14. Sujātabuddhavaṃsavaṇṇanā

Tato tassāparabhāge tasmiṃyeva maṇḍakappe anupubbena aparimitāyukesu sattesu anukkamena parihāyitvā navutivassasahassāyukesu jātesu sujātarūpakāyo parisuddhajāto sujāto nāma satthā loke udapādi. Sopi pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā sumaṅgalanagare uggatassa nāma rañño kule pabhāvatiyā nāma aggamahesiyā kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ māsānaṃ accayena mātukucchito nikkhami. Nāmaggahaṇadivase cassa nāmaṃ karonto sakalajambudīpe sabbasattānaṃ sukhaṃ janayanto jātoti ‘‘sujāto’’ tvevassa nāmamakaṃsu. So navavassasahassāni agāraṃ ajjhāvasi. Sirī upasirī sirinando cāti tassa tayo pāsādā ahesuṃ. Sirīnandādevippamukhāni tevīsati itthisahassāni paccupaṭṭhitāni ahesuṃ.

So cattāri nimittāni disvā sirīnandādeviyā upasene nāma putte uppanne haṃsavahaṃ nāma varaturaṅgamāruyha mahābhinikkhamanaṃ nikkhamitvā pabbaji. Taṃ pana pabbajantaṃ manussānaṃ koṭi anupabbaji. Atha so tehi parivuto nava māse padhānacariyaṃ caritvā visākhapuṇṇamāya sirīnandananagare sirīnandanaseṭṭhissa dhītāya dinnaṃ paramamadhuraṃ madhupāyāsaṃ paribhuñjitvā sālavane divāvihāraṃ vītināmetvā sāyanhasamaye sunandājīvakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā veḷubodhiṃ upasaṅkamitvā tettiṃsahatthavitthataṃ tiṇasantharaṃ santharitvā sūriye dharamāneyeva samāraṃ mārabalaṃ vidhamitvā sammāsambodhiṃ paṭivijjhitvā sabbabuddhānuciṇṇaṃ udānaṃ udānetvā sattasattāhaṃ bodhisamīpeyeva vītināmetvā brahmunā āyācito attano kaniṭṭhabhātikaṃ sudassanakumāraṃ purohitaputtaṃ devakumārañca catusaccadhammapaṭivedhasamatthe disvā ākāsena gantvā sumaṅgalanagarasamīpe sumaṅgaluyyāne otaritvā uyyānapālena attano bhātikaṃ sudassanakumāraṃ purohitaputtaṃ devakumārañca pakkosāpetvā tesaṃ saparivārānaṃ majjhe nisinno dhammacakkaṃ pavattesi. Tattha asītiyā koṭīnaṃ dhammābhisamayo ahosi. Ayaṃ paṭhamābhisamayo ahosi.

Yadā pana bhagavā sudassanuyyānadvāre mahāsālamūle yamakapāṭihāriyaṃ katvā devesu tāvatiṃsesu vassāvāsaṃ upāgami, tadā sattattiṃsasatasahassānaṃ dhammābhisamayo ahosi. Ayaṃ dutiyo abhisamayo ahosi. Yadā pana sujāto dasabalo pitusantikaṃ agamāsi, tadā saṭṭhisatasahassānaṃ dhammābhisamayo ahosi. Ayaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ –

1.

‘‘Tattheva maṇḍakappamhi, sujāto nāma nāyako;

Sīhahanusabhakkhandho, appameyyo durāsado.

2.

‘‘Candova vimalo buddho, sataraṃsīva patāpavā;

Evaṃ sobhati sambuddho, jalanto siriyā sadā.

3.

‘‘Pāpuṇitvāna sambuddho, kevalaṃ bodhimuttamaṃ;

Sumaṅgalamhi nagare, dhammacakkaṃ pavattayi.

4.

‘‘Desente pavaraṃ dhammaṃ, sujāte lokanāyake;

Asītikoṭī abhisamiṃsu, paṭhame dhammadesane.

5.

‘‘Yadā sujāto amitayaso, deve vassaṃ upāgami;

Sattattiṃsasatasahassānaṃ, dutiyābhisamayo ahu.

6.

