Namo tassa bhagavato arahato sammāsambuddhassa

Mahāpaṇāmapāṭha

(Buddhavandanā)

1.

So , ko; Ne, saṃ;

2.

Satthā, nesaṃ; Khemaṃ, dātā;

3.

Heḷāta-kkāro so; Jantūnaṃ, no mā nu;

4.

Vattesi dayāṇā, yo taṃ muni vande.

8.

Sutāyubhariyā me, dhanaṅgamapi cajjaṃ.

Cinaṃ budhinidāne, agā muniyaṃ metaṃ.

9.

So sasajātiya dehaṃ, cajjiya dānavarañca;

Nāgusabho varasīlaṃ, pūrayi samparicāgo.

10.

Nekkhammaggaṃ rājā hutvā, senabbidvā paññāseṭṭhaṃ;

Vedehindo vīrukkaṃsaṃ, khantīvādī khantīseṭṭhaṃ.

11.

So sutasomo tathagaṃ, temiya dhiṭṭhānavaraṃ;

Ekabhugo mettavaraṃ, lomahasopekkhataraṃ.

12.

Pāramī tidukkarāva, pūriyāna seṭṭhabodhi;

Pāpuṇittha yo ananta-dhammasāradaṃ namāmi.

13.

Pahāya cakkavattikaṃ, karopanīta maddiyaṃ;

Bhusidhare sasenakaṃ, ajeni pāpimaṃ name.

14.

Athuttaraṃ jayākaraṃ, bahūpakārataṃ jino;

Paṭicca nimmisakkhibhi, udikkhate namāmi taṃ.

15.

Caṅkame maruvimati yo, chindayaṃ kami rataniye;

Iddhipāṭihiraṇakaro, cakkhumaṃ tamabhipaṇame.

16.

Atha ratanaghare buddho, chadidhiti janayaṃ saṅkhyaṃ;

Sīmīsā tamabhidhammaṃ yo, suranaramahitaṃ vande.

17.

Nigrodhantika nubbhavī sukhaṃ, dhammaṃ yo vicinaṃ nadhīvaro;

Kicchāladdha manaññabodhiyaṃ, vande taṃ sugataṃ nigrocaraṃ.

18.

Sabbhogehi tha mucalindena,

Nāgindena rahasi pāvutto;

Sokhyaṃ yo nubhavi vimuttiṃtaṃ,

Vande mārāji atulappañño.

19.

Kāruṇiko rājāyatane yo,

Bhoja muḷāraṃ bhojjarasekaṃ;

Vāsa makā nantagguṇadhāro,

Ekagato vandāmi mahesī.

20.

Keyyaṃ keyyaṃ abhijayaketuṃ,

Jeyyaṃ jeyyaṃ varajayapānaṃ;

Peyyaṃ peyyaṃ suvici name taṃ,

Neyyaṃ neyyaṃ samatamupekkhiṃ.

21.

Satta ca sattāhe vijitāvī,

Khepiya nigrodhaṃ puna gantvā;

Dhammasududdasyaṃ pati jāto,

Dhammakathā pposukka vitakko.

22.

Marugaṇehi brahmunā samaṃ,

Ratanadāmameruṇā dadā;

Samabhiyācito paṭissavaṃ,

Dasabalo namāmi desituṃ.

23.

Gantvā isippātakkānanañca,

Satthā migaddāyaṃ desayittha;

Saccappakāraṃ yo dhammacakka-

Suttaṃ name chabbīdhaṃsu tāva.

24.

Rañño magadhassa katappaṭiñño,

Gantvānatha rājagahaṃ vineti;

Satte malarogayute gadaggaṃ,

Pāyetuna taṃ paṇame bhisakkaṃ.

25.

Sakyādhivāse kapile saññatiṃ,

Mānaddhajaṃ bhindiya middhivātā;

Dhammāmataṃ pāyi pituppabhuti,

Vandāmi sakyinda manomadassiṃ.

26.

Anāthapiṇḍoti vhayena nanta-

Ddhanaṃ cajitvā sukate vihāre;

Vihāsi bhiyyo janatā hitatthaṃ,

Sudhammabheriṃ vadayaṃ bhivande.

