Māraparājayadīpanīgāthā

115.

Tibuddhakhettamhi tisetachattaṃ,

Laddhāna lokādhipatī bhaveyya;

Gantvāna bodhimhiparājitāsane,

Yuddhāya mārenacalo nisīdi.

116.

Datvāna maṃsaṃ rajjaṃ pitā suddhodano tadā,

Namassamāno sirasā setachattena pūjayi.

118.

Sayaṃ nārāyanabalo abhiññābalapāragū,

Jetuṃ sabbassa lokassa bodhimaṇḍaṃupāgami.

119.

Tadā vasavattīrājā chakāmavacarissaro,

Sasenāvāhano bodhimaṇḍaṃ yuddhāyupāgami.

120.

Etha gaṇgatha bandhatha chaṭṭetha ceṭakaṃ imaṃ,

Manussakalale jāto kimihanti na maññati.

121.

Jalantaṃ navavidhaṃ vassaṃ vassāpeti anappakaṃ,

Dhūmandhakāraṃ katvāna pātesi asinaṃ bahuṃ.

122.

Cakkāvudhaṃ khipento pi nāsakkhi kiñci kātave,

Gahetabbaṃ hi gahaṇaṃ apassanto itibravi.

123.

Siddhattha kasmā āsi nu āsane mama santake,

Uṭṭhehi āsanā no ce phālemi hadayaṃ tava.

124.

Sapādamūle kīḷantaṃ passanto taruṇaṃ sutaṃ,

Pitā vudikkhi taṃ māraṃ mettāyanto dayaparo.

125.

Tadā so asambhivācaṃ sīhanādaṃ nadī muni,

Na jānāti sayaṃ mayhaṃ dāsabhāvapiyaṃ khaḷo.

126.

Yena kenaci kammena jāto devapure vare,

Sakaṃ gatiṃ ajānanto lokajeṭṭhoti maññati.

127.

Anantalokakhātumhi sattānaṃ hi kataṃ subhaṃ,

Mayhekapāramiyā pi kalaṃ nagghati soḷasiṃ.

128.

Tiracchāno saso hutvā disvā yācakamāgataṃ,

Pacitvāna sakaṃ maṃsaṃ patiioggimhi dātave.

129.

Evaṃ anantakālesu kataṃ dukkarakārikaṃ,

Ko hi nāma kareyyañño anummatto sacetano.

130.

Evaṃ anantapuññehi siddhaṃ dehamimaṃ pana,

Yathābhutaṃ ajānanto manussosī ti maññati.

131.

Nāhaṃ manussomanusso na brahmā na ca devatā,

Jarāmaraṇaṃ lokassa dassetuṃ panidhāgato.

132.

Anupalitto lokena jātonantajino ahaṃ,

Buddho bodhitale hutvā tāremi janataṃ bahuṃ.

133.

Samantā dhajinaṃ disvā yuddhaṃ māraṃ savāhanaṃ,

Yuddhāya paccugacchāmi mā maṃ ṭhānā acāvayi.

134.

Yante taṃ nappasahati senaṃ loko sadevako,

Tante paññāya gacchāmi āmaṃ pattaṃ va asmanā.

135.

Icchanto sāsape gabbhe caṅkamāmi ito cito,

Icchanto lokadhātumhi attabhāvena chādayi.

136.

Ete sabbe gahetvāna cuṇṇetuṃ accharāyapi,

Atthi thāmaṃ balaṃ mayhaṃ pāṇaghāto na vaṭṭati.

137.

Imassa gaṇḍuppādassa āyudhena balena kiṃ,

Mayhaṃ hi tena pāpena sallāpo pi na yujjati.

138.

Pallaṅkaṃ mama bhāvāya kimatthaññena sakkhinā,

Kampitā maddiyā dānā sakkhi hoti ayaṃ mahī.

139.

Iti vatvā dakkhiṇaṃ bāhuṃ pathaviyā paṇamayi,

Tadā kampittha pathavī mahāghoso ajāyatha.

140.

Pathavīghosena ākāse gajjanto asani phali,

Tasmiṃ majjhe gato māro sapariso bhayatajjito.

141.

Mahāvātasamuddhatabhasmaṃ va vikiriyyatha,

Mahāghoso ajāyittha siddhatassa jayo iti.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app