‘‘Yadā sujāto asamasamo, upagacchi pitusantikaṃ;

Saṭṭhisatasahassānaṃ, tatiyābhisamayo ahū’’ti.

Tattha tattheva maṇḍakappamhīti yasmiṃ maṇḍakappe sumedho bhagavā uppanno, tattheva kappe sujātopi bhagavā uppannoti attho. Sīhahanūti sīhassa viya hanu assāti sīhahanu. Sīhassa pana heṭṭhimahanumeva puṇṇaṃ hoti, na uparimaṃ. Assa pana mahāpurisassa sīhassa heṭṭhimahanu viya dvepi paripuṇṇāni dvādasiyaṃ pakkhassa candasadisāni honti. Tena vuttaṃ ‘‘sīhahanū’’ti. Usabhakkhandhoti usabhasseva samappavaṭṭakkhandho, suvaṭṭitasuvaṇṇāliṅgasadisakkhandhoti attho. Sataraṃsīvāti divasakaro viya. Siriyāti buddhasiriyā. Bodhimuttamanti uttamaṃ sambodhiṃ.

Sudhammavatīnagare sudhammuyyāne āgatānaṃ manussānaṃ dhammaṃ desetvā saṭṭhisatasahassāni ehibhikkhubhāvena pabbājetvā tesaṃ majjhe pātimokkhaṃ uddisi, so paṭhamo sannipāto ahosi. Tato paraṃ tidivorohaṇe bhagavato paññāsasatasahassānaṃ dutiyo sannipāto ahosi. Puna ‘‘sudassanakumāro bhagavato santike pabbajitvā arahattaṃ patto’’ti sutvā ‘‘mayampi pabbajissāmā’’ti āgatāni cattāri purisasatasahassāni gahetvā sudassanatthero sujātaṃ narāsabhaṃ upasaṅkami. Tesaṃ bhagavā dhammaṃ desetvā ehibhikkhupabbajjāya pabbājetvā caturaṅgasamannāgate sannipāte pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ –

7.

‘‘Sannipātā tayo āsuṃ, sujātassa mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

8.

‘‘Abhiññābalappattānaṃ, appattānaṃ bhavābhave;

Saṭṭhisatasahassāni, paṭhamaṃ sannipatiṃsu te.

9.

‘‘Punāparaṃ sannipāte, tidivorohaṇe jine;

Paññāsasatasahassānaṃ, dutiyo āsi samāgamo.

10.

‘‘Upasaṅkamanto narāsabhaṃ, sudassano aggasāvako;

Catūhi satasahassehi, sambuddhaṃ upasaṅkamī’’ti.

Tattha appattānanti bhavābhave asampattānanti attho. ‘‘Appavattā bhavābhave’’tipi pāṭho, soyevattho. Tidivorohaṇeti saggalokato otarante kattukārake daṭṭhabbo. Kārakavipallāsena vuttaṃ. Atha vā tidivorohaṇeti tidivato otaraṇe. Jineti jinassa, sāmiatthe bhummaṃ daṭṭhabbaṃ.

Tadā kira amhākaṃ bodhisatto cakkavattirājā hutvā ‘‘buddho loke uppanno’’ti sutvā bhagavantaṃ upasaṅkamitvā dhammakathaṃ sutvā buddhappamukhassa bhikkhusaṅghassa sattahi ratanehi saddhiṃ catumahādīparajjaṃ datvā satthu santike pabbaji. Sakaladīpavāsino janā raṭṭhuppādaṃ gahetvā ārāmikakiccaṃ sādhetvā buddhappamukhassa saṅghassa niccaṃ mahādānamadaṃsu. Sopi naṃ satthā – ‘‘anāgate gotamo nāma buddho bhavissatī’’ti byākāsi. Tena vuttaṃ –

11.

‘‘Ahaṃ tena samayena, catudīpamhi issaro;

Antalikkhacaro āsiṃ, cakkavattī mahabbalo.

13.

‘‘Catudīpe mahārajjaṃ ratane satta uttame;

Buddhe niyyātayitvāna, pabbajiṃ tassa santike.

14.

‘‘Ārāmikā janapade, uṭṭhānaṃ paṭipiṇḍiya;

Upanenti bhikkhusaṅghassa, paccayaṃ sayanāsanaṃ.