27.

Upetapuññaṃ varalakkhaṇokaṃ-

Ṇokaṃ visuddhaṃ jalitappadīmaṃ;

Dīpaṃ pajānaṃ anighaṃ navajjaṃ-

Navajjavācaṃ sugataṃ namāmi.

28.

Munibhānu dhammapabhāhi jana-

Mbuja muddhatandhatamo sutapo;

Karuṇāruṇo samabodhayi yo,

Bhavisītalattapano paṇame.

29.

Indu viyambaramajjhatale yo,

Rājati tāragaṇena munindo;

Ariyagaṇapparito tibhave taṃ,

Sādara muggatasobha mavandi.

30.

Mūlāmūlā tiṃsatipāramiyo,

Sākhāsākhā majjhimajjhānakāyā;

Pattāpattā buddhacakkhuni yassa,

Pupphāpupphā kāruṇā maggakhandho.

31.

Sārāsārā yamakā pheggubhiññā,

Sabbālambaṅkurakaṃ sīlavaṇṭaṃ;

Sesādhammā madhupakkapphalāni,

Raṃsīchallī sutacā lakkhaṇāni.

32.

Chāyupagā suṃ puthunaradevā,

Mārajidīpaṅkara mahijātaṃ;

Patthatanantañca kusalabījaṃ,

Ekaruhaṃ pādapamuni vande.

33.

Māratitthiyaripuṃ tamañca yo,

Dhaṃsayaṃ nagaradhamma māpayaṃ;

Sīlanīvaraṇa dvārakoṭṭhakaṃ,

Esikāparamasaddha muttamaṃ.

34.

Dvārapālasuyataṃ satiṭālaṃ,

Ñāṇacaccara sighāṭapadiddhiṃ;

Dhammamaggakuṭisāla sahittaṃ,

Dhammasenapatisārijabhūtaṃ.

35.

Dutiyasutaparohitaṃ mahā-

Dhutaguṇadharamaggha dassikaṃ;

Vinayacinaka dhammarakkhakaṃ,

Tibhavapatika dhammarājiyaṃ.

36.

Sutaṃ sutaṃ sabbadhi sajjanaṃjanaṃ,

Mitaṃ mitaṃ nantaguṇālayaṃ layaṃ;

Hutaṃ hutaṃ jantunamānamaṃ namaṃ,

Bhave bhave tebhavamaṅgalaṃ galaṃ.

37.

Lokābhirāmaṃ ramaṇeyyaveduraṃ,

Lokantaguṃ antubhayānupāgataṃ;

Lokaddhajaṃ mānadhajappahārakaṃ,

Lokaggaruṃ aggaru paccaye name.

38.

Makuṭaggaphalaṃ nayanañcanikaṃ,

Savanabbhusanaṃ vadanabbhusanaṃ;

Galamaṇḍanamiddhi manaññurasaṃ,

Kiriyaññudaraṃ dvikhaṇaññukaraṃ.

39.

Kaṭivibhūsana majjhimaññaṇakaṃ,

Dayavilepana dhāraṇamaṇḍanaṃ;

Paṭakhilaññunivattha manuttaraṃ,

Munimaruttama meka mahaṃ name.

40.

Sativara sucakaṃ ibbhaggapaññaṃ,

Suvīriyavasuvāhaṃ pītiselaṃ;

Gahapatisamathaggaṃ thīpasaddhiṃ,

Asaṇiyasunupekkhaṃ sattabhogaṃ.

41.

Catudisikiddhippada masahāyaṃ,

Suparivutaṃ khattiyavirajānaṃ;

Suciparisaṃ devanara manāpaṃ,

Dasabalacakkādhipati bhivande.

42.

Samādhibbahiddhaṃ saticchaṭṭhaselaṃ,

Virappañcamā jīvamajjhaṃ sukamma-

Ttatiyaṃ suvācādutiyaṃ bhiseṭṭhaṃ,

Samātakkapubbañca sattappavāraṃ.

43.

