Pūjānidhānadīpanīgāthā

189.

Tasamā hi jātovarakamhi tassa,

Āyattake maṅgalacakkavāḷe;

Bhūtehi vatthūhi manoramehi,

Pūjemi taṃ pūjitpūjitaṃ pure.

190.

Sohaṃ ajja panetasmiṃ cakkavāḷamhi pupphite,

Thalaje jalaje vāpi sugandhe ca agandhake.

191.

Manussesu anekattha taḷākuyyānavāpisu,

Pavane himavantasmiṃ tattha satta mahāsare.

192.

Parittadīpe dvisahasse mahādīpe supupphite,

Sattaparibhaṇḍaselesu sinerupabbatuttame.

193.

Kumuduppalakādīni nāgānaṃ bhavanesupi,

Pāṭalādīni pupphāni asurānaṃ hi ālaye.

194.

Koviḷārādikāni tu devatānaṃ hi ālaye,

Evamādī anekattha pupphite dharaṇīruhe.

195.

Campakā salalā nimbā nāgapunnāgaketakā,

Vassikā mallikā sālā koviḷārā ca pāṭali.

196.

Indīvarā asokā ca kaṇikārā ca makulā,

Padumā puṇḍarikā ca sogandhikumuduppalā.

197.

Ete caññe ca rukkhā ca valliyo cāpi pupphitā,

Sugandhā sukhasamphassā nānāvaṇṇanibhā subhā.

198.

Victrā nīlānekāni pītā lohitakāni ca,

Kāḷā setā ca mañjaṭṭha nekavaṇṇā supupphitā.

199.

Sobhate pabbate heṭṭhā sarehi vanarājihi,

Sandamānāhi gaṅgāhi himavā ratanākaro.

200.

Pattakiñjakkhareṇūhi okiṇṇaṃ hoti taṃ vanaṃ,

Bhamarā pupphgandhehi samantā abhināditā.

201.

Athetta sakuṇā santi dijā mañjussarā subhā,

Kūjantamupakūjanti utusampupphite dume.

202.

Niccharānaṃ nipātena pabbatā abhināditā,

Pañcaṅgikāni tūriyāni dibbāni viya suyyare.

203.

Tattha naccanti tasmiṃ jalantaggisikhūpamā,

Tasmiṃ hi kinnarā kiccaṃ padīpena karīyati.

205.

Muttājālāva dissanti niccharānaṃ hi pātakā,

Pajjalantā va tiṭṭhanti maṇiveḷuriyādayo.

206.

Kāḷānusāri taggaraṃ kappūraṃ haricandanaṃ,

Sakuṇānaṃ hi saddena mayūrānaṃ hi kekayā.

207.

Bhamarānaṃ hi ninnādā koñcanādena hatthinaṃ,

Vijambhitena vāḷānaṃ kinnarānaṃ hi gītiyā;

208.

Pabbatānaṃ hi obhāsā maṇīnaṃ jotiyāpi ca,

Vicitrabbhavitānehi dumānaṃ pupphadhūpiyā;

Evaṃ sabbaṅgasampannaṃ kiṃ siyā nandanaṃ vanaṃ.

209.

Evaṃ susamphullavanaṃ hi yaṃ yaṃ,

Tahiṃ tahiṃ pupphitapupphitaṃ subhaṃ;

Mālaṃ susaddañca manuññagandhaṃ,

Pūjemi taṃ pūjitapūjitaṃ purā.

210.

Nāgaloke manusse ca deve brahme ca yaṃ siyā,

Sāmuddikaṃ bhūmigataṃ ākāsaṭṭhañca yaṃ dhamaṃ.

211.

Rajataṃ jātarūpañca muttā veḷuriyā maṇi,

Masāragallaṃ phalikaṃ lohitaṅgaṃ pavāḷakaṃ.

212.

Yo so anantakappesu pūretvā dasapāramī,

Buddho bodhesi sattānaṃ tassa pūjemi taṃ dhanaṃ.

213.

Khomaṃ koseyyaṃ kappāsaṃ sāṇaṃ bhaṅgañca kambalaṃ,

Dukūlāni ca dibbāni dussāni vividhāni te.

214.

Anantavatthadānena hirottappādisaṃvaraṃ,

Yassa siddhaṃ siyā tassa dussāni pujayāmahaṃ.

215.

Pavane jātarukkhānaṃ nānāphalarasuttamaṃ,

Ambā kapiṭṭhā pansā cocamocādinappakā.

