Namo tassa bhagavato arahato sammāsambuddhassa

Pajjamadhu

Ānanda rañña ratanādi mahā yatinda,

Niccappabuddha padumappiya sevinaṅgī;

Buddhappiyena ghana buddha guṇappiyena,

Therālinā racita pajjamadhuṃ pibantu.

1.

Uṇṇāpapuṇṇasasimaṇdalato galitvā,

Pādambujaṅguli dalaṭṭha sudhā lavānaṃ;

Pantīva satthu nakhapanti pajāvisesaṃ,

Pīṇetu suddha sukhitammaṇa tunḍapītā.

2.

Khittāya māraripunā parivatya satthu,

Pādassayā jita disāya sitattalāya;

Yā jeti kañcana sarāvaliyā siriṃ sā,

Detanginaṃ raṇajayaṅgulipantikantā.

3.

Sovaṇṇa vaṇṇa sukhumacchavi somma kumma,

Piṭṭhīva piṭṭhi kamatunnati bhāti yesaṃ;

Tesuppatiṭṭhitasukomaladīghapaṇhi,

Pādā jinassa padadantu padaṃ janassa.

4.

Acchera paṅkajasiraṃ siriyā sakāya,

Ye maddino viya caranti saroja sīse;

Sañcumbitā viya ca tāni parāga rāgā,

Te nīrajā munipadā padadantu lakkhiṃ.

5.

Agāmi kāla jana maṅgala bhattu bhāvaṃ,

Vyākattumatra kusaleniva nimmitāni;

Yātrāsumaṭṭhasatamaṅgalakkhaṇāni,

Sādhetu naṃ padayugaṃ jayamaṅgalāni.

6.

Sassevijantuvarasantipurappavese,

Niccaṃ susajja ṭhapitāniva maṅgalāya;

Ye te dadhanti kalamaṅgalalakkhaṇāni,

Vattantu te jinapadā jayamaṅgalāya.

7.

Sabbebhibhūya sapadesu nipātanassa,

Saññāṇakaṃ viya yadassitasabbaloko;

Pādātyadhokatatilokasirovarā pi,

Lokaṃ puṇantu jayamaṅgalakāraṇāni.

8.

Lokattayekasaraṇattavibhāvanāya,

Sajjo va tiṭṭhati yahiṃ suvibhattaloko;

Taṃ sabbalokapaṭibimbitadappaṇābhaṃ,

Pādadvayaṃ janasusajjanahetu hotu.

9.

Lokuttarāya siriyādhigamāya suṭṭhu,

Rajanti yattha diguṇāniva pātu bhūtā;

Cakkāsanābhisahanemisahassarāni,

Tyaṅghī disantu sakalissariyaṃ janassa.

10.

Yatrullasanti duvidhāniva pātū bhūtā,

Dhammassasabbabhuvanassa ca issaratte;

Cakkāni cakkasadisāni sudassanassa,

Tānajja jantu saraṇā caraṇāni hontu.

11.

Sattesu vacchatu sirī sirivacchakena,

Sovatthi sotthimanutiṭṭhatu puggalesu;

Nandiṃ janānamanuvattatu nandivattī,

Sīsānalaṃkurutu pādavataṃsako pi.

12.

Bhaddāya pīṭhamupagacchatu bhaddapīṭhaṃ,

Vuddhiṃ janānamanuvattatu vaddhamānaṃ;

Puṇṇattamaṅgimanukubbatu puṇṇakumbho,

Pāti ca pātu satataṃ janataṃ apāyā.

13.

Setātapattamapanetamaghātape taṃ,

Khaggo vichindatu sadā duritārivagge;

Saṃklesadāhamapanetu satālavanṭa,

Saṃvījanī kumatimakkhikamorahattho.

14.

Ākaḍḍhano janavilocanamattaninnaṃ,

Vāretu sabbagativāranamaṅkuso so;

Pādambujassirivilāsaniketanaṃ va,

Pāsādalakhaṇamupetu manopasādaṃ.

