2. Sumedhapatthanākathāvaṇṇanā

Idāni –

1-2.

‘‘Kappe ca satasahasse, caturo ca asaṅkhiye;

Amaraṃ nāma nagaraṃ, dassaneyyaṃ manorama’’nti. –

Ādinayappavattāya buddhavaṃsavaṇṇanāya okāso anuppatto. Sā panesā buddhavaṃsavaṇṇanā yasmā suttanikkhepaṃ vicāretvā vuccamānā pākaṭā hoti, tasmā suttanikkhepavicāraṇā tāva veditabbā. Cattāro hi suttanikkhepā attajjhāsayo parajjhāsayo pucchāvasiko aṭṭhuppattikoti. Tattha yāni suttāni bhagavā parehi anajjhiṭṭho kevalaṃ attano ajjhāsayena kathesi. Seyyathidaṃ – ākaṅkheyyasuttaṃ (ma. ni. 1.64 ādayo) vatthasuttanti (ma. ni. 1.70 ādayo) evamādīni, tesaṃ attajjhāsayo nikkhepo.

Yāni vā pana ‘‘paripakkā kho rāhulassa vimuttiparipācanīyā dhammā, yaṃnūnāhaṃ rāhulaṃ uttariṃ āsavānaṃ khaye vineyya’’nti (saṃ. ni. 4.121) evaṃ paresaṃ ajjhāsayaṃ khantiṃ manaṃ bujjhanakabhāvañca oloketvā parajjhāsayavasena kathitāni. Seyyathidaṃ – rāhulovādasuttaṃdhammacakkappavattanasuttanti (saṃ. ni. 5.1081; mahāva. 13 ādayo; paṭi. ma. 2.30) evamādīni, tesaṃ parajjhāsayo nikkhepo.

Bhagavantaṃ upasaṅkamitvā te te devamanussā pañhaṃ pucchanti. Evaṃ puṭṭhena pana bhagavatā yāni kathitāni devatāsaṃyutta (saṃ. ni. 1.1 ādayo) bojjhaṅgasaṃyuttādīni (saṃ. ni. 5.182 ādayo) tesaṃ pucchāvasiko nikkhepo.

Yāni vā pana uppannaṃ kāraṇaṃ paṭicca desitāni dhammadāyāda- (ma. ni. 1.29 ādayo) puttamaṃsūpamādīni (saṃ. ni. 2.63), tesaṃ aṭṭhuppattiko nikkhepo. Evametesu catūsu suttanikkhepesu imassa buddhavaṃsassa pucchāvasiko nikkhepo. Pucchāvasena hi bhagavatā ayaṃ nikkhitto. Kassa pucchāvasena? Āyasmato sāriputtattherassa. Vuttañhetaṃ asmiṃ nidānasmiṃ eva –

‘‘Sāriputto mahāpañño, samādhijjhānakovido;

Paññāya pāramippatto, pucchati lokanāyakaṃ;

Kīdiso te mahāvīra, abhinīhāro naruttamā’’ti. (bu. vaṃ. 1.74-75) –

Ādi. Tenesā buddhavaṃsadesanā pucchāvasikāti veditabbā.

Tattha kappe ca satasahasseti ettha kappa-saddo panāyaṃ abhisaddahanavohārakālapaññattichedanavikappanalesasamantabhāvaāyukappamahākappādīsu dissati. Tathā hi ‘‘okappanīyametaṃ bhoto gotamassa. Yathā taṃ arahato sammāsambuddhassā’’tiādīsu (ma. ni. 1.387) abhisaddahane dissati. ‘‘Anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjitu’’nti evamādīsu (cūḷava. 250) vohāre. ‘‘Yena sudaṃ niccakappaṃ viharāmī’’tiādīsu (ma. ni. 1.387) kāle. ‘‘Iccāyasmā kappo’’ti (su. ni. 1098; cūḷani. kappamāṇavapucchā 117; kappamāṇavapucchāniddesa 61) ca, ‘‘nigrodhakappo iti tassa nāmaṃ, tayā kataṃ bhagavā brāhmaṇassā’’ti ca evamādīsu (su. ni. 346) paññattiyaṃ. ‘‘Alaṅkato kappitakesamassū’’ti evamādīsu (jā. 2.22.1368) chedane. ‘‘Kappati dvaṅgulakappo’’tiādīsu (cūḷava. 446) vikappe. ‘‘Atthi kappo nipajjitu’’ntiādīsu (a. ni. 8.80) lese. ‘‘Kevalakappaṃ jetavanaṃ obhāsetvā’’tiādīsu samantabhāve. ‘‘Tiṭṭhatu, bhante, bhagavā kappaṃ, tiṭṭhatu sugato kappa’’nti (dī. ni. 2.178; udā. 51) ettha āyukappe. ‘‘Kīva dīgho nu kho, bhante, kappo’’ti (saṃ. ni. 2.128-129) ettha mahākappe. Ādisaddena ‘‘satthukappena vata kira, bho, mayaṃ sāvakena saddhiṃ mantayamānā na jānimhā’’ti (ma. ni. 1.260) ettha paṭibhāge. ‘‘Kappo naṭṭho hoti. Kappakatokāso jiṇṇo hotī’’ti (pāci. 371) ettha vinayakappe. Idha pana mahākappe daṭṭhabbo. Tasmā kappe ca satasahasseti mahākappānaṃ satasahassānanti attho (dī. ni. aṭṭha. 1.29; 3.275; saṃ. ni. aṭṭha. 1.1.1; a. ni. aṭṭha. 2.3.128; khu. pā. aṭṭha. 5.maṅgalasutta, evamiccādipāṭhavaṇṇanā; su. ni. aṭṭha. 2.maṅgalasuttavaṇṇanā; cariyā. aṭṭha. nidānakathā.1; cūḷani. aṭṭha. khaggavisāṇasuttaniddesavaṇṇanā). Caturo ca asaṅkhiyeti ‘‘catunnaṃ asaṅkhyeyyānaṃ matthake’’ti vacanaseso daṭṭhabbo. Kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthaketi attho. Amaraṃ nāma nagaranti ‘‘amara’’nti ca ‘‘amaravatī’’ti ca laddhanāmaṃ nagaraṃ ahosi. Keci panettha aññenāpi pakārena vaṇṇayanti, kiṃ tehi, nāmamattaṃ panetaṃ tassa nagarassa. Dassaneyyanti suvibhattavicitra-caccaradvāra-catukkasiṅghāṭika-pākāra-parikkhepapāsāda- hammiya-bhavana-samalaṅkatattā dassanīyaṃ. Manoramanti samasuciparamaramaṇīyabhūmibhāgattā chāyūdakasampannattā sulabhāhārattā sabbopakaraṇayuttattā ca samiddhattā devamanussādīnaṃ mano ramayatīti manoramaṃ.

Dasahi saddehi avivittanti hatthisaddena assasaddena rathasaddena bherisaddena saṅkhasaddena mudiṅgasaddena vīṇāsaddena gītasaddena sammatāḷasaddena ‘‘bhuñjatha pivatha khādathā’’ti dasamena saddenāti; imehi dasahi saddehi avivittaṃ ahosi, sabbakālaṃ anupamussavasamajjanāṭakā kīḷantīti attho. Annapānasamāyutanti annena catubbidhenāhārena ca pānena ca suṭṭhu āyutaṃ annapānasamāyutaṃ, iminā subhikkhatā dassitā, bahuannapānasamāyutanti attho.

Idāni te dasa sadde vatthuto dassanatthaṃ –

‘‘Hatthisaddaṃ assasaddaṃ, bherisaṅkharathāni ca;

Khādatha pivatha ceva, annapānena ghosita’’nti. – vuttaṃ;

Tattha hatthisaddanti hatthīnaṃ koñcanādasaddena, karaṇatthe upayogavacanaṃ daṭṭhabbaṃ. Esa nayo sesapadesupi. Bherisaṅkharathāni cāti bherisaddena ca saṅkhasaddena ca rathasaddena cāti attho. Liṅgavipariyāsena vuttaṃ, ‘khādatha pivathā’ti evamādinayappavattena annapānapaṭisaṃyuttena ghositaṃ abhināditanti attho. Etthāha – tesaṃ pana saddānaṃ ekadesova dassito, na sakaloti? Na ekadeso sakalo dasavidho dassitova. Kathaṃ? Bherisaddena mudiṅgasaddo saṅgahito, saṅkhasaddena vīṇāgītasammatāḷasaddā saṅgahitāti daseva dassitā.

Evaṃ ekena pariyāyena nagarasampattiṃ vaṇṇetvā puna tameva dassetuṃ –

3.

‘‘Nagaraṃ sabbaṅgasampannaṃ, sabbakammamupāgataṃ, sattaratanasampannaṃ, nānājanasamākulaṃ;

Samiddhaṃ devanagaraṃva, āvāsaṃ puññakammina’’nti. – vuttaṃ;

Tattha sabbaṅgasampannanti pākāragopuraṭṭālakādisabbanagarāvayavasampannaṃ, paripuṇṇasabbavittūpakaraṇadhanadhaññatiṇakaṭṭhodakanti vā attho. Sabbakammamupāgatanti sabbakammantena upagataṃ, samupagatasabbakammantanti attho. Sattaratanasampannanti paripuṇṇamuttādisattaratanaṃ, cakkavattinivāsabhūmito vā hatthiratanādīhi sattaratanehi sampannaṃ. Nānājanasamākulanti nānāvidhadesabhāsehi janehi samākulaṃ. Samiddhanti manussopabhogasabbopakaraṇehi samiddhaṃ phītaṃ. Devanagaraṃ vāti devanagaraṃ viya ālakamandā viya amaravatī samiddhanti vuttaṃ hoti. Āvāsaṃ puññakamminanti āvasanti ettha puññakammino janāti āvāso. ‘‘Āvāso’’ti vattabbe ‘‘āvāsa’’nti liṅgabhedaṃ katvā vuttanti veditabbaṃ. Paññāyati tenāti puññaṃ, kularūpamahābhogissariyavasena paññāyatīti attho. Punātīti vā puññaṃ. Sabbakusalamalarajāpavāhakattā puññaṃ kammaṃ yesaṃ atthi te puññakammino, tesaṃ puññakamminaṃ āvāsabhūtanti attho.

Tattha sumedho nāma brāhmaṇo paṭivasati ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā kulaparivaṭṭā akkhitto anupakuṭṭho jātivādena, abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, so tiṇṇaṃ vedānaṃ pāragū ahosi sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo anavayo lokāyatamahāpurisalakkhaṇesu. Tassa pana daharakāleyeva mātāpitaro kālamakaṃsu. Athassa rāsivaḍḍhako amacco āyapotthakaṃ āharitvā suvaṇṇarajatamaṇimuttādivividharatanabharite gabbhe vivaritvā – ‘‘etthakaṃ te, kumāra, mātu santakaṃ, etthakaṃ pitu santakaṃ, etthakaṃ ayyakapayyakāna’’nti yāva sattamā kulaparivaṭṭā dhanaṃ ācikkhitvā – ‘‘etaṃ paṭipajjāhī’’ti niyyātesi. So ‘‘sādhū’’ti sampaṭicchitvā puññāni karonto agāraṃ ajjhāvasi. Tena vuttaṃ –

4.

‘‘Nagare amaravatiyā, sumedho nāma brāhmaṇo;

Anekakoṭisannicayo, pahūtadhanadhaññavā.

5.

‘‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

Lakkhaṇe itihāse ca, sadhamme pāramiṃ gato’’ti.

Tattha nagare amaravatiyāti amaravatīsaṅkhāte nagare. Sumedho nāmāti ettha ‘‘medhā’’ti paññā vuccati. Sā tassa sundarā pasatthāti sumedhoti paññāyittha. Brāhmaṇoti brahmaṃ aṇati sikkhatīti brāhmaṇo, mante sajjhāyatīti attho . Akkharacintakā pana ‘‘brahmuno apaccaṃ brāhmaṇo’’ti vadanti. Ariyā pana bāhitapāpattā brāhmaṇāti. Anekakoṭisannicayoti koṭīnaṃ sannicayo koṭisannicayo, aneko koṭisannicayo yassa soyaṃ anekakoṭisannicayo, anekakoṭi dhanasannicayoti attho. Pahūtadhanadhaññavāti bahuladhanadhaññavā. Purimaṃ bhūmigatagabbhagatadhanadhaññavasena vuttaṃ, idaṃ niccaparibhogūpagatadhanadhaññavasena vuttanti veditabbaṃ.

Ajjhāyakoti na jhāyatīti ajjhāyako, jhānabhāvanārahitoti attho. Vuttañhetaṃ – ‘‘na dānime jhāyantīti. Na dānime jhāyantīti kho, vāseṭṭha, ‘ajjhāyakā ajjhāyakā’ tveva tatiyaṃ akkharaṃ upanibbatta’’nti (dī. ni. 3.132) evaṃ paṭhamakappikakāle jhānavirahitānaṃ brāhmaṇānaṃ garahavacanaṃ uppannaṃ. Idāni mantaṃ jhāyatīti ajjhāyako, mante parivattetīti iminā atthena pasaṃsavacanaṃ katvā voharanti. Mante dhāretīti mantadharoTiṇṇaṃ vedānanti iruvedayajuvedasāmavedānaṃ tiṇṇaṃ vedānaṃ. Ayaṃ pana veda-saddo ñāṇasomanassaganthesu dissati. Tathā hesa – ‘‘yaṃ brāhmaṇaṃ vedagumābhijaññā, akiñcanaṃ kāmabhave asatta’’ntiādīsu (su. ni. 1065) ñāṇe dissati. ‘‘Ye vedajātā vicaranti loke’’tiādīsu (a. ni. 4.57) somanasse. ‘‘Tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhāna’’ntiādīsu (dī. ni. 1.256) ganthe. Idhāpi ganthe (ma. ni. aṭṭha. 1.75). Pāragūti tiṇṇaṃ vedānaṃ oṭṭhapahatakaraṇamattena pāraṃ gatoti pāragū. Lakkhaṇeti itthilakkhaṇapurisalakkhaṇamahāpurisalakkhaṇādike lakkhaṇe. Itihāseti itiha āsa, itiha āsāti īdisavacanapaṭisaṃyutte purāṇasaṅkhāte ganthavisese. Sadhammeti brāhmaṇānaṃ sake dhamme, sake ācariyake vā. Pāramiṃ gatoti pāraṃ gato, disāpāmokkho ācariyo ahosīti attho.

Athekadivasaṃ so dasaguṇagaṇārādhitapaṇḍito sumedhapaṇḍito uparipāsādavaratale rahogato hutvā pallaṅkaṃ ābhujitvā nisinno cintesi – ‘‘punabbhave paṭisandhiggahaṇaṃ nāma dukkhaṃ, tathā nibbattanibbattaṭṭhāne sarīrabhedanaṃ, ahañca jātidhammo, jarādhammo, byādhidhammo, maraṇadhammo, evaṃbhūtena mayā ajātiṃ ajaraṃ abyādhiṃ amaraṇaṃ sukhaṃ sivaṃ nibbānaṃ pariyesituṃ vaṭṭati, avassaṃ bhavacārakato muccitvā nibbānagāminā ekena maggena bhavitabba’’nti. Tena vuttaṃ –

6.

‘‘Rahogato nisīditvā, evaṃ cintesahaṃ tadā;

Dukkho punabbhavo nāma, sarīrassa ca bhedanaṃ.

7.

‘‘Jātidhammo jarādhammo, byādhidhammo sahaṃ tadā;

Ajaraṃ amaraṃ khemaṃ, pariyesissāmi nibbutiṃ.

8.

‘‘Yaṃnūnimaṃ pūtikāyaṃ, nānākuṇapapūritaṃ;

Chaḍḍayitvāna gaccheyyaṃ, anapekkho anatthiko.

9.

‘‘Atthi hehiti so maggo, na so sakkā na hetuye;

Pariyesissāmi taṃ maggaṃ, bhavato parimuttiyā’’ti.

Ettha pana gāthāsambandhañca anuttānapadānamatthañca vatvāva gamissāma. Tattha rahogatoti rahasi gato, rahasi ṭhāne nisinno. Evaṃ cintesahanti evaṃ cintesiṃ ahaṃ. Evanti iminā cintanākāraṃ dasseti. Tadāti tasmiṃ sumedhapaṇḍitakāle. ‘‘Evaṃ cintesaha’’nti bhagavā iminā attanā saddhiṃ sumedhapaṇḍitaṃ ekattaṃ karoti. Tasmā tadā so sumedho ahamevāti pakāsento ‘‘evaṃ cintesahaṃ tadā’’ti bhagavā uttamapurisavasenāha. Jātidhammoti jātisabhāvo. Esa nayo sesapadesupi. Nibbutinti nibbānaṃ.

Yaṃnūnāti parivitakkanatthe nipāto, yadi panāhanti attho. Pūtikāyanti pūtibhūtaṃ kāyaṃ. Nānākuṇapapūritanti mutta-karīsa-pubbalohita-pitta-semha-kheḷasiṅghāṇikādianekakuṇapapūritaṃ. Anapekkhoti anālayo. Atthīti avassaṃ upalabbhati. Hehitīti bhavissati, parivitakkanavacanamidaṃ. Na so sakkā na hetuyeti tena maggena na sakkā na bhavituṃ. So pana maggo hetuyeti hetubhāvāya na na hoti, hetuyevāti attho. Bhavato parimuttiyāti bhavabandhanavimuttiyāti attho.

Idāni attanā parivitakkitamatthaṃ sampādayituṃ ‘‘yathāpī’’ti ādimāha. Yathā hi loke dukkhassa paṭipakkhabhūtaṃ sukhaṃ nāma atthi, evaṃ bhave sati tappaṭipakkhena vibhavenāpi bhavitabbaṃ , yathā ca uṇhe sati tassa vūpasamabhūtaṃ sītalampi atthi, evaṃ rāgādiaggīnaṃ vūpasamena nibbānena bhavitabbaṃ. Yathā ca pāpassa lāmakassa dhammassa paṭipakkhabhūto kalyāṇo anavajjadhammopi atthiyeva, evameva pāpikāya jātiyā sati sabbajātikhepanato ajātisaṅkhātena nibbānenāpi bhavitabbamevāti. Tena vuttaṃ –

10.

‘‘Yathāpi dukkhe vijjante, sukhaṃ nāmapi vijjati;

Evaṃ bhave vijjamāne, vibhavopicchitabbako.

11.

‘‘Yathāpi uṇhe vijjante, aparaṃ vijjati sītalaṃ;

Evaṃ tividhaggi vijjante, nibbānaṃ icchitabbakaṃ.

12.

‘‘Yathāpi pāpe vijjante, kalyāṇamapi vijjati;

Evameva jāti vijjante, ajātipicchitabbaka’’nti.

Tattha yathāpīti opammatthe nipāto. Sukhanti kāyikacetasikasukhaṃ, suṭṭhu dukkhaṃ khaṇatīti sukhaṃ. Bhaveti janane. Vibhavoti ajananaṃ, janane vijjamāne ajananadhammopi icchitabbo. Tividhaggi vijjanteti tividhe rāgādike aggimhi vijjamāneti attho. Nibbānanti tassa tividhassa rāgādiaggissa nibbāpanaṃ upasamanaṃ nibbānañca icchitabbaṃ. Pāpeti akusale lāmake. Kalyāṇamapīti kusalamapi. Evamevāti evamevaṃ. Jāti vijjanteti jātiyā vijjamānāyāti attho. Liṅgabhedañca vibhattilopañca katvā vuttaṃ. Ajātipīti jātikhepanaṃ ajātinibbānampi icchitabbaṃ.

