

ĐỌC BÀI VIẾT

3. Tatiyakaṇḍavaṇṇanā

3. Tatiyakaṇḍavaṇṇanā 1. Syādi Yassātikamāvaṭṭhitassayoādiakkharasamudāyassa, kintanti āha- ‘ida’miccādi, idanti yathāvuttaṃ syādisamudāyarūpaṃ, avayavena viggaho samudāyo samāsattho, samudāye pavattā saddā avayavesupi vattantīti

ĐỌC BÀI VIẾT

1. Paṭhamakaṇḍavaṇṇanā

1. Paṭhamakaṇḍavaṇṇanā Saññādhikāra 1. A ādayo Sabbavacanānaṃ sātthakaniratthakattabyabhicārittā ‘ida’ntiādinā sadiṭṭhantena saṃsayamupadassiya sātthakattamassa dassetuñca ‘na tāva…pe… sātthakattā’ti vuttaṃ, ummattakādivākyamiti ‘dasa dāḷimā,

ĐỌC BÀI VIẾT

Moggallāna Pañcikā Ṭīkā

Namo tassa bhagavato arahato sammāsambuddhassa Moggallāna pañcikā ṭīkā Sāratthavilāsinīnāma Pañcikāṭīkā Paṇāmādikathā Vijjādhanassa samanussaraṇampi yassa, Paññāvisuddharatanānayanekahetu; Taṃ dhammarājamamalujjalakittimālaṃ, Sāmodamādaramaye hadaye nidhāya. Laddhammahodaya

ĐỌC BÀI VIẾT

7. Kibbidhānakaṇḍa

7. Kibbidhānakaṇḍa Tekālika Kiccappaccayantanaya Atha dhātūhiyeva bhāvakammakattukaraṇādisādhanasahitaṃ kibbidhānamārabhīyate. Tattha kiccakitakavasena duvidhā hi paccayā, tesu kiccasaññāya paṭhamaṃ vuttattā, kiccānamappakattā ca kiccappaccayā

ĐỌC BÀI VIẾT

6. Ākhyātakaṇḍa

6. Ākhyātakaṇḍa Bhūvādigaṇa Vibhattividhāna Atha ākhyātavibhattiyo kriyāvācīhi dhātūhi parā vuccante. Tattha kriyaṃ ācikkhatīti ākhyātaṃ, kriyāpadaṃ. Vuttañhi ‘‘kālakārakapurisaparidīpakaṃ kriyālakkhaṇamākhyātika’’nti. Tattha kāloti atītādayo, kārakamiti kammakattubhāvā, purisāti paṭhamamajjhimuttamā, kriyāti gamanapacanādiko

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app