15.

Pāṇīnamattabhajataṃ varapuṇṇapattaṃ,

Sammā dadātu padanissitapuṇṇapatto;

Pādesu jantu manabandhanadāmabhūtaṃ,

Dāmaṃ dametu vimalaṃ janatammanāni.

16.

Uṇhīsakuppalamaṇīpadumehi pādā,

Sassevijantukaraṇāni vibhūsayantu;

Sannettanāvupagatānamanagghakāni,

Bojjhaṅgasattaratanāni dade samuddo.

17.

Uttuṅga niccalaguṅā jitatāya niccaṃ,

Sevīva pādasiri nicca samubbahaṃ va;

Atrāpi sakkabhavanubbahaṇe niyutto,

Pādaṭṭhameru bhavataṃ bhavataṃ vibhūtyā.

18.

So cakkavāḷasikharī pyavataṃ samantā,

Sabbūpasaggavisarājanataṃ samaggaṃ;

Dīpā puthūpi caturo dvisahassa khuddā,

Dhārentvapāyapatamānamadatva jantuṃ.

19.

Sūro pabodhayatu jantu saroruhāni,

Cando pasāda kumudāni manodahesu;

Nakkhattajātamakhilaṃ subhatāya hotu,

Cakkaṃ dhajaṃ ripujayāya jayaddhajāya.

20.

Jetuṃ sasaṃsada-sudassana-cakkavatti,

Cakkānugantalalitaṃ yahimāvaheyya;

Cakkāṇuvatti parisāvata-cakkavatti,

Naṃvattataṃ padayugaṃ janatā hitāya.

21.

Pujetumāgata vatā vajirāsanaṭṭha,

Mindena chaḍḍita mahāvijayuttarākhyaṃ;

Saṃkhaṃ paviṭṭhamiva mārabhayā padādho,

Pādaṭṭhasaṃkhamiha vattatu santiyā vo.

22.

Sovaṇṇamacchayugalaṃ sivabhatta bhoge,

Icchā bahūpakaraṇaṃ bhavataṃ janānaṃ;

Kumbhīladhiggahitato va padutthacittā,

Pādambujākara vigāhi tu nopahontu.

23.

Sattāpagā janamanoja male jahantu,

Saṃklesadāhamapanentu dahā ca satta;

Selā ca satta vidadhantu janassa tānaṃ,

Lokappasiddhijanane bhavataṃ patākā.

24.

Pāṭaṅki santi gamane bhavatūpakārā,

Dāhettanesu jahataṃ padacāmaraṃ taṃ;

Sallokalocanamahussava-ussitaṃ va,

Vatteyya toraṇamanuttaramaṅgalāya.

25.

Yasmiṃ miginda gata bhīti balāva daḍḍha,

Dānā natā siravidāraṇa pīḷitāva;

Nālāgirī karivaro girimekhalo ca,

Taṃ sīhavikkamapadaṃ hanatā ghadantiṃ.

26.

Pāpāhino hanatu pādasuvaṇṇarājā,

Vyagghādhipo kalijane adataṃ asesaṃ;

Vālāha-assapati sampatituṃ adatvā,

Pāyesu pāpayatu santipurampajāyo.

27.

Chaddanta danti lalitaṃ galitaṃ rusamhā,

Luddetta dubbhini dise acalaṃ dadhāno;

Pādaṭṭhahatthipati sampati jantutāse,

Tāsetu hāsamaparandisataṃ satānaṃ.

28.

Sabbaṅgino caraṇuposatha hatthirājā,

Pāpetu sabbacatudīpikarajjalakkhiṃ;

Kittīva pādaparicārikatā niyuttā,

Kelasaselapaṭimā hitamācareyya.

29.

Sāmissa haṃsasamaye dahapāsabaddha,

Māsīna vesagamako viya pādahaṃso;

Nigghosa gantijitato viya mūgapakkho,

Yāretu sabba janatā bhavagantukattaṃ.

30.

