16. Atthadassībuddhavaṃsavaṇṇanā

Piyadassimhi sammāsambuddhe parinibbute tassa sāsane ca antarahite parihāyitvā vaḍḍhitvā aparimitāyukesu manussesu anukkamena parihāyitvā vassasatasahassāyukesu jātesu paramatthadassī atthadassī nāma buddho loke uppajji. So pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā paramasobhane sobhane nāma nagare sāgarassa nāma rañño kule aggamahesiyā sudassanadeviyā kucchismiṃ paṭisandhiṃ gahetvā dasa māse gabbhe vasitvā sucindhanuyyāne mātukucchito nikkhami. Mātukucchito mahāpurise nikkhantamatte sucirakālanihitāni kulaparamparāgatāni mahānidhānāni dhanasāmikā paṭilabhiṃsūti tassa nāmaggahaṇadivase ‘‘atthadassī’’ti nāmamakaṃsu. So dasavassasahassāni agāraṃ ajjhāvasi. Amaragiri-suragiri-girivāhananāmakā paramasurabhijanakā tayo cassa pāsādā ahesuṃ. Visākhādevippamukhāni tettiṃsa itthisahassāni ahesuṃ.

So cattāri nimittāni disvā visākhādeviyā selakumāre nāma putte uppanne sudassanaṃ nāma assarājaṃ abhiruhitvā mahābhinikkhamanaṃ nikkhamitvā pabbaji. Taṃ nava manussakoṭiyo anupabbajiṃsu. Tehi parivuto so mahāpuriso aṭṭha māse padhānacariyaṃ caritvā visākhapuṇṇamāya sucindharanāgiyā upahāratthāya ānītaṃ madhupāyāsaṃ mahājanena sandissamānasabbasarīrāya nāgiyā saha suvaṇṇapātiyā dinnaṃ madhupāyāsaṃ paribhuñjitvā taruṇatarusatasamalaṅkate taruṇasālavane divāvihāraṃ vītināmetvā sāyanhasamaye dhammarucinā mahārucinā nāma nāgarājena dinnā aṭṭha kusatiṇamuṭṭhiyo gahetvā campakabodhiṃ upasaṅkamitvā tepaññāsahatthāyāmavitthataṃ kusatiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā sambodhiṃ patvā sabbabuddhāciṇṇaṃ – ‘‘anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā’’ti udānaṃ udānetvā sattasattāhaṃ bodhisamīpeyeva vītināmetvā brahmuno dhammadesanāyācanaṃ sampaṭicchitvā attanā saha pabbajitanavabhikkhukoṭiyo ariyadhammapaṭivedhasamatthe disvā ākāsena gantvā anomanagarasamīpe anomuyyāne otaritvā tehi parivuto tattha dhammacakkaṃ pavattesi. Tadā koṭisatasahassānaṃ paṭhamo dhammābhisamayo ahosi.

Puna bhagavati lokanāyake devalokacārikaṃ caritvā tattha dhammaṃ desente koṭisatasahassānaṃ dutiyo abhisamayo ahosi. Yadā pana bhagavā atthadassī amhākaṃ bhagavā viya kapilavatthupuraṃ sobhanapuraṃ pavisitvā dhammaṃ desesi, tadā koṭisatasahassānaṃ tatiyo dhammābhisamayo ahosi. Tena vuttaṃ –

1.

‘‘Tattheva maṇḍakappamhi, atthadassī mahāyaso;

Mahātamaṃ nihantvāna, patto sambodhimuttamaṃ.

2.

‘‘Brahmunā yācito santo, dhammacakkaṃ pavattayi;

Amatena tappayī lokaṃ, dasasahassī sadevakaṃ.

3.

‘‘Tassāpi lokanāthassa, ahesuṃ abhisamayā tayo;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahu.

4.

‘‘Yadā buddho atthadassī, carati devacārikaṃ;

Koṭisatasahassānaṃ, dutiyābhisamayo ahu.

5.