Athāhaṃ parampi cintesiṃ – ‘‘yathā nāma gūtharāsimhi nimuggena purisena dūratova kamalakuvalayapuṇḍarīkasaṇḍamaṇḍitaṃ vimalasalilaṃ taḷākaṃ disvā – ‘katarena nu kho maggena tattha gantabba’nti taḷākaṃ gavesituṃ yuttaṃ. Yaṃ tassa agavesanaṃ, na so tassa taḷākassa doso, tassa purisasseva doso. Evameva kilesamaladhovane amatamahātaḷāke vijjamāne yaṃ tassa agavesanaṃ, na so amatasaṅkhātassa nibbānamahātaḷākassa doso, purisasseva doso. Yathā pana corehi saṃparivārito puriso palāyanamagge vijjamānepi sace so na palāyati, na so tassa maggassa doso, tassa purisasseva doso. Evameva kilesacorehi parivāretvā gahitassa purisassa vijjamāneyeva nibbānamahānagaragāmimhi sive mahāmagge tassa maggassa agavesanaṃ nāma na maggassa doso, purisasseva doso. Yathā byādhipīḷito puriso vijjamāne byādhitikicchake vejje sace taṃ vejjaṃ gavesitvā taṃ byādhiṃ na tikicchāpeti, na so vejjassa doso, tassa purisasseva doso. Evameva pana yo kilesabyādhiparipīḷito kilesavūpasamamaggakovidaṃ vijjamānameva ācariyaṃ na gavesati, tasseva doso, na kilesabyādhivināyakassa ācariyassa doso’’ti. Tena vuttaṃ –

13.

‘‘Yathā gūthagato puriso, taḷākaṃ disvāna pūritaṃ;

Na gavesati taṃ taḷākaṃ, na doso taḷākassa so.

14.

‘‘Evaṃ kilesamaladhovaṃ, vijjante amatantaḷe;

Na gavesati taṃ taḷākaṃ, na doso amatantaḷe.

15.

‘‘Yathā arīhi pariruddho, vijjante gamanampathe;

Na palāyati so puriso, na doso añjasassa so.

16.

‘‘Evaṃ kilesapariruddho, vijjamāne sive pathe;

Na gavesati taṃ maggaṃ, na doso sivamañjase.

17.

‘‘Yathāpi byādhito puriso, vijjamāne tikicchake;

Na tikicchāpeti taṃ byādhiṃ, na doso so tikicchake.

18.

‘‘Evaṃ kilesabyādhīhi, dukkhito patipīḷito;

Na gavesati taṃ ācariyaṃ, na doso so vināyake’’ti.

Tattha gūthagatoti gūthakūpagato, gūthena gato makkhito vā. Kilesamaladhovanti kilesamalasodhane, bhummatthe paccattavacanaṃ. Amatantaḷeti amatasaṅkhātassa taḷākassa, sāmiatthe bhummavacanaṃ daṭṭhabbaṃ, anussaraṃ pakkhipitvā vuttaṃ. Arīhīti paccatthikehi. Pariruddhoti samantato niruddho. Gamanampatheti gamanapathe. Chandāvināsatthaṃ anussarāgamanaṃ katvā vuttaṃ. Na palāyatīti yadi na palāyeyya. So purisoti so corehi pariruddho puriso. Añjasassāti maggassa. Maggassa hi –

‘‘Maggo pantho patho pajjo, añjasaṃ vaṭumāyanaṃ;

Nāvā uttarasetu ca, kullo ca bhisi saṅkamo’’ti. (cūḷani. pārāyanatthutigāthāniddesa 101) –

Bahūni nāmāni. Svāyamidha añjasanāmena vutto. Siveti sabbupaddavābhāvato sive. Sivamañjaseti sivassa añjasassāti attho. Tikicchaketi vejje. Na tikicchāpetīti na tikicchāpeyya. Na doso so tikicchaketi tikicchakassa doso natthi, byādhitasseva dosoti attho. Dukkhitoti sañjātakāyikacetasikadukkho. Ācariyanti mokkhamaggācariyaṃ. Vināyaketi ācariyassa.

Evaṃ panāhaṃ cintetvā uttarimpi evaṃ cintesiṃ – ‘‘yathāpi maṇḍanakajātiko puriso kaṇṭhe āsattaṃ kuṇapaṃ chaḍḍetvā sukhī gaccheyya, evaṃ mayāpi imaṃ pūtikāyaṃ chaḍḍetvā anapekkhena nibbānamahānagaraṃ pavisitabbaṃ. Yathā ca naranāriyo ukkārabhūmiyaṃ uccārapassāvaṃ katvā na taṃ ucchaṅgena vā ādāya dasante vā veṭhetvā ādāya gacchanti, atha kho jigucchamānā oloketumpi anicchantā anapekkhā chaḍḍetvā gacchanti, evaṃ mayāpi imaṃ pūtikāyaṃ anapekkhena chaḍḍetvā amataṃ nibbānanagaraṃ pavisituṃ vaṭṭati. Yathā ca nāvikā nāma jajjaraṃ nāvaṃ udakagāhiniṃ chaḍḍetvā anapekkhāva gacchanti, evamahampi imaṃ navahi vaṇamukhehi paggharantaṃ kāyaṃ chaḍḍetvā anapekkho nibbānamahānagaraṃ pavisissāmi . Yathā ca koci puriso muttāmaṇiveḷuriyādīni nānāvidhāni ratanāni ādāya corehi saddhiṃ maggaṃ gacchanto attano ratanavināsabhayena te core chaḍḍetvā khemaṃ maggaṃ gaṇhāti, evamayampi pūtikāyo ratanavilopakacorasadiso. Sacāhaṃ ettha taṇhaṃ karissāmi, ariyamaggakusaladhammaratanāni me nassissanti, tasmā mayā imaṃ mahācorasadisaṃ karajakāyaṃ chaḍḍetvā nibbānamahānagaraṃ pavisituṃ vaṭṭatī’’ti. Tena vuttaṃ –

19.

‘‘Yathāpi kuṇapaṃ puriso, kaṇṭhe baddhaṃ jigucchiya;

Mocayitvāna gaccheyya, sukhī serī sayaṃvasī.

20.

‘‘Tathevimaṃ pūtikāyaṃ, nānākuṇapasañcayaṃ;

Chaḍḍayitvāna gaccheyyaṃ, anapekkho anatthiko.

21.

‘‘Yathā uccāraṭṭhānamhi, karīsaṃ naranāriyo;

Chaḍḍayitvāna gacchanti, anapekkhā anatthikā.

22.

‘‘Evamevāhaṃ imaṃ kāyaṃ, nānākuṇapapūritaṃ;

Chaḍḍayitvāna gacchissaṃ, vaccaṃ katvā yathā kuṭiṃ.

23.

‘‘Yathāpi jajjaraṃ nāvaṃ, paluggaṃ udagāhiniṃ;

Sāmī chaḍḍetvā gacchanti, anapekkhā anatthikā.

24.

‘‘Evamevāhaṃ imaṃ kāyaṃ, navacchiddaṃ dhuvassavaṃ;

Chaḍḍayitvāna gacchissaṃ, jiṇṇanāvaṃva sāmikā.

25.

‘‘Yathāpi puriso corehi, gacchanto bhaṇḍamādiya;

Bhaṇḍacchedabhayaṃ disvā, chaḍḍayitvāna gacchati.

26.

‘‘Evameva imaṃ kāyo, mahācorasamo viya;

Pahāyimaṃ gamissāmi, kusalacchedanābhayā’’ti.

Tattha yathāpi kuṇapaṃ purisoti yathāpi daharo yuvā maṇḍanakajātiko puriso ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭīyitvā harāyitvā jigucchitvā taṃ kuṇapaṃ mocetvā gaccheyya. Sukhīti sukhito. Serīti yathicchakavihārī. Nānākuṇapasañcayanti anekavidhakuṇaparāsibhūtaṃ ‘‘nānākuṇapapūrita’’ntipi pāṭho.

Uccāraṭṭhānamhīti uccārenti vaccaṃ karonti etthāti uccāro, uccāro ca so ṭhānaṃ ceti uccāraṭṭhānaṃ. Atha vā ussāsiyyatīti ussāso, vaccassetaṃ nāmaṃ, tassa ṭhānaṃ ussāsaṭṭhānaṃ, tasmiṃ ussāsaṭṭhānamhi, ukkāraṭṭhāneti attho. Vaccaṃ katvā yathā kuṭinti vaccaṃ katvā kuṭiṃ naranāriyo viyāti attho.

Jajjaranti jiṇṇaṃ. Palugganti palujjantiṃ, vikirantinti attho. Udagāhininti udakagāhiniṃ . Sāmīti nāvāsāmikā. Navacchiddanti cakkhusotādīhi navahi vaṇamukhehi chiddāvacchiddehi yuttattā navacchiddaṃ. Dhuvassavanti dhuvanissandaṃ, niccaṃ paggharaṇāsucinti attho.

Bhaṇḍamādiyāti yaṃkiñci ratanādikaṃ bhaṇḍaṃ ādiya. Bhaṇḍacchedabhayaṃdisvāti bhaṇḍassa acchindanena bhayaṃ disvāti attho. Evamevāti so bhaṇḍamādāya gacchanto puriso viya. Ayaṃ kāyoti ayaṃ pana kucchitānaṃ paramajegucchānaṃ āyoti kāyo. Āyoti upattiṭṭhānaṃ. Āyanti tatoti āyo, kucchitā kesādayo. Iti kucchitānaṃ kesādīnaṃ āyoti kāyo. Mahācorasamo viyāti cakkhuādīhi rūpādīsu piyarūpesu sārajjanādivasena pāṇātipātādinnādānādicoro hutvā sabbakusalaṃ vilumpatīti mahācorasamo. Tasmā yathā so ratanabhaṇḍamādāya corehi saddhiṃ gacchanto puriso te core pahāya gacchati, evamevāhampi imaṃ mahācorasamaṃ kāyaṃ pahāya attano sotthibhāvakaraṃ maggaṃ gavesituṃ gamissāmīti atthasambandho veditabbo. Kusalacchedanābhayāti kusaladhammavilopanabhayenāti attho.

Athevaṃ sumedhapaṇḍito nānāvidhāhi upamāhi nekkhammakāraṇaṃ cintetvā punapi cintesi – ‘‘imaṃ mahādhanarāsiṃ saṃharitvā mayhaṃ pitupitāmahādayo paralokaṃ gacchantā ekakahāpaṇampi gahetvā na gatā, mayā pana gahetvā gamanakāraṇaṃ kātuṃ vaṭṭatī’’ti gantvā rañño ārocesi – ‘‘ahaṃ, mahārāja, jātijarādīhi upaddutahadayo agārasmā anagāriyaṃ pabbajissāmi, mayhaṃ anekakoṭisatasahassaṃ dhanaṃ atthi, taṃ devo paṭipajjatū’’ti. Rājā āha – ‘‘na mayhaṃ te dhanena attho, tvaṃyeva yathicchakaṃ karohī’’ti.

So ca ‘‘sādhu devā’’ti nagare bheriṃ carāpetvā mahājanassa dānaṃ datvā vatthukāme ca kilesakāme ca pahāya amaravaranagarasadisato amaranagarato nikkhamitvā ekakova nānāmigagaṇavante himavante dhammikaṃ nāma pabbataṃ nissāya assamaṃ katvā tattha paṇṇasālaṃ katvā pañcadosavivajjitaṃ caṅkamaṃ māpetvā aṭṭhaguṇasamupetaṃ abhiññābalaṃ samāharituṃ navadosasamannāgataṃ sāṭakaṃ pajahitvā dvādasaguṇamupāgataṃ vākacīraṃ nivāsetvā pabbaji. Evaṃ pana so pabbajito aṭṭhadosasamākiṇṇaṃ paṇṇasālaṃ pahāya dasaguṇasamannāgataṃ rukkhamūlaṃ upagantvā sabbadhaññavikatiṃ pahāya pavattaphalabhojano hutvā nisajjaṭṭhānacaṅkamanavasena padhānaṃ padahanto sattāhabbhantareyeva aṭṭhannaṃ samāpattīnaṃ pañcannañca abhiññānaṃ lābhī ahosi. Tena vuttaṃ –

27.

‘‘Evāhaṃ cintayitvāna, nekakoṭisataṃ dhanaṃ;

Nāthānāthānaṃ datvāna, himavantamupāgamiṃ.

28.

‘‘Himavantassāvidūre, dhammiko nāma pabbato;

Assamo sukato mayhaṃ, paṇṇasālā sumāpitā.

29.

‘‘Caṅkamaṃ tattha māpesiṃ, pañcadosavivajjitaṃ.

Aṭṭhaguṇasamupetaṃ, abhiññābalamāhariṃ.

30.

‘‘Sāṭakaṃ pajahiṃ tattha, navadosamupāgataṃ;

Vākacīraṃ nivāsesiṃ, dvādasaguṇamupāgataṃ.

31.

‘‘Aṭṭhadosasamākiṇṇaṃ, pajahiṃ paṇṇasālakaṃ;

Upāgamiṃ rukkhamūlaṃ, guṇe dasahupāgataṃ.

32.

‘‘Vāpitaṃ ropitaṃ dhaññaṃ, pajahiṃ niravasesato;

Anekaguṇasampannaṃ, pavattaphalamādiyiṃ.

33.

‘‘Tatthappadhānaṃ padahiṃ, nissajjaṭṭhānacaṅkame;

Abbhantaramhi sattāhe, abhiññābalapāpuṇi’’nti.

Tattha evāhanti evaṃ ahaṃ, heṭṭhā vuttappakārena cintetvāti attho. Nāthānāthānanti sanāthānamanāthānañca aḍḍhānañceva daliddānañca ‘‘atthikā gaṇhantū’’ti saha koṭṭhāgārehi datvāti attho. Himavantassāvidūreti himavantapabbatarājassa avidūre samīpe. Dhammiko nāma pabbatoti evaṃnāmako pabbato. Kasmā panāyaṃ dhammikoti? Yebhuyyena pana bodhisattā isipabbajjaṃ pabbajitvā taṃ pabbataṃ upanissāya abhiññāyo nibbattetvā samaṇadhammaṃ akaṃsu. Tasmā samaṇadhammassa nissayabhūtattā ‘‘dhammiko’’tveva pākaṭo ahosi. Assamo sukato mayhantiādinā sumedhapaṇḍitena assamapaṇṇasālā caṅkamā sahatthā māpitā viya vuttā, na ca pana sahatthā māpitā, kintu sakkena devena pesite vissakammunā devaputtena nimmitā. Bhagavā pana tadā attano puññānubhāvena nibbattaṃ taṃ sampadaṃ sandhāya – ‘‘sāriputta, tasmiṃ pabbate –

‘Assamo sukato mayhaṃ, paṇṇasālā sumāpitā;

Caṅkamaṃ tattha māpesiṃ, pañcadosavivajjita’’’nti. – ādimāha;

Tattha paṇṇasālāti paṇṇachadanasālā. Tatthāti tasmiṃ assamapade. Pañcadosavivajjitanti pañcahi caṅkamadosehi vivajjitaṃ. Katame pañca caṅkamadosā nāma? Thaddhavisamatā, antorukkhatā, gahanacchannatā, atisambādhatā, ativisālatāti imehi pañcahi dosehi vivajjitaṃ. Ukkaṭṭhaparicchedena dīghato saṭṭhiratano vitthārato diyaḍḍharatano caṅkamo vutto. Atha vā pañcadosavivajjitanti pañcahi nīvaraṇadosehi vivajjitaṃ parihīnaṃ abhiññābalamāharinti iminā uttarapadena sambandho daṭṭhabbo (dha. sa. aṭṭha. nidānakathā, sumedhakathā). Aṭṭhaguṇasamupetanti ‘‘evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte’’ti evaṃ vuttehi aṭṭhaguṇehi (dī. ni. 1.244-245; ma. ni. 1.384-386, 431-433; pārā. 12-14) samannāgataṃ abhiññābalaṃ āhariṃ ānesinti attho.

Keci pana ‘‘aṭṭhahi samaṇasukhehi upetaṃ, aṭṭhimāni samaṇasukhāni nāma dhanadhaññapariggahābhāvo, anavajjapiṇḍapātapariyesanabhāvo, nibbutapiṇḍabhuñjanabhāvo, raṭṭhaṃ pīḷetvā dhanadhaññādīsu gaṇhantesu rājapurisesu raṭṭhapīḷanakilesābhāvo, upakaraṇesu nicchandarāgabhāvo, coravilopane nibbhayabhāvo, rājarājamahāmattehi asaṃsaṭṭhabhāvo, catūsu disāsu appaṭihatabhāvoti imehi aṭṭhahi samaṇasukhehi (apa. aṭṭha. 1.dūrenidāna, sumedhakathā; dha. sa. aṭṭha. nidānakathā) upetaṃ samupetaṃ assamaṃ māpesi’’nti assamena sambandhaṃ katvā vadanti, taṃ pāḷiyā na sameti.

Sāṭakanti vatthaṃ. Tatthāti tasmiṃ assame. Navadosamupāgatanti, sāriputta, tattha vasanto attano nivatthapārutaṃ mahagghasāṭakaṃ pajahiṃ pariccajiṃ. Sāṭakaṃ pajahanto ca tattha nava dose disvā pajahinti dīpeti. Tāpasapabbajjaṃ pabbajitānañhi sāṭakasmiṃ nava dosā pakāsitā. Katame nava? Sāṭakassa mahagghabhāvo, parapaṭibaddhabhāvo, paribhogena lahukaṃ kilissanabhāvo, kiliṭṭho ca dhovitabbo puna rajitabbo ca hoti paribhogena jīraṇabhāvo, jiṇṇassa puna tunnakaraṇaṃ vā aggaḷadānaṃ vā kātabbaṃ hoti puna pariyesanāya durabhisambhavabhāvo, tāpasapabbajjāya ananucchavikabhāvo, paccatthikānaṃ sādhāraṇabhāvo, yathā naṃ na paccatthikā gaṇhanti, evaṃ gopetabbo hoti paridahato vibhūsanaṭṭhānabhāvo, gahetvā carantassa mahicchabhāvoti etehi navahi dosehi (apa. aṭṭha. 1.dūrenidāna, sumedhakathā) upagataṃ sāṭakaṃ pahāya vākacīraṃ nivāsesinti dīpeti. Vākacīranti muñjatiṇaṃ hīrāhīraṃ katvā ganthetvā kataṃ vākamayacīraṃ nivāsanapārupanatthāya ādiyinti attho. Dvādasaguṇamupāgatanti dvādasahi ānisaṃsehi upetaṃ. Ettha guṇa-saddo ānisaṃsaṭṭho ‘‘sataguṇā dakkhiṇā pāṭikaṅkhitabbā’’tiādīsu (ma. ni. 3.379) viya. Ma-kāro padasandhikaro. Vākacīrasmiṃ dvādasānisaṃsā appagghatā, aparāyattatā, sahatthā kātuṃ sakkuṇeyyatā, paribhogena jiṇṇepi sibbitabbābhāvo, corabhayābhāvo pariyesantassa sukhena karaṇabhāvo, tāpasapabbajjāya sāruppabhāvo, sevamānassa vibhūsanaṭṭhānābhāvo, cīvarappaccaye appicchabhāvo , paribhogasukhabhāvo, vākuppattiyā sulabhabhāvo, vākacīre naṭṭhepi anapekkhabhāvoti imehi dvādasahi guṇehi sampannaṃ (apa. aṭṭha. 1.dūrenidāna, sumedhakathā; dha. sa. aṭṭha. nidānakathā).