Vividhañāṇapabhutibbasākaraṃ,

Bahumahiddhika marūna māsayaṃ;

Dhuṃvapabhājalitarāmaṇeyyakaṃ,

Sugatanerunagarāja māname.

44.

Sīlajjalaṃ ratanadhamma mākaraṃ,

Bhiññāviciṃ satikulaṭṭhi gambhiraṃ;

Vitthiṇṇañāṇa mariyodajāsayaṃ,

Aṭṭhambīdhacchariyakaṃ asandanaṃ.

45.

Bahunajjamosaraṇa mekarasaṃ,

Durupaggamaṃ acitasambharinaṃ;

Puthupotapuññavatameva name,

Dvīpaduttamaṇṇava nadindavaraṃ.

46.

Abhiniharadhanuṃ guṇapāramiṃ,

Naḷamatimanabājarahammukhā;

Dhitisamitasarena sudhārayaṃ,

Malama gagaṇa mekapavedanā.

47.

Yo pāvedhesiṃ aggamaggañca tūṇiṃ,

Dhammālaṅkārabbamma mekabbalaṃ taṃ;

Nettiṃsānantañāṇa gīrellimantaṃ,

Sabbaññussāsaṃ iddhidaṇḍaṃ namāmi.

48.

Varatapavuṭṭhi subījakasaddhā,

Matiyuganaṅgala hīrutapīsā;

Susamatharajju satidvijatuttaṃ,

Vīriyadurāvaha saccanidānaṃ.

49.

Vatisaṃvaraṃ soratamocanañcaṃ,

Saraṇā nivattabbahanatthaṃ yassa;

Amatapphalaṃ nekarasehupetaṃ,

Sugataṃ mahākassaka mābhivande.

50.

Devaggo tidasapure varāsane yo,

Devānaṃ janikapabhutinaṃ bhidhammaṃ;

Bālakkova laḷayamācale timāsaṃ,

Desesyā paravisayaṃ name ajeyyo.

51.

Mahāyaso vividhasubhappakāsakaṃ,

Kurūsu yo amitaguṇo tamonudo;

Parappavādahari subhānuyoginaṃ,

Namāmi taṃ kathayi satippaṭhānakaṃ.

52.

Samathakapaliko sasnehasammāsati,

Paramamatiginī savaṭṭiparakkamo;

Sakalajutikaro sudhammapadīpako,

Ima mupajalito jinena namāmahaṃ.

53.

Vigatagatamalaṃ malagatavigataṃ,

Mahita hitamanaṃ manahitamahitaṃ;

Vibhavabhavakaraṃ karabhavavibhavaṃ,

Sujana janaguṇaṃ guṇajanasujanaṃ.

54.

Sīlaggadaṇḍavicitaṃ susamādhipattaṃ,

Sobhāsamujjala manantaga ñāṇasīkhaṃ;

Saddhammaseṭṭharatanañca tilokaketuṃ,

Vandāmi locanabhiseka susobhayuttaṃ.

55.

Vinayanaya manayavinaya manamitaṃ,

Vijayajaya majayavijaya matulitaṃ;

Vibhajabhaja mabhajavibhaja mananakaṃ,

Visamasama masamavisama mabhiname.

56.

Paramarama maramaparama matiguṇaṃ,

Pagahagati magatipagata mamamakaṃ;

Pacayacaya macayapapaya manaṇakaṃ,

Pakatakata makatapakata macalakaṃ.

57.

Ujuka mayanamagge mokkhadesaṃ niyāsi,

Vararathakujarena cammacakkena satthā;

Hiritapadukapālambena dhammassutena,

Satinivarayutena ppāṭihiraddhajena.

58.

Avihananakkhinā suyama nemupakkharā,

Udariyamabbhinā paripuraṅgasaccinā;

Kusalavibhūsinā nimadakupparena yo,

Akharanatesinā gupitasilanandanā.

59.

Anusanughātinā matipurejavena kāla-

Ññutamatisārike na ca visāradatthidaṇḍā;

Satituda dhītirasmi manadammasindhavena,

Vinayagaṇe namāmi ta matulyasatthavāhaṃ.

60.

