17. Dhammadassībuddhavaṃsavaṇṇanā

Atthadassimhi sammāsambuddhe parinibbute antarakappe ca vītivatte aparimitāyukesu sattesu anupubbena parihāyitvā vassasatasahassāyukesu jātesu dhammadassī nāma satthā lokālokakaro lobhādilokamalavinayakaro lokekanāyako loke udapādi. Sopi bhagavā pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā saraṇanagare sabbalokasaraṇassa saraṇassa nāma rañño aggamahesiyā sunandāya nāma deviyā kucchismiṃ paṭisandhiṃ aggahesi. So dasannaṃ māsānaṃ accayena saraṇuyyāne mātukucchito pāvussakāle saliladharavivaragato puṇṇacando viya nikkhami. Mahāpurise pana mātukucchito nikkhantamatteyeva adhikaraṇavohārasatthapotthakesu adhammiyā vohārā sayameva antaradhāyiṃsu. Dhammikavohārāyeva aṭṭhaṃsu. Tenassa nāmaggahaṇadivase ‘‘dhammadassī’’ti nāmamakaṃsu. So aṭṭhavassasahassāni agāraṃ ajjhāvasi. Tassa kira araja-viraja-sudassananāmakā tayo pāsādā ahesuṃ. Vicikoḷidevippamukhānaṃ itthīnaṃ vīsatisahassādhikaṃ satasahassaṃ ahosi.

So cattāri nimittāni disvā vicikoḷideviyā puññavaḍḍhane nāma putte uppanne devakumāro viya ativiya sukhumālo devasampattimiva sampattimanubhavamāno majjhimayāme vuṭṭhāya sirisayane nisinno niddopagatānaṃ itthīnaṃ vippakāraṃ disvā sañjātasaṃvego mahābhinikkhamanāya cittaṃ uppādesi. Cittuppādasamanantaramevassa sudassanapāsādo gaganatalamabbhuggantvā caturaṅginiyā senāya parivuto dutiyo divasakaro viya dibbavimānaṃ viya ca gantvā rattakuravakatarubodhisamīpeyeva otaritvā aṭṭhāsi. Mahāpuriso kira brahmunā upanītāni kāsāyāni gahetvā pabbajitvā pāsādato otaritvā avidūre aṭṭhāsi. Pāsādo puna ākāsena gantvā bodhirukkhaṃ antokatvā pathaviyaṃ patiṭṭhāsi. Itthiyopi saparivārā pāsādato otaritvā aḍḍhagāvutamattaṃ gantvā aṭṭhaṃsu. Tattha itthiyo ca tāsaṃ paricārikā ceṭikāyo ca ṭhapetvā sabbe manussā taṃ anupabbajiṃsu. Bhikkhūnaṃ koṭisatasahassaṃ ahosi.

Atha dhammadassī bodhisatto sattāhaṃ padhānacariyaṃ caritvā vicikoḷideviyā dinnaṃ madhupāyāsaṃ paribhuñjitvā badaravane divāvihāraṃ katvā sāyanhasamaye sirivaḍḍhanena nāma yavapālakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā bimbijālabodhiṃ upagantvā tepaṇṇāsahatthavitthataṃ tiṇasantharaṃ santharitvā tattha sabbaññutaññāṇaṃ paṭivijjhitvā – ‘‘anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā’’ti udānaṃ udānetvāva bodhisamīpe sattasattāhaṃ vītināmetvā katabrahmayācano attanā saddhiṃ pabbajitassa bhikkhūnaṃ koṭisatasahassassa saddhammappaṭivedhasamatthataṃ ñatvā aṭṭhārasayojanikamaggaṃ ekāheneva isipatanaṃ gantvā tehi parivuto tattha dhammacakkaṃ pavattesi, tadā koṭisatasahassānaṃ paṭhamābhisamayo ahosi. Tena vuttaṃ –

1.

‘‘Tattheva maṇḍakappamhi, dhammadassī mahāyaso;

Tamandhakāraṃ vidhamitvā, atirocati sadevake.

2.

‘‘Tassāpi atulatejassa, dhammacakkappavattane;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahū’’ti.

Tattha tamandhakāranti tamasaṅkhātaṃ mohandhakāranti attho.

Yadā pana tagaranāmake nagare sañjayo nāma rājā kāmesu ādīnavaṃ nekkhammaṃ khemato ca disvā isipabbajjaṃ pabbaji. Taṃ navutikoṭiyo anupabbajiṃsu. Te sabbeyeva pañcābhiññāaṭṭhasamāpattilābhino ahesuṃ. Atha satthā dhammadassī tesaṃ upanissayasampattiṃ disvā ākāsena gantvā sañjayassa tāpasassa assamapadaṃ gantvā ākāse ṭhatvā tesaṃ tāpasānaṃ ajjhāsayānurūpaṃ dhammaṃ desetvā dhammacakkhuṃ uppādesi, so dutiyo abhisamayo ahosi. Tena vuttaṃ –

3.

