11. Nāradabuddhavaṃsavaṇṇanā

Padumabuddhe pana parinibbute tassa sāsane ca antarahite vassasatasahassāyukā manussā anukkamena parihāyamānā dasavassāyukā ahesuṃ. Puna vaḍḍhitvā asaṅkhyeyyāyukā hutvā parihāyamānā navutivassasahassāyukā ahesuṃ. Tadā dasabaladharo tevijjo catuvesārajjavisārado vimuttisārado nārado nāma narasattuttamo satthā loke udapādi. So cattāri asaṅkhyeyyāni kappasatasahassañca pāramiyo pūretvā tusitabhavane nibbattitvā tato cavitvā dhaññavatī nāma nagare sakavīriyavijitavāsudevassa sudevassa nāma rañño kule aggamahesiyā nirūpamāya anomāya nāma deviyā kucchismiṃ paṭisandhiṃ aggahesi. So dasannaṃ māsānaṃ accayena dhanañjayuyyāne mātukucchito nikkhami. Nāmaggahaṇadivase pana nāmakaraṇe kayiramāne sakalajambudīpe manussānaṃ upabhogakkhamāni anurūpāni ābharaṇāni ākāsato kapparukkhādīhi patiṃsu. Tenassa narānaṃ arahāni ābharaṇāni adāsīti ‘‘nārado’’ti nāmaṃ akaṃsu.

So navavassasahassāni agāramajjhe vasi. Vijito vijitāvī vijitābhirāmoti tiṇṇaṃ utūnaṃ anucchavikā tayo pāsādā ahesuṃ. Tassa nāradakumārassa kulasīlācārarūpasampannaṃ manonukūlaṃ vijitasenaṃ nāma ativiya dhaññaṃ khattiyakaññaṃ aggamahesiṃ akaṃsu. Taṃ ādiṃ katvā vīsatisahassādhikaṃ itthīnaṃ satasahassaṃ ahosi. Tassā vijitasenāya deviyā sabbalokānandakare nanduttarakumāre nāma jāte so cattāri nimittāni disvā caturaṅginiyā mahatiyā senāya parivuto nānāvirāgatanuvaravasananivasano āmukkamuttāhāramaṇikuṇḍalo varakeyūramakuṭakaṭakadharo paramasurabhigandhakusumasamalaṅkato padasāva uyyānaṃ gantvā sabbābharaṇāni omuñcitvā bhaṇḍāgārikassa hatthe datvā sayameva vimalanīlakuvalayadalasadisenātinisitenāsinā paramaruciraratanavicittaṃ sakesamakuṭaṃ chinditvā gaganatale khipi. Taṃ sakko devarājā suvaṇṇacaṅkoṭakena paṭiggahetvā tāvatiṃsabhavanaṃ netvā tiyojanubbedhaṃ sinerumuddhani sattaratanamayaṃ cetiyaṃ akāsi.

Mahāpuriso pana devadattāni kāsāyāni vatthāni paridahitvā tattheva uyyāne pabbaji. Purisasatasahassā ca taṃ anupabbajiṃsu. So sattāhaṃ tattheva padhānacariyaṃ caritvā visākhapuṇṇamāya vijitasenāya aggamahesiyā dinnaṃ pāyāsaṃ paribhuñjitvā tattheva uyyāne divāvihāraṃ katvā sudassanuyyānapālena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā mahāsoṇabodhiṃ padakkhiṇaṃ katvā aṭṭhapaṇṇāsahatthavitthataṃ tiṇasantharaṃ santharitvā nisīditvā mārabalaṃ vidhamitvā tīsu yāmesu tisso vijjā uppādetvā sabbaññutaññāṇaṃ paṭivijjhitvā – ‘‘anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā’’ti udānaṃ udānetvā sattasattāhāni vītināmetvā brahmuno yācito paṭiññaṃ datvā dhanañjayuyyāne attanā saha pabbajitehi satasahassabhikkhūhi parivuto tattha dhammacakkaṃ pavattesi. Tadā koṭisatasahassānaṃ dhammābhisamayo ahosi. Tena vuttaṃ –

1.

‘‘Padumassa aparena, sambuddho dvipaduttamo;

Nārado nāma nāmena, asamo appaṭipuggalo.

2.

‘‘So buddho cakkavattissa, jeṭṭho dayitaoraso;

Āmukkamālābharaṇo, uyyānaṃ upasaṅkami.

3.

