24. Kakusandhabuddhavaṃsavaṇṇanā

Vessabhumhi sayambhumhi parinibbute tasmiṃ pana kappe atikkante ekūnattiṃsakappesu jinadivasakarā nuppajjiṃsu. Imasmiṃ pana bhaddakappe cattāro buddhā nibbattiṃsu. Katame cattāro? Kakusandho koṇāgamano kassapo amhākaṃ buddhoti. Metteyyo pana bhagavā uppajjissati. Evamayaṃ kappo pañcahi buddhuppādehi paṭimaṇḍitattā bhaddakappoti bhagavatā vaṇṇito. Tattha kakusandho nāma bhagavā pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā khemavatīnagare khemaṅkarassa nāma rañño atthadhammānusāsakassa aggidattassa nāma purohitassa aggamahesiyā visākhāya nāma brāhmaṇiyā kucchismiṃ paṭisandhiṃ aggahesi. Yadā pana khattiyā brāhmaṇe sakkaronti garukaronti mānenti pūjenti, tadā bodhisattā brāhmaṇakule nibbattanti.

Yadā pana brāhmaṇā khattiye sakkaronti garukaronti mānenti pūjenti, tadā khattiyakule uppajjanti. Tadā kira brāhmaṇā khattiyehi sakkarīyanti garukarīyanti, tasmā saccasandho kakusandho bodhisatto vibhavasirisamudayenākule anākule brāhmaṇakule dasasahassilokadhātuṃ unnādento kampayanto udapādi. Heṭṭhā vuttappakārāni pāṭihāriyāni nibbattiṃsu. Tato dasannaṃ māsānaṃ accayena khemavatuyyāne mātukucchito suvaṇṇalatāto aggijālo viya nikkhami. So cattāri vassasahassāni agāraṃ ajjhāvasi. Tassa kira kāmakāmavaṇṇakāmasuddhināmakā tayo pāsādā ahesuṃ. Rocinībrāhmaṇīpamukhāni tiṃsa itthisahassāni paccupaṭṭhitāni ahesuṃ.

So cattāri nimittāni disvā rociniyā brāhmaṇiyā anuttare uttare nāma kumāre uppanne payuttena ājaññarathena mahābhinikkhamanaṃ nikkhamitvā pabbaji. Taṃ cattālīsasahassāni anupabbajiṃsu. So tehi parivuto aṭṭha māse padhānacariyaṃ caritvā visākhapuṇṇamāya sucirindhanigame vajirindhabrāhmaṇassa dhītāya dinnaṃ madhupāyāsaṃ paribhuñjitvā khadiravane divāvihāraṃ katvā sāyanhasamaye subhaddena nāma yavapālakena upanītā aṭṭha tiṇamuṭṭhiyo gahetvā sirīsabodhiṃ pāṭaliyā vuttappamāṇaṃ dibbagandhaṃ upavāyamānaṃ upagantvā catuttiṃsahatthavitthataṃ tiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā sambodhiṃ patvā – ‘‘anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā’’ti udānaṃ udānetvā sattasattāhaṃ vītināmetvā attanā saha pabbajitānaṃ cattālīsāya bhikkhusahassānaṃ saccappaṭivedhasamatthataṃ disvā ekāheneva makilanagarasamīpe sambhūtaṃ isipatanaṃ nāma migadāyaṃ pavisitvā tesaṃ majjhagato bhagavā dhammacakkaṃ pavattesi. Tadā cattālīsāya koṭisahassānaṃ paṭhamo dhammābhisamayo ahosi.

Puna kaṇṇakujjanagaradvāre mahāsālarukkhamūle yamakapāṭihāriyaṃ katvā tiṃsakoṭisahassānaṃ dhammacakkhuṃ uppādesi, so dutiyo abhisamayo ahosi. Yadā pana khemavatīnagarassāvidūre aññatarasmiṃ devāyatane abhimatanaradevo naradevo nāma yakkho dissamānamanussasarīro hutvā kantāramajjhe ekassa kamalakuvalayuppalasamalaṅkatasalilasītalassa paramamadhurasisiravārino sabbajanasurabhiramassa sarassa samīpe ṭhatvā kamalakuvalayakallahārādīhi satte upalāpetvā manusse khādati . Tasmiṃ magge pacchinne janasampātarahite mahāaṭaviṃ pavisitvā tattha sampatte satte khādati. So lokavissuto mahākantāramaggo ahosi. Ubhatokantāradvāre kira mahājanakāyo sannipatitvā kantāranittharaṇatthāya aṭṭhāsi. Atha vigatabhavabandho kakusandho satthā ekadivasaṃ paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento ñāṇajālassa antogataṃ taṃ mahesakkhaṃ naradevayakkhaṃ tañca janasamūhamaddasa. Disvā ca pana gaganatalena gantvā tassa janakāyassa passantasseva bhagavā anekavihitaṃ pāṭihāriyaṃ karonto tassa naradevayakkhassa bhavane otaritvā tassa maṅgalapallaṅke nisīdi.

