Abhisambodhidīpanīgāthā

142.

Purato gacchati cando rajatacakkaṃ va ambare,

Sahassaraṃsi suriyo pacchimenupagacchati.

143.

Majjhe bodhidumacchatte pallaṅke apparājite,

Pallaṅkena nisīditvā dhammaṃ sammasate muni.

144.

Sakko tasmiṃ khaṇe saṅkhaṃ dhamanto abhidhāvati,

Brahmā tiyojanaṃ chattaṃ dhāreti munimuddhani.

145.

Maṇitālavaṇṭaṃ tusīto suyāmo vāḷabījaniṃ,

Nānāmaṅgalabhaṇḍāni gahito sesadevatā.

146.

Evaṃ dasasahassamhi sakko brahmā ca devatā,

Saṅkhādīnī dhamantā ca cakkavāḷamhi pūrayuṃ.

147.

Maṇgalāni gahetvāna tiṭṭhanti kāci devatā,

Dhajamāla gahetvāna tathā puṇṇaghaṭādayo.

148.

Tattha naccanti gāyanti seḷenti vādayanti ca,

Devā dasasahassamhi tuṭṭhahaṭṭhā pamoditā.

149.

Dhammāmatarasassādaṃ labhissāmassa santike,

Nayanāmatarasassādaṃ pāṭihāriyañca passituṃ.

150.

Jāramaraṇakantārā sokopāyāsasallato,

Mocesi kāmapāsamhā desento amataṃ padaṃ.

151.

Iti tuṭṭhehi devehi pūjiyanto narāsabho,

Kiñci pūjaṃ acintento cintento dhammamuttamaṃ.

152.

Sabbatthasādhito santo siddhattho apparājito,

Cakkavāḷasilāsāṇipākārehi manorame.

153.

Tārāmaṇikhacitākāsavitāne candadīpake,

Mānāratamapajjote mālāgandhādipūjite.

154.

Dibbehi chaṇabherīhi ghuṭṭhe maṅgalagītiyā,

Cakkavāḷe suppāsāde bodhimaṇḍamahātale.

155.

Bodhirukkhamaṇicchatte pallaṅke apparājite,

Nissinno paṭhame yāme purimaṃ jātimanussari.

156.

Namarūpāmanuppatti sudiṭṭhā hoti tenidhā,

Sakkātadiṭṭhi tenassa pahīnā hoti sabbaso.

157.

Tato hi dutiye yāme yathāyammupage sari,

Sudiṭṭhaṃ hoti tenassa kammakklesehi sambhavaṃ.

158.

Kaṅkhāvitaraṇī nāma ñāṇantaṃ samupāgataṃ,

Tenasesa pahīyittha kaṅkhā soḷasadhā ṭhitā.

159.

Tato so tatiye yāme dvādasaṅge asesato,

So paṭiccasamuppāde ñāṇamotārayī muni.

160.

Avijjavādyānulomena jarādipaṭilomato,

Sammasanto yathābhūtaṃ ñāṇadassanamāgami.

161.

Kappakoṭisatenāpi appameyyesu jātisu,

Lobhaṃ asesadānena vināsento punappunaṃ.

162.

Sīlena khantimettāya kokhadosaṃ nivāresi,

Paññāya mohaṃ chetvāna micchādiṭṭhi tatheva ca.

163.

Garūpasevanādīhi vicikicchaṃ vinodayaṃ,

Mānuddhaccaṃ vinodento kule jeṭṭhopacāyinā.

164.

Nekkhammena vināsento kāmarāgaṃ punappunaṃ,

Saccena visaṃvādaṃ kosajjaṃ vīriyena ca.

165.

Evaṃ dānādinā taṃ taṃ kilesaṇgaṃ vinodayaṃ,

Suvaḍḍhitā mahāpaññā kathaṃ santiṃ na rūhati.

166.

Sudukkaraṃ karitvāna dānādipaccayaṃ pure,

Na kiñci bhavasampattiṃ patthesi bodhimuttamaṃ.

167.

Paṇidhānamhā paṭṭhāya kataṃ puññañca patthanaṃ,

Ekkattha dāni sampattiṃ deti bodhiṃ asaṃsayaṃ.

168.

Tato so sabbasaṅkhāre aniccadukkhanattato,

Sammasantonulomena nibbānaṃ samupāgami.

169.

Savāsane kilese so jhāpentonumattaṃ pi ca,

Arahattappattiyā suddho buddho bodhitale ahu.

170.

Patto vimettiṃ varasetachattaṃ,

So pītivegena udānudīrayi;

Chetvāna māre vijitārisaṅgho,

Tibuddhakhettekadivākaro ahu.

171.

Rājādhirājā varamevamāsi,

Tichattadhāri varadhammarājā;

Mahāsahassaṃ pi ca lokadhātuṃ,

Sarena viññāpayituṃ samattho.

172.

Buddho lokāloke loke,

Jāto satto konummatto;

Suddhaṃ buddhaṃ oghā tiṇṇaṃ,

Saddho pañño ko no vande.

173.

Bhajitaṃ cajitaṃ pavanaṃ bhavanaṃ,

Jahitaṃ gahitaṃ samalaṃ amalaṃ;

Sugataṃ agataṃ sugatiṃ agatiṃ,

Namitaṃ amitaṃ namatiṃ sumatiṃ.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app