‘‘Tatthāsi rukkho yasavipulo, abhirūpo brahmā suci;

Tamajjhappatvā upanisīdi, mahāsoṇassa heṭṭhato.

4.

‘‘Tattha ñāṇavaruppajji, anantaṃ vajirūpamaṃ;

Tena vicini saṅkhāre, ukkujjamavakujjakaṃ.

5.

‘‘Tattha sabbakilesāni, asesamabhivāhayi;

Pāpuṇī kevalaṃ bodhiṃ, buddhañāṇe ca cuddasa.

6.

‘‘Pāpuṇitvāna sambodhiṃ, dhammacakkaṃ pavattayi;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahū’’ti.

Tattha cakkavattissāti cakkavattirañño. Jeṭṭhoti pubbajo. Dayitaorasoti dayito piyo oraso putto, dayito orasi gahetvā lālito putto dayitaoraso nāma. Āmukkamālābharaṇoti āmukkamuttāhārakeyūrakaṭakamakuṭakuṇḍalamālo. Uyyānanti bahinagare dhanañjayuyyānaṃ nāmārāmaṃ agamāsi.

Tatthāsi rukkhoti tasmiṃ uyyāne eko kira rukkho rattasoṇo nāma ahosi. So kira navutihatthubbedho samavaṭṭakkhandho sampannavividhaviṭapasākho nīlabahalavipulapalāso sandacchāyo devatādhivuṭṭhattā vigatavividhavihagagaṇasañcāro dharaṇītalatilakabhūto tarurajjaṃ viya kurumāno paramaramaṇīyadassano rattakusumasamalaṅkatasabbasākho devamanussanayanarasāyanabhūto ahosi. Yasavipuloti vipulayaso, sabbalokavikhyāto attano sampattiyā sabbattha pākaṭo vissutoti attho. Keci ‘‘tatthāsi rukkho vipulo’’ti paṭhanti. Brahāti mahanto, devānaṃ pāricchattakasadisoti attho. Tamajjhappatvāti taṃ soṇarukkhaṃ patvā adhipatvā upagammāti attho. Heṭṭhatoti tassa rukkhassa heṭṭhā.

Ñāṇavaruppajjīti ñāṇavaraṃ udapādi. Anantanti appameyyaṃ appamāṇaṃ. Vajirūpamanti vajirasadisaṃ tikhiṇaṃ, aniccānupassanādikassa vipassanāñāṇassetaṃ adhivacanaṃ. Tena vicini saṅkhāreti tena vipassanāñāṇena rūpādike saṅkhāre vicini. Ukkujjamavakujjakanti saṅkhārānaṃ udayañca vayañca vicinīti attho. Tasmā paccayākāraṃ sammasitvā ānāpānacatutthajjhānato vuṭṭhāya pañcasu khandhesu abhinivisitvā udayabbayavasena samapaññāsa lakkhaṇāni disvā yāva gotrabhuñāṇaṃ vipassanaṃ vaḍḍhetvā ariyamaggānukkamena sakale buddhaguṇe paṭilabhīti attho.

Tatthāti soṇarukkhe. Sabbakilesānīti sabbepi kilese, liṅgavipariyāsaṃ katvā vuttaṃ. Keci ‘‘tattha sabbakilesehī’’ti paṭhanti. Asesanti niravasesaṃ. Abhivāhayīti maggodhinā ca kilesodhinā ca sabbe kilese abhivāhayi, vināsamupanesīti attho. Bodhīti arahattamaggañāṇaṃ. Buddhañāṇe ca cuddasāti buddhañāṇāni cuddasa. Tāni katamānīti? Maggaphalañāṇāni aṭṭha, cha asādhāraṇañāṇānīti evamimāni cuddasa buddhañāṇāni nāma, ca-saddo sampiṇḍanattho, tena aparānipi catasso paṭisambhidāñāṇāni catuvesārajjañāṇāni catuyoniparicchedakañāṇāni pañcagatiparicchedakañāṇāni dasabalañāṇāni sakale ca buddhaguṇe pāpuṇīti attho.

Evaṃ buddhattaṃ patvā brahmāyācanaṃ adhivāsetvā dhanañjayuyyāne attanā saha pabbajite satasahassabhikkhū sammukhe katvā dhammacakkaṃ pavattesi. Tadā koṭisatasahassassa paṭhamābhisamayo ahosi. Tadā kira mahādoṇanagare doṇo nāma nāgarājā gaṅgātīre paṭivasati mahiddhiko mahānubhāvo mahājanena sakkato garukato mānito pūjito. So yasmiṃ visaye janapadavāsino manussā tassa balikammaṃ na karonti, tesaṃ visayaṃ avassena vā ativassena vā sakkharavassena vā vināseti.