Atha sumedhapaṇḍito tattha paṇṇasālāyaṃ viharanto paccūsasamaye paccuṭṭhāya attano nikkhamanakāraṇaṃ paccavekkhamāno evaṃ kira cintesi – ‘‘ahaṃ pana navakanakakaṭakanūpurādisaṅghaṭṭanasaddasammissita-madhurahasitakathitagehajanaramaṇīyaṃ uḷāravibhavasobhitaṃ suravarabhavanākāramagāraṃ kheḷapiṇḍaṃ viya pahāya vivekārāmatāya sabbajanapāpapavāhanaṃ tapovanaṃ paviṭṭhosmi, idha pana me paṇṇasālāya vāso dutiyo gharāvāso viya hoti, handāhaṃ rukkhamūle vaseyya’’nti. Tena vuttaṃ –

31.

‘‘Aṭṭhadosasamākiṇṇaṃ, pajahiṃ paṇṇasālaka’’nti.

Tattha aṭṭhadosasamākiṇṇanti aṭṭhahi dosehi samākiṇṇaṃ saṃyuttaṃ. Katamehi aṭṭhahi? Mahāsambhārehi nipphādanīyatā, tiṇapaṇṇamattikādīhi niccaṃ paṭijagganīyatā, senāsanaṃ nāma mahallakassa pāpuṇātīti avelāya vuṭṭhāpiyamānassa cittekaggatā na hotīti vuṭṭhāpanīyabhāvo, sītuṇhassa paṭighātena kāyassa sukhumālakaraṇabhāvo, gharaṃ paviṭṭhena yaṃ kiñci pāpaṃ sakkā kātunti garahapaṭicchādanakaraṇabhāvo, ‘‘mayhamida’’nti sapariggahabhāvo, gehassa atthibhāvo sadutiyakavāso, ūkāmaṅgulagharagoḷikādīnaṃ sādhāraṇatāya bahusādhāraṇabhāvoti iti ime aṭṭha ādīnave (apa. aṭṭha. 1.dūrenidāna, sumedhakathā) disvā mahāsatto paṇṇasālaṃ pajahiṃ.

Guṇe dasahupāgatanti channaṃ paṭikkhipitvā dasahi guṇehi upetaṃ, rukkhamūlaṃ upagatosmīti attho. Katamehi dasahi? Appasamārambhatā, upagamanamattamevettha hotīti sulabhānavajjatā, abhiṇhaṃ tarupaṇṇavikāradassanena aniccasaññāsamuṭṭhāpanatā, senāsanamaccherābhāvo, tattha hi pāpaṃ karonto lajjatīti pāpakaraṇārahābhāvo, pariggahakaraṇābhāvo, devatāhi saha vāso, channapaṭikkhepo, paribhogasukhatā, rukkhamūlasenāsanassa gatagataṭṭhāne sulabhatāya anapekkhabhāvoti iti ime dasa guṇe (apa. aṭṭha. 1.dūrenidāna, sumedhakathā) disvā rukkhamūlaṃ upagatosmīti vadati. Āha ca –

‘‘Vaṇṇito buddhaseṭṭhena, nissayoti ca bhāsito;

Nivāso pavivittassa, rukkhamūlasamo kuto.

‘‘Āvāsamaccherahare, devatāparipālite;

Pavivitte vasanto hi, rukkhamūlamhi subbato.

‘‘Abhirattāni nīlāni, paṇḍūni patitāni ca;

Passanto tarupaṇṇāni, niccasaññaṃ panūdati.

‘‘Tasmā hi buddhadāyajjaṃ, bhāvanābhiratālayaṃ;

Vivittaṃ nātimaññeyya, rukkhamūlaṃ vicakkhaṇo’’ti. (visuddhi. 1.32);

Atha sumedhapaṇḍito paṇṇasālāya diṭṭhadoso hutvā rukkhamūlasenāsane laddhānisaṃso viharanto uttaripi cintesi – ‘‘āhāratthāya me gāmagamanaṃ āhārapariyesanadukkhaṃ, nāhaṃ kenaci pārijuññena nikkhamitvā āhāratthāya pabbajito, āhārapariyesanamūlassa ca dukkhassa pamāṇaṃ natthi, yaṃnūnāhaṃ pavattaphalena yāpeyya’’nti. Imaṃ pana atthavisesaṃ dīpento –

32-33. ‘‘Vāpitaṃ ropitaṃ dhaññaṃ, pajahiṃ niravasesato.

Anekaguṇasampannaṃ, pavattaphalamādiyi’’nti. – ādimāha;

Tattha vāpitanti vapitvā nipphannaṃ. Ropitanti ropitvā nipphannaṃ, vapanaropanavasena duvidhāva sassanipphatti, taṃ duvidhampi attano appicchatāya pahāya pavattaphalena yāpesiṃ. Pavattaphalanti sayameva patitaphalaṃ. Ādiyinti paribhuñjiṃ.

‘‘Pavattaphalasantuṭṭho, aparāyattajīviko;

Pahīnāhāraloluppo, hoti cātuddiso muni.

‘‘Jahāti rasataṇhañca, ājīvo tassa sujjhati;

Tasmā hi nātimaññeyya, pavattaphalabhojana’’nti. (visuddhi. 1.26 thokaṃ visadisaṃ) –

Evaṃ pavattamāno sumedhapaṇḍito nacirasseva antosattāhe aṭṭha samāpattiyo pañca abhiññāyo ca pāpuṇi. Imamatthaṃ pakāsentena ‘‘tatthappadhānaṃpadahi’’ntiādi vuttaṃ. Tattha tatthāti tasmiṃ assame. Padhānanti vīriyaṃ, vīriyañhi padahitabbato padhānabhāvakaraṇato vā ‘‘padhāna’’nti vuccati. Padahinti vīriyamārabhiṃ. Nissajjaṭṭhānacaṅkameti nisajjāya ca ṭhānena ca caṅkamena ca.

Sumedhapaṇḍito pana seyyaṃ paṭikkhipitvā nisajjaṭṭhānacaṅkameheva rattindivaṃ vītināmetvā sattāhabbhantareyeva abhiññābalaṃ pāpuṇi. Evaṃ pana abhiññābalaṃ patvā sumedhatāpase samāpattisukhena vītināmente tadā sabbajanasaṅgahakaro mārabalabhayaṃkaro ñāṇadīpaṅkaro dīpaṅkaro nāma satthā loke udapādi.

Saṅkhepeneva tassāyamānupubbikathā – ayaṃ kira dīpaṅkaro nāma mahāsatto samattiṃsa pāramiyo pūretvā vessantarattabhāvasadise attabhāve ṭhito pathavikampanādīni mahādānāni datvā āyupariyosāne tusitapure nibbattitvā tattha yāvatāyukaṃ ṭhatvā dasasahassacakkavāḷadevatāhi sannipatitvā –

‘‘Kālo kho te mahāvīra, uppajja mātukucchiyaṃ;

Sadevakaṃ tārayanto, bujjhassu amataṃ pada’’nti. (bu. vaṃ. 1.67) –

Vutte tato so devatānaṃ vacanaṃ sutvā ca pañca mahāvilokanāni viloketvā tato cuto rammavatīnagare attano yasavibhūtiyā vijitavāsudevassa naradevassa sudevassa nāma rañño kule sumedhāya deviyā kucchismiṃ āsāḷhipuṇṇamiyā uttarāsāḷhanakkhattena paṭisandhiṃ gahetvā mahatā parivārena parihariyamāno mahādeviyā kucchimhi maṇikūṭagato viya kenaci asucinā amakkhito dasa māse vasitvā saliladharavivaragato saradakālacando viya tassā udarato nikkhami.

Dvattiṃsa pubbanimittāni

Tassa pana dīpaṅkarakumārassa paṭisandhikkhaṇepi vijātakkhaṇepi dvattiṃsa pubbanimittāni pāṭihāriyāni pāturahesuṃ. Sabbasabbaññubodhisattesu mātukucchiṃ okkamantesu nikkhamantesu sambujjhantesu dhammacakkaṃ pavattantesūti imesu catūsu ṭhānesu dvattiṃsa pāṭihāriyāni pavattanteva. Tasmā mayā pākaṭattā dīpaṅkarakumārassa jātiyaṃ dassitāni –

‘‘Dīpaṅkare cārukare kumāre, sivaṃkare santikareva jāte;

Pakampi saṅkampi tadā samantā, sahassasaṅkhyā dasalokadhātu.

‘‘Cakkavāḷasahassesu, dasasahasseva devatā;

Ekasmiṃ cakkavāḷasmiṃ, tadā sannipatiṃsu tā.

‘‘Bodhisattaṃ mahāsattaṃ, jātamattantu devatā;

Paṭhamaṃ paṭiggaṇhiṃsu, pacchā taṃ manujā pana.

‘‘Avāditā kenaci cammanaddhā, supokkharā dundubhiyo ca vīṇā;

Aghaṭṭitānābharaṇāni tasmiṃ, khaṇe samantā madhuraṃ raviṃsu.

‘‘Chijjiṃsu sabbattha ca bandhanāni, sayaṃ vigacchiṃsu ca sabbarogā;

Rūpāni passiṃsu ca jātiandhā, saddaṃ samantā badhirā suṇiṃsu.

‘‘Anussatiṃ jātijaḷā manussā, labhiṃsu yānaṃ padasāva paṅgulā;

Videsayātā sayameva nāvā, sapaṭṭanaṃ sīghamupāgamiṃsu.

‘‘Ākāsaṭṭhaṃ bhūmigatañca sabbaṃ, sayaṃ samantā ratanaṃ viroci;

Nibbāyi ghore niraye hutāso, nadīsu toyampi ca nappavatti.

‘‘Lokantare dukkhanirantarepi, pabhā uḷārā vipulā ahosi;

Tathā tadā santataraṅgamālo, mahāsamuddo madhurodakoyaṃ.

‘‘Na vāyi vāto pharuso kharo vā, samphullapupphā taravo ahesuṃ;

Viroci cando adhikaṃ satāro, na cāpi uṇho sūriyo ahosi.

‘‘Khagā nabhamhāpi ca rukkhato ca, haṭṭhāva heṭṭhā pathaviṃ bhajiṃsu;

Mahācatuddīpagato ca megho, pavassi toyaṃ madhuraṃ samantā.

‘‘Ṭhatvāva dibbe bhavane sakasmiṃ, pasannacittā pana devatāyo;

Nacciṃsu gāyiṃsu ca vādayiṃsu, seḷiṃsu tā keḷimakaṃsu ceva.

‘‘Sayaṃ kira dvāramahākavāṭā, khaṇeva tasmiṃ vivaṭā ahesuṃ;

Mahājane neva khudā pipāsā, pīḷesi lokaṃ kira kañci kañci.

‘‘Ye niccaverā pana pāṇisaṅghā, te mettacittaṃ paramaṃ labhiṃsu;

Kākā ulūkehi cariṃsu saddhiṃ, koṇā varāhehi akaṃsu keḷiṃ.

‘‘Ghorāpi sappānamukhāpi sappā, kīḷiṃsu kāmaṃ nakulehi saddhiṃ;

Gaṇhiṃsu majjārasiresu yūkā, vissatthacittā gharamūsikāpi.

‘‘Buddhantarenāpi aladdhatoye, pisācaloke vigatā pipāsā;

Khujjā ahesuṃ samacārukāyā, mūgā ca vācaṃ madhuraṃ lapiṃsu.

‘‘Pasannacittā pana pāṇisaṅghā, tadaññamaññaṃ piyamālapiṃsu;

Assā ca hesiṃsu pahaṭṭhacittā, gajjiṃsu mattā varavāraṇāpi.

‘‘Surabhicandanacuṇṇasamākulā , kusumakuṅkumadhūpasugandhinī;

Vividhacārumahaddhajamālinī, dasasahassi ahosi samantato’’ti.

Tatra hissa dasasahassilokadhātukampo sabbaññutaññāṇapaṭilābhassa pubbanimittaṃ, devatānaṃ ekacakkavāḷe sannipāto dhammacakkappavattanakāle ekappahāreneva sannipatitvā dhammapaṭiggahaṇassa pubbanimittaṃ, paṭhamaṃ devatānaṃ paṭiggahaṇaṃ catunnaṃ rūpāvacarajjhānānaṃ paṭilābhassa pubbanimittaṃ, pacchā manussānaṃ paṭiggahaṇaṃ catunnaṃ arūpāvacarajjhānānaṃ paṭilābhassa pubbanimittaṃ, cammanaddhadundubhīnaṃ sayameva vajjanaṃ mahantiyā dhammabheriyā anusāvanassa pubbanimittaṃ, vīṇābharaṇānaṃ sayameva vajjanaṃ anupubbavihārapaṭilābhassa pubbanimittaṃ, bandhanānaṃ sayameva chedo asmimānasamucchedassa pubbanimittaṃ, mahājanassa sabbarogavigamo catusaccaphalapaṭilābhassa pubbanimittaṃ, jaccandhānaṃ rūpadassanaṃ dibbacakkhupaṭilābhassa pubbanimittaṃ, badhirānaṃ saddassavanaṃ dibbasotadhātupaṭilābhassa pubbanimittaṃ.

Jātijaḷānaṃ anussatuppādo catusatipaṭṭhānapaṭilābhassa pubbanimittaṃ, paṅgulānaṃ padasā gamanaṃ caturiddhipādapaṭilābhassa pubbanimittaṃ, videsagatānaṃ nāvānaṃ sapaṭṭanāgamanaṃ catupaṭisambhidādhigamassa, ratanānaṃ sayameva virocanaṃ dhammobhāsapaṭilābhassa, niraye agginibbāyanaṃ ekādasagginibbāyanassa, nadīsu toyassa nappavattanaṃ catuvesārajjapaṭilābhassa, lokantare āloko avijjandhakāraṃ vidhametvā ñāṇalokadassanassa, mahāsamuddassa madhurodakatā nibbānarasena ekarasabhāvassa, vātassa avāyanaṃ dvāsaṭṭhidiṭṭhigatabhedanassa, tarūnaṃ pupphitabhāvo vimuttipupphehi pupphitabhāvassa pubbanimittaṃ.

Candassa ativirocanaṃ bahujanakantatāya pubbanimittaṃ, sūriyassa nātiuṇhavimalabhāvo kāyikacetasikasukhuppattiyā, khagānaṃ nagādīhi pathavigamanaṃ ovādaṃ sutvā mahājanassa pāṇehi saraṇagamanassa, mahato catuddīpagatameghassa pavassanaṃ mahato dhammavassassa, devatānaṃ sakasakabhavanesveva ṭhatvā naccādīhi kīḷanaṃ buddhabhāvaṃ patvā udānudānassa, dvārakavāṭānaṃ sayameva vivaraṇaṃ aṭṭhaṅgikamaggadvāravivaraṇassa, khudāpīḷanassa abhāvo vimuttisukhena sukhitabhāvassa, verīnaṃ mettacittapaṭilābho catubrahmavihārapaṭilābhassa, dasasahassilokadhātuyā ekadhajamālitā ariyadhajamālitāya pubbanimittaṃ, sesavisesā pana sesabuddhaguṇapaṭilābhassa pubbanimittānīti veditabbā.

Atha dīpaṅkarakumāro mahatiyā sampattiyā paricāriyamāno anukkamena bhaddaṃ yobbanaṃ patvā tiṇṇaṃ utūnaṃ anucchavikesu tīsu pāsādesu devalokasiriṃ viya rajjasirimanubhavanto uyyānakīḷāya gamanasamaye anukkamena jiṇṇabyādhimatasaṅkhāte tayo devadūte disvā sañjātasaṃvego nivattitvā sudassananagarasadisavibhavasobhaṃ rammavatī nāma nagaraṃ pāvisi. Nagaraṃ pavisitvā puna catutthavāre hatthācariyaṃ pakkosāpetvā etadavoca – ‘‘ahaṃ, tāta, uyyānadassanatthāya nikkhamissāmi hatthiyānāni kappāpehī’’ti. So ‘‘sādhu, devā’’ti paṭisuṇitvā caturāsītihatthisahassāni kappāpesi. Atha vissakammo nāma devaputto bodhisattaṃ nānāvirāgavasananivāsanaṃ āmukkamuttāhārakeyūraṃ ruciranavakanakakaṭakamakuṭakuṇḍaladharaṃ paramasurabhikusumamālasamalaṅkatasiroruhaṃ samalaṅkari kira. Atha dīpaṅkarakumāro devakumāro viya caturāsītiyā hatthisahassehi parivuto hatthikkhandhavaragato mahatā balakāyena parivuto ratijananaṃ uyyānaṃ pavisitvā hatthikkhandhato oruyha taṃ uyyānamanusañcaritvā paramaruciradassane sakahadayasītale silātale nisīditvā pabbajjāya cittaṃ uppādesi . Taṅkhaṇaññeva suddhāvāsakhīṇāsavo mahābrahmā aṭṭha samaṇaparikkhāre ādāya mahāpurisassa cakkhupathe pāturahosi.

Mahāpuriso taṃ disvā – ‘‘kimida’’nti pucchitvā, ‘‘samaṇaparikkhāro’’ti sutvā alaṅkārabhaṇḍaṃ omuñcitvā pasādhanabhaṇḍāgārikassa hatthe datvā maṅgalakhaggamādāya saddhiṃ makuṭena kese chinditvā antalikkhe ākāse ukkhipi. Atha sakko devarājā suvaṇṇacaṅkoṭakena taṃ kesamakuṭaṃ ādāya sinerumuddhani tiyojanappamāṇaṃ indanīlamaṇimayaṃ makuṭacetiyaṃ nāma akāsi. Atha mahāpuriso devadattiyaṃ arahattadhajaṃ kāsāvaṃ paridahitvā sāṭakayugaṃ ākāse khipi. Taṃ brahmā paṭiggahetvā brahmaloke dvādasayojanikaṃ sabbaratanamayaṃ cetiyamakāsi. Dīpaṅkarakumāraṃ pana pabbajantaṃ ekā purisakoṭi anupabbaji. Tāya pana parisāya parivuto bodhisatto dasa māse padhānacariyaṃ acari. Atha visākhapuṇṇamāya aññataraṃ nagaraṃ piṇḍāya pāvisi.

Tasmiṃ kira nagare taṃdivasaṃ devatānaṃ balikaraṇatthāya nirudakapāyāsaṃ paciṃsu. Tassa pana mahāsattassa saparisassa piṇḍāya paviṭṭhassa manussā adaṃsu. Taṃ kira sabbesaṃ koṭisaṅkhyāyānaṃ bhikkhūnaṃ pariyattaṃ ahosi. Mahāpurisassa pana patte devatā dibbojaṃ pakkhipiṃsu. Taṃ paribhuñjitvā tattheva sālavane divāvihāraṃ vītināmetvā sāyanhasamaye paṭisallānā vuṭṭhāya gaṇaṃ vissajjetvā sunandena nāmājīvakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā pipphalibodhirukkhamūlaṃ gantvā tiṇasantharaṃ santharitvā navutihatthaṃ bodhikkhandhaṃ piṭṭhito katvā pallaṅkaṃ ābhujitvā caturaṅgavīriyaṃ adhiṭṭhahitvā bodhirukkhamūle nisīdi.

