22. Sikhībuddhavaṃsavaṇṇanā

Vipassissa aparabhāge antarahite ca tasmiṃ kappe tato paraṃ ekūnasaṭṭhiyā kappesu buddhā loke na uppajjiṃsu. Apagatabuddhāloko ahosi. Kilesadevaputtamārānaṃ ekarajjaṃ apagatakaṇṭakaṃ ahosi. Ito pana ekattiṃsakappe siniddhasukkhasāradārupacito pahūtasappisitto nidhūmo sikhī viya sikhī ca vessabhū cāti dve sammāsambuddhā loke uppajjiṃsu. Tattha sikhī pana bhagavā pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā kusalakaraṇavatī aruṇavatīnagare paramaguṇavato aruṇavato nāma rañño aggamahesiyā rattakanakapaṭibimbarucirappabhāya pabhāvatiyā nāma deviyā kucchismiṃ paṭisandhiṃ gahetvā dasa māse vītināmetvā nisabhuyyāne mātukucchito nikkhami. Nemittikā panassa nāmaṃ karontā uṇhīsassa sikhā viya uggatattā ‘‘sikhī’’ti nāmamakaṃsu. So sattavassasahassāni agāraṃ ajjhāvasi. Sucandakasirīgiriyasanārivasabha nāmakā tayo pāsādā ahesuṃ. Sabbakāmādevippamukhāni catuvīsati itthisahassāni paccupaṭṭhitāni ahesuṃ.

So cattāri nimittāni disvā sabbakāmādeviyā guṇagaṇātule atule nāma putte uppanne hatthiyānena hatthikkhandhavaragato mahābhinikkhamanaṃ nikkhamitvā pabbaji. Taṃ sattatipurisasatasahassāni anupabbajiṃsu. So tehi parivuto aṭṭhamāsaṃ padhānacariyaṃ caritvā visākhapuṇṇamāya gaṇasaṅgaṇikaṃ pahāya sudassananigame piyadassīseṭṭhino dhītuyā dinnaṃ madhupāyāsaṃ paribhuñjitvā taruṇakhadiravane divāvihāraṃ vītināmetvā anomadassinā nāma tāpasena dinnā aṭṭha kusatiṇamuṭṭhiyo gahetvā puṇḍarīkabodhiṃ upasaṅkami. Tassā kira puṇḍarīkabodhiyāpi pāṭaliyā pamāṇameva pamāṇaṃ ahosi. Taṃdivasameva so paṇṇāsaratanakkhandho hutvā abbhuggato, sākhāpissa paṇṇāsaratanamattāva. So dibbehi gandhehi pupphehi sañchanno ahosi. Na kevalaṃ puppheheva, phalehipi sañchanno ahosi. Tassa ekapassato taruṇāni phalāni ekato majjhimāni ekato nātipakkāni ekato pakkhittadibbojāni viya surasāni vaṇṇagandharasasampannāni tato tato olambanti. Yathā ca so , evaṃ dasasahassicakkavāḷesu pupphūpagā rukkhā pupphehi phalūpagā rukkhā phalehi paṭimaṇḍitā ahesuṃ.

So tattha catuvīsatihatthavitthataṃ tiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā caturaṅgavīriyaṃ adhiṭṭhāya nisīdi. Evaṃ nisīditvā chattiṃsa yojanavitthataṃ samāraṃ mārabalaṃ vidhamitvā sambodhiṃ pāpuṇitvā – ‘‘anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā’’ti udānaṃ udānetvā bodhisamīpeyeva sattasattāhaṃ vītināmetvā brahmāyācanaṃ sampaṭicchitvā attanā saha pabbajitānaṃ sattatiyā bhikkhusatasahassānaṃ upanissayasampattiṃ disvā surapathena gantvā vividhāvaraṇavatiyā aruṇavatiyā rājadhāniyā samīpe migājinuyyāne otaritvā tehi munigaṇehi parivuto tesaṃ majjhe dhammacakkaṃ pavattesi. Tadā koṭisatasahassānaṃ paṭhamo abhisamayo ahosi. Tena vuttaṃ –

1.

‘‘Vipassissa aparena, sambuddho dvipaduttamo;

Sikhivhayo āsi jino, asamo appaṭipuggalo.

2.

‘‘Mārasenaṃ pamadditvā, patto sambodhimuttamaṃ;

Dhammacakkaṃ pavattesi, anukampāya pāṇinaṃ.