Yamakkaggijālaṃ paravisaya maccherasahitaṃ,

Dudiṭṭhandhubbāhaṃ yugagahaṇatitthīna makarī;

Bahūnaṃ majjhe yo ratanakamane pāṭihariyaṃ,

Jayakketussāpi ta mabhinami kaṇṭambasamipe.

61.

Nakhajutirajaṃ cakkaṅgopeta pādavarambujaṃ,

Subhasirimato raṃsijālaṅgulidasasaṃsubhiṃ;

Pavarasirasā devādevā sadā na pilandhayuṃ,

Ta mativa manorammaṃ tittīkarā nami yassa ke.

62.

Buddhopyeko nidhanaguṇino vaṇṇaye yāvajīvaṃ,

Kāmaṃ aññaṃ kathamabhaṇa māsuṃ khiyethā yukappo;

Na tvevā yaṃ khaya mupavajje yassa vaṇṇo ananto,

Taṃ sabbaññuṃ sakalarirī nekanāthaṃ namāmi.

63.

Pādidīpādaṃ dvinayanadijaṃ dhammakāyaṃ dhisoṇḍaṃ,

Bhāṇīsoṇḍaggaṃ saraṇasirasiṃ maggāvālaṃ subhaṅgaṃ;

Sīlālaṅkāraṃ vimalibhavu taṃ sattatiṭṭhidhidabbaṃ,

Nāthebhindaggaṃ phalakariṇukaṃ mokkhabhojaṃ namāmi.

64.

Malāloḷullolaṃ atibhayajanaṃ duggasaṃsārasinduṃ,

Phiyabbhāniggāho sivataṭamukho nāvi kajjeṭṭhanātho;

Padappārakkāmaṃ bahujanagaṇaṃ ekamaggattaramhi,

Samāropetvā mattari ta matulasādarañcā bhivande.

65.

Byāmaṃsugghanadhāra makkuḷusatabbhāṇujjalantattanaṃ,

Ukkaṃsajjuti ketumālavicitaṃ saddhammajotindharaṃ;

Bundinniggatapajjalanta didhitiṃ ajjatthanā yāva ca,

Vandetaṃ muni sakyapuṅgava mahaṃ puṇṇinduvattampi ca.

66.

Sattamaṃtamaṃ vināsakaṃsakaṃ dadaṃ vineyyakānameva,

Bhāvanaṃvanaṃ dhulīkaraṃ karaṃ tidukkaraṃ pajābhibhuñja;

Gāravaṃravaṃ manoharaṃharaṃ narānarānayaṃ namāmi,

Sādaraṃdaraṃ vinodakaṃdakaṃ pavassakaṃ pajānamiva.

67.

Buddho nigrodhabimbo mudukaracaraṇo brahmaghoseṇijaṅgho,

Kosacchādaṅgajāto punarapi sugato suppatiṭṭhitapādo;

Mudodātuṇṇalomo athamapi sugato brahmujuggattabhāvo,

Nīlakkhī dīghapaṇhī sukhumamalachavī thomyarassaggasaggī.

68.

Cattālīsaggadanto samakalapanajo antaraṃsappapīṇo,

Cakkenaṅkītapādo aviraḷadasano mārajussaṅkhapādo;

Tiṭṭhantonomento bhayakaramudunā jaṇṇukānā masanto,

Vaṭṭakkhandho jino gotaruṇapakhumako sīhapubbaḍḍhukāyo.

69.

Sattappīṇo ca dīghaṅgulaṃ matha sugato lomakūpekalomo,

Sampannodātadāṭho kanakasamataco nīlamuddhaggalomo;

Sambuddho thūlajivho atha sīhahanuko jālikappādahattho,

Nātho uṇhīsasīso iti guṇasahitaṃ taṃ mahesiṃ namāmi.

70.

Vaṭṭacitānupubbakasubhaṅgulī ruhiramaṭṭhatuṅganakhako,

Nigguḷagopphako samapado sīhosabhibha haṃsasannibhakamo;

Dakkhiṇatāvatakkami samantamaṇḍala nigaṇṭhi jāṇusubhako,

Byañjanapuṇṇaposatanu nābhigambhīra achiddadakkhiṇavaṭo.