Tato mārabalaṃ vidhamitvā rattiyā paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāme anulomapaṭilomavasena paccayākāraṃ sammasitvā ānāpānacatutthajjhānaṃ samāpajjitvā tato vuṭṭhāya pañcasu khandhesu abhinivisitvā udayabbayavasena samapaññāsa lakkhaṇāni disvā yāva gotrabhuñāṇaṃ vipassanaṃ vaḍḍhetvā aruṇodaye ariyamaggena sakalabuddhaguṇe paṭivijjhitvā buddhasīhanādaṃ naditvā sattasattāhaṃ bodhisamīpeyeva vītināmetvā brahmuno dhammadesanaṃ paṭiññāya sunandārāme dhammacakkaṃ pavattetvā koṭisatānaṃ devamanussānaṃ dhammāmataṃ pāyetvā catuddīpikamahāmegho viya dhammavassaṃ vassento mahājanassa bandhanamokkhaṃ karonto janapadacārikaṃ vicari.

Tadā kira sumedhapaṇḍito samāpattisukhena vītināmento neva pathavikampanamaddasa na tāni nimittāni. Tena vuttaṃ –

34.

‘‘Evaṃ me siddhippattassa, vasībhūtassa sāsane;

Dīpaṅkaro nāma jino, uppajji lokanāyako.

35.

‘‘Uppajjante ca jāyante, bujjhante dhammadesane;

Caturo nimitte nāddasaṃ, jhānaratisamappito’’ti.

Tattha evanti idāni vattabbaṃ nidasseti. Meti mama. Siddhippattassāti pañcābhiññāsiddhippattassa. Vasībhūtassāti bhūtavasissa, ciṇṇavasībhāvamupagatassāti attho. Sāsaneti vivekamānasānaṃ sāsane, anādaralakkhaṇe sāmivacanaṃ daṭṭhabbaṃ. Jinoti kilesārijayanena jino.

Uppajjanteti paṭisandhiggahaṇe. Jāyanteti mātukucchito nikkhamane. Bujjhanteti anuttaraṃ sammāsambodhiṃ abhisambujjhante. Dhammadesaneti dhammacakkappavattane. Caturonimitteti cattāri nimittāni. Dīpaṅkarassa dasabalassa paṭisandhi-jāti-bodhi-dhammacakkappavattanesu catūsu ṭhānesu dasasahassilokadhātukampanādīni nimittānīti attho. Etthāha – tāni pana bahūni nimittāni, kasmā ‘‘caturo nimitte’’ti vuttaṃ, ayuttaṃ nanūti? Nāyuttaṃ, yadipi etāni bahūni nimittāni, catūsu ṭhānesu pana pavattattā ‘‘caturo nimitte’’ti vuttaṃ. Nāddasanti nāddasiṃ. Idāni tesaṃ catunnaṃ nimittānaṃ adassane kāraṇaṃ niddisanto ‘‘jhānaratisamappito’’ti āha. Jhānaratīti samāpattisukhassetaṃ adhivacanaṃ. Jhānaratiyā samappitattā samaṅgībhūtattā tāni nimittāni nāddasanti attho.

Atha tasmiṃ kāle dīpaṅkaradasabalo catūhi khīṇāsavasatasahassehi parivuto anupubbena cārikaṃ caramāno paramarammaṃ rammaṃ nāma nagaraṃ patvā sudassanamahāvihāre paṭivasati. Rammanagaravāsino ‘‘dīpaṅkaro kira dasabalo anuttaraṃ sammāsambodhiṃ patvā pavattitavaradhammacakko anupubbena cārikaṃ caramāno rammanagaraṃ patvā sudassanamahāvihāre paṭivasatī’’ti sutvā sappiādīni bhesajjāni gahetvā bhuttapātarāsā suddhuttarāsaṅgā pupphadhūpagandhahatthā yena buddho tenupasaṅkamiṃsu, upasaṅkamitvā satthāraṃ vanditvā pupphādīhi pūjetvā ekamantaṃ nisīditvā atimadhuraṃ dhammakathaṃ sutvā svātanāya bhagavantaṃ nimantetvā uṭṭhāyāsanā dasabalaṃ padakkhiṇaṃ katvā pakkamiṃsu.

Te punadivase asadisamahādānaṃ sajjetvā maṇḍapaṃ kāretvā vimalakomalehi nīluppalehi chādetvā catujjātigandhena paribhaṇḍaṃ kāretvā lājapañcamāni surabhikusumāni vikiritvā maṇḍapassa catūsu koṇesu sītalamadhuravāripuṇṇā cāṭiyo ṭhapetvā kadalipaṇṇehi pidahitvā maṇḍapopari jayasumanakusumasadisaṃ paramaruciradassanaṃ celavitānaṃ bandhitvā suvaṇṇamaṇirajatatārakāhi racayitvā tattha gandhadāmapupphadāmapattadāmaratanadāmāni olambetvā dhūpehi duddinaṃ katvā sakalañca taṃ rammaṃ rammanagaraṃ sammaṭṭhaṃ saphalakadaliyo ca pupphasamalaṅkate puṇṇaghaṭe ca ṭhapāpetvā nānāvirāgā dhajapaṭākāyo ca samussāpetvā mahāvīthiyā ubhosu passesu sāṇipākārehi parikkhipitvā dīpaṅkaradasabalassa āgamanamaggaṃ alaṅkarontā udakaparibhinnaṭṭhānesu paṃsuṃ pakkhipitvā cikkhallakampi pathaviṃ asamaṃ samaṃ katvā muttāsadisāhi vālukāhi ākiranti, lājapañcamehi ca pupphehi ākiranti, saphalakadalikamuke ca patiṭṭhāpenti.

Atha tasmiṃ kāle sumedhatāpaso attano assamapadato uggantvā rammanagaravāsīnaṃ tesaṃ manussānaṃ uparibhāgena ākāsena gacchanto te haṭṭhapahaṭṭhe maggaṃ sodhente ca alaṅkaronte ca disvā – ‘‘kiṃ nu kho kāraṇa’’nti cintetvā sabbesaṃ passantānaññeva ākāsato oruyha ekamante ṭhatvā te manusse pucchi – ‘‘ambho! Kassatthāya tumhe imaṃ maggaṃ sodhethā’’ti? Tena vuttaṃ –

36.

‘‘Paccantadesavisaye, nimantetvā tathāgataṃ;

Tassa āgamanaṃ maggaṃ, sodhenti tuṭṭhamānasā.

37.

‘‘Ahaṃ tena samayena, nikkhamitvā sakassamā;

Dhunanto vākacīrāni, gacchāmi ambare tadā.

38.

‘‘Vedajātaṃ janaṃ disvā, tuṭṭhahaṭṭhaṃ pamoditaṃ;

Orohitvāna gaganā, manusse pucchi tāvade.

39.

‘‘Tuṭṭhahaṭṭho pamudito, vedajāto mahājano;

Kassa sodhīyati maggo, añjasaṃ vaṭumāyana’’nti.

Tattha paccantadesavisayeti majjhimadesasseva ekapasse paccantadesasaññite janapade. Tassa āgamanaṃ magganti tena āgantabbaṃ magganti attho. Ahaṃ tena samayenāti ahaṃ tasmiṃ samaye, bhummatthe cetaṃ karaṇavacanaṃ daṭṭhabbaṃ. Sakassamāti attano assamapadato nikkhamitvā. Dhunantoti odhunanto. ‘‘Tena samayena’’ ca, ‘‘tadā’’ cāti imesaṃ dvinnaṃ padānaṃ ekatthattā purimassa nikkhamanakiriyāya pacchimassa ca gamanakiriyāya saddhiṃ sambandho veditabbo, itarathā punaruttidosā na muccati. Tadāti tasmiṃ samaye.

Vedajātanti sañjātasomanassaṃ. Tuṭṭhahaṭṭhaṃ pamoditanti imāni tīṇi padāni aññamaññavevacanāni aññamaññassa atthadīpanāni. Atha vā sukhena tuṭṭhaṃ, pītiyā haṭṭhaṃ, pāmojjena pamuditaṃOrohitvānāti otaritvā. Manusse pucchīti mānuse pucchi. Ayameva vā pāṭho. Tāvadeti tadā, taṅkhaṇeyevāti attho. Idāni pucchitamatthaṃ dassentena ‘‘tuṭṭhahaṭṭho pamudito’’tiādi vuttaṃ. Tattha ayaṃ mahājano tuṭṭhahaṭṭho pamoditahadayo hutvā maggaṃ sodheti, kiṃ kāraṇā sodheti, kassatthāya vā sodhetīti? Evaṃ ‘‘sodheti’’ saddaṃ āharitvā attho daṭṭhabbo, itarathā na yujjati. Sodhīyatīti suddhabhāvo karīyati. Maggo añjasaṃ vaṭumāyananti maggassevetāni vevacanāni.

Evaṃ tena sumedhatāpasena puṭṭhā te manussā āhaṃsu – ‘‘bhante sumedha, kiṃ na jānātha dīpaṅkaro nāma buddho anuttaraṃ sammāsambodhiṃ patvā pavattitavaradhammacakko janapadacārikaṃ caramāno anukkamena amhākaṃ nagaraṃ patvā sudassanamahāvihāre paṭivasati, mayaṃ taṃ bhagavantaṃ nimantayitvā tasseva buddhassa bhagavato āgamanamaggaṃ sodhemā’’ti. Tato taṃ sutvā sumedhapaṇḍito cintesi – ‘‘buddhoti kho panesa ghosopi dullabho, pageva buddhuppādo, tena hi mayāpi imehi manussehi saddhiṃ dasabalassa āgamanamaggaṃ sodhetuṃ vaṭṭatī’’ti. So te manusse āha – ‘‘sace, bho, tumhe imaṃ maggaṃ buddhassa sodhetha, mayhampi ekaṃ okāsaṃ detha, ahampi tumhehi saddhiṃ buddhassa maggaṃ sodhessāmī’’ti. Tato te ‘‘sādhū’’ti sampaṭicchitvā – ‘‘ayaṃ sumedhapaṇḍito mahiddhiko mahānubhāvo’’ti jānamānā dubbisodhanaṃ udakasambhinnaṃ ativiya visamaṃ ekaṃ okāsaṃ sallakkhetvā – ‘‘imaṃ okāsaṃ tumhe sodhetha alaṅkarotha cā’’ti adaṃsu. Tato sumedhapaṇḍito buddhārammaṇaṃ pītiṃ uppādetvā cintesi – ‘‘ahaṃ pana imaṃ okāsaṃ iddhiyā paramadassanīyaṃ kātuṃ pahomi, evaṃ kate pana maṃ na paritosessati. Ajja pana mayā kāyaveyyāvaccaṃ kātuṃ vaṭṭatī’’ti paṃsuṃ āharitvā taṃ padesaṃ pūreti.

Tassa pana tasmiṃ padese asodhite vippakateyeva rammanagaravāsino manussā bhagavato kālamārocesuṃ – ‘‘niṭṭhitaṃ, bhante, bhatta’’nti. Evaṃ tehi kāle ārocite dasabalo jayasumanakusumasadisavaṇṇaṃ dupaṭṭacīvaraṃ timaṇḍalaṃ paṭicchādetvā nivāsetvā tassupari suvaṇṇapāmaṅgena jayasumanakusumakalāpaṃ parikkhipanto viya vijjulatāsassirikaṃ kāyabandhanaṃ bandhitvā kanakagirisikharamatthake lākhārasaṃ parisiñcanto viya suvaṇṇacetiyaṃ pavāḷajālena parikkhipanto viya ca suvaṇṇagghikaṃ rattakambalena paṭimuñcanto viya ca saradasamayarajanikaraṃ rattavalāhakena paṭicchādento viya ca lākhārasena tintakiṃsukakusumasadisavaṇṇaṃ rattavarapaṃsukūlacīvaraṃ pārupitvā gandhakuṭidvārato kañcanaguhato sīho viya nikkhamitvā gandhakuṭipamukhe aṭṭhāsi. Atha sabbe bhikkhū attano attano pattacīvaramādāya bhagavantaṃ parivārayiṃsu. Te pana parivāretvā ṭhitā bhikkhū evarūpā ahesuṃ –

‘‘Appicchā pana santuṭṭhā, vattāro vacanakkhamā;

Pavivittā asaṃsaṭṭhā, vinītā pāpagarahino.

‘‘Sabbepi sīlasampannā, samādhijjhānakovidā;

Paññāvimuttisampannā, tipañcacaraṇāyutā.

‘‘Khīṇāsavā vasippattā, iddhimanto yasassino;

Santindriyā damappattā, suddhā khīṇapunabbhavā’’ti.

Iti bhagavā sayaṃ vītarāgo vītarāgehi vītadoso vītadosehi vītamoho vītamohehi parivuto ativiya virocittha. Atha satthā mahānubhāvānaṃ khīṇāsavānaṃ chaḷabhiññānaṃ catūhi satasahassehi parivuto marugaṇaparivuto dasasatanayano viya brahmagaṇaparivuto hāritamahābrahmā viya ca aparimitasamayasamupacitakusalabalajanitāya anopamāya buddhalīḷāya tārāgaṇaparivuto saradasamayarajanikaro viya ca gaganatalaṃ taṃ maggaṃ alaṅkatapaṭiyattaṃ paṭipajji.

‘‘Suvaṇṇavaṇṇāya pabhāya dhīro, suvaṇṇavaṇṇe kira maggarukkhe;

Suvaṇṇavaṇṇe kusume karonto, suvaṇṇavaṇṇo paṭipajji maggaṃ’’.

Sumedhatāpasopi tena alaṅkatapaṭiyattena maggena āgacchantassa dīpaṅkarassa bhagavato dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitaṃ asītiyā anubyañjanehi anurañjitaṃ byāmappabhāya parikkhepaṃ sassirikaṃ indanīlamaṇisadisaṃ ākāse nānappakārā vijjulatā viya chabbaṇṇabuddharasmiyo vissajjentaṃ rūpasobhaggappattaṃ attabhāvaṃ akkhīni ummīletvā oloketvā – ‘‘ajja mayā dasabalassa jīvitapariccāgaṃ kātuṃ vaṭṭatī’’ti, ‘‘mā bhagavā kalale akkami, maṇimayaphalakasetuṃ akkamanto viya saddhiṃ catūhi khīṇāsavasatasahassehi mama piṭṭhiṃ akkamanto gacchatu, taṃ me bhavissati dīgharattaṃ hitāya sukhāyā’’ti kese mocetvā ajinajaṭāvākacīrāni kāḷavaṇṇe kalale pattharitvā tattheva kalalapiṭṭhe nipajji. Tena vuttaṃ –

40.

‘‘Te me puṭṭhā viyākaṃsu, buddho loke anuttaro;

Dīpaṅkaro nāma jino, uppajji lokanāyako;

Tassa sodhīyati maggo, añjasaṃ vaṭumāyanaṃ.

41.

‘‘Buddhoti vacanaṃ sutvāna, pīti uppajji tāvade;

Buddho buddhoti kathayanto, somanassaṃ pavedayiṃ.

42.

‘‘Tattha ṭhatvā vicintesiṃ, tuṭṭho saṃviggamānaso;

Idha bījāni ropissaṃ, khaṇo ve mā upaccagā.

43.

‘‘Yadi buddhassa sodhetha, ekokāsaṃ dadātha me;

Ahampi sodhayissāmi, añjasaṃ vaṭumāyanaṃ.

44.

‘‘Adaṃsu te mamokāsaṃ, sodhetuṃ añjasaṃ tadā;

Buddho buddhoti cintento, maggaṃ sodhemahaṃ tadā.

45.

‘‘Aniṭṭhite mamokāse, dīpaṅkaro mahāmuni;

Catūhi satasahassehi, chaḷabhiññehi tādihi;

Khīṇāsavehi vimalehi, paṭipajji añjasaṃ jino.

46.

‘‘Paccuggamanā vattanti, vajjanti bheriyo bahū;

Āmoditā naramarū, sādhukāraṃ pavattayuṃ.

47.

‘‘Devā manusse passanti, manussāpi ca devatā;

Ubhopi te pañjalikā, anuyanti tathāgataṃ.

48.

‘‘Devā dibbehi turiyehi, manussā mānusehi ca;

Ubhopi te vajjayantā, anuyanti tathāgataṃ.

49.

‘‘Dibbaṃ mandāravaṃ pupphaṃ, padumaṃ pārichattakaṃ;

Disodisaṃ okiranti, ākāsanabhagatā marū.

50.

‘‘Dibbaṃ candanacuṇṇañca, varagandhañca kevalaṃ;

Disodisaṃ okiranti, ākāsanabhagatā marū.

51.

‘‘Campakaṃ saralaṃ nīpaṃ, nāgapunnāgaketalaṃ;

Disodisaṃ ukkhipanti, bhūmitalagatā narā.

52.

‘‘Kese muñcitvāhaṃ tattha, vākacīrañca cammakaṃ;

Kalale pattharitvāna, avakujjo nipajjahaṃ.

53.

‘‘Akkamitvāna maṃ buddho, saha sissehi gacchatu;

Mā naṃ kalale akkamittha, hitāya me bhavissatī’’ti.

Tattha viyākaṃsūti byākariṃsu. ‘‘Dīpaṅkaro nāma jino, tassa sodhīyati patho’’tipi pāṭho. Somanassaṃ pavedayinti somanassamanubhavinti attho. Tattha ṭhatvāti yasmiṃ padese ākāsato otari, tattheva ṭhatvā. Saṃviggamānasoti pītivimhitamānaso. Idhāti imasmiṃ dīpaṅkare puññakkhette. Bījānīti kusalabījāni. Ropissanti ropissāmi. Khaṇoti aṭṭhakkhaṇavirahito navamo khaṇasannipāto. Atidullabho so mayā paṭiladdho. Veti nipātamattaṃ. Mā upaccagāti so mā accagamā, mā atikkamīti attho. Dadāthāti detha. Teti ye me puṭṭhā manussā, teti attho. Sodhemahaṃ tadāti sodhemi ahaṃ tadā. Aniṭṭhiteti apariyosite vippakate. Khīṇāsavehīti ettha cattāro āsavā – kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavoti (cūḷani. jatukaṇṇimāṇavapucchāniddesa 69) ime cattāro āsavā yesaṃ khīṇā pahīnā samucchinnā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, te khīṇāsavā, tehi khīṇāsavehi. Khīṇāsavattāyeva vimalehi.

Devā manusse passantīti ettha devānaṃ manussadassane vattabbaṃ natthi, pakatidassanavasena pana yathā manussā idha ṭhatvā passanti, evaṃ devāpi manusse passantīti attho. Devatāti deve. Ubhopīti ubho devamanussā. Pañjalikāti katapañjalikā, ubhopi hatthe sirasi patiṭṭhāpetvāti attho. Anuyanti tathāgatanti tathāgatassa pacchato yanti, anuyoge sati sāmiatthe upayogavacanaṃ hotīti lakkhaṇaṃ. Tena vuttaṃ ‘‘anuyanti tathāgata’’nti. Vajjayantāti vādentā.

Mandāravanti mandāravapupphaṃ. Disodisanti disato disato. Okirantīti avakiranti. Ākāsanabhagatāti ākāsasaṅkhāte nabhasi gatā. Atha vā ākāsaṃ gatā saggagatāva. ‘‘Nabho’’ti hi saggo vuccati. Marūti amarā. Saralanti saralatarukusumaṃ. Nīpanti kadambapupphaṃ. Nāgapunnāgaketakanti nāgapunnāgaketakapupphāni ca. Bhūmitalagatāti bhūmigatā.