Ohāya dibbasarasiṃ khilaloka sabba,

Rammaṅghivāpimavagāhitavāva pāde;

Erāvaṇo karivaro manasābhiruḷhe,

Jantuṃ purindadapuraṃ nayataṃ va sīghaṃ.

31.

Hitvā sakambhavanamaṅghinisevanattha,

Māgamma ramma taratāyiha nissito va;

Pāletva mūni padavāpitaraṅgabhaṅgi,

Mangī karontatanuvāsuki nāgarājā.

32.

Nāthassa kañcanasikhāvalajātilīla,

Māvikaraṃ va padanissitamorarājā;

Taṃ dhammadesanaraveniva luddakassa,

Lokassa pāpaphaṇino hanataṃ asesaṃ.

33.

Saṃsārasāgaragate sadhane jane te,

Netampade kalacatummukhahemanāvā;

Nibbāṇapaṭṭanavaraṃ bharukacchakantaṃ,

Suppārapaṇḍita gatā viya āsunāvā.

34.

Sambodhi ñāṇa paripācayato munissa,

Bhatto yathā himavataddi samādhihetu;

Evammanena bhajataṃ himavaddipāde,

Sambodhiñāṇa paripācanahetu hotu.

35.

Daḷhaṃ parājitatayā muninā sarena,

Suññassaropagata pañjara bandhanova;

So pādapañjaragato karavīkapakkhī,

Sabbesamappīyāvacañjahatā bhavantaṃ.

36.

Te cakkavāka makarā api koñca jīvaṃ,

Jīvādi pakkhivisarā sarasīva bhuttaṃ;

Vessantarena caraṇambuji nibbhajantā,

Jantu tahiṃ viya pade suramentu niccaṃ.

37.

Taṃ candakinnaragatiṃva gatassa bodhi,

Sattassa tassa sapajāpatikassa bhāvaṃ;

Saṃsūcayanta pada kinnara kinnarī ve,

Sāmaggimagga paṭi pattisu pāpayantu.

38.

Saṃrājadhānimusabho vahatagga bhāraṃ,

Pītippayo pajanayeyya savacchadhenu;

Sassevino abhiramentu chakāmasaggā,

Dhārentu jhāyimiha soḷasa dhātudhāmā.

39.

Sutvā jinassa karavīka sarammanuññaṃ,

Aññoñña bhītirahitā api paccanīkā;

Hitvā gatiṃ viya ṭhitā padasattarūpā,

Sabbaṃ bhavassita janānagatiṃ hanantu.

40.

Sovaṇṇa kāhaḷa yugo pamamindirāya,

Sannīrapuppha mukulopamamussavāya;

Niccaṃ susajja ṭhapitaṃ muni tiṭṭhatante,

Jaṅghādvayaṃ janavilocana maṅgalāya.

41.

Lakhyā vilāsa mukuradvaya sannikāsaṃ,

Tāḍaṅka maṇḍana viḍambakamaṃsu saṇḍaṃ;

Jānudvayaṃ laḷita sāgara bubbalābhaṃ,

Hotaṃ jagattaya nijatta vibhūsitunte.

42.

Chaddanti dinna varadanta yugopamānā,

Taṃ hatthi soṇḍa kama puṇṇa guṇā tavorū;

Līla payodhi siri keḷi suvaṇṇarambhā,

Khandhāva dentu paripuṇṇa gune janānāṃ.

43.

Jaṅghakkha kadvya samappita cittapāda,

Cakkadvayī manamanojahayo mune te;

Sonī ratho sirivaho manasā bhiruḷhaṃ,

Lokattayaṃ sivapuraṃ lahu pāpayātu.

44.

Rammora pākaṭa taṭāka taṭā savanta,

Romāvalī jala panālika koṭikaṭṭhā;

Nābhī gabhīra sarasī siri keḷitā te,

Sassevinaṃ vyasana ghammamalaṃ sametu.

45.

