LỚP KINH PHÁP CÚ DHAMMAPADA PALI: CÂU 117-118

 

DHAMMAPADA – PHÁP CÚ

(Kệ ngôn & thích nghĩa theo Chú giải)

Trích lục: Sư Thiện Hảo (Bhik. Vāyāma)

 

117. = Seyyasakattheravatthu

117. “Pāpañce puriso kayirā, na naṃ48 kayirā punappunaṃ; 

Na tamhi chandaṃ kayirātha, dukkho pāpassa uccayo.” 

 

Ngữ vựng:

 

Tassattho – sace puriso sakiṃ pāpakammaṃ kareyya, taṅkhaṇeyeva paccavekkhitvā “idaṃ  appatirūpaṃ oḷārika”nti na naṃ kayirā punappunaṃ. Yopi tamhi chando vā ruci vā  uppajjeyya, tampi vinodetvā na kayirātheva. Kiṃ kāraṇā? Dukkho pāpassa uccayo. Pāpassa hi  uccayo vuḍḍhi idhalokepi samparāyepi dukkhameva āvahatīti.

 

118. = Lājadevadhītāvatthu

118. “Puññañce puriso kayirā, kayirā naṃ49 punappunaṃ; 

 

Tamhi chandaṃ kayirātha, sukho puññassa uccayo.” 

 

Ngữ vựng:

 

Tassattho – sace puriso puññaṃ kareyya, “ekavāraṃ me puññaṃ kataṃ, alaṃ ettāvatā”ti  anoramitvā punappunaṃ karotheva. Tassa akaraṇakkhaṇepi tamhi puññe chandaṃ ruciṃ  ussāhaṃ karotheva. Kiṃ kāraṇā? Sukho puññassa uccayo. Puññassa hi uccayo vuḍḍhi  idhalokaparalokasukhāvahanato sukhoti. 

Trả lời

Từ điển
Youtube
Live Stream
Tải app