Kesemuñcitvāhanti ahaṃ kese baddhā kalāpakuṭilajaṭā muñcitvā, vippakiritvāti attho. Tatthāti mayhaṃ dinne okāse. Cammakanti cammakkhaṇḍaṃ. Kalaleti cikkhallakaddame. Avakujjoti adhomukho hutvā. Nipajjahanti nipajjiṃ ahaṃ. Mā nanti ettha ti paṭisedhatthe nipāto. Nanti padapūraṇatthe nipāto, buddho kalale mā akkamitthāti attho. Hitāya me bhavissatīti taṃ kalale anakkamanaṃ dīgharattaṃ mama hitatthāya bhavissatīti. ‘‘Sukhāya me bhavissatī’’tipi pāṭho.

Tato sumedhapaṇḍito kalalapiṭṭhe nipanno evaṃ cintesi – ‘‘sacāhaṃ iccheyyaṃ sabbakilese jhāpetvā saṅghanavako hutvā rammanagaraṃ paviseyyaṃ, aññātakavesena pana me kilese jhāpetvā nibbānappattiyā kiccaṃ natthi, yaṃnūnāhaṃ dīpaṅkaradasabalo viya paramābhisambodhiṃ patvā dhammanāvaṃ āropetvā mahājanaṃ saṃsārasāgarā uttāretvā pacchā parinibbāyeyyaṃ, idaṃ me patirūpa’’nti. Tato aṭṭha dhamme samodhānetvā buddhabhāvāya abhinīhāraṃ katvā nipajji. Tena vuttaṃ –

54.

‘‘Pathaviyaṃ nipannassa, evaṃ me āsi cetaso;

Icchamāno ahaṃ ajja, kilese jhāpaye mama.

55.

‘‘Kiṃ me aññātavesena, dhammaṃ sacchikatenidha;

Sabbaññutaṃ pāpuṇitvā, buddho hessaṃ sadevake.

56.

‘‘Kiṃ me ekena tiṇṇena, purisena thāmadassinā;

Sabbaññutaṃ pāpuṇitvā, santāressaṃ sadevakaṃ.

57.

‘‘Iminā me adhikārena, katena purisuttame;

Sabbaññutaṃ pāpuṇitvā, tāremi janataṃ bahuṃ.

58.

‘‘Saṃsārasotaṃ chinditvā, viddhaṃsetvā tayo bhave;

Dhammanāvaṃ samāruyha, santāressaṃ sadevaka’’nti.

Tattha pathaviyaṃ nipannassāti puthaviyā nipannassa. Ayameva vā pāṭho. Cetasoti cetaso parivitakko ahosīti attho. ‘‘Evaṃ me āsi cetanā’’tipi pāṭho. Icchamānoti ākaṅkhamāno. Kileseti kilissanti upatāpentīti kilesā, rāgādayo dasa. Jhāpayeti jhāpeyyaṃ, mama kilese jhāpaye ahanti attho.

Kinti paṭikkhepavacanaṃ. Aññātavesenāti apākaṭavesena, aviññātena paṭicchannena. Idha pana bhikkhū viya āsavakkhayaṃ katvā kiṃ, buddhakare dhamme pūretvā paṭisandhijātibodhidhammacakkappavattanesu mahāpathavikampanaṃ katvā buddho bodhetā, tiṇṇo tāretā, mutto mocetā bhaveyyanti adhippāyo. Sadevaketi sadevake loke.

Thāmadassināti attano thāmabalaṃ passamānena. Santāressanti santāressāmi. Sadevakanti sadevakaṃ sattanikāyaṃ, sadevakaṃ lokaṃ vā. Adhikārenāti adhivisiṭṭhena kārena, buddhassa mama jīvitaṃ pariccajitvā kalalapiṭṭhe sayanenādhikārenāti attho.

Saṃsārasotanti kammakilesavasena yonigativiññāṇaṭṭhitinavasattāvāsesu ito cito ca saṃsaraṇaṃ saṃsāro. Yathāha –

‘‘Khandhānañca paṭipāṭi, dhātuāyatanānañca;

Abbocchinnaṃ vattamānā, saṃsāroti pavuccatī’’ti. (visuddhi. 2.619; dī. ni. aṭṭha. 2.95 apasādanāvaṇṇanā; saṃ. ni. aṭṭha. 2.2.60; a. ni. aṭṭha. 2.4.199; dha. sa. aṭṭha. nidānakathā; vibha. aṭṭha. 226 saṅkhāpadaniddesa; su. ni. aṭṭha. 2.523; udā. aṭṭha. 39; itivu. aṭṭha. 14, 58; theragā. aṭṭha. 1.67, 99; cūḷani. aṭṭha. 6; paṭi. ma. aṭṭha. 2.1.117);

Saṃsāro ca so sotaṃ ceti saṃsārasotaṃ, taṃ saṃsārasotaṃ. Atha vā saṃsārassa sotaṃ saṃsārasotaṃ, saṃsārakāraṇaṃ taṇhāsotaṃ chinditvāti attho. Tayo bhaveti kāmarūpārūpabhave. Tibhavanibbattakakammakilesā tayo bhavāti adhippetā. Dhammanāvanti ariyaṃ aṭṭhaṅgikaṃ maggaṃ. So hi caturoghuttaraṇaṭṭhena ‘‘dhammanāvā’’ti vuccati. Samāruyhāti āruyha. Santāressanti santāressāmi. Yasmā pana buddhattaṃ patthentassa –

59.

‘‘Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;

Pabbajjā guṇasampatti, adhikāro ca chandatā;

Aṭṭhadhammasamodhānā, abhinīhāro samijjhati’’.

Tattha manussattanti manussattabhāveyeva ṭhatvā buddhattaṃ patthentassa patthanā samijjhati, na nāgajātiādīsu ṭhitānaṃ. Kasmāti ce? Ahetukabhāvato.

Liṅgasampattīti manussattabhāve vattamānassāpi purisaliṅge ṭhitasseva patthanā samijjhati, na itthiyā vā paṇḍakanapuṃsakaubhatobyañjanakānaṃ vā samijjhati . Kasmāti ce? Lakkhaṇapāripūriyā abhāvato. Vuttañhetaṃ – ‘‘aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ itthī arahaṃ assa sammāsambuddho’’ti (ma. ni. 3.130; a. ni. 1.279; vibha. 809) vitthāro. Tasmā itthiliṅge ṭhitassa manussajātikassāpi patthanā na samijjhati.

Hetūti purisassāpi tasmiṃ attabhāve arahattappattiyā hetusampannasseva patthanā samijjhati, no itarassa.

Satthāradassananti sace jīvamānakabuddhasseva santike pattheti patthanā samijjhati. Parinibbute bhagavati cetiyassa santike vā bodhirukkhamūle vā paṭimāya vā paccekabuddhabuddhasāvakānaṃ vā santike patthanā na samijjhati. Kasmā? Bhabbābhabbake ñatvā kammavipākaparicchedakañāṇena paricchinditvā byākātuṃ asamatthattā. Tasmā buddhassa santikeyeva patthanā samijjhati.

Pabbajjāti buddhassa bhagavato santike patthentassāpi kammakiriyavādīsu tāpasesu vā bhikkhūsu vā pabbajitasseva patthanā samijjhati, no gihiliṅge ṭhitassa. Kasmā? Pabbajitāyeva hi bodhisattā sambodhiṃ adhigacchanti, na gahaṭṭhā. Tasmā ādimhi paṇidhānakālepi pabbajiteneva bhavitabbaṃ.

Guṇasampattīti pabbajitassāpi aṭṭhasamāpattilābhino pañcābhiññasseva samijjhati, na pana imāya guṇasampattiyā virahitassa. Kasmā? Nigguṇassa tadabhāvato.

Adhikāroti guṇasampannenāpi yena attano jīvitaṃ buddhānaṃ pariccattaṃ hoti, tassa iminā adhikārena sampannasseva samijjhati, na itarassa.

Chandatāti abhinīhārasampannassāpi yassa buddhakārakadhammānaṃ atthāya mahanto chando vāyāmo ca ussāho ca pariyeṭṭhi ca, tasseva samijjhati, na itarassa. Tatridaṃ chandamahantatāya opammaṃ – sace hi evamassa, ‘‘yo pana sakalacakkavāḷagabbhaṃ ekodakībhūtaṃ attano bāhubalena uttaritvā pāraṃ gantuṃ samattho, so buddhattaṃ pāpuṇāti. Yo panimaṃ attano dukkaraṃ na maññati ‘ahaṃ imaṃ uttaritvā pāraṃ gamissāmī’’’ti evaṃ mahatā chandena ussāhena samannāgato hoti, tassa patthanā samijjhati, na itarassa (su. ni. aṭṭha. 1.khaggavisāṇasuttavaṇṇanā; apa. aṭṭha. 1.dūrenidāna, sumedhakathā; cariyā. aṭṭha. pakiṇṇakakathā).

Sumedhapaṇḍito pana ime aṭṭha dhamme samodhānetvāva buddhabhāvāya abhinīhāraṃ katvā nipajji. Dīpaṅkaropi bhagavā āgantvā sumedhapaṇḍitassa sīsabhāge ṭhatvā kalalapiṭṭhe nipannaṃ sumedhatāpasaṃ disvā – ‘‘ayaṃ tāpaso buddhattāya abhinīhāraṃ katvā nipanno, ijjhissati nu kho etassa patthanā, udāhu no’’ti anāgataṃsañāṇaṃ pesetvā upadhārento – ‘‘ito kappasatasahassādhikāni cattāri asaṅkhyeyyāni atikkamitvā gotamo nāma buddho bhavissatī’’ti ñatvā ṭhitakova parisamajjhe byākāsi – ‘‘passatha no, tumhe bhikkhave, imaṃ uggatapaṃ tāpasaṃ kalalapiṭṭhe nipanna’’nti. ‘‘Evaṃ, bhante’’ti. Ayaṃ buddhattāya abhinīhāraṃ katvā nipanno, samijjhissati imassa tāpasassa patthanā, ayañhi ito kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake gotamo nāma buddho loke bhavissati. Tasmiṃ panassa attabhāve kapilavatthu nāma nagaraṃ nivāso bhavissati, mahāmāyā nāma devī mātā, suddhodano nāma rājā pitā, upatisso ca kolito ca dve aggasāvakā, ānando nāma upaṭṭhāko, khemā ca uppalavaṇṇā ca dve aggasāvikā bhavissanti . Ayaṃ paripakkañāṇo hutvā mahābhinikkhamanaṃ nikkhamitvā mahāpadhānaṃ padahitvā nigrodhamūle sujātāya nāma kumāriyā dinnaṃ pāyāsaṃ paṭiggahetvā nerañjarāya tīre paribhuñjitvā bodhimaṇḍaṃ āruyha assattharukkhamūle abhisambujjhissatīti. Tena vuttaṃ –

60.

‘‘Dīpaṅkaro lokavidū, āhutīnaṃ paṭiggaho;

Ussīsake maṃ ṭhatvāna, idaṃ vacanamabravi.

61.

‘‘Passatha imaṃ tāpasaṃ, jaṭilaṃ uggatāpanaṃ;

Aparimeyyito kappe, buddho loke bhavissati.

62.

‘‘Ahū kapilavhayā rammā, nikkhamitvā tathāgato;

Padhānaṃ padahitvāna, katvā dukkarakārikaṃ.

63.

‘‘Ajapālarukkhamūlasmiṃ, nisīditvā tathāgato;

Tattha pāyāsaṃ paggayha, nerañjaramupehiti.

64.

‘‘Nerañjarāya tīramhi, pāyāsaṃ ada so jino;

Paṭiyattavaramaggena, bodhimūlamupehiti.

65.

‘‘Tato padakkhiṇaṃ katvā, bodhimaṇḍaṃ anuttaro;

Assattharukkhamūlamhi, bujjhissati mahāyaso.

66.

‘‘Imassa janikā mātā, māyā nāma bhavissati;

Pitā suddhodano nāma, ayaṃ hessati gotamo.

67.

‘‘Anāsavā vītarāgā, santacittā samāhitā;

Kolito upatisso ca, aggā hessanti sāvakā;

Ānando nāmupaṭṭhāko, upaṭṭhissatimaṃ jinaṃ.

68.

‘‘Khemā uppalavaṇṇā ca, aggā hessanti sāvikā;

Anāsavā vītarāgā, santacittā samāhitā.

69.

‘‘Bodhi tassa bhagavato, assatthoti pavuccati;

Citto ca hatthāḷavako, aggā hessantupaṭṭhakā;

Uttarā nandamātā ca, aggā hessantupaṭṭhikā’’ti.

Tattha lokavidūti sabbathā viditalokattā pana lokavidū. Bhagavā hi sabhāvato samudayato nirodhato nirodhūpāyatoti sabbathāpi lokaṃ avedi aññāsi paṭivijjhi. Tasmā lokavidūti vuccati. Yathāha –

‘‘Tasmā have lokavidū sumedho, lokantagū vūsitabrahmacariyo;

Lokassa antaṃ samitāvi ñatvā, nāsīsatī lokamimaṃ parañcā’’ti. (saṃ. ni. 1.107; a. ni. 4.46);

Api ca tayo lokā – saṅkhāraloko, sattaloko, okāsalokoti. Tattha saṅkhāraloko nāma paṭiccasamuppannā pathaviādayo dhammā. Sattaloko nāma saññino asaññino nevasaññināsaññino ca sattā. Okāsaloko nāma sattānaṃ nivāsaṭṭhānaṃ. Ime pana tayopi lokā bhagavatā yathāsabhāvato viditā, tasmā lokavidūti vuccati. Āhutīnaṃ paṭiggahoti dānānaṃ paṭiggahetuṃ arahattā dakkhiṇeyyattā āhutīnaṃ paṭiggaho. Ussīsake maṃ ṭhatvānāti mama sīsasamīpe ṭhatvā. Idaṃ idāni vattabbaṃ vacanaṃ abravīti attho. Jaṭilanti jaṭā assa santīti jaṭilo, taṃ jaṭilaṃ. Uggatāpananti uggatāpasaṃ. Ahūti ahani, athāti attho. Ayameva vā pāṭho. Kapilavhayāti kapilaavhayā abhidhānā. Rammāti ramaṇīyato. Padhānanti vīriyaṃ. Ehitīti essati gamissati. Sesagāthāsu uttānamevāti.

Tato sumedhapaṇḍito – ‘‘mayhaṃ kira patthanā samijjhissatī’’ti sañjātasomanasso ahosi. Mahājano dīpaṅkaradasabalassa vacanaṃ sutvā – ‘‘sumedhatāpaso kira buddhabījaṅkuro’’ti haṭṭhatuṭṭho ahosi. Evañcassa ahosi – ‘‘yathā nāma puriso nadiṃ taranto ujukena titthena tarituṃ asakkonto heṭṭhātitthena uttarati, evameva mayaṃ dīpaṅkaradasabalassa sāsane maggaphalaṃ alabhamānā anāgate yadā tvaṃ buddho bhavissasi, tadā tava sammukhā maggaphalaṃ sacchikātuṃ samatthā bhaveyyāmā’’ti patthanaṃ akaṃsu. Dīpaṅkaradasabalo bodhisattaṃ mahāsattaṃ pasaṃsitvā aṭṭhahi pupphamuṭṭhīhi pūjetvā padakkhiṇaṃ katvā pakkāmi. Tepi catusatasahassā khīṇāsavā bodhisattaṃ pupphehi ca gandhehi ca pūjetvā padakkhiṇaṃ katvā pakkamiṃsu. Devamanussā pana tatheva pūjetvā vanditvā pakkamiṃsu.

Atha sabbalokamatidīpaṅkaro dīpaṅkaro bhagavā catūhi khīṇāsavasatasahassehi parivuto rammanagaravāsīhi pūjiyamāno devatāhi abhivandiyamāno sañjhāppabhānurañjitavarakanakagirisikharo viya jaṅgamamāno anekesu pāṭihāriyesu vattamānesu tena alaṅkatapaṭiyattena maggena gantvā nānāsurabhikusumagandhavāsitaṃ cuṇṇasammodagandhaṃ samussitadhajapaṭākaṃ gandhānubaddhahadayehi bhamaragaṇehi gumbagumbāyamānaṃ dhūpandhakāraṃ amarapurasadisasobhaṃ abhirammaṃ rammanagaraṃ pavisitvā paññatte mahārahe buddhāsane yugandharamatthake saradasamayarucirakararajanikaro timiranikaranidhanakaro kamalavanavikasanakaro divasakaro viya dasabaladivasakaro nisīdi. Bhikkhusaṅghopi paṭipāṭiyā attano attano pattāsane nisīdi. Rammanagaravāsino pana upāsakā saddhādiguṇasampannā nānāvidhakhajjādīhi samalaṅkataṃ vaṇṇagandharasasampannaṃ asadisaṃ sukhanidānaṃ dānaṃ buddhappamukhassa bhikkhusaṅghassa adaṃsu.

Atha kho bodhisatto dasabalassa byākaraṇaṃ sutvā buddhabhāvaṃ karatalagatamiva maññamāno pamuditahadayo sabbesu paṭikkantesu sayanā vuṭṭhāya – ‘‘pāramiyo vicinissāmī’’ti puppharāsimatthake pallaṅkaṃ ābhujitvā nisīdi. Evaṃ nisinne mahāsatte sakaladasasahassacakkavāḷadevatā sādhukāraṃ datvā – ‘‘ayya sumedhatāpasa, porāṇakabodhisattānaṃ pallaṅkaṃ ābhujitvā – ‘pāramiyo vicinissāmī’ti nisinnakāle yāni pubbanimittāni nāma paññāyanti, tāni sabbānipi ajja pātubhūtāni nissaṃsayena tvaṃ buddho bhavissasi, mayametaṃ jānāma – ‘yassetāni nimittāni paññāyanti, so ekanteneva buddho bhavissati’ tasmā tvaṃ attano vīriyaṃ daḷhaṃ katvā paggaṇhā’’ti bodhisattaṃ nānappakārāhi thutīhi abhitthaviṃsu. Tena vuttaṃ –

70.

‘‘Idaṃ sutvāna vacanaṃ, asamassa mahesino;

Āmoditā naramarū, buddhabījaṃ kira ayaṃ.

71.

‘‘Ukkuṭṭhisaddā vattanti, apphoṭenti hasanti ca;

Katañjalī namassanti, dasasahassī sadevakā.

72.

‘‘Yadimassa lokanāthassa, virajjhissāma sāsanaṃ;

Anāgatamhi addhāne, hessāma sammukhā imaṃ.

73.

‘‘Yathā manussā nadiṃ tarantā, paṭititthaṃ virajjhiya;

Heṭṭhātitthe gahetvāna, uttaranti mahānadiṃ.

74.

‘‘Evameva mayaṃ sabbe, yadi muñcāmimaṃ jinaṃ;

Anāgatamhi addhāne, hessāma sammukhā imaṃ.

75.

‘‘Dīpaṅkaro lokavidū, āhutīnaṃ paṭiggaho;

Mama kammaṃ pakittetvā, dakkhiṇaṃ pādamuddhari.

76.

‘‘Ye tatthāsuṃ jinaputtā, padakkhiṇamakaṃsu maṃ;

Devā manussā asurā ca, abhivādetvāna pakkamuṃ.

77.

‘‘Dassanaṃ me atikkante, sasaṅghe lokanāyake;

Sayanā vuṭṭhahitvāna, pallaṅkaṃ ābhujiṃ tadā.