3.

‘‘Dhammacakkaṃ pavattente, sikhimhi jinapuṅgave;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahū’’ti.

Punapi aruṇavatiyā rājadhāniyā samīpeyeva abhibhūrājaputtassa ca sambhavarājaputtassa cāti dvinnaṃ saparivārānaṃ dhammaṃ desetvā navutikoṭisahassāni dhammāmataṃ pāyesi. So dutiyo abhisamayo ahosi. Tena vuttaṃ –

4.

‘‘Aparampi dhammaṃ desente, gaṇaseṭṭhe naruttame;

Navuttikoṭisahassānaṃ, dutiyābhisamayo ahū’’ti.

Yadā pana sūriyavatīnagaradvāre campakarukkhamūle titthiyamadamānabhañjanatthaṃ sabbajanabandhanamokkhatthañca yamakapāṭihāriyaṃ karonto bhagavā dhammaṃ desesi , tadā asītikoṭisahassānaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ –

5.

‘‘Yamakapāṭihāriyañca , dassayante sadevake;

Asītikoṭisahassānaṃ, tatiyābhisamayo ahū’’ti.

Abhibhunā ca sambhavena ca rājaputtena saddhiṃ pabbajitānaṃ arahantānaṃ satasahassānaṃ majjhe nisīditvā pātimokkhaṃ uddisi, so paṭhamo sannipāto ahosi, aruṇavatīnagare ñātisamāgame pabbajitānaṃ asītiyā bhikkhusahassānaṃ majjhe nisīditvā pātimokkhaṃ uddisi, so dutiyo sannipāto ahosi. Dhanañjayanagare dhanapālakanāgavinayanasamaye pabbajitānaṃ sattatiyā bhikkhusahassānaṃ majjhe bhagavā pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ –

6.

‘‘Sannipātā tayo āsuṃ, sikhissāpi mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

7.

‘‘Bhikkhusatasahassānaṃ, paṭhamo āsi samāgamo;

Asītibhikkhusahassānaṃ, dutiyo āsi samāgamo.

8.

‘‘Sattatibhikkhusahassānaṃ , tatiyo āsi samāgamo;

Anupalitto padumaṃva, toyamhi sampavaḍḍhita’’nti.

Tattha anupalitto padumaṃvāti toye jātaṃ toyeva vaḍḍhitaṃ padumaṃ viya toyena anupalittaṃ, sopi bhikkhusannipāto loke jātopi lokadhammehi anupalitto ahosīti attho.

Tadā kira amhākaṃ bodhisatto katthaci asaṃsaṭṭho paribhuttanagare arindamo nāma rājā hutvā sikhimhi satthari paribhuttanagaramanuppatte saparivāro rājā bhagavato paccuggantvā pasādavaḍḍhitahadayanayanasoto dasabalassa amalacaraṇakamalayugaḷesu saparivāro sirasā abhivanditvā dasabalaṃ nimantetvā sattāhaṃ issariyakulavibhavasaddhānurūpaṃ mahādānaṃ datvā dussabhaṇḍāgāradvārāni vivarāpetvā buddhappamukhassa bhikkhusaṅghassa mahagghāni vatthāni adāsi. Attano ca balarūpalakkhaṇajavasampannahemajālamālāsamalaṅkataṃ navakanakaruciradaṇḍakosacāmarayugavirājitaṃ vipulamudukaṇṇaṃ candarājivirājitavadanasobhaṃ erāvaṇavāraṇamiva arivāraṇaṃ varavāraṇaṃ datvā vāraṇappamāṇameva katvā kappiyabhaṇḍañca adāsi. Sopi naṃ satthā – ‘‘ito ekattiṃsakappe buddho bhavissatī’’ti byākāsi. Tena vuttaṃ –

9.

‘‘Ahaṃ tena samayena, arindamo nāma khattiyo;

Sambuddhappamukhaṃ saṅghaṃ, annapānena tappayiṃ.

10.

‘‘Bahuṃ dussavaraṃ datvā, dussakoṭiṃ anappakaṃ;

Alaṅkataṃ hatthiyānaṃ, sambuddhassa adāsahaṃ.

11.

‘‘Hatthiyānaṃ nimminitvā, kappiyaṃ upanāmayiṃ;

Pūrayiṃ mānasaṃ mayhaṃ, niccaṃ daḷhamupaṭṭhitaṃ.

12.