Atha kho so manussabhakkho yakkho chabbaṇṇarasmiyo vissajjentaṃ indadhanuparivutamiva divasakaraṃ munidivasakaraṃ pavanapathenāgacchantaṃ disvā – ‘‘dasabalo mamānukampāya idhāgacchatī’’ti pasannahadayo attano parivārayakkhehi saddhiṃ anekamigagaṇavantaṃ himavantaṃ gantvā nānāvaṇṇagandhāni jalajathalajāni kusumāni paramamanoramāni sugandhagandhe samāharitvā attano pallaṅke nisinnaṃ vigatarandhaṃ kakusandhaṃ lokanāyakaṃ mālāgandhavilepanādīhi pūjayitvā thutisaṅgītāni pavattento sirasi añjaliṃ katvā namassamāno aṭṭhāsi. Tato manussā taṃ pāṭihāriyaṃ disvā pasannahadayā samāgamma bhagavantaṃ parivāretvā namassamānā aṭṭhaṃsu. Atha appaṭisandho kakusandho bhagavā abhipūjitanaradevayakkhaṃ naradevayakkhaṃ kammaphalasambandhadassanena samuttejetvā nirayakathāya santāsetvā catusaccakathaṃ kathesi, tadā aparimitānaṃ sattānaṃ dhammābhisamayo ahosi, ayaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ –

1.

‘‘Vessabhussa aparena, sambuddho dvipaduttamo;

Kakusandho nāma nāmena, appameyyo durāsado.

2.

‘‘Ugghāṭetvā sabbabhavaṃ, cariyāya pāramiṃ gato;

Sīhova pañjaraṃ bhetvā, patto sambodhimuttamaṃ.

3.

‘‘Dhammacakkaṃ pavattente, kakusandhe lokanāyake;

Cattālīsakoṭisahassānaṃ, dhammābhisamayo ahu.

4.

‘‘Antalikkhamhi ākāse, yamakaṃ katvā vikubbanaṃ;

Tiṃsakoṭisahassānaṃ, bodhesi devamānuse.

5.

‘‘Naradevassa yakkhassa, catusaccappakāsane;

Dhammābhisamayo tassa, gaṇanāto asaṅkhiyo’’ti.

Tattha ugghāṭetvāti samūhanitvā. Sabbabhavanti sabbaṃ navavidhaṃ bhavaṃ, bhavuppattinimittaṃ kammanti attho. Cariyāya pāramiṃ gatoti sabbapāramīnaṃ pūraṇavasena pāraṃ gato. Sīhova pañjaraṃ bhetvāti sīho viya pañjaraṃ munikuñjaro bhavapañjaraṃ vināsetvāti attho. Kakusandhassa viddhastabhavabandhanassa ekova sāvakasannipāto ahosi. Kaṇṇakujjanagare isipatane migadāye attanā saha pabbajitehi cattālīsāya arahantasahassehi parivuto māghapuṇṇamāyaṃ bhagavā pātimokkhaṃ uddisi. Tena vuttaṃ –

6.

‘‘Kakusandhassa bhagavato, eko āsi samāgamo;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

7.

‘‘Cattālīsasahassānaṃ, tadā āsi samāgamo;

Dantabhūmimanuppattānaṃ, āsavārigaṇakkhayā’’ti.

Tadā amhākaṃ bodhisatto khemo nāma rājā hutvā buddhappamukhassa saṅghassa pattacīvaraṃ mahādānaṃ datvā añjanādīni sabbabhesajjāni ca adāsi. Aññañca samaṇaparikkhāraṃ datvā tassa dhammadesanaṃ sutvā pasannahadayo hutvā bhagavato santike pabbaji. So pana satthā – ‘‘anāgate imasmiṃyeva kappe buddho bhavissatī’’ti byākāsi. Tena vuttaṃ –

8.

‘‘Ahaṃ tena samayena, khemo nāmāsi khattiyo;

Tathāgate jinaputte, dānaṃ datvā anappakaṃ.

9.

‘‘Pattañca cīvaraṃ datvā, añjanaṃ madhulaṭṭhikaṃ;

Imetaṃ patthitaṃ sabbaṃ, paṭiyādemi varaṃ varaṃ.

10.

‘‘Sopi maṃ buddho byākāsi, kakusandho vināyako;

Imamhi bhaddake kappe, ayaṃ buddho bhavissati.

11.

‘‘Ahu kapilavhayā rammā…pe… hessāma sammukhā imaṃ.

13.