71.

Dviradakarappakāsurubhujo suvibbhajanupubbamaṭṭhaanunā-

Nunaalinānupubbarucira ttilādirahitabbisuddhatanuko;

Dasasatakoṭi hatthibaladhāraṇo kanakatuṅganāsikasubho,

Suruhiradantamaṃsatha sucisiniddhadasano tha lokasaraṇo.

72.

Suddhapasādindri ca vaṭṭataradāṭho ruhiroṭṭha ca suranaranātho,

Āyatasobhabbadano tha muni gambhīrujukāyatasuruciralekho;

Byāmapabhāmaṇḍalabundi supuraggaṇṇi ca āyatavisaṭasubhakkhī,

Pañcapasādakkhi ca kuñcikasubhaggapakhumo mudutanuruṇajivho.

73.

Sommasiniddha tyujjalakomala varuṇavimalatanu ca amitaguṇo,

Komala dakkhiṇāvaṭa añjanabhidasarisanilaka mudutanuruho;

Dakkhiṇavaṭṭakomala saṇusamasunila alulita siraruhi jino,

Sobhaṇasaṇṭhāno tha siniddhasiraruhi ca supacitasatakusala jo.

74.

Nigguḷonigganticchattassarisaatisubhagasira cāyatāruci kaṇṇako,

Sosaṇṭhānassaṇhāhārānukamapahutabhamutha suāyatabbhamuko ca so;

Suggandhaggatto muddhicātha vadani ca puthulakanalāṭa āyatasobhaṇo,

Assāsappassāsātissaṇu dharamasamasama nami ketumālavicittakaṃ.

75.

Buddhuppādo kimaṅgaṃ atidulabhataraṃ ghosamattampi loke,

Tasmā nānappakāraṃ saparahitasukhaṃ viddhasū patthayantā;

Yātiṭṭhatthāva haṃ taṃ suranarasaraṇaṃ antarāyappahānaṃ,

Puññakkhettekabhūtaṃ sugatamavirataṃ sādhu vandantu santo.

76.

Khettavaraṅgatatthutipure javapaṇama tejasā idha bhave,

Rogabhayādyupaddavahato anunasukha bhogapuññamatiko;

Devamanussabhogapavaraṃ paratthanubhāvañca antimabhave,

Aññataro tibodhipavare bhavissati yathāsayaṃ katanato.

77.

Puññenānena sohaṃ nipuṇajavamati pemavāco sakhīlo,

Saddho kalyāṇamittotisaraṇagamano sīlavā cāgayogo;

Hirottappī sudakkho avitasucarito dhitimā saccabhāṇī,

Bāhussacci vibhāgi saparahitakaro vaggurāvo bhirupo.

78.

Dīghajjīvi nirogo sucikulapassuto dhammaratto viratto,

Niccāpalyo kataññu atimudujumano sādhubhāvādiviññū;

Dhammājīvo bhaveyyaṃ bahukusalarato appakodho aluddho,

Evañcaññaṃ kareyyaṃ paṇidhi carimake mokkhanibbānabhāgī.

79.

(1) Mahākathaṃ buddhaghoso, tanumeva karaṃapi;

Cajaṃ heyyā diyā deyyaṃ, akarittha yathā tathā.

80.

(2) Mahāpaṇāmaporāṇaṃ, kiñci eva punappunaṃ;

Kāmokkamaṃ dudhārañca, cajaṃ deyyā diyaññattha.

81.

(3) Sutajjaya anubhava-ṭṭhapanatthena lañchinā;

Sutena garunānena, katoyaṃ paṇāmo navo.

82.

(4) Ekakkharāya gāthāyo, yāva chabbisatakkharā;

Jātiya pajjasattatyā, saṅkhato caturādhikā.

83.

(5) Aṭṭhādhikā sahevuyyo- janādīhi midaṃ nataṃ;

Yathāvuttatthakā kāmā, ye niccaṃ dhārayantu te.

84.

Rājātirājātimanoharo yo,

Devātidevātiguṇoghadhārī;

Brahmātibrahmātibhavantagū taṃ,

Saṅghātisaṅghātivirāva vande.

