LỚP KINH PHÁP CÚ DHAMMAPADA PALI: CÂU 115-116

DHAMMAPADA – PHÁP CÚ

(Kệ ngôn & thích nghĩa theo Chú giải)

Trích lục: Sư Thiện Hảo (Bhik. Vāyāma)

 

115. = Bahuputtikattherīvatthu

115. “Yo ca vassasataṃ jīve, apassaṃ dhammamuttamaṃ; 

Ekāhaṃ jīvitaṃ seyyo, passato dhammamuttamaṃ.” 

 

Ngữ vựng:

 

Tattha dhammamuttamanti navavidhaṃ lokuttaradhammaṃ. So hi uttamo dhammo nāma. Yo  hi taṃ na passati, tassa vassasatampi jīvanato taṃ dhammaṃ passantassa paṭivijjhantassa  ekāhampi ekakkhaṇampi jīvitaṃ seyyoti. 

 

9. Pāpavaggo

116. = Cūḷekasāṭakabrāhmaṇavatthu

116. “Abhittharetha kalyāṇe, pāpā cittaṃ nivāraye; 

Dandhañhi karoto puññaṃ, pāpasmiṃ ramatī mano.” 

 

Ngữ vựng:

 

Tattha abhittharethāti turitaturitaṃ sīghasīghaṃ kareyyāti attho. Gihinā vā hi  “salākabhattadānādīsu kiñcideva kusalaṃ karissāmī”ti citte uppanne yathā aññe okāsaṃ na labhanti, evaṃ “ahaṃ pure, ahaṃ pure”ti turitaturitameva kātabbaṃ. Pabbajitena vā  upajjhāyavattādīni karontena aññassa okāsaṃ adatvā “ahaṃ pure, ahaṃ pure”ti turitaturitameva  kātabbaṃ. Pāpā cittanti kāyaduccaritādipāpakammato vā akusalacittuppādato vā sabbathāmena  cittaṃ nivāraye. Dandhañhi karototi yo pana “dassāmi, na dassāmi sampajjissati nu kho me,  no”ti evaṃ cikkhallamaggena gacchanto viya dandhaṃ puññaṃ karoti, tassa ekasāṭakassa  viya maccherasahassaṃ pāpaṃ okāsaṃ labhati. Athassa pāpasmiṃ ramatī  mano, kusalakammakaraṇakāleyeva hi cittaṃ kusale ramati, tato muccitvā pāpaninnameva  hotīti.

 

Trả lời

Từ điển
Youtube
Live Stream
Tải app