LỚP KINH PHÁP CÚ DHAMMAPADA PALI: CÂU 119-120-121

 

DHAMMAPADA – PHÁP CÚ

(Kệ ngôn & thích nghĩa theo Chú giải)

Trích lục: Sư Thiện Hảo (Bhik. Vāyāma)

 

119. & 120. = Anāthapiṇḍikaseṭṭhivatthu

119. “Pāpopi passatī bhadraṃ, yāva pāpaṃ na paccati; 

Yadā ca paccatī pāpaṃ, atha pāpo pāpāni 50 passati. 

 

Ngữ vựng:

 

120. “Bhadropi passatī pāpaṃ, yāva bhadraṃ na paccati; 

Yadā ca paccatī bhadraṃ, atha bhadro bhadrāni 51 passati.” 

 

Ngữ vựng:

 

Tattha pāpoti kāyaduccaritādinā pāpakammena yuttapuggalo. Sopi hi purimasucaritānubhāvena  nibbattaṃ sukhaṃ anubhavamāno bhadrampi passati. Yāva pāpaṃ na paccatīti yāvassa taṃ  pāpakammaṃ diṭṭhadhamme vā samparāye vā vipākaṃ na deti. Yadā panassa taṃ diṭṭhadhamme  vā samparāye vā vipākaṃ deti, atha diṭṭhadhamme vividhā kammakāraṇā, samparāye ca  apāyadukkhaṃ anubhonto so pāpo pāpāniyeva passati. Dutiyagāthāyapi kāyasucaritādinā  bhadrakammena yutto bhadro. Sopi hi purimaduccaritānubhāvena nibbattaṃ dukkhaṃ  anubhavamāno pāpaṃ passati. Yāva bhadraṃ na paccatīti yāvassa taṃ bhadraṃ kammaṃ  diṭṭhadhamme vā samparāye vā vipākaṃ na deti. Yadā pana taṃ vipākaṃ deti, atha diṭṭhadhamme lābhasakkārādisukhaṃ, samparāye ca dibbasampattisukhaṃ  anubhavamāno so bhadro bhadrāniyeva passatīti. 

48 na taṃ (sī. pī.)
49 kayirāthetaṃ (sī. syā.), kayirāthenaṃ (pī.)
50 atha pāpāni (?)
51 atha bhadrāni (?)

 

121. = Asaññataparikkhārabhikkhuvatthu

121. “Māvamaññetha 52 pāpassa, na mandaṃ 53 āgamissati; 

Udabindunipātena, udakumbhopi pūrati; 

Bālo pūrati 54 pāpassa, thokaṃ thokampi55 ācinaṃ.” 

 

Ngữ vựng:

 

Tattha māvamaññethāti na avajāneyya. Pāpassāti pāpaṃ. Na mandaṃ āgamissatīti  “appamattakaṃ me pāpakaṃ kataṃ, kadā etaṃ vipaccissatī”ti evaṃ pāpaṃ nāvajāneyyāti  attho. Udakumbhopīti deve vassante mukhaṃ vivaritvā ṭhapitaṃ yaṃ kiñci kulālabhājanaṃ  yathā taṃ ekekassāpi udakabinduno nipātena anupubbena pūrati, evaṃ bālapuggalo thokaṃ  thokampi pāpaṃ ācinanto karonto vaḍḍhento pāpassa pūratiyevāti attho.

 

52 māppamaññetha (sī. syā. pī.)
53 na maṃ taṃ (sī. pī.), na mattaṃ (syā.)
54 pūrati bālo (sī. ka.), āpūrati bālo (syā.)
55 thoka thokampi (sī. pī.)

 

Trả lời

Từ điển
Youtube
Live Stream
Tải app