85.

Anaṅganaṅgaṃ naradevadevaṃ,

Aniñjaniñjaṃ bhayatāṇatāṇaṃ;

Anaṇḍanaṇḍañca anāthanāthaṃ,

Khayantayantaṃ paṇamāmi māmi.

86.

Tambasiniddhatuṅganakhako nuṃvaṭṭasucituraṅguli ca muniso,

Sīhusabhobhahaṃsasamago nigūḷasama gopphakāyatamukho;

Komaladakkhāṇāvaṭatanuruho sucimalujjalābhasariro,

Pañcapasādayuttanayano sugandhamukhatuṅganāsikayuto.

87.

Koṭisahassanāgabaliko surattamadharo suvaṭṭadasano,

Āyatasaṇulomabhamūko muduttanukaratta jivhasahito;

Chattasamānasobhaṇasiro sukesavara ketumālavicito,

Iccanubyañjanebhi sahitaṃ munindapavaraṃ namāmi sirasā.

88.

Sakalamalehi so muni sudūratāya ca malāriniṃ hatatayā,

Tibhavarathe samānitamanārakāni ca namālayo naravaro;

Malakaraṇe rahāraha manantañeyya mabhijānanā muni tathā,

Caraṇayuto tivijji ca suvācatā sugamanā janesu sugato.

89.

Lokavidū so nitalokatayatā sākalato asamanaradamā so,

Sārathi jino anusāsanakaro satthavaho dupathataraṇasattā;

Bujjhati sāmaṃ catusaccamakhilaṃ bodhayi jantugaṇamiti ca buddho,

Bhākaraābhāphuṭapaṅkajasamo maggiyañāṇaphuvikasito ca.

90.

Bhaggakileso so bhagavā tibhava vamita gamana sujana bhajanato,

So bhaji saddhamme pavibhatta sarasa chabhagayuta garukaraṇiyato;

Sattanikāye kenapitulyaguṇamapamita sirighaṃnajutisusubhaṃ,

Devanarānaṃ ekapatiṭṭha mavitathutiyasa masaki mabhaṃname.

91.

Buddhuppādo kimmaṅgaṃ bho atidulabhataramidha bhave sughosa mapāparo,

Tasmā patthentā sabbaññuṃ vividhahitasukha manadhikaṃ namantu ca sādhavo;

Puññenānenete diṭṭhe bhayaaghaṃpīḷanaṭṭha virahitā parattha cubho subhe,

Bhutvānante ve hessante avikalasukhasirimatikā anuttara bhāgino.

92.

So cakkopetapādo mudubhujacaraṇo suppatiṭṭhitapādo,

Eṇījaṅgho ca buddho kanakanibhataco āyatapaṇhi nātho;

Kosonaddhaṅgajāto atisudhumachavī jālikappānaheṭṭhā,

Ussaṅkhapādayutto abhinilanayano āyataṅguliyogo.

93.

Ṭhito kho no namanto kirubhayaputhunājāṇuyo āmasanto,

Lomakūpekekalomo samataladasano añjanuddhaggalomo;

Brahmaddehujjugatto aviraḷamukhato sattakaṅgussado so,

Nigrodhappāribimbo migapatihanuko sīhapubbaḍḍhakāyo.

94.

Puṇṇattālīsadanto supahutarasano sobhaṇodātadāṭho,

Saṇhodātuṇṇalomo samavaṭalagalo antaraṃsapiṇo so;

Brahmagghoso munindo punapi gupakhumo uṇhisasamphullasīso,

Bāttiṃsaṅgopasobhaṃ mudurasahaṇī lokajeṭṭhaṃ name taṃ.

Mahāpaṇāma niṭṭhitā.

So lokandhaṃ, hantvā nakko;

Sattambojaṃ, bodhetā nu.

5.

Jinasūriyo, tibhavanabhe;

Muhatimiraṃ, abhitapaye.

6.

Jeno jinamūle, disvā janakāyaṃ;

Saṃsāranimuggaṃ, sabbaññuta micchaṃ.

7.

Hitvā karupetaṃ, mokkhaṃ paṇidhānaṃ;

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app