Kanticchaṭā luḷita rūpa payodhi nābhi,

Āvaṭṭa vaṭṭita nimujjita sabbaloko;

Sobhagga toya nivahaṃ visaso pivitvā,

Lokuttarādi sukha mucchitataṃ payātu.

46.

Gambhīra cittarahadaṃ paripūrayitvā,

Taṃ sandamāna karuṇambu pavāha tulyā;

Romālivallihari nābhi subhālavālā,

Detaṃ lahuṃ sivaphalaṃ bhajataṃ mune te.

47.

Cārūra sāriphalako kuṭilagga loma,

Pantī vibhatti sahito siri keḷi sajjo;

Saggāpavagga sukha jūtaka keḷi hetu,

Hotaṃ tiloka sukha jūtaka soṇḍakānaṃ.

48.

Gambhīra citta rahado dara gāhamāna,

Mettādayā kari vadhū kara sanni kāsā;

Sabbaṅginaṃ sivaphalaṃ tanu deva rukkhe,

Sākhā sakhā tava bhujā bhajataṃ dadantu.

49.

Nihāra bindu sahitaggadalopa sobhi,

Byālamba ratta padumadvaya bhaṅgi bhājā;

Pāpārisīsalunateniva ratta rattā,

Rattā karā tava bhavumbhuvi maṅgalāya.

50.

Rupassirī carita caṅkama vibbhamā te,

Piṭṭhī yathā kalala muddhani setu bhūtā;

Evaṃ bhavaṇṇava samuttaraṇāya setu,

Hotammahākanaka saṃkama sannikāsā.

51.

Saddhamma desana manohara bherināda,

Saṃcāraṇe sivapuraṃ visituṃ janānaṃ;

Gīvā suvaṇṇamaya cāru mutiṅga bheri,

Bhāvambhajā bhavatu bhūta vibhūtiyā te.

52.

Lakhī nivāsa vadanambuja matta ninna,

Mākaḍḍhayaṃ jana vilocana cañcarīke;

Sorabbha dhamma makaranda nisandamānaṃ,

Piṇetu tena sarasena sabhā jane te.

53.

Lakhī samāruhita vattarathe rathaṅga,

Dvandānu kāri miga rāja kapola līlaṃ;

Tādaṅka maṇḍalayugaṃ viya kaṇṇabhājaṃ,

Gaṇḍatthaladvyamalaṃkurutaṃ janatte.

54.

Lāvaṇṇa maṇṇava pavāḷa latā dvayābhaṃ,

Tandeha deva taru pallava kante mantaṃ;

Vattāravinda makaranda parājisobhaṃ,

Rattādharadvayamadho kurutaṃ janāghaṃ.

55.

Uṇṇā sakuntigata matthaka natthu kūpa,

Subbhū lakāra sahitoṭṭha pavāḷa nāvā;

Gattuttararaṇṇava gatā tava jantukānaṃ,

Hotaṃ bhavaṇṇava samuttaranaya nātha.

56.

Isaṃ vikāsa padumodara kesarāli,

Līlā vinaddha rucirā tava danta panti;

Vānī vadhū dharita mālati mālya tulyā,

Tassaṃ jānassa manarañjana mācareyya.

57.

Saddhamma nijjhara suratta silātalābhā,

Jivhā vacī naṭa vadhū kala raṅga bhūtā;

Saddhamma seṭṭha taraṇī nihitappiyā te,

Saṃsāra sāgara samuttaraṇāya hotu.

58.

Dantaṃsu kañcukīta rattadharo padhāne,

Jivhā suratta sayane mukha mandiraṭṭhe;

Āmokkha mutti vadhuyā sayitāya tuyhaṃ,

Kubbantu saṃgama malaṃ jana sotu kāmi.

59.

Uṇṇā tathābhinava patta varābhi rāmā,

Līlollasanta bhamukadvaya nīla pattā;

Ghānoru cāru kadalī vadanā lavālā,

Tuyhaṃ pavattatu ciraṃ jana maṅgalāya.

60.