‘‘Punāparaṃ yadā buddho, desesi pitusantike;

Koṭisatasahassānaṃ, tatiyābhisamayo ahū’’ti.

Tattha tatthevāti tasmiññeva kappeti attho. Ettha pana varakappo ‘‘maṇḍakappo’’ti adhippeto. ‘‘Yasmiṃ kappe tayo buddhā nibbattanti, so kappo varakappo’’ti heṭṭhā padumuttarabuddhavaṃsavaṇṇanāyaṃ vutto. Tasmā varakappo idha ‘‘maṇḍakappo’’ti vutto. Nihantvānāti nihanitvā. Ayameva vā pāṭho. Santoti samāno. Amatenāti maggaphalādhigamāmatapānena. Tappayīti atappayi, pīṇesīti attho. Dasasahassīti dasasahassilokadhātuṃ. Devacārikanti devānaṃ vinayanatthaṃ devalokacārikanti attho.

Sucandakanagare kira santo ca rājaputto upasanto ca purohitaputto tīsu vedesu sabbasamayantaresu ca sāramadisvā nagarassa catūsu dvāresu cattāro paṇḍite visārade ca manusse ṭhapesuṃ – ‘‘yaṃ pana tumhe paṇḍitaṃ samaṇaṃ vā brāhmaṇaṃ vā passatha suṇātha vā, taṃ amhākaṃ āgantvā ārocethā’’ti. Tena ca samayena atthadassī lokanātho sucandakanagaraṃ sampāpuṇi. Atha tehi niveditā purisā gantvā tesaṃ dasabalassa tatthāgamanaṃ paṭivedesuṃ. Tato te santopasantā tathāgatāgamanaṃ sutvā pahaṭṭhamānasā sahassaparivārā dasabalaṃ asamaṃ paccuggantvā abhivādetvā nimantetvā sattāhaṃ buddhappamukhassa saṅghassa asadisaṃ mahādānaṃ datvā sattame divase sakalanagaravāsīhi manussehi saddhiṃ dhammakathaṃ suṇiṃsu. Tasmiṃ kira divase aṭṭhanavutisahassāni ehibhikkhupabbajjāya pabbajitvā arahattaṃ pāpuṇiṃsu. Tāya parisāya majjhe bhagavā pātimokkhaṃ uddisi, so paṭhamo sannipāto ahosi.

Yadā pana bhagavā attano puttassa selattherassa dhammaṃ desento aṭṭhāsītisahassāni pasādetvā ehibhikkhubhāvena pabbājetvā arahattaṃ pāpetvā pātimokkhaṃ uddisi, so dutiyo sannipāto ahosi. Puna mahāmaṅgalasamāgame māghapuṇṇamāyaṃ devamanussānaṃ dhammaṃ desento aṭṭhasattatisahassāni arahattaṃ pāpetvā pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ –

6.

‘‘Sannipātā tayo āsuṃ, tassāpi ca mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

7.

‘‘Aṭṭhanavutisahassānaṃ, paṭhamo āsi samāgamo;

Aṭṭhāsītisahassānaṃ, dutiyo āsi samāgamo.

8.

‘‘Aṭṭhasattatisahassānaṃ, tatiyo āsi samāgamo;

Anupādā vimuttānaṃ, vimalānaṃ mahesina’’nti.

Tadā kira amhākaṃ bodhisatto campakanagare susīmo nāma brāhmaṇamahāsālo lokasammato ahosi. So sabbavibhavajātaṃ dīnānāthakapaṇaddhikādīnaṃ vissajjetvā himavantasamīpaṃ gantvā tāpasapabbajjaṃ pabbajitvā aṭṭha samāpattiyo pañca abhiññāyo ca nibbattetvā mahiddhiko mahānubhāvo hutvā mahājanassa kusalākusalānaṃ dhammānaṃ anavajjasāvajjabhāvañca dassetvā buddhuppādaṃ āgamayamāno aṭṭhāsi.