78.

‘‘Sukhena sukhito homi, pāmojjena pamodito;

Pītiyā ca abhissanno, pallaṅkaṃ ābhujiṃ tadā.

79.

‘‘Pallaṅkena nisīditvā, evaṃ cintesahaṃ tadā;

Vasībhūto ahaṃ jhāne, abhiññāsu pāramiṃ gato.

80.

‘‘Sahassiyamhi lokamhi, isayo natthi me samā;

Asamo iddhidhammesu, alabhiṃ īdisaṃ sukhaṃ.

81.

‘‘Pallaṅkābhujane mayhaṃ, dasasahassādhivāsino;

Mahānādaṃ pavattesuṃ, dhuvaṃ buddho bhavissasi.

82.

‘‘Yā pubbe bodhisattānaṃ, pallaṅkavaramābhuje;

Nimittāni padissanti, tāni ajja padissare.

83.

‘‘Sītaṃ byapagataṃ hoti, uṇhañca upasammati;

Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.

84.

‘‘Dasasahassī lokadhātu, nissaddā honti nirākulā;

Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.

85.

‘‘Mahāvātā na vāyanti, na sandanti savantiyo;

Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.

86.

‘‘Thalajā dakajā pupphā, sabbe pupphanti tāvade;

Tepajja pupphitā sabbe, dhuvaṃ buddho bhavissasi.

87.

‘‘Latā vā yadi vā rukkhā, phalabhārā honti tāvade;

Tepajja phalitā sabbe, dhuvaṃ buddho bhavissasi.

88.

‘‘Ākāsaṭṭhā ca bhūmaṭṭhā, ratanā jotanti tāvade;

Tepajja ratanā jotanti, dhuvaṃ buddho bhavissasi.

89.

‘‘Mānussakā ca dibbā ca, turiyā vajjanti tāvade;

Tepajjubho abhiravanti, dhuvaṃ buddho bhavissasi.

90.

‘‘Vicittapupphā gaganā, abhivassanti tāvade;

Tepi ajja pavassanti, dhuvaṃ buddho bhavissasi.

91.

‘‘Mahāsamuddo ābhujati, dasasahassī pakampati;

Tepajjubho abhiravanti, dhuvaṃ buddho bhavissasi.

92.

‘‘Nirayepi dasasahasse, aggī nibbanti tāvade;

Tepajja nibbutā aggī, dhuvaṃ buddho bhavissasi.

93.

‘‘Vimalo hoti sūriyo, sabbā dissanti tārakā;

Tepi ajja padissanti, dhuvaṃ buddho bhavissasi.

94.

‘‘Anovaṭṭhena udakaṃ, mahiyā ubbhijji tāvade;

Tampajjubbhijjate mahiyā, dhuvaṃ buddho bhavissasi.

95.

‘‘Tārāgaṇā virocanti, nakkhattā gaganamaṇḍale;

Visākhā candimāyuttā, dhuvaṃ buddho bhavissasi.

96.

‘‘Bilāsayā darīsayā, nikkhamanti sakāsayā;

Tepajja āsayā chuddhā, dhuvaṃ buddho bhavissasi.

97.

‘‘Na honti aratī sattānaṃ, santuṭṭhā honti tāvade;

Tepajja sabbe santuṭṭhā, dhuvaṃ buddho bhavissasi.

98.

‘‘Rogā tadupasammanti, jighacchā ca vinassasi;

Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.

99.

‘‘Rogā tadā tanu hoti, doso moho vinassasi;

Tepajja vigatā sabbe, dhuvaṃ buddho bhavissasi.

100.

‘‘Bhayaṃ tadā na bhavati, ajjapetaṃ padissati;

Tena liṅgena jānāma, dhuvaṃ buddho bhavissasi.

101.

‘‘Rajonuddhaṃsatī uddhaṃ, ajjapetaṃ padissati;

Tena liṅgena jānāma, dhuvaṃ buddho bhavissasi.

102.

‘‘Aniṭṭhagandho pakkamati, dibbagandho pavāyati;

Sopajja vāyatī gandho, dhuvaṃ buddho bhavissasi.

103.

‘‘Sabbe devā padissanti, ṭhapayitvā arūpino;

Tepajja sabbe dissanti, dhuvaṃ buddho bhavissasi.

104.

‘‘Yāvatā nirayā nāma, sabbe dissanti tāvade;

Tepajja sabbe dissanti, dhuvaṃ buddho bhavissasi.

105.

‘‘Kuṭṭā kavāṭā selā ca, na hontāvaraṇā tadā;

Ākāsabhūtā tepajja, dhuvaṃ buddho bhavissasi.

106.

‘‘Cutī ca upapattī ca, khaṇe tasmiṃ na vijjati;

Tānipajja padissanti, dhuvaṃ buddho bhavissasi.

107.

‘‘Daḷhaṃ paggaṇha vīriyaṃ, mā nivatta abhikkama;

Mayampetaṃ vijānāma, dhuvaṃ buddho bhavissasī’’ti.

Tattha idaṃ sutvāna vacananti idaṃ dīpaṅkarassa bhagavato bodhisattassa byākaraṇavacanaṃ sutvā. Asamassāti samassa sadisassa abhāvato asamassa. Yathāha –

‘‘Na me ācariyo atthi, sadiso me na vijjati;

Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggalo’’ti. (ma. ni. 1.285; 2.341; mahāva. 11; kathā. 405; mi. pa. 4.5.11);

Mahesinoti mahante sīlasamādhipaññākkhandhe esi gavesīti mahesī, tassa mahesino. Naramarūti narā ca amarā ca, ukkaṭṭhaniddeso panāyaṃ sabbepi dasasahassilokadhātuyā nāgasupaṇṇayakkhādayopi āmoditāva. Buddhabījaṃ kira ayanti ayaṃ kira buddhaṅkuro uppannoti āmoditāti attho.

Ukkuṭṭhisaddāti unnādasaddā vattanti. Apphoṭentīti hatthehi bāhā abhihananti. Dasasahassīti dasasahassilokadhātuyo. Sadevakāti saha devehi sadevakā dasasahassī namassantīti attho. Yadimassāti yadi imassa, ayameva vā pāṭho. Virajjhissāmāti yadi na sampāpuṇissāma. Anāgatamhi addhāneti anāgate kāle. Hessāmāti bhavissāma. Sammukhāti sammukhībhūtā. Imanti imassa, sāmiatthe upayogavacanaṃ.

Nadiṃtarantāti nadītaraṇakā, ‘‘naditarantā’’tipi pāṭho. Paṭititthanti paṭimukhatitthaṃ. Virajjhiyāti virajjhitvā. Yadi muñcāmāti yadi imaṃ bhagavantaṃ muñcitvā akatakiccā gamissāmāti attho. Mama kammaṃ pakittetvāti mama bhāvitamatthaṃ byākaritvā. Dakkhiṇaṃpādamuddharīti dakkhiṇaṃ pādaṃ ukkhipi, ‘‘katapadakkhiṇo’’tipi pāṭho.

Jinaputtāti dīpaṅkarassa satthuno sāvakā. Devā manussā asurā ca, abhivādetvāna pakkamunti devādayo sabbepi ime maṃ tikkhattuṃ padakkhiṇaṃ katvā pupphādīhi pūjetvā suppatiṭṭhitapañcaṅgā vanditvā nivattitvā punappunaṃ oloketvā madhuratthabyañjanāhi nānappakārāhi thutīhi vaṇṇentā pakkamiṃsu. ‘‘Narā nāgā ca gandhabbā, abhivādetvāna pakkamu’’ntipi pāṭho.

Dassanaṃ me atikkanteti mama dassanavisayaṃ bhagavati atikkante. ‘‘Jahite dassanūpacāre’’tipi pāṭho. Sasaṅgheti saddhiṃ saṅghena sasaṅgho, tasmiṃ sasaṅghe. Sayanā vuṭṭhahitvānāti nipannaṭṭhānato kalalato uṭṭhahitvā. Pallaṅkaṃ ābhujinti katapallaṅko hutvā puppharāsimhi nisīdinti attho. ‘‘Haṭṭho haṭṭhena cittena, āsanā vuṭṭhahiṃ tadā’’tipi pāṭho, so uttānatthova.

Pītiyā ca abhissannoti pītiparipphuṭo. Vasībhūtoti vasībhāvappatto. Jhāneti rūpāvacarārūpāvacarajhānesu. Sahassiyamhīti dasasahassiyaṃ. Lokamhīti lokadhātuyā. Me samāti mayā sadisā. Avisesena ‘‘me samā natthī’’ti vatvā idāni tameva niyamento ‘‘asamo iddhidhammesū’’ti āha. Tattha iddhidhammesūti pañcasu iddhidhammesūti attho. Alabhinti paṭilabhiṃ. Īdisaṃ sukhanti īdisaṃ somanassaṃ.

Atha sumedhatāpaso dasabalassa byākaraṇaṃ sutvā buddhabhāvaṃ karatalagatakālamiva maññamāno pamuditahadayo dasasu lokadhātusahassesu suddhāvāsamahābrahmāno atītabuddhadassāvino niyatabodhisattānaṃ byākaraṇe uppajjamānapāṭihāriyadassanena tathāgatavacanassa avitathataṃ pakāsento maṃ paritosayantā imā gāthāyo āhaṃsūti dassento bhagavā ‘‘pallaṅkābhujane mayha’’ntiādimāha.

Tattha pallaṅkābhujane mayhanti mama pallaṅkābhujane. Ayameva vā pāṭho. Dasasahassādhivāsinoti dasasahassivāsino mahābrahmāno. Yā pubbeti yāni pubbe, vibhattilopaṃ katvā vuttanti veditabbaṃ. Pallaṅkavaramābhujeti varapallaṅkābhujane. Nimittāni padissantīti nimittāni padissiṃsūti attho. Atītavacane vattabbe vattamānavacanaṃ vuttaṃ. Kiñcāpi vuttaṃ, atītavasena attho gahetabbo. Tāni ajja padissareti pubbepi niyatabodhisattānaṃ pallaṅkābhujane yāni nimittāni uppajjiṃsu, tāni nimittāni ajja padissare. Tasmā tvaṃ dhuvameva buddho bhavissasīti attho. Na pana tāniyeva nimittāni uppajjiṃsu, taṃsadisattā ‘‘tāni ajja padissare’’ti vuttanti veditabbaṃ.

Sītanti sītattaṃ. Byapagatanti gataṃ vigataṃ. Tānīti sītavigamanauṇhupasamanānīti attho. Nissaddāti asaddā anigghosā. Nirākulāti anākulā, ayameva vā pāṭho. Na sandantīti na vahanti nappavattanti. Savantiyoti nadiyo. Tānīti avāyanaasandanāni. Thalajāti pathavitalapabbatarukkhesu jātāni. Dakajāti odakāni pupphāni. Pupphantīti pubbe bodhisattānaṃ pupphiṃsu, atītatthe vattamānavacanaṃ heṭṭhā vuttanayeneva veditabbaṃ. Tepajja pupphitānīti tāni pupphāni ajja pupphitānīti attho.

Phalabhārāti phaladharā. Tepajjāti tepi ajja, pulliṅgavasena ‘‘tepī’’ti vuttaṃ, ‘‘latā vā rukkhā vā’’ti vuttattā. Phalitāti sañjātaphalā. Ākāsaṭṭhā ca bhūmaṭṭhā cāti ākāsagatā ca bhūmigatā ca ratanānīti muttādīni ratanāni. Jotantīti obhāsanti. Mānussakāti manussānaṃ santakā mānussakā. Dibbāti devānaṃ santakā dibbā. Turiyāti ātataṃ vitataṃ ātatavitataṃ susiraṃ ghananti pañca turiyāni. Tattha ātataṃ nāma cammapariyonaddhesu bheriādīsu ekatalaturiyaṃ. Vitataṃ nāma ubhayatalaṃ. Ātatavitataṃ nāma sabbato pariyonaddhaṃ mahativallakiādikaṃ. Susiraṃ nāma vaṃsādikaṃ. Ghanaṃ nāma sammatāḷādikaṃ. Vajjantīti heṭṭhā vuttanayena vajjiṃsu, atītatthe vattamānavacanaṃ veditabbaṃ. Esa nayo upari īdisesu vacanesupi. Abhiravantīti tatra tatra kusalehi sumuñcitā suppatāḷitā suvāditā viya abhiravanti, abhinadantīti attho.

Vicittapupphāti vicitrāni nānāgandhavaṇṇāni pupphāni. Abhivassantīti abhivassiṃsu, nipatiṃsūti attho. Tepīti tānipi vicitrapupphāni abhivassantāni padissanti, devabrahmagaṇehi okiriyamānānīti adhippāyo. Ābhujatīti osakkati. Tepajjubhoti tepi ajja ubho mahāsamuddadasasahassiyo. Abhiravantīti abhinadanti. Nirayeti nirayesu. Dasasahassāti anekadasasahassā. Nibbantīti sammanti, santiṃ upentīti attho. Tārakāti nakkhattāni . Tepi ajja padissantīti tepi sūriyassa vimalabhāvā tārakā ajja divā dissanti.

Anovaṭṭhenāti anovaṭṭhe, bhummatthe karaṇavacanaṃ. Atha vā anovaṭṭheti anabhivaṭṭhepi. ti nipātamattaṃ ‘‘sutvā na dūtavacana’’ntiādīsu viya. Tampajjubbhijjateti tampi udakaṃ ajja ubbhijjati, ubbhijjitvā uṭṭhahatīti attho. Mahiyāti pathaviyā, nissakkavacanaṃ. Tārāgaṇāti gahanakkhattādayo sabbe tāragaṇā. Nakkhattāti nakkhattatārakā ca. Gaganamaṇḍaleti sakalagaganamaṇḍalaṃ virocantīti attho. Bilāsayāti bilāsayā ahinakulakumbhīlagodhādayo. Darīsayāti jharāsayā. Ayameva vā pāṭho. Nikkhamantīti nikkhamiṃsu. Sakāsayāti attano attano āsayato. ‘‘Tadāsayā’’tipi pāṭho. Tassa tadā tasmiṃ kāle, āsayato, bilatoti attho. Chuddhāti suchuddhā suvuddhāritā, nikkhantāti attho.

Aratīti ukkaṇṭhā. Santuṭṭhāti paramena santuṭṭhena santuṭṭhā. Vinassatīti vigacchati. Rāgoti kāmarāgo. Tadā tanu hotīti oramattako hoti, iminā pariyuṭṭhānābhāvaṃ dīpeti. Vihatāti vinaṭṭhā. Tadāti pubbe, bodhisattānaṃ pallaṅkābhujaneti attho. Na bhavatīti na hoti. Ajjapetanti ajja tava pallaṅkābhujanepi etaṃ bhayaṃ na hotevāti attho. Tena liṅgena jānāmāti tena kāraṇena sabbeva mayaṃ jānāma, yaṃ tvaṃ buddho bhavissasīti attho.

Anuddhaṃsatīti na uggacchati. Aniṭṭhagandhoti duggandho. Pakkamatīti pakkami vigacchi. Pavāyatīti pavāyi. Sopajjāti sopi dibbagandho ajja. Padissantīti padissiṃsu. Tepajjāti tepi sabbe devā ajja. Yāvatāti paricchedanatthe nipāto, yattakāti attho. Kuṭṭāti pākārā. Na hontāvaraṇāti āvaraṇakarā na ahesuṃ. Tadāti pubbe. Ākāsabhūtāti te kuṭṭakavāṭapabbatā āvaraṇaṃ tirokaraṇaṃ kātuṃ asakkontā, ajaṭākāsabhūtāti attho. Cutīti maraṇaṃ. Upapattīti paṭisandhiggahaṇaṃ. Khaṇeti pubbe bodhisattānaṃ pallaṅkābhujanakkhaṇe. Na vijjatīti nāhosi. Tānipajjāti tānipi ajja cavanabhavanānīti attho. Mā nivattīti mā paṭikkami. Abhikkamāti parakkama. Sesamettha uttānamevāti.

Tato sumedhapaṇḍito dīpaṅkarassa dasabalassa ca dasasahassacakkavāḷadevatānañca vacanaṃ sutvā bhiyyosomattāya sañjātussāho hutvā cintesi – ‘‘buddhā nāma amoghavacanā, natthi buddhānaṃ kathāya aññathattaṃ. Yathā hi ākāse khittassa leḍḍussa patanaṃ dhuvaṃ, jātassa maraṇaṃ, aruṇe uggate sūriyassa abbhuggamanaṃ, āsayā nikkhantassa sīhassa sīhanādanadanaṃ, garugabbhāya itthiyā bhāramoropanaṃ dhuvaṃ avassambhāvī, evameva buddhānaṃ vacanaṃ nāma dhuvaṃ amoghaṃ, addhā ahaṃ buddho bhavissāmīti. Tena vuttaṃ –

108.

‘‘Buddhassa vacanaṃ sutvā, dasasahassīnacūbhayaṃ;

Tuṭṭhahaṭṭho pamudito, evaṃ cintesahaṃ tadā.

109.

‘‘Advejjhavacanā buddhā, amoghavacanā jinā;

Vitathaṃ natthi buddhānaṃ, dhuvaṃ buddho bhavāmahaṃ.

110.

‘‘Yathā khittaṃ nabhe leḍḍu, dhuvaṃ patati bhūmiyaṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ;

Vitathaṃ natthi buddhānaṃ, dhuvaṃ buddho bhavāmahaṃ.

111.

‘‘Yathāpi sabbasattānaṃ, maraṇaṃ dhuvasassataṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ;

Vitathaṃ natthi buddhānaṃ, dhuvaṃ buddho bhavāmahaṃ.

112.

‘‘Yathā rattikkhaye patte, sūriyuggamanaṃ dhuvaṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ;

Vitathaṃ natthi buddhānaṃ, dhuvaṃ buddho bhavāmahaṃ.

113.

‘‘Yathā nikkhantasayanassa, sīhassa nadanaṃ dhuvaṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ;

Vitathaṃ natthi buddhānaṃ, dhuvaṃ buddho bhavāmahaṃ.

114.

‘‘Yathā āpannasattānaṃ, bhāramoropanaṃ dhuvaṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ;

Vitathaṃ natthi buddhānaṃ, dhuvaṃ buddho bhavāmaha’’nti.

Tattha buddhassa vacanaṃ sutvā, dasasahassī na cūbhayanti dīpaṅkarasammāsambuddhassa ca dasasahassacakkavāḷadevatānañca vacanaṃ sutvā. Ubhayanti ubhayesaṃ, sāmiatthe paccattavacanaṃ, ubhayavacanaṃ vā. Evaṃ cintesahanti evaṃ cintesiṃ ahaṃ.

Advejjhavacanāti dvedhā appavattavacanā, ekaṃsavacanāti attho. ‘‘Acchiddavacanā’’tipi pāṭho, tassa niddosavacanāti attho. Amoghavacanāti avitathavacanā. Vitathanti vitathavacanaṃ natthīti attho. Dhuvaṃ buddho bhavāmahanti ahaṃ ekaṃseneva buddho bhavissāmīti niyatavasena avassambhāvivasena ca vattamānavacanaṃ katanti veditabbaṃ.

Sūriyuggamananti sūriyassa udayanaṃ, ayameva vā pāṭho. Dhuvasassatanti ekaṃsabhāvī ceva sassatañca. Nikkhantasayanassāti sayanato nikkhantassa. Āpannasattānanti garugabbhānaṃ, gabbhinīnanti attho. Bhāramoropananti bhāraoropanaṃ, gabbhassa oropananti attho. Ma-kāro padasandhikaro. Sesametthāpi uttānamevāti.