‘‘Nagaraṃ khemavatī nāma, khemo nāmāsahaṃ tadā;

Sabbaññutaṃ gavesanto, pabbajiṃ tassa santike’’ti.

Tattha añjanaṃ pākaṭameva. Madhulaṭṭhikanti yaṭṭhimadhukaṃ. Imetanti imaṃ etaṃ. Patthitanti icchitaṃ. Paṭiyādemīti dajjāmi, adāsinti attho. Varaṃ varanti seṭṭhaṃ seṭṭhanti attho. ‘‘Yadetaṃ patthita’’ntipi pāṭho, tassa yaṃ icchati, etaṃ sabbaṃ adāsinti attho. Ayaṃ sundarataro.

Tassa pana adandhassa kakusandhassa bhagavato khemaṃ nāma nagaraṃ ahosi. Aggidatto nāma brāhmaṇo pitā, visākhā nāma brāhmaṇī mātā, vidhuro ca sañjīvo ca dve aggasāvakā, buddhijo nāmupaṭṭhāko, sāmā ca campā ca dve aggasāvikā, mahāsirīsarukkho bodhi, sarīraṃ cattālīsahatthubbedhaṃ ahosi, samantā dasayojanāni sarīrappabhā niccharati , cattālīsavassasahassāni āyu, bhariyā panassa rocinī nāma brāhmaṇī, uttaro nāma putto, ājaññarathena nikkhami. Tena vuttaṃ –

14.

‘‘Brāhmaṇo aggidatto ca, āsi buddhassa so pitā;

Visākhā nāma janikā, kakusandhassa satthuno.

15.

‘‘Vasate tattha kheme pure, sambuddhassa mahākulaṃ;

Narānaṃ pavaraṃ seṭṭhaṃ, jātimantaṃ mahāyasaṃ.

20.

‘‘Vidhuro ca sañjīvo ca, ahesuṃ aggasāvakā;

Buddhijo nāmupaṭṭhāko, kakusandhassa satthuno.

21.

‘‘Sāmā ca campānāmā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, sirīsoti pavuccati.

23.

‘‘Cattālīsaratanāni, accuggato mahāmuni;

Kanakappabhā niccharati, samantā dasayojanaṃ.

24.

‘‘Cattālīsavassasahassāni, āyu tassa mahesino;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

25.

‘‘Dhammāpaṇaṃ pasāretvā, naranārīnaṃ sadevake;

Naditvā sīhanādaṃva, nibbuto so sasāvako.

26.

‘‘Aṭṭhaṅgavacanasampanno, acchiddāni nirantaraṃ;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā’’ti.

Tattha vasate tattha kheme pureti ayaṃ gāthā kakusandhassa jātanagarasandassanatthaṃ vuttāti veditabbā. Mahākulanti uditoditaṃ bhagavato pitukulaṃ. Narānaṃ pavaraṃ seṭṭhanti jātivasena sabbamanussānaṃ pavaraṃ seṭṭhanti attho. Jātimantanti abhijātivantaṃ, uttamābhijātaṃ. Mahāyasanti mahāparivāraṃ, kiṃ taṃ buddhassa mahākulaṃ? Tattha mahākulaṃ kheme pure vasatetipadena sambandho daṭṭhabbo.

Samantā dasayojananti samantato dasa yojanāni pharitvā niccakālaṃ sarīrato nikkhamitvā suvaṇṇavaṇṇā pabhā niccharatīti attho. Dhammāpaṇanti dhammasaṅkhātaṃ āpaṇaṃ. Pasāretvāti bhaṇḍavikkiṇanatthaṃ nānābhaṇḍasamiddhamāpaṇaṃ viya dhammāpaṇaṃ pasāretvāti attho. Naranārīnanti veneyyanaranārīnaṃ jhānasamāpattimaggaphalaratanavisesādhigamatthāya. Sīhanādaṃ vāti sīhanādaṃ viya, abhayanādaṃ naditvā. Aṭṭhaṅgavacanasampannoti aṭṭhaṅgasamannāgatasaro satthā. Acchiddānīti chiddādibhāvarahitāni sīlāni acchiddāni asabalāni akammāsāni. Atha vā acchiddāni avivarāni sāvakayugaḷādīni. Nirantaranti satataṃ sabbakālaṃ. Sabbaṃ tamantarahitanti satthā ca sāvakayugaḷādīni ca taṃ sabbaṃ munibhāvamupagantvā adassanabhāvamupagatanti attho.

‘‘Apetabandho kakusandhabuddho, adandhapañño gatasabbarandho;

Tilokasandho kira saccasandho, kheme pane vāsamakappayittha’’.

Sesagāthāsu sabbattha pākaṭamevāti.

Kakusandhabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito bāvīsatimo buddhavaṃso.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app