Atha tīradassano nārado satthā doṇassa nāgarājassa vinayane bahūnaṃ pāṇīnaṃ upanissayaṃ disvā mahatā bhikkhusaṅghena parivārito tassa nāgarājassa nivāsaṭṭhānamagamāsi. Tato taṃ manussā disvā evamāhaṃsu – ‘‘bhagavā, ettha ghoraviso uggatejo mahiddhiko mahānubhāvo nāgarājā paṭivasati, so taṃ mā viheṭhessati na gantabba’’nti. Bhagavā pana tesaṃ vacanaṃ asuṇanto viya agamāsi. Gantvā ca tatthassa nāgarājassa sakkāratthāya kate paramasurabhigandhe pupphasanthare nisīdi. Mahājano kira ‘‘nāradassa ca munirājassa doṇassa ca nāgarājassa dvinnampi yuddhaṃ passissāmā’’ti sannipati.

Atha ahināgo munināgaṃ tathā nisinnaṃ disvā makkhaṃ asahamāno sandissamānakāyo hutvā padhūpāyi. Dasabalopi padhūpāyi. Puna nāgarājā pajjali . Munirājāpi pajjali. Atha so nāgarājā dasabalassa sarīrato nikkhantāhi dhūmajālāhi ativiya kilantasarīro dukkhaṃ asahamāno ‘‘visavegena naṃ māressāmī’’ti visaṃ vissajjesi. Visassa vegena sakalopi jambudīpo vinasseyya. Taṃ pana visaṃ dasabalassa sarīre ekalomampi kampetuṃ nāsakkhi. Atha so nāgarājā – ‘‘kā nu kho samaṇassa pavattī’’ti olokento saradasamaye sūriyaṃ viya candaṃ viya ca paripuṇṇaṃ chabbaṇṇāhi buddharasmīhi virocamānaṃ vippasannavadanasobhaṃ bhagavantaṃ disvā – ‘‘aho! Mahiddhiko vatāyaṃ samaṇo, mayā pana attano balaṃ ajānantena aparaddha’’nti cintetvā tāṇaṃ gavesī bhagavantaṃyeva saraṇamupagañchi. Atha nārado munirājā taṃ nāgarājaṃ vinetvā tattha sannipatitassa mahājanassa cittappasādanatthaṃ yamakapāṭihāriyaṃ akāsi. Tadā pāṇīnaṃ navutikoṭisahassāni arahatte patiṭṭhahiṃsu. So dutiyo abhisamayo ahosi. Tena vuttaṃ –

7.

‘‘Mahādoṇaṃ nāgarājaṃ, vinayanto mahāmuni;

Pāṭiheraṃ tadākāsi, dassayanto sadevake.

8.

‘‘Tadā devamanussānaṃ, tamhi dhammappakāsane;

Navutikoṭisahassāni, tariṃsu sabbasaṃsaya’’nti.

Tattha pāṭiheraṃ tadākāsīti akāsi yamakapāṭihāriyanti attho. Ayameva vā pāṭho. ‘‘Tadā devamanussā vā’’tipi pāṭho. Tattha devamanussānanti sāmiatthe paccattaṃ. Tasmā devānaṃ manussānañca navutikoṭisahassānīti attho. Tariṃsūti atikkamiṃsu.

Yadā pana attano puttaṃ nanduttarakumāraṃ ovadi, tadā asītiyā koṭisahassānaṃ tatiyābhisamayo ahosi. Tena vuttaṃ –

9.

‘‘Yamhi kāle mahāvīro, ovadī sakamatrajaṃ;

Asītikoṭisahassānaṃ, tatiyābhisamayo ahū’’ti.

Yadā pana thullakoṭṭhitanagare bhaddasālo ca vijitamitto ca dve brāhmaṇasahāyakā amatarahadaṃ gavesamānā parisati nisinnaṃ ativisāradaṃ nāradasammāsambuddhaṃ addasaṃsu. Te bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni disvā – ‘‘ayaṃ loke vivaṭacchado sammāsambuddho’’ti niṭṭhaṃ gantvā bhagavati sañjātasaddhā saparivārā bhagavato santike pabbajiṃsu. Tesu pabbajitvā arahattaṃ pattesu bhagavā bhikkhūnaṃ koṭisatasahassamajjhe pātimokkhaṃ uddisi, so paṭhamo sannipāto ahosi. Tena vuttaṃ –

10.