Bālatthalī hari silātala piṭṭhikaṭṭha,

Bhūvallaridvaya mayūra yugassa tuyhaṃ;

Pañcappabhā rucira piccha yugassirīkaṃ,

Nettadvayaṃ manasi puñchatu pāpadhūliṃ.

61.

Indīvarāntagata bhiṅgika panti bhaṅgi,

Pañambujassaratate viya gacchapantī;

Nettambujassiri tirokaraṇīva tuyhaṃ,

Pamhāvalī sirigateha tiro karontu.

62.

Vattullasambuja vilocana haṃsa tuṇḍa,

Kañjaṃsu piñjara mulāla latā dvyābhaṃ;

Dolādvayaṃva savaṇadvyamatta lakkhyā,

Hotaṃ tavajja janatā maticārahetu.

63.

Vammīka matthaka sayānaka bhūridatta,

Bhoginda bhogavali vibbhamamā vahanti;

Ghānopariṭṭhitamune tava tuṇṇamuṇṇā,

Taggāhino viya janassa dadātu vittaṃ.

64.

Rūpindirāya vijaye khila loka rūpaṃ,

Ghāṇoru cāru parighopari baddha siddhā;

Nīlābha vāta viluthanta vayaddhajābhā,

Tiṭṭhantu sajja duritāri jayāya te bhū.

65.

Uṇṇassitopala nivesita bunda sandhi,

Ghāṇoru piṇḍakamaghā tapa rundhitunte;

Hotammukhambuja sirī sirasussitābhaṃ,

Bhū nīla paṭṭika lalāta suvaṇṇa chattaṃ.

66.

Rupaṅka vedana vilocana bāna diṭṭhī,

Dhārā nisāna maṇivaṭṭa sirī siro te;

Siddhā matosadha katañjana puñja lakkhī,

Hotaṃ janassa nayanāmaya nāsanāya.

67.

Sakkhandha bāhuyuga torana majjha gīvā,

Dharappitassirighato pari mussavāya;

Nīluppalāva ṭhapitā savibhatti kante,

Kesā bhavantu bhuvanattaya maṅgalāya.

68.

Hemagghiye ṭhapita nīla silā kapāle,

Pajjota jāla lalitaṃ muni sārayantī;

Rūpassirī sirasi bhūsita hema mālā,

Kārā karotu subhagaṃ tava ketu mālā.

69.

Bhyāmappabhāli tava kañcana mora kāle,

Surodaye vitata candaka cakkalakkhī;

Meghāvanaddha sikharunnata hema selā,

Yantindacāpa vikatīva dadātu sobhaṃ.

70.

Paṭṭhāya te paṇidhito suci dāna sīla,

Nekkhamma pañña viriyakkhama saccadhiṭṭhā;

Mettā upekkhiti ime dasa pūratova,

Pūrentu pārami guṇā janatānamatte.

71.

Pattuttaruttaradasā paṇidhāna bījā,

Cetoradharāya karuṇā jala sekha vuddhā;

Sabbaññu ñāṇa phaladā sati vāṭa guttā,

Taṃ samphalandisatu pāramitā latā te.

72.

Ābodhi puṇṇami padiṭṭha dinādito te,

Sambhāra kāla sita pakkha kamābhi vuddho;

Sampuṇṇa pārami guṇāmataraṃsi taṃva,

Sabbaṅgi kunda kumudāni pabodhayeyya.

73.

Āpacchimabbhava sivapphala lābha dānā,

Dānappabandhamapidāna phalappabhandaṃ;

Saṃvaḍḍhayi tvaṃ abhipatthanato yathevaṃ,

Jantuttaruttara phalaṃ khalu sambhunantu.

74.

Ārambhatoppabhuti yāva tavaggamaggā,

Vikkhālita ghakalusaṃ suci sīla toyaṃ;

Mettā dayā madhura sītalatāyupetaṃ,

Sodhetu tvaṃva bhava nissita jantu metaṃ.

75.