‘‘Yadā buddho dhammadassī, vinesi sañjayaṃ isiṃ;

Tadā navutikoṭīnaṃ, dutiyābhisamayo ahū’’ti.

Yadā pana sakko devānamindo dasabalassa dhammaṃ sotukāmo taṃ upasaṅkami, tadā asītiyā koṭīnaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ –

4.

‘‘Yadā sakko upagañchi, sapariso vināyakaṃ;

Tadā asītikoṭīnaṃ, tatiyābhisamayo ahū’’ti.

Yadā pana saraṇanagare vemātikabhātikaṃ padumakumāraṃ phussadevakumārañca saparivāre pabbājesi, tasmiṃ antovasse pabbajitānaṃ bhikkhūnaṃ koṭisatasahassānaṃ majjhe visuddhipavāraṇaṃ pavāresi, so paṭhamo sannipāto ahosi. Puna bhagavato devalokato orohaṇe satakoṭīnaṃ dutiyo sannipāto ahosi. Yadā pana sudassanārāme terasannaṃ dhutaguṇānaṃ guṇe ānisaṃse pakāsetvā hāritaṃ nāma mahāsāvakaṃ etadagge ṭhapesi, tadā asītiyā koṭīnaṃ majjhe bhagavā pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ –

5.

‘‘Tassāpi devadevassa, sannipātā tayo ahuṃ;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

6.

‘‘Yadā buddho dhammadassī, saraṇe vassaṃ upāgami;

Tadā koṭisatasahassānaṃ, paṭhamo āsi samāgamo.

7.

‘‘Punāparaṃ yadā buddho, devato eti mānusaṃ;

Tadāpi satakoṭīnaṃ, dutiyo āsi samāgamo.

8.

‘‘Punāparaṃ yadā buddho, pakāsesi dhute guṇe;

Tadā asītikoṭīnaṃ, tatiyo āsi samāgamo’’ti.

Tadā amhākaṃ bodhisatto sakko devarājā hutvā dvīsu devalokesu devehi parivuto āgantvā dibbehi gandhapupphādīhi dibbaturiyehi ca tathāgataṃ pūjesi. Sopi naṃ satthā – ‘‘anāgate gotamo nāma buddho bhavissatī’’ti byākāsi. Tena vuttaṃ –

9.

‘‘Ahaṃ tena samayena, sakko āsiṃ purindado;

Dibbena gandhamālena, turiyenābhipūjayiṃ.

10.

‘‘Sopi maṃ tadā byākāsi, devamajjhe nisīdiya;

Aṭṭhārase kappasate, ayaṃ buddho bhavissati.

11.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ.

12.

‘‘Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā’’ti.

Tassa pana bhagavato saraṇaṃ nāma nagaraṃ ahosi. Saraṇo nāma rājā pitā, sunandā nāma mātā, padumo ca phussadevo ca dve aggasāvakā, sunetto nāma upaṭṭhāko, khemā ca sabbanāmā ca dve aggasāvikā, bimbijālarukkho bodhi, sarīraṃ panassa asītihatthubbedhaṃ ahosi, āyu vassasatasahassaṃ, vicikoḷidevī nāmassa aggamahesī, puññavaḍḍhano nāmassa putto, pāsādena nikkhami. Tena vuttaṃ –

13.

‘‘Saraṇaṃ nāma nagaraṃ, saraṇo nāma khattiyo;

Sunandā nāma janikā, dhammadassissa satthuno.

18.

‘‘Padumo phussadevo ca, ahesuṃ aggasāvakā;

Sunetto nāmupaṭṭhāko, dhammadassissa satthuno.

19.

‘‘Khemā ca sabbanāmā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, bimbijāloti vuccati.

21.

‘‘Sopi buddho asamasamo, asītihatthamuggato;

Atirocati tejena, dasasahassimhi dhātuyā.

22.

‘‘Suphullo sālarājāva, vijjūva gagane yathā;

Majjhanhikeva sūriyo, evaṃ so upasobhatha.

23.

‘‘Tassāpi atulatejassa, samakaṃ āsi jīvikaṃ;

Vassasatasahassāni, loke aṭṭhāsi cakkhumā.

24.

‘‘Obhāsaṃ dassayitvāna, vimalaṃ katvāna sāsanaṃ;

Cavi candova gagane, nibbuto so sasāvako’’ti.

Tattha bimbijāloti rattakuravakarukkho. Dasasahassimhi dhātuyāti dasasahassiyā lokadhātuyā. Vijjūvāti vijjulatā viya. Upasobhathāti yathā gagane vijju ca majjanhike sūriyo ca upasobhati, evaṃ so bhagavā upasobhitthāti attho. Samakanti sabbehi narasattehi samameva tassa āyu ahosīti attho. Cavīti cuto. Candovāti gaganato candimā viya cavīti attho. Dhammadassī kira bhagavā sālavatīnagare kesārāme parinibbāyi sesamettha gāthāsu pākaṭamevāti.

Dhammadassībuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito pannarasamo buddhavaṃso.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app