‘‘Svāhaṃ addhā buddho bhavissāmī’’ti evaṃ katasanniṭṭhāno buddhakārake dhamme upadhāretuṃ – ‘‘kahaṃ nu kho buddhakārakā dhammā’’ti, uddhaṃ adho disāsu vidisāsūti anukkamena sakalaṃ dhammadhātuṃ vicinanto pubbe porāṇakehi bodhisattehi āsevitanisevitaṃ paṭhamaṃ dānapāramiṃ disvā evaṃ attānaṃ ovadi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya paṭhamaṃ dānapāramiṃ pūreyyāsi. Yathā hi nikujjito udakakumbho nissesaṃ katvā udakaṃ vamatiyeva na paccāharati, evameva dhanaṃ vā yasaṃ vā puttadāraṃ vā aṅgapaccaṅgaṃ vā anoloketvā sabbattha yācakānaṃ sabbaṃ icchiticchitaṃ nissesaṃ katvā dadamāno bodhimūle nisīditvā buddho bhavissasī’’ti paṭhamaṃ dānapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

115.

‘‘Handa buddhakare dhamme, vicināmi ito cito;

Uddhaṃ adho dasa disā, yāvatā dhammadhātuyā.

116.

‘‘Vicinanto tadā dakkhiṃ, paṭhamaṃ dānapāramiṃ;

Pubbakehi mahesīhi, anuciṇṇaṃ mahāpathaṃ.

117.

‘‘Imaṃ tvaṃ paṭhamaṃ tāva, daḷhaṃ katvā samādiya;

Dānapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

118.

‘‘Yathāpi kumbho sampuṇṇo, yassa kassaci adho kato;

Vamatevudakaṃ nissesaṃ, na tattha parirakkhati.

119.

‘‘Tatheva yācake disvā, hīnamukkaṭṭhamajjhime;

Dadāhi dānaṃ nissesaṃ, kumbho viya adho kato’’ti.

Tattha handāti vavassaggatthe nipāto. Buddhakare dhammeti buddhattakare dhamme. Buddhattakarā nāma dhammā dānapāramitādayo dasa dhammā. Vicināmīti vicinissāmi, vīmaṃsissāmi upaparikkhissāmīti attho. Ito citoti ito ito, ayameva vā pāṭho. Tattha tattha vicināmīti attho. Uddhanti devaloke. Adhoti manussaloke. Dasa disāti dasasu disāsu; kattha nu kho te buddhakārakadhammā uddhaṃ adho tiriyaṃ disāsu vidisāsūti adhippāyo. Yāvatā dhammadhātuyāti ettha yāvatāti paricchedavacanaṃ. Dhammadhātuyāti sabhāvadhammassa, pavattanīti vacanaseso daṭṭhabbo. Kiṃ vuttaṃ hoti? Yāvatikā sabhāvadhammānaṃ kāmarūpārūpadhammānaṃ pavatti, tāvatikaṃ vicinissāmīti vuttaṃ hoti.

Vicinantoti vīmaṃsanto upaparikkhanto. Pubbakehīti porāṇehi bodhisattehi. Anuciṇṇanti ajjhāciṇṇaṃ āsevitaṃ. Samādiyāti samādiyanaṃ karohi, ajja paṭṭhāya ayaṃ paṭhamaṃ dānapāramī pūretabbā mayāti evaṃ samādiyāti attho. Dānapāramitaṃ gacchāti dānapāramiṃ gaccha, pūrayāti attho. Yadibodhiṃ pattumicchasīti bodhimūlamupagantvā anuttaraṃ sammāsambodhiṃ pattuṃ icchasi ce. Yassa kassacīti udakassa vā khīrassa vā yassa kassaci sampuṇṇo. Sampuṇṇasaddayoge sati sāmivacanaṃ icchanti saddavidū. Karaṇatthe vā sāmivacanaṃ, yena kenacīti attho. Adho katoti heṭṭhāmukhīkato. Na tattha parirakkhatīti tasmiṃ vamane na parirakkhati, nissesaṃ udakaṃ vamatevāti attho. Hīnamukkaṭṭhamajjhimeti hīnamajjhimapaṇīte. Ma-kāro padasandhikaro. Kumbho viya adho katoti heṭṭhāmukhīkato viya kumbho. Yācake upagate disvā – ‘‘tvaṃ, sumedha, attano anavasesetvā sabbadhanapariccāgena dānapāramiṃ, aṅgapariccāgena upapāramiṃ, jīvitapariccāgena paramatthapāramiñca pūrehī’’ti evaṃ attanāva attānaṃ ovadi.

Athassa ‘‘na ettakeheva buddhakārakehi dhammehi bhavitabba’’nti uttarimpi upadhārayato dutiyaṃ sīlapāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya sīlapāramiṃ pūreyyāsi. Yathā camarī migo nāma jīvitampi anoloketvā attano vālameva rakkhati, evaṃ tvampi ito paṭṭhāya jīvitampi anoloketvā sīlameva rakkhanto buddho bhavissasī’’ti dutiyaṃ sīlapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

120.

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

121.

‘‘Vicinanto tadā dakkhiṃ, dutiyaṃ sīlapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

122.

‘‘Imaṃ tvaṃ dutiyaṃ tāva, daḷhaṃ katvā samādiya;

Sīlapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

123.

‘‘Yathāpi camarī vālaṃ, kismiñci paṭilaggitaṃ;

Upeti maraṇaṃ tattha, na vikopeti vāladhiṃ.

124.

‘‘Tatheva tvaṃ catūsu bhūmīsu, sīlāni paripūraya;

Parirakkha sabbadā sīlaṃ, camarī viya vāladhi’’nti.

Tattha na heteti na hi eteyeva. Bodhipācanāti maggaparipācanā sabbaññutaññāṇaparipācanā vā. Dutiyaṃsīlapāraminti sīlaṃ nāma sabbesaṃ kusaladhammānaṃ patiṭṭhā, sīle patiṭṭhito kusaladhammehi na parihāyati, sabbepi lokiyalokuttaraguṇe paṭilabhati. Tasmā sīlapāramī pūretabbāti dutiyaṃ sīlapāramiṃ addakkhinti attho.

Āsevitanisevitanti bhāvitañceva bahulīkatañca. Camarīti camarī migo. Kismiñcīti yattha katthaci rukkhalatākaṇṭakādīsu aññatarasmiṃ. Paṭilaggitanti paṭivilaggitaṃ. Tatthāti yattha vilaggitaṃ, tattheva ṭhatvā maraṇaṃ upagacchati. Na vikopetīti na chindati. Vāladhinti vālaṃ chinditvā na gacchati, tattheva maraṇaṃ upetīti attho.

Catūsubhūmīsu sīlānīti catūsu ṭhānesu vibhattasīlāni, pātimokkhasaṃvaraindriyasaṃvaraājīvapārisuddhipaccayasannissitavasenāti attho. Bhūmivasena pana dvīsuyeva bhūmīsu pariyāpannaṃ tampi catusīlamevāti. Paripūrayāti khaṇḍachiddasabalādiabhāvena paripūraya. Sabbadāti sabbakālaṃ. Camarī viyāti camarī migo viya. Sesametthāpi uttānatthamevāti.

Athassa ‘‘na ettakeheva buddhakārakehi dhammehi bhavitabba’’nti uttarimpi upadhārayato tatiyaṃ nekkhammapāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya nekkhammapāramimpi pūreyyāsi. Yathāpi suciraṃ bandhanāgāre vasamāno puriso na tattha sinehaṃ karoti, atha kho ukkaṇṭhito avasitukāmo hoti, evameva tvampi sabbabhave bandhanāgārasadise katvā passa, sabbabhavehi ukkaṇṭhito muccitukāmo hutvā nekkhammābhimukhova hoti, evaṃ buddho bhavissasī’’ti tatiyaṃ nekkhammapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

125.

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

126.

‘‘Vicinanto tadā dakkhiṃ, tatiyaṃ nekkhammapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

127.

‘‘Imaṃ tvaṃ tatiyaṃ tāva, daḷhaṃ katvā samādiya;

Nekkhammapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

128.

‘‘Yathā andughare puriso, ciravuṭṭho dukhaṭṭito;

Na tattha rāgaṃ janeti, muttiṃyeva gavesati.

129.

‘‘Tatheva tvaṃ sabbabhave, passa andughare viya;

Nekkhammābhimukho hoti, bhavato parimuttiyā’’ti.

Tattha andughareti bandhanāgāre. Ciravuṭṭhoti cirakālaṃ vuṭṭho. Dukhaṭṭitoti dukkhapīḷito. Natattha rāgaṃ janetīti tattha andughare rāgaṃ sinehaṃ na janeti na uppādeti. ‘‘Imaṃ andugharaṃ muñcitvā nāhaṃ aññattha gamissāmī’’ti evaṃ tattha rāgaṃ na janeti, kintu muttiṃyeva mokkhameva gavesatīti adhippāyo. Nekkhammābhimukhoti nikkhamanābhimukho hoti. Bhavatoti sabbabhavehi. Parimuttiyāti parimocanatthāya. Nekkhammābhimukho hutvā, sambodhiṃ pāpuṇissasī’’tipi pāṭho. Sesamettha uttānatthamevāti.

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttarimpi upadhārayato catutthaṃ paññāpāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya paññāpāramimpi pūreyyāsi. Hīnamajjhimukkaṭṭhesu kañci avajjetvā sabbepi paṇḍite upasaṅkamitvā pañhaṃ puccheyyāsi. Yathāpi piṇḍacāriko bhikkhu hīnādibhedesu kulesu kiñci kulaṃ avivajjetvā paṭipāṭiyā piṇḍāya caranto khippaṃ yāpanamattaṃ labhati, evameva tvampi sabbe paṇḍite upasaṅkamitvā pucchanto buddho bhavissasī’’ti catutthaṃ paññāpāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

130.

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

131.

‘‘Vicinanto tadā dakkhiṃ, catutthaṃ paññāpāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

132.

‘‘Imaṃ tvaṃ catutthaṃ tāva, daḷhaṃ katvā samādiya;

Paññāpāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

133.

‘‘Yathā hi bhikkhu bhikkhanto, hīnamukkaṭṭhamajjhime;

Kulāni na vivajjento, evaṃ labhati yāpanaṃ.

134.

‘‘Tatheva tvaṃ sabbakālaṃ, paripucchaṃ budhaṃ janaṃ;

Paññāya pāramiṃ gantvā, sambodhiṃ pāpuṇissasī’’ti.

Tattha bhikkhantoti piṇḍāya caranto. Hīnamukkaṭṭhamajjhimeti hīnamukkaṭṭhamajjhimāni kulānīti attho. Liṅgavipariyāso kato. Na vivajjentoti na pariharanto, gharapaṭipāṭiṃ muñcitvā caranto vivajjeti nāma, evamakatvāti attho. Yāpananti yāpanamattaṃ pāṇadhāraṇaṃ āhāraṃ labhatīti attho. Paripucchanti – ‘‘kiṃ, bhante, kusalaṃ, kiṃ akusalaṃ; kiṃ sāvajjaṃ, kiṃ anavajja’’ntiādinā (dī. ni. 3.84, 216) nayena tattha tattha abhiññāte paṇḍite jane upasaṅkamitvā paripucchantoti attho. Budhaṃ jananti paṇḍitaṃ janaṃ. ‘‘Budhe jane’’tipi pāṭho. Paññāya pāraminti paññāya pāraṃ. ‘‘Paññāpāramitaṃ gantvā’’tipi pāṭho. Sesametthāpi uttānamevāti.

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttarimpi upadhārayato pañcamaṃ vīriyapāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya vīriyapāramimpi pūreyyāsi. Yathāpi sīho migarājā sabbairiyāpathesu daḷhavīriyo hoti, evaṃ tvampi sabbabhavesu sabbairiyāpathesu daḷhavīriyo anolīnavīriyo samāno buddho bhavissasī’’ti pañcamaṃ vīriyapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

135.

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

136.

‘‘Vicinanto tadā dakkhiṃ, pañcamaṃ vīriyapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

137.

‘‘Imaṃ tvaṃ pañcamaṃ tāva, daḷhaṃ katvā samādiya;

Vīriyapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

138.

‘‘Yathāpi sīho migarājā, nisajjaṭṭhānacaṅkame;

Alīnavīriyo hoti, paggahitamano sadā.

139.

‘‘Tatheva tvaṃ sabbabhave, paggaṇha vīriyaṃ daḷhaṃ;

Vīriyapāramitaṃ gantvā, sambodhiṃ pāpuṇissasī’’ti.

Tattha alīnavīriyoti anolīnavīriyo. Sabbabhaveti jātajātabhave, sabbesu bhavesūti attho. Āraddhavīriyo hutvā, sambodhiṃ pāpuṇissasītipi pāṭho. Sesametthāpi uttānamevāti.

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttarimpi upadhārayato chaṭṭhamaṃ khantipāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya khantipāramiṃ paripūreyyāsi, sammānanepi avamānanepi khamova bhaveyyāsi. Yathā hi pathaviyaṃ nāma sucimpi pakkhipanti asucimpi, na ca tena pathavī sinehaṃ vā paṭighaṃ vā karoti, khamati sahati adhivāsetiyeva, evameva tvampi sabbesaṃ sammānanāvamānanesu khamo samāno buddho bhavissasī’’ti chaṭṭhamaṃ khantipāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

140.

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

141.

‘‘Vicinanto tadā dakkhiṃ, chaṭṭhamaṃ khantipāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

142.

‘‘Imaṃ tvaṃ chaṭṭhamaṃ tāva, daḷhaṃ katvā samādiya;

Tattha advejjhamānaso, sambodhiṃ pāpuṇissasi.

143.

‘‘Yathāpi pathavī nāma, sucimpi asucimpi ca;

Sabbaṃ sahati nikkhepaṃ, na karoti paṭighaṃ tayā.

144.

‘‘Tatheva tvampi sabbesaṃ, sammānāvamānakkhamo;

Khantipāramitaṃ gantvā, sambodhiṃ pāpuṇissasī’’ti.

Tattha tatthāti tassaṃ khantipāramiyaṃ. Advejjhamānasoti ekaṃsamānaso. Sucimpīti candanakuṅkumagandhamālādisucimpi. Asucimpīti ahikukkuramanussakuṇapagūthamuttakheḷasiṅghāṇikādiasucimpi. Sahatīti khamati, adhivāseti. Nikkhepanti nikkhittaṃ. Paṭighanti kodhaṃ. Tayāti tāya vuttiyā, tāya nikkhittatāya vā. ‘‘Paṭighaṃ daya’’ntipi pāṭho, tassa tena nikkhepena paṭighānurodhaṃ na karotīti attho. Sammānāvamānakkhamoti sabbesaṃ sammānanāvamānanasaho tvampi bhavāti attho. ‘‘Tatheva tvampi sabbabhave, sammānanavimānakkhamo’’tipi paṭhanti. ‘‘Khantiyā pāramiṃ gantvā’’tipi pāṭho, tassā khantiyā pāramipūraṇavasena gantvāti attho. Sesametthāpi uttānamevāti. Ito paraṃ ettakampi avatvā yattha yattha viseso atthi, taṃ tameva vatvā pāṭhantaraṃ dassetvā gamissāmāti.

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttarimpi upadhārayato sattamaṃ saccapāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya saccapāramimpi pūreyyāsi, asaniyā matthake patamānāyapi dhanādīnaṃ atthāya chandādīnaṃ vasena sampajānamusāvādaṃ nāma mā bhāsi. Yathāpi osadhītārakā nāma sabbautūsu attano gamanavīthiṃ vijahitvā aññāya vīthiyā na gacchati, sakavīthiyāva gacchati, evameva tvampi saccaṃ pahāya musāvādaṃ nāma avadantoyeva buddho bhavissasī’’ti sattamaṃ saccapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

145.

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

146.

‘‘Vicinanto tadā dakkhiṃ, sattamaṃ saccapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

147.

‘‘Imaṃ tvaṃ sattamaṃ tāva, daḷhaṃ katvā samādiya;

Tattha advejjhavacano, sambodhiṃ pāpuṇissasi.

148.

‘‘Yathāpi osadhī nāma, tulābhūtā sadevake;

Samaye utuvasse vā, na vokkamati vīthito.

149.

‘‘Tatheva tvampi saccesu, mā vokkama hi vīthito;

Saccapāramitaṃ gantvā, sambodhiṃ pāpuṇissasī’’ti.

Tattha tatthāti saccapāramiyaṃ. Advejjhavacanoti avitathavacano. Osadhī nāmāti osadhītārakā, osadhagahaṇe osadhītārakaṃ uditaṃ disvā osadhaṃ gaṇhanti. Tasmā ‘‘osadhītārakā’’ti vuccati. Tulābhūtāti pamāṇabhūtā. Sadevaketi sadevakassa lokassa. Samayeti vassasamaye. Utuvasseti hemantagimhesu. ‘‘Samaye utuvaṭṭe’’tipi pāṭho. Tassa samayeti gimhe. Utuvaṭṭeti hemante ca vassāne cāti attho. Navokkamati vīthitoti taṃ taṃ utumhi attano gamanavīthito na vokkamati na vigacchati, cha māse pacchimaṃ disaṃ gacchati, cha māse pubbaṃ disaṃ gacchatīti. Atha vā osadhī nāmāti siṅgiverapipphalimaricādikaṃ osadhaṃ. Na vokkamatīti yaṃ yaṃ phaladānasamatthaṃ osadhaṃ, taṃ taṃ phaladānaṃ okkamma attano phalaṃ adatvā na nivattati. Vīthitoti gamanavīthito, pittaharo pittaṃ harateva, vātaharo vātaṃ harateva, semhaharo semhaṃ haratevāti attho. Sesametthāpi uttānamevāti.

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttarimpi upadhārayato aṭṭhamaṃ adhiṭṭhānapāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya adhiṭṭhānapāramimpi pūreyyāsi, yaṃ adhiṭṭhāsi, tasmiṃ adhiṭṭhāne niccalo bhaveyyāsi, yathā pabbato nāma sabbadisāsu vāte paharantepi na kampati na calati, attano ṭhāneyeva tiṭṭhati, evameva tvampi attano adhiṭṭhāne niccalo hontova buddho bhavissasī’’ti aṭṭhamaṃ adhiṭṭhānapāramiṃ daḷhaṃ katvā adhiṭṭhāsīti. Tena vuttaṃ –

150.

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

151.

‘‘Vicinanto tadā dakkhiṃ, aṭṭhamaṃ adhiṭṭhānapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

152.

‘‘Imaṃ tvaṃ aṭṭhamaṃ tāva, daḷhaṃ katvā samādiya;

Tattha tvaṃ acalo hutvā, sambodhiṃ pāpuṇissasi.

153.

‘‘Yathāpi pabbato selo, acalo suppatiṭṭhito;

Na kampati bhusavātehi, sakaṭṭhāneva tiṭṭhati.

154.

‘‘Tattheva tvampi adhiṭṭhāne, sabbadā acalo bhava;

Adhiṭṭhānapāramitaṃ gantvā, sambodhiṃ pāpuṇissasī’’ti.