Āpaccimattamabhinikkhamanābhiyogā,

Paṭṭhāya tampabhavato paripuṇṇa gehā;

Tvaṃ sabba jāti gahato api nikkhamittho,

Evaṃ janā bhava dukhā khalu nikkhamantu.

76.

Ekaggato pala tale nisitā cirandhi,

Dhārā sucittu sutale sati daṇḍa baddhe;

Nibbijjhi lakkhaṇa dhanuṭṭhiti santi lakkhaṃ,

Khittā tayonamanu vijjhatu jantu khittā.

77.

Tvaṃ pāramī jala nidhiṃ caturiha bāhu,

Sattīhi suttari ciraṃ janakova sindhuṃ;

Sampanna vikkama phalosi yathā casova,

Evaṃ janā viriyatapphalame dhayantu.

78.

Satta paradha dahanesu ciraṃ sudhantaṃ,

Khantī suvaṇṇa kata rūpa samantimattā;

Sabbā parādhamasahi tvaṃasayhamevaṃ,

Sabbe janāpi khamanena bhajantu santiṃ.

79.

Lakkhādhikaṃ catura saṃkhiya kappa kālaṃ,

Saccena suṭṭhu paribhāvita vācino te;

Vācāya sacca phusitāya samenti jantu,

Evaṃ visuddha vacanā janatā bhavantu.

80.

Ādinna dhamma mahiyatthira suppatiṭṭhā,

Dhiṭṭhāna pārami mahā vajiraddi tuyhaṃ;

Sattena kena pi yathāhi abhejja nejjo,

Evaṃ janāpi kusalesu adhiṭṭha hantu.

81.

Tvaṃ sabba satta cirabhāvita metta citta,

Toyehi saṃsamita kodha mahā hutāso;

Lokuttaraṃ taditaraṃ hitamāvahittho,

Evaṃ janesu janatā hitamāvahantū.

82.

Mittopakāra paṭipakkha janāpakāre,

Tvaṃ nibbikāra manaso cirabhāvanāya;

Pattosilābha pabhutaṭṭusu nibbikāraṃ,

Evaṃ janānunaya kopa nudā bhavantu.

83.

Sampanna hetu vibhavo tusite vimānaṃ,

Yuttaṃ guṇehi navabhippadavī vimānaṃ;

Tvaṃ vādhiparamidhirohiniyā tiloko,

Ārohatu bhaya sukhaṃ padavī vimānaṃ.

84.

Tvaṃverahaṃsi samabujjhi yathāca sammā,

Sampanna vijja caraṇo sugatosi hontu;

Lokaṃ vido purisadammasusārathī si,

Satthāsi bujjhi bhagavā si tatheva jantu.

85.

Saccitta bhū nidahitaṃ janatāya tuyhaṃ,

Kalyāṇavaṇṇaratanaṇṇavajātibhinnaṃ;

Dukkhaggi cora jalupaddutajāti gehe,

Tassā sukhaṃ bhavatu jīvitumāpadāya.

86.

Vācā vicitta vara tantu gataṅgi kaṇṭhe,

Svā mutta sagguṇa mahā ratanā valī te;

Vevaṇṇi yattani bhavaṃ sakalampahāya,

Hotañjanassa siri saṅgama maṅgalāya.

87.

Taṃ sagguṇatthava dahaṭṭha sutippanāli,

Nissandamāna guṇanīra nipāna tinte;

Khettetta saññini janā kata loma haṃsa,

Bījankurī kusala sassa phalaṃ labhantu.

88.

Āpāyikappabhuti dukkha nidāgha kāla,

Santāpitā nikhila loka mano kadambā;

Taṃ vaṅṇa megha phusanā hasanaṅkurehi,

Iddhā bhavantu mati vallari vellītā te.

89.

Hetuddasā phaladasā samavaṭṭhitaṃ taṃ,

Sabbattha satta hitamāvahaṇena siddhaṃ;

Cintāpathātiganubhāva vibhāvanante,

Bhūtānamatthu caritabbhutamattha sidhyā.

90.