‘‘Sannipātā tayo āsuṃ, nāradassa mahesino;

Koṭisatasahassānaṃ, paṭhamo āsi samāgamo’’ti.

Yasmiṃ samaye nārado sammāsambuddho ñātisamāgame attano paṇidhānato paṭṭhāya buddhavaṃsaṃ kathesi, tadā navutikoṭibhikkhusahassānaṃ dutiyo sannipāto ahosi. Tena vuttaṃ –

11.

‘‘Yadā buddho buddhaguṇaṃ, sanidānaṃ pakāsayi;

Navutikoṭisahassāni, samiṃsu vimalā tadā’’ti.

Tattha vimalāti vigatamalā, khīṇāsavāti attho.

Yadā pana mahādoṇanāgarājassa vinayane pasanno verocano nāma nāgarājā gaṅgāya nadiyā tigāvutappamāṇaṃ sattaratanamayaṃ maṇḍapaṃ nimminitvā saparivāraṃ bhagavantaṃ tattha nisīdāpetvā saparivāro sajanapade attano dānaggadassanatthāya nimantetvā nāganāṭakāni ca tāḷāvacare vividhavesālaṅkāradhare sannipātetvā mahāsakkārena bhagavato saparivārassa mahādānaṃ adāsi. Bhojanāvasāne bhagavā mahāgaṅgaṃ otārento viya anumodanamakāsi. Tadā bhattānumodane dhammaṃ sutvā pasannānaṃ ehibhikkhupabbajjāya pabbajitānaṃ asītibhikkhusatasahassānaṃ majjhe pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ –

12.

‘‘Yadā verocano nāgo, dānaṃ dadāti satthuno;

Tadā samiṃsu jinaputtā, asītisatasahassiyo’’ti.

Tattha asītisatasahassiyoti satasahassānaṃ asītiyo.

Tadā amhākaṃ bodhisatto isipabbajjaṃ pabbajitvā himavantapasse assamaṃ māpetvā pañcasu abhiññāsu aṭṭhasu samāpattīsu ca ciṇṇavasī hutvā paṭivasati. Atha tasmiṃ anukampāya nārado bhagavā asītiyā arahantakoṭīhi dasahi ca anāgāmiphalaṭṭhehi upāsakasahassehi parivuto taṃ assamapadaṃ agamāsi. Tāpaso bhagavantaṃ disvāva pamuditahadayo saparivārassa bhagavato nivāsatthāya assamaṃ māpetvā sakalarattiṃ satthuguṇaṃ kittetvā bhagavato dhammakathaṃ sutvā punadivase uttarakuruṃ gantvā tato āhāraṃ āharitvā saparivārassa buddhassa mahādānaṃ adāsi. Evaṃ sattāhaṃ mahādānaṃ datvā himavantato anagghaṃ lohitacandanaṃ āharitvā tena lohitacandanena bhagavantaṃ pūjesi. Tadā naṃ dasabalo amaranaraparivuto dhammakathaṃ kathetvā – ‘‘anāgate gotamo nāma buddho bhavissatī’’ti byākāsi. Tena vuttaṃ –

13.

‘‘Ahaṃ tena samayena, jaṭilo uggatāpano;

Antalikkhacaro āsiṃ, pañcābhiññāsu pāragū.

14.

‘‘Tadāpāhaṃ asamasamaṃ, sasaṅghaṃ saparijjanaṃ;

Annapānena tappetvā, candanenābhipūjayiṃ.

15.

‘‘Sopi maṃ tadā byākāsi, nārado lokanāyako;

Aparimeyyito kappe, buddho loke bhavissati.

16.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ.

17.

‘‘Tassāpi vacanaṃ sutvā, bhiyyo hāsetva mānasaṃ;

Adhiṭṭhahiṃ vataṃ uggaṃ, dasapāramipūriyā’’ti.

Tattha tadāpāhanti tadāpi ahaṃ. Asamasamanti asamā nāma atītā buddhā, tehi asamehi samaṃ tulyaṃ asamasamaṃ. Atha vā asamā visamā, samā avisamā sādhavo, tesu asamasamesu samo ‘‘asamasamasamo’’ti vattabbe ekassa samasaddassa lopaṃ katvā vuttanti veditabbaṃ, asamāvisamasamanti attho. Saparijjananti saupāsakajanaṃ. ‘‘Sopi maṃ tadā naramarūnaṃ, majjhe byākāsi cakkhumā’’tipi pāṭho , so uttānatthova. Bhiyyo hāsetva mānasanti uttarimpi hāsetvā tosetvā hadayaṃ. Adhiṭṭhahiṃ vataṃ ugganti uggaṃ vataṃ adhiṭṭhāsiṃ. ‘‘Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā’’tipi pāṭho.