‘‘Sopi maṃ buddho byākāsi, sikhī lokagganāyako;

Ekattiṃse ito kappe, ayaṃ buddho bhavissati.

13.

‘‘Ahu kapilavhayā rammā…pe… hessāma sammukhā imaṃ.

14.

‘‘Tassāhaṃ vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā’’ti.

Tattha nimminitvāti tassa hatthino pamāṇena tulayitvā. Kappiyanti kappiyabhaṇḍaṃ, bhikkhūnaṃ yaṃ bhaṇḍaṃ kappati gahetuṃ, taṃ kappiyabhaṇḍaṃ nāma. Pūrayiṃ mānasaṃ mayhanti mama cittaṃ dānapītiyā pūrayiṃ, mayhaṃ hāsuppādanasamatthaṃ akāsinti attho. Niccaṃ daḷhamupaṭṭhitanti niccakālaṃ dānaṃ dassāmī’’ti dānavasena daḷhaṃ upaṭṭhitaṃ cittanti attho.

Tassa pana bhagavato nagaraṃ aruṇavatī nāma ahosi. Aruṇavā nāma rājā pitā, pabhāvatī nāma mātā, abhibhū ca sambhavo ca dve aggasāvakā, khemaṅkaro nāmupaṭṭhāko, sakhilā ca madumā ca dve aggasāvikā, puṇḍarīkarukkho bodhi, sarīrañcassa sattatihatthubbedhaṃ ahosi . Sarīrappabhā niccakālaṃ yojanattayaṃ pharitvā aṭṭhāsi. Sattativassasahassāni āyu, sabbakāmā nāmassa aggamahesī, atulo nāmassa putto, hatthiyānena nikkhami. Tena vuttaṃ –

15.

‘‘Nagaraṃ aruṇavatī nāma, aruṇo nāma khattiyo;

Pabhāvatī nāma janikā, sikhissāpi mahesino.

20.

‘‘Abhibhū sambhavo ceva, ahesuṃ aggasāvakā;

Khemaṅkaro nāmupaṭṭhāko, sikhissāpi mahesino.

21.

‘‘Sakhilā ca padumā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, puṇḍarīkoti vuccati.

22.

‘‘Sirivaḍḍho ca nando ca, ahesuṃ aggupaṭṭhakā;

Cittā ceva suguttā ca, ahesuṃ aggupaṭṭhikā.

23.

‘‘Uccattanena so buddho, sattatihatthamuggato;

Kañcanagghiyasaṅkāso, dvattiṃsavaralakkhaṇo.

24.

‘‘Tassāpi byāmappabhā kāyā, divārattiṃ nirantaraṃ;

Disodisaṃ niccharanti, tīṇi yojanaso pabhā.

25.

‘‘Sattativassasahassāni, āyu tassa mahesino;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

26.

‘‘Dhammameghaṃ pavassetvā, temayitvā sadevake;

Khemantaṃ pāpayitvāna, nibbuto so sasāvako.

27.

‘‘Anubyañjanasampannaṃ, dvattiṃsavaralakkhaṇaṃ;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā’’ti.

Tattha puṇḍarīkoti setambarukkho. Tīṇi yojanaso pabhāti tīṇi yojanāni pabhā niccharantīti attho. Dhammameghanti dhammavassaṃ, dhammavassanako buddhamegho. Temayitvāti dhammakathāsalilena temetvā, siñcitvāti attho. Sadevaketi sadevake satte. Khemantanti khemantaṃ nibbānaṃ . Anubyañjanasampannanti tambanakhatuṅganāsavaṭṭaṅgulitādīhi asītiyā anubyañjanehi sampannaṃ, dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitaṃ bhagavato sarīranti attho. Sikhī kira sammāsambuddho sīlavatīnagare assārāme parinibbāyi.

‘‘Sikhīva loke tapasā jalitvā, sikhīva meghāgamane naditvā;

Sikhī mahesindhanavippahīno, sikhīva santiṃ sugato gato so’’.

Sikhissa kira bhagavato dhātuyo ekagghanāva hutvā aṭṭhaṃsu na vippakiriṃsu. Sakalajambudīpavāsino pana manussā tiyojanubbedhaṃ sattaratanamayaṃ himagirisadisasobhaṃ thūpamakaṃsu. Sesamettha gāthāsu pākaṭamevāti.

Sikhībuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito vīsatimo buddhavaṃso.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app