216.

Tasmiṃ gandharasaṃ ojaṃ buddhaseṭṭhassa pūjitaṃ,

Vandāmi sirasā niccaṃ vippasannena cetasā.

217.

Pūjemi paṭhamaṃ tassa paṇidhānaṃ acintiyaṃ,

Cakkavāḷamhi sabbehi vijjamānehi vatthuhi.

218.

Dasannaṃ pāramīnantu pūritaṭṭhānamuttamaṃ,

Tato sālavane ramme jātaṭṭhānaṃ carimakaṃ.

219.

Chabbasāni padhānasmiṃ karaṇaṃ dukkarakārikaṃ,

Apparājitapallaṅkaṃ buddhaṃ buddhaguṇaṃ name.

220.

Cuddasa buddhañāṇāni aṭṭharsa āveṇikaṃ,

Pūjemi dasabalañāṇaṃ catuvesārajjamuttamaṃ.

221.

Āsayānusayañāṇaṃ indriyānaṃ paroparaṃ,

Yamakapāṭihīrañca ñāṇaṃ sabbaññutaṃ pi ca.

222.

Mahākaruṇāpattiñāṇaṃ anāvaraṇmiti ca,

Cha asādhāraṇānete ñatvāna pūjayāmahaṃ.

223.

Tato ca sattasattāhe dhammasammasitaṃ name,

Brahmunā yācitaṭṭhānaṃ dhammaṃ desayituṃ varaṃ.

224.

Isipatane migadāye dhammacakkapavattanaṃ,

Tato veḷuvanārāme vasitaṭhānañca pūjaye.

225.

Tato jetavanaṃ rammaṃ ciravutthaṃ mahesinā,

Asādhāraṇamaññesaṃ yamakapāṭihariyaṃ.

226.

Pāricchattakamūlamhi abhidhammañca desanaṃ,

Saṅkassanagaradvāre devorohaṇakaṃ pi ca.

227.

Tato ca himavantasmiṃ mahāsamayadesanaṃ,

Vuttānetāni ṭhānāni natvāna pujayāmahaṃ.

228.

Caturāsītisahassehi dhammakkhandhehi saṅgahaṃ,

Piṭakattayaṃ yathāvuttavidhinā pūjayāmahaṃ.

229.

Mārassa attano āyusaṅkhārosajjanaṃ name,

Kusinārāya mallānaṃ yamakasālamantare.

230.

Paṇidhānamhi paṭṭhāya kataṃ kiccaṃ asesato,

Niṭṭhapetvāna so sabbaṃ parinibbāyināsavo.

231.

Evaṃ nibbāyamānassa katakiccassa tādino,

Ciragatā mahākaruṇā na nibbāyittha kiñcipi.

232.

Svāyaṃ dhammo vinayo ca desito sādhukaṃ mayā,

Mamaccayena so satthā dhātu cāpi sarīrajā.

233.

Apparājitapallaṅkaṃ bodhirukkhañca uttamaṃ,

Mamaccayena satthā ti anujāni mahāmuni.

234.

Mama ṭhane ṭhapetvāna dhātubodhiñca pūjitaṃ,

Anujānāmi tumhākaṃ sādhanatthaṃ sivañjasaṃ.

235.

Tasmā hi tassa saddhammaṃ uggaṇhitvā yathātathaṃ,

Yo deseti sambuddho ti natvāna pūjayāmahaṃ.

236.

Tasmā sāsapamattaṃ pi jinadhātuṃ asesiya,

Vitthinnacakkavāḷamhi natvāna pūjayāmahaṃ.

237.

Paramparābhatānaṃ hi imamhā boddhirukkhato,

Sabbesaṃ bodhirukkhānaṃ natvāna pūjayāmahaṃ.

238.

Yaṃ yaṃ paribhuñji bhagavā pattacīvaramādikaṃ,

Sabbaṃ paribhogadhātuṃ natvāna pūjayāmahaṃ.

239.

Yattha katthaci sayito āsinno caṅkamepi vā,

Pādalañchankaṃ katvā ṭhito natvāna pūjaye.

240.

Na sañjānanti ye buddhaṃ evarūpo ti ñātve,

Kataṃ taṃ paṭimaṃ sabbaṃ natvāna pūjayāmahaṃ.

241.

Evaṃ buddhañca dhammañca saṇghañca anuttaraṃ,

Cakkavāḷamhi sabbehi vatthūhi pūjayāmahaṃ.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app