Tassa pana bhagavato nāradassa dhaññavatī nāma nagaraṃ ahosi, sudevo nāma khattiyo pitā, anomā nāma mātā, bhaddasālo ca jitamitto ca dve aggasāvakā, vāseṭṭho nāma upaṭṭhāko, uttarā ca phaggunī ca dve aggasāvikā, mahāsoṇarukkho bodhi, sarīraṃ aṭṭhāsītihatthubbedhaṃ ahosi. Tassa sarīrappabhā niccaṃ yojanaṃ pharati, navutivassasahassāni āyu, tassa pana vijitasenā nāma aggamahesī, nanduttarakumāro nāmassa putto ahosi, vijito vijitāvī vijitābhirāmoti tayo pāsādā ahesuṃ. So navavassasahassāni agāraṃ ajjhāvasi. So padasāva mahābhinikkhamanaṃ nikkhamīti. Tena vuttaṃ –

18.

‘‘Nagaraṃ dhaññavatī nāma, sudevo nāma khattiyo;

Anomā nāma janikā, nāradassa mahesino.

23.

‘‘Bhaddasālo jitamitto, ahesuṃ aggasāvakā;

Vāseṭṭho nāmupaṭṭhāko, nāradassa mahesino.

24.

‘‘Uttarā phaggunī ceva, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, mahāsoṇoti vuccati.

26.

‘‘Aṭṭhāsītiratanāni, accuggato mahāmuni;

Kañcanagghiyasaṅkāso, dasasahassī virocati.

27.

‘‘Tassa byāmappabhā kāyā, niddhāvati disodisaṃ;

Nirantaraṃ divārattiṃ, yojanaṃ pharate sadā.

28.

‘‘Na keci tena samayena, samantā yojane janā;

Ukkāpadīpe ujjālenti, buddharaṃsīhi otthaṭā.

29.

‘‘Navutivassasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

30.

‘‘Yathā uḷūhi gaganaṃ, vicittaṃ upasobhati;

Tatheva sāsanaṃ tassa, arahantehi sobhati.

31.

‘‘Saṃsārasotaṃ taraṇāya, sesake paṭipannake;

Dhammasetuṃ daḷhaṃ katvā, nibbuto so narāsabho.

32.

‘‘Sopi buddho asamasamo, tepi khīṇāsavā atulatejā;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā’’ti.

Tattha kañcanagghiyasaṅkāsoti vividharatanavicittakañcanamayagghikasadisarūpasobho. Dasasahassī virocatīti tassa pabhāya dasasahassīpi lokadhātu virocati, virājatīti attho. Tamevatthaṃ pakāsento bhagavā ‘‘tassa byāmappabhā kāyā, niddhāvati disodisa’’nti āha. Tattha byāmappabhā kāyāti byāmappabhā viyāti byāmappabhā, amhākaṃ bhagavato byāmappabhā viyāti attho.

Na kecīti ettha na-kāro paṭisedhattho, tassa ujjālenti-saddena sambandho daṭṭhabbo. Ukkāti daṇḍadīpikā. Ukkā vā padīpe vā kecipi janā na ujjālenti na pajjālenti. Kasmāti ce? Buddhasarīrappabhāya obhāsitattā. Buddharaṃsīhīti buddharasmīhi. Otthaṭāti adhigatā.

Uḷūhīti tārāhi, yathā tārāhi gaganatalaṃ vicittaṃ sobhati, tatheva tassa sāsanaṃ arahantehi vicittaṃ upasobhatīti attho. Saṃsārasotaṃ taraṇāyāti saṃsārasāgarassa taraṇatthaṃ. Sesake paṭipannaketi arahante ṭhapetvā kalyāṇaputhujjanehi saddhiṃ sese sekkhapuggaleti attho. Dhammasetunti maggasetuṃ, sesapuggale saṃsārato tāretuṃ dhammasetuṃ ṭhapetvā katasabbakicco hutvā parinibbāyīti attho. Sesaṃ heṭṭhā vuttattā sabbattha uttānamevāti.

Nāradabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito navamo buddhavaṃso.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app