Pāduddhāravimhayadīpanīgāthā

65.

Yāvañcayaṃ ravi caratyacalena ruddhe,

Yāvañca cakkaratanañca payāti loke;

Tāvissaro nabhacaro jitacāturanto,

Hitvā kathaṃ nu padamuddhari so nirāso.

66.

Dīpe mahā ca caturādhikadvesahasse,

Tatrāpi seṭṭhabhajitaṃ varajambudīpaṃ;

Bhūnābhikaṃ kapilavatthupuraṃ surammaṃ,

Hitvā kathaṃ nu padamuddhari so nirāso.

67.

Ñātīnasīti kulato hi sahassa sākye,

Hatthissadhaññadhanino vijitārisaṇghe;

Gottena gotamabhavaṃ pitarañjanaggaṃ,

Hitvā kathaṃ nu padamuddhari so nirāso.

68.

Rammaṃ surammavasatiṃ ratanujjalantaṃ,

Gimhepi vimhayakaraṃ suramandirābhaṃ;

Ussāpitaddhajapaṭākasitātapattaṃ,

Hitvā kathaṃ nu padamuddhari so nirāso.

69.

Sapokkharā pokkharaṇī catasso,

Supupphitā mandirato samantā;

Kokā nadantūpari kokanāde,

Hitvā kathaṃ nu padamuddhari so nirāso.

70.

Sare saroje ruditāḷipāḷi,

Samantato passati pañjarañjasā;

Disvāravindāni mukhāravindaṃ

Nāthassa lajjā viya saṃkujanti.

71.

Madhurā madhurābhirutā,

Caritā padume padumeḷigaṇā;

Vasatiṃ adhunā madhunā,

Akaruṃ jahitaṃ kimidaṃ patinā.

72.

Tamhā rasaṃ madhukarā bhavanaṃ haritvā,

Ninnādino samadhuraṃ madhuraṃ karonti;

Nādena nādamatiriccupavīṇayanti,

Naccanti tā surapure vaṇitā va tāva.

73.

Sañcoditā pīṇapayodharādharā,

Virājitānaṅgajamekhalākhalā;

Suraṅgaṇā vaṅgajaphassadā sadā,

Ramā ramāpenti varaṅgadāgadā.

74.

Karātirattā ratirattarāmā,

Tāḷenti tāḷāvacare samantā;

Naccuggatānekasahassahatthā,

Sakkopi kiṃ sakyasamoti codayuṃ.

75.

Visālanettā hasulā sumajjhā,

Nimbatthanī vimhayagītasaddā;

Alaṅkatā malladharā suvatthā,

Naccanti tāḷāvacarehi ghuṭṭhā.

76.

Yāsaṃ hi loke upamā natthi,

Tāsaṃ hi phassesu kathāvakāsā;

Taṃ tādisaṃ kāmaratiṃnubhonto,

Hitvā kathaṃ nu padamuddhari so nirāso.

77.

Pādepāde valayaviravāmekhalāvīṇānādā,

Gītaṃgītaṃ patiratikaraṃ gāyatī gāyatī sā;

Hatthehatthe valayacalitā sambhamaṃ sambhamanti,

Disvādisvā iti ratikaraṃ yāti hāhā kimīhā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app