Athāparena samayena atthadassimhi lokanāyake loke uppajjitvā sudassanamahānagare aṭṭhannaṃ parisānaṃ majjhe dhammāmatavassaṃ vassente tassa dhammaṃ sutvā saggalokaṃ gantvā dibbāni mandāravapadumapāricchattakādīni pupphāni devalokato āharitvā attano ānubhāvaṃ dassento dissamānasarīro catūsu disāsu catuddīpikamahāmegho viya pupphavassaṃ vassetvā samantato pupphamaṇḍapaṃ pupphamayagghitoraṇahemajālādīni pupphamayāni katvā mandāravapupphacchattena dasabalaṃ pūjesi. Sopi naṃ bhagavā – ‘‘anāgate gotamo nāma buddho bhavissatī’’ti byākāsi. Tena vuttaṃ –

9.

‘‘Ahaṃ tena samayena, jaṭilo uggatāpano;

Susīmo nāma nāmena, mahiyā seṭṭhasammato.

10.

‘‘Dibbaṃ mandāravaṃ pupphaṃ, padumaṃ pāricchattakaṃ;

Devalokā haritvāna, sambuddhamabhipūjayiṃ.

11.

‘‘Sopi maṃ buddho byākāsi, atthadassī mahāmuni;

Aṭṭhārase kappasate, ayaṃ buddho bhavissati.

12.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ.

13.

‘‘Tassāpi vacanaṃ sutvā, haṭṭho saṃviggamānaso;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā’’ti.

Tattha jaṭiloti jaṭā assa atthīti jaṭilo. Mahiyā seṭṭhasammatoti sakalenapi lokena seṭṭho uttamo pavaroti evaṃ sammato sambhāvitoti attho.

Tassa pana bhagavato sobhanaṃ nāma nagaraṃ ahosi. Sāgaro nāma rājā pitā, sudassanā nāma mātā, santo upasanto ca dve aggasāvakā, abhayo nāmupaṭṭhāko, dhammā ca sudhammā ca dve aggasāvikā, campakarukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi. Sarīrappabhā samantato sabbakālaṃ yojanamattaṃ pharitvā aṭṭhāsi, āyu vassasatasahassaṃ, visākhā nāmassa aggamahesī, selo nāma putto, assayānena nikkhami. Tena vuttaṃ –

14.

‘‘Sobhanaṃ nāma nagaraṃ, sāgaro nāma khattiyo;

Sudassanā nāma janikā, atthadassissa satthuno.

19.

‘‘Santo ca upasanto ca, ahesuṃ aggasāvakā;

Abhayo nāmupaṭṭhāko, atthadassissa satthuno.

20.

‘‘Dhammā ceva sudhammā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, campakoti pavuccati.

22.

‘‘Sopi buddho asamasamo, asītihatthamuggato;

Sobhate sālarājāva, uḷurājāva pūrito.

23.

‘‘Tassa pākatikā raṃsī, anekasatakoṭiyo;

Uddhaṃ adho dasa disā, pharanti yojanaṃ sadā.

24.

‘‘Sopi buddho narāsabho, sabbasattuttamo muni;

Vassasatasahassāni, loke aṭṭhāsi cakkhumā.

25.

‘‘Atulaṃ dassetvā obhāsaṃ, virocetvā sadevake;

Sopi aniccataṃ patto, yathaggupādānasaṅkhayā’’ti.

Tattha uḷurājāva pūritoti saradasamayaparipuṇṇavimalasakalamaṇḍalo tārakarājā viyāti attho. Pākatikāti pakativasena uppajjamānā, na adhiṭṭhānavasena. Yadā icchati bhagavā, tadā anekakoṭisatasahassepi cakkavāḷe ābhāya phareyya. Raṃsīti rasmiyo. Upādānasaṅkhayāti upādānakkhayā indhanakkhayā aggi viya. Sopi bhagavā catunnaṃ upādānānaṃ khayena anupādisesāya nibbānadhātuyā anupamanagare anomārāme parinibbāyi. Dhātuyo panassa adhiṭṭhānena vikiriṃsu. Sesamettha gāthāsu uttānamevāti.

Atthadassībuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito cuddasamo buddhavaṃso.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app