Tattha seloti silāmayo. Acaloti niccalo suppatiṭṭhitoti acalattāva suṭṭhu patiṭṭhito. ‘‘Yathāpi pabbato acalo, nikhāto suppatiṭṭhito’’tipi pāṭho. Bhusavātehīti balavavātehi. Sakaṭṭhānevāti attano ṭhāneyeva, yathāṭhitaṭṭhāneyevāti attho. Sesametthāpi uttānamevāti.

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttarimpi upadhārayato navamaṃ mettāpāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya mettāpāramiṃ pūreyyāsi, hitesupi ahitesupi ekacittova bhaveyyāsi. Yathāpi udakaṃ nāma pāpajanassapi kalyāṇajanassapi sītabhāvaṃ ekasadisaṃ katvā pharati, evameva tvampi sabbasattesu mettacittena ekacittova hutvā buddho bhavissasī’’ti navamaṃ mettāpāramiṃ daḷhaṃ katvā adhiṭṭhāsīti. Tena vuttaṃ –

155.

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

156.

‘‘Vicinanto tadā dakkhiṃ, navamaṃ mettāpāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

157.

‘‘Imaṃ tvaṃ navamaṃ tāva, daḷhaṃ katvā samādiya;

Mettāya asamo hoti, yadi bodhiṃ pattumicchasi.

158.

‘‘Yathāpi udakaṃ nāma, kalyāṇe pāpake jane;

Samaṃ pharati sītena, pavāheti rajomalaṃ.

159.

‘‘Tatheva tvaṃ hitāhite, samaṃ mettāya bhāvaya;

Mettāpāramitaṃ gantvā, sambodhiṃ pāpuṇissasī’’ti.

Tattha asamo hohīti mettābhāvanāya asadiso hohi. Tattha ‘‘tvaṃ samasamo hohī’’tipi pāṭho, so uttānatthova. Samanti tulyaṃ. Pharatīti phusati. Pavāhetīti visodheti. Rajoti āgantukarajaṃ. Malanti sarīre uṭṭhitaṃ sedamalādiṃ. ‘‘Rajamala’’ntipi pāṭho, soyevattho. Hitāhiteti hite ca ahite ca, mitte ca amitte cāti attho. Mettāya bhāvayāti mettaṃ bhāvaya vaḍḍhehi. Sesametthāpi uttānamevāti.

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttarimpi upadhārayato dasamaṃ upekkhāpāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya upekkhāpāramiṃ paripūreyyāsi, sukhepi dukkhepi majjhattova bhaveyyāsi. Yathāpi pathavī nāma sucimpi asucimpi ca pakkhipamāne majjhattāva hoti, evameva tvampi sukhadukkhesu majjhattova honto buddho bhavissasī’’ti dasamaṃ upekkhāpāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

160.

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

161.

‘‘Vicinanto tadā dakkhiṃ, dasamaṃ upekkhāpāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

162.

‘‘Imaṃ tvaṃ dasamaṃ tāva, daḷhaṃ katvā samādiya;

Tulābhūto daḷho hutvā, sambodhiṃ pāpuṇissasi.

163.

‘‘Yathāpi pathavī nāma, nikkhittaṃ asuciṃ suciṃ;

Upekkhati ubhopete, kopānunayavajjitā.

164.

‘‘Tatheva tvaṃ sukhadukkhe, tulābhūto sadā bhava;

Upekkhāpāramitaṃ gantvā, sambodhiṃ pāpuṇissasī’’ti.

Tattha tulābhūtoti majjhattabhāve ṭhito yathā tulāya daṇḍo samaṃ tulito samaṃ tiṭṭhati, na namati na unnamati, evameva tvampi sukhadukkhesu tulāsadiso hutvā sambodhiṃ pāpuṇissasi. Kopānunayavajjitāti paṭighānurodhavajjitā. ‘‘Dayākopavivajjitā’’tipi pāṭho, soyevattho. Sesaṃ khantipāramiyaṃ vuttanayeneva veditabbaṃ.

Tato sumedhapaṇḍito ime dasa pāramidhamme vicinitvā tato paraṃ cintesi – ‘‘imasmiṃ loke bodhisattehi paripūretabbā bodhipācanā buddhattakarā dhammā ettakāyeva, na ito bhiyyo, imā pana pāramiyo uddhaṃ ākāsepi natthi, na heṭṭhā pathaviyampi, na puratthimādīsu disāsupi atthi, mayhaṃyeva pana hadayamaṃsantareyeva patiṭṭhitā’’ti. Evaṃ tāsaṃ attano hadaye patiṭṭhitabhāvaṃ disvā sabbāpi tā daḷhaṃ katvā adhiṭṭhāya punappunaṃ sammasanto anulomapaṭilomaṃ sammasi, pariyante gahetvā ādimhi pāpesi, ādimhi gahetvā pariyante ṭhapesi, majjhe gahetvā ubhato osāpesi, ubhato koṭīsu gahetvā majjhe osāpesi. Bāhirabhaṇḍapariccāgo pāramiyo nāma, aṅgapariccāgo upapāramiyo nāma, jīvitapariccāgo paramatthapāramiyo nāmāti dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti samattiṃsa pāramiyo yamakatelaṃ vinivaṭṭento viya sammasi. Tassa dasa pāramiyo sammasantassa dhammatejena catunahutādhikadviyojanasatasahassabahalā vipulā ayaṃ mahāpathavī hatthinā akkantanaḷakalāpo viya uppīḷiyamānaṃ ucchuyantaṃ viya ca mahāviravaṃ viravamānā saṅkampi sampakampi sampavedhi. Kulālacakkaṃ viya telayantacakkaṃ viya ca paribbhami. Tena vuttaṃ –

165.

‘‘Ettakāyeva te loke, ye dhammā bodhipācanā;

Tatuddhaṃ natthi aññatra, daḷhaṃ tattha patiṭṭhaha.

166.

‘‘Ime dhamme sammasato, sabhāvasarasalakkhaṇe;

Dhammatejena vasudhā, dasasahassī pakampatha.

167.

‘‘Calatī ravatī pathavī, ucchuyantaṃva pīḷitaṃ;

Telayante yathā cakkaṃ, evaṃ kampati medanī’’ti.

Tattha ettakāyevāti niddiṭṭhānaṃ dasannaṃ pāramitānaṃ anūnādhikabhāvassa dassanatthaṃ vuttaṃ. Tatuddhanti tato dasapāramīhi uddhaṃ natthi. Aññatrāti aññaṃ, lakkhaṇaṃ saddasatthato gahetabbaṃ. Tato dasapāramito añño buddhakārakadhammo natthīti attho. Tatthāti tāsu dasasu pāramīsu. Patiṭṭhahāti patiṭṭha, paripūrento tiṭṭhāti attho.

Ime dhammeti pāramidhamme. Sammasatoti upaparikkhantassa, anādaratthe sāmivacanaṃ daṭṭhabbaṃ. Sabhāvasarasalakkhaṇeti sabhāvasaṅkhātena sarasalakkhaṇena sammasantassāti attho. Dhammatejenāti pāramipavicayañāṇatejena. Vasudhāti vasūti ratanaṃ vuccati, taṃ dhāreti dhīyati vā etthāti vasudhā . Kā sā? Medanī. Pakampathāti pakampittha. Sumedhapaṇḍite pana pāramiyo vicinante tassa ñāṇatejena dasasahassī pakampitthāti attho.

Calatīti chappakārā kampi. Ravatīti nadati vikūjati. Ucchuyantaṃva pīḷitanti nippīḷitaṃ ucchuyantaṃ viya. ‘‘Guḷayantaṃva pīḷita’’ntipi pāṭho, soyevattho. Telayanteti telapīḷanayante. Yathā cakkanti cakkikānaṃ mahācakkayantaṃ viya. Evanti yathā telapīḷanacakkayantaṃ paribbhamati kampati, evaṃ ayaṃ medanī kampatīti attho. Sesamettha uttānamevāti.

Evaṃ mahāpathaviyā kampamānāya rammanagaravāsino manussā bhagavantaṃ parivisayamānā saṇṭhātuṃ asakkontā yugandharavātabbhāhatā mahāsālā viya mucchitā papatiṃsu. Ghaṭādīni kulālabhaṇḍāni pavaṭṭentāni aññamaññaṃ paharantāni cuṇṇavicuṇṇāni ahesuṃ. Mahājano bhītatasito satthāraṃ upasaṅkamitvā – ‘‘kiṃ nu kho bhagavā ‘nāgāvaṭṭo ayaṃ, bhūtayakkhadevatāsu aññatarāvaṭṭo vā’ti na hi mayaṃ etaṃ jānāma. Api ca kho sabbopi ayaṃ mahājano bhayena upadduto, kiṃ nu kho imassa lokassa pāpakaṃ bhavissati, udāhu kalyāṇaṃ, kathetha no etaṃ kāraṇa’’nti pucchiṃsu.

Atha satthā tesaṃ kathaṃ sutvā – ‘‘tumhe mā bhāyittha, mā kho cintayittha, natthi vo itonidānaṃ bhayaṃ, yo so mayā ajja sumedhapaṇḍito ‘anāgate gotamo nāma buddho bhavissatī’ti byākato, so idāni pāramiyo sammasati, tassa sammasantassa dhammatejena sakaladasasahassī lokadhātu ekappahārena kampati ceva viravati cā’’ti āha. Tena vuttaṃ –

168.

‘‘Yāvatā parisā āsi, buddhassa parivesane;

Pavedhamānā sā tattha, mucchitā seti bhūmiyaṃ.

169.

‘‘Ghaṭānekasahassāni, kumbhīnañca satā bahū;

Sañcuṇṇamathitā tattha, aññamaññaṃ paghaṭṭitā.

170.

‘‘Ubbiggā tasitā bhītā, bhantā byathitamānasā;

Mahājanā samāgamma, dīpaṅkaramupāgamuṃ.

171.

‘‘Kiṃ bhavissati lokassa, kalyāṇamatha pāpakaṃ;

Sabbo upadduto loko, taṃ vinodehi cakkhuma.

172.

‘‘Tesaṃ tadā saññāpesi, dīpaṅkaro mahāmuni;

Vissatthā hotha mā bhātha, imasmiṃ pathavikampane.

173.

‘‘Yamahaṃ ajja byākāsiṃ, buddho loke bhavissati;

Eso sammasatī dhammaṃ, pubbakaṃ jinasevitaṃ.

174.

‘‘Tassa sammasato dhammaṃ, buddhabhūmiṃ asesato;

Tenāyaṃ kampitā pathavī, dasasahassī sadevake’’ti.

Tattha yāvatāti yāvatikā. Āsīti ahosi. ‘‘Yā tadā parisā āsī’’tipi pāṭho, tassa yā tattha parisā ṭhitā āsīti attho. Pavedhamānāti kampamānā. ti sā parisā. Tatthāti tasmiṃ parivesanaṭṭhāne. Setīti sayittha.

Ghaṭāti ghaṭānaṃ, sāmiatthe paccattavacanaṃ, ghaṭānaṃ nekasahassānīti attho. Sañcuṇṇamathitāti cuṇṇā ceva mathitā ca, mathitasañcuṇṇāti attho. Aññamaññaṃ paghaṭṭitāti aññamaññaṃ pahaṭā. Ubbiggāti utrāsahadayā. Tasitāti sañjātatāsā. Bhītāti bhayabhītā. Bhantāti phandanamānasā, vibbhantacittāti attho. Sabbāni panetāni aññamaññavevacanāni. Samāgammāti samāgantvā. Ayameva vā pāṭho.

Upaddutoti upahato. Taṃ vinodehīti taṃ upaddutabhayaṃ vinodehi, vināsayāti attho. Cakkhumāti pañcahi cakkhūhi cakkhuma. Tesaṃ tadāti te jane tadā, upayogatthe sāmivacanaṃ. Saññāpesīti ñāpesi bodhesi. Visatthāti vissatthacittā. Mā bhāthāti mā bhāyatha. Yamahanti yaṃ ahaṃ sumedhapaṇḍitaṃ. Dhammanti pāramidhammaṃ. Pubbakanti porāṇaṃ. Jinasevitanti jinehi bodhisattakāle sevitanti attho. Buddhabhūminti pāramidhammaṃ. Tenāti tena sammasanakāraṇena. Kampitāti calitā. Sadevaketi sadevake loke.

Tato mahājano tathāgatassa vacanaṃ sutvā haṭṭhatuṭṭho mālāgandhavilepanādīni ādāya rammanagarato nikkhamitvā bodhisattaṃ upasaṅkamitvā mālāgandhādīhi pūjetvā vanditvā padakkhiṇaṃ katvā rammanagarameva pāvisi. Atha kho bodhisatto dasa pāramiyo sammasitvā vīriyaṃ daḷhaṃ katvā adhiṭṭhāya nisinnāsanā vuṭṭhāsi. Tena vuttaṃ –

175.

‘‘Buddhassa vacanaṃ sutvā, mano nibbāyi tāvade;

Sabbe maṃ upasaṅkamma, punāpi maṃ abhivandisuṃ.

176.

‘‘Samādiyitvā buddhaguṇaṃ, daḷhaṃ katvāna mānasaṃ;

Dīpaṅkaraṃ namassitvā, āsanā vuṭṭhahiṃ tadā’’ti.

Tattha mano nibbāyīti mahājanassa pathavikampane ubbiggahadayassa tattha kāraṇaṃ sutvā mano nibbāyi, santiṃ agamāsīti attho. ‘‘Jano nibbāyī’’tipi pāṭho, so uttānoyeva. Samādiyitvāti sammā ādiyitvā, samādāyāti attho. Buddhaguṇanti pāramiyo. Sesaṃ uttānameva.

Atha kho bodhisattaṃ dayitasabbasattaṃ āsanā vuṭṭhahantaṃ sakaladasasahassacakkavāḷadevatā sannipatitvā dibbehi mālāgandhādīhi pūjetvā – ‘‘ayya sumedhatāpasa, tayā ajja dīpaṅkaradasabalassa pādamūle mahati patthanā patthitā, sā te anantarāyena samijjhatu, mā te tattha bhayaṃ vā chambhitattaṃ vā ahosi. Sarīre te appamattakopi rogo mā uppajjatu, khippaṃ pāramiyo pūretvā sammāsambodhiṃ paṭivijjha. Yathā pupphūpagaphalūpagā rukkhā samaye pupphanti ceva phalanti ca, tatheva tvampi taṃ samayaṃ anatikkamitvā khippaṃ sambodhiṃ phusassū’’tiādīni thutimaṅgalāni payirudāhaṃsu, evaṃ payirudāhitvā bodhisattaṃ abhivādetvā attano attano devaṭṭhānameva agamaṃsu. Bodhisattopi devatāhi abhitthuto – ‘‘ahaṃ dasa pāramiyo pūretvā kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake buddho bhavissāmī’’ti vīriyaṃ daḷhaṃ katvā adhiṭṭhāya ākāsamabbhuggantvā isigaṇavantaṃ himavantaṃ agamāsi. Tena vuttaṃ –

177.

‘‘Dibbaṃ mānusakaṃ pupphaṃ, devā mānusakā ubho;

Samokiranti pupphehi, vuṭṭhahantassa āsanā.

178.

‘‘Vedayanti ca te sotthiṃ, devā mānusakā ubho;

Mahantaṃ patthitaṃ tuyhaṃ, taṃ labhassu yathicchitaṃ.

179.

‘‘Sabbītiyo vivajjantu, soko rogo vinassatu;

Mā te bhavantvantarāyā, phusa khippaṃ bodhimuttamaṃ.

180.

‘‘Yathāpi samaye patte, pupphanti pupphino dumā;

Tatheva tvaṃ mahāvīra, buddhañāṇehi pupphasu.

181.

‘‘Yathā ye keci sambuddhā, pūrayuṃ dasapāramī;

Tatheva tvaṃ mahāvīra, pūraya dasapāramī.

182.

‘‘Yathā ye keci sambuddhā, bodhimaṇḍamhi bujjhare;

Tatheva tvaṃ mahāvīra, bujjhassu jinabodhiyaṃ.

183.

‘‘Yathā ye keci sambuddhā, dhammacakkaṃ pavattayuṃ;

Tatheva tvaṃ mahāvīra, dhammacakkaṃ pavattaya.

184.

‘‘Puṇṇamāye yathā cando, parisuddho virocati;

Tatheva tvaṃ puṇṇamano, viroca dasasahassiyaṃ.

185.

‘‘Rāhumutto yathā sūriyo, tāpena atirocati;

Tatheva lokā muccitvā, viroca siriyā tuvaṃ.

186.

‘‘Yathā yā kāci nadiyo, osaranti mahodadhiṃ;

Evaṃ sadevakā lokā, osarantu tavantike.

187.

‘‘Tehi thutappasattho so, dasa dhamme samādiya;

Te dhamme paripūrento, pavanaṃ pāvisī tadā’’ti.

Tattha dibbanti mandāravapāricchattakasantānakusesayādikaṃ dibbakusumaṃ devā mānusakā ca mānusapupphaṃ gahetvāti attho. Samokirantīti mamopari samokiriṃsūti attho. Vuṭṭhahantassāti vuṭṭhahato. Vedayantīti nivedayiṃsu saññāpesuṃ. Sotthinti sotthibhāvaṃ. Idāni vedayitākāradassanatthaṃ ‘‘mahantaṃ patthitaṃ tuyha’’ntiādi vuttaṃ. Tayā pana, sumedhapaṇḍita, mahantaṃ ṭhānaṃ patthitaṃ, taṃ yathāpatthitaṃ labhassūti attho.

Sabbītiyoti entīti ītiyo, sabbā ītiyo sabbītiyo, upaddavā. Vivajjantūti mā hontu. Soko rogo vinassatūti socanasaṅkhāto soko rujanasaṅkhāto rogo ca vinassatu. Teti tava. Mā bhavantvantarāyāti mā bhavantu antarāyā. Phusāti adhigaccha pāpuṇāhi. Bodhinti arahattamaggañāṇaṃ sabbaññutaññāṇampi vaṭṭati. Uttamanti seṭṭhaṃ sabbabuddhaguṇadāyakattā arahattamaggañāṇaṃ ‘‘uttama’’nti vuttaṃ.

Samayeti tassa tassa rukkhassa pupphanasamaye sampatteti attho. Pupphinoti pupphanakā. Buddhañāṇehīti aṭṭhārasahi buddhañāṇehi. Pupphasūti pupphassu. Pūrayunti pūrayiṃsu. Pūrayāti paripūraya. Bujjhareti bujjhiṃsu. Jinabodhiyanti jinānaṃ buddhānaṃ bodhiyā, sabbaññubodhimūleti attho. Puṇṇamāyeti puṇṇamāsiyaṃ. Puṇṇamanoti paripuṇṇamanoratho.

Rāhumuttoti rāhunā sobbhānunā mutto. Tāpenāti patāpena, ālokena. Lokā muccitvāti lokadhammehi alitto hutvāti attho. Virocāti virāja. Siriyāti buddhasiriyā. Osarantīti mahāsamuddaṃ pavisanti. Osarantūti upagacchantu. Tavantiketi tava santikaṃ. Tehīti devehi. Thutappasatthoti thuto ceva pasattho ca, thutehi vā dīpaṅkarādīhi pasatthoti thutappasattho. Dasa dhammeti dasa pāramidhamme. Pavananti mahāvanaṃ, dhammikapabbate mahāvanaṃ pāvisīti attho. Sesagāthā suuttānā evāti.

Iti madhuratthavilāsiniyā buddhavaṃsa-aṭṭhakathāya

Sumedhapatthanākathāvaṇṇanā niṭṭhitā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app