Aṅgārakāsumabhilaṅghiya dāna kāle,

Bhattattano pada paṭicchaka paṅkajā ca;

Yātakkhaṇe tava pade dhaṭamuṭṭhahitvā,

Paṅkeruhāṃ siva madhuṃ sarataṃ dadantu.

91.

Saccena maccha pati vassita vassadhārā,

Satte dayāya tava vassita vassadhārā;

Gimhe janassa samayiṃsu yathā tathātā,

Dhamambuvuṭṭhiva samentu kilesa dāhe.

92.

Chaddanta nāga patinā khamatā parādhaṃ,

Chetvā kare ṭhapita dantavarāva luddaṃ;

Loke hitāya ṭhapitā tava danta dhātu,

Seṭṭhā janaṃ siva puraṃ lahu pāpayantu.

93.

Taṃ temiyākhya yatinossama mālakamhi,

Okiṇṇa mutta kanakā vuja vippakiṇṇā;

Kāruñña vārida cuto daka bindu bandhū,

Dhātu samentu tava jantusu dukkhadāhe.

94.

Raṭṭhassa attha caraṇāya asammukhassa,

Rāmena dinna tiṇa saṃkhata pādukāva;

Bhuttā tayā ciramasammukha nāgatassa,

Lokassa atthamanu tiṭṭhatu patta dhātu.

95.

Vutto janānamupadissa varāha raññā,

Satthiṃ sahassa saradaṃ viya ñāya dhammo;

Ādeyya heyyamupadissa tayā pavutto,

Dhammo pavattatu ciraṃ janatā hitāya.

96.

Mārāri maddana hitādhigamaṃ karotā,

Bhatto tayā vara mahā jaya bodhi rājā;

Saggā pavavagga hitahetu janassa hantvā,

Sabbantarāyamiha tiṭṭhatu suṭṭhu sajjo.

97.

Sāmoda vaṇṇa bhajanī guṇa mañjarīyaṃ,

Cariyā latā vikasitā tava sapphalaṅgaṃ;

Okiṇṇa citta madhupe rasa pīṇayanti,

Sambhāvitā bhuvi pavattatu matthakehi.

98.

Sambuddha selavalayantara jānanavhā,

Nottattato tipathagā yati sāgaraṭṭhā;

Dhammā pagā suti vase tarite puṇanti,

Sambhāra sassamiha vattatu pacayanti.

99.

Paññāṇa kūpa sita paggaha vāyu gāhī,

Saddhā lakāra sahitā sati pota vāhā;

Sampāpayātu bhava sāgara pāra tīra,

Sappattanaṃ varadhane pati patti nāvā.

100.

Bojjhaṅga satta ratanākara dhamma khandha,

Gambhīra nīra caya sāsana sāgaro saṃ;

So sīlyananta tanu veṭitha ñāṇa mantha,

Selena manthitavataṃ disatā mataṃ ve.

101.

Vuttena tena vidhinā vidhinā tato taṃ,

Laddhā nubhūtamamataṃ khila dosa nāsaṃ;

Accanta roga jaratā maraṇā bhi bhūtaṃ,

Bhūtaṃ karotu amaraṃ ajaraṃ arogaṃ.

102.

Saddhamma rāja raviniggata dhammaraṃsi,

Phullo dhutaṅgadala saṃvara kesarāli;

Saṅghāravinda nikaro samadhuṃ samādhi,

Sakkiṇṇiko disatu sāsana vāpi jato.

103.

Ānanda rañña ratanādi mahā yatinda,

Niccappabuddha padumappiya sevinaṅgī;

Buddhappiyena ghana buddha guṇappiyena,

Therālinā racita pajjamadhuṃ pibantu.

104.

Itthaṃ rūpa guṇānukittanavasā taṃ taṃ hitā siṃ sato,

Vatthānussati vattita iha yathā sattesu mettā ca me;

Evaṃ tābhi bhavanta ruttara tarā vattantu tā bodhi me,

Saṃyogoca dhanehi santihi bhave kalyāna mittehi ca.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app