15.

‘‘Sopi maṃ buddho byākāsi, dasasahassimhi issaro;

Tiṃsakappasahassamhi, ayaṃ buddho bhavissati.

16.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ.

17.

‘‘Tassāpi cavanaṃ sutvā, bhiyyo hāsaṃ janesahaṃ;

Adhiṭṭhahiṃ vataṃ uggaṃ, dasapāramipūriyā.

18.

‘‘Suttantaṃ vinayañcāpi, navaṅgaṃ satthusāsanaṃ;

Sabbaṃ pariyāpuṇitvāna, sobhayiṃ jinasāsanaṃ.

19.

‘‘Tatthappamatto viharanto, brahmaṃ bhāvetva bhāvanaṃ;

Abhiññāpāramiṃ gantvā, brahmalokamagañchaha’’nti.

Tattha catudīpamhīti saparivāradīpānaṃ catunnaṃ mahādīpānanti attho. Antalikkhacaroti cakkaratanaṃ purakkhatvā ākāsacaro. Ratane sattāti hatthiratanādīni satta ratanāni. Uttameti uttamāni. Atha vā uttame buddheti attho daṭṭhabbo. Niyyātayitvānāti datvāna. Uṭṭhānanti raṭṭhuppādaṃ, āyanti attho. Paṭipiṇḍiyāti rāsiṃ katvā saṃkaḍḍhitvā. Paccayanti cīvarādivividhaṃ paccayaṃ. Dasasahassimhi issaroti dasasahassilokadhātuyaṃ issaro, tadetaṃ jātikkhettaṃ sandhāya vuttanti veditabbaṃ. Anantānaṃ lokadhātūnaṃ issaro bhagavā. Tiṃsakappasahassamhīti ito paṭṭhāya tiṃsakappasahassānaṃ matthaketi attho.

Tassa pana sujātassa bhagavato sumaṅgalaṃ nāma nagaraṃ ahosi, uggato nāma rājā pitā, pabhāvatī nāma mātā, sudassano ca sudevo ca dve aggasāvakā, nārado nāmupaṭṭhāko, nāgā ca nāgasamālā ca dve aggasāvikā, mahāveḷurukkho bodhi, so kira mandacchiddo ghanakkhandho paramaramaṇīyo veḷuriyamaṇivaṇṇehi vimalehi pattehi sañchannavipulasākho mayūrapiñchakalāpo viya virocittha. Tassa pana bhagavato sarīraṃ paṇṇāsahatthubbedhaṃ ahosi, āyu navutivassasahassāni, sirīnandā nāmassa aggamahesī, upaseno nāma putto. Turaṅgavarayānena nikkhami. So pana candavatīnagare silārāme parinibbāyi. Tena vuttaṃ –

20.

‘‘Sumaṅgalaṃ nāma nagaraṃ, uggato nāma khattiyo;

Mātā pabhāvatī nāma, sujātassa mahesino.

25.

‘‘Sudassano sudevo ca, ahesuṃ aggasāvakā;

Nārado nāmupaṭṭhāko, sujātassa mahesino.

26.

‘‘Nāgo ca nāgasamālā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, mahāveḷūti vuccati.

27.

‘‘So ca rukkho ghanakkhandho, acchiddo hoti pattiko;

Uju vaṃso brahā hoti, dassanīyo manoramo.

28.

‘‘Ekakkhandho pavaḍḍhitvā, tato sākhā pabhijjati;

Yathā subaddho morahattho, evaṃ sobhati so dumo.

29.

‘‘Na tassa kaṇṭakā honti, nāpi chiddaṃ mahā ahu;

Vitthiṇṇasākho aviralo, sandacchāyo manoramo.

31.

‘‘Paññāsaratano āsi, uccattanena so jino;

Sabbākāravarūpeto, sabbaguṇamupāgato.

32.

‘‘Tassa pabhā asamasamā, niddhāvati samantato;

Appamāṇo atuliyo, opammehi anūpamo.

33.

‘‘Navutivassasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

34.

‘‘Yathāpi sāgare ūmī, gagane tārakā yathā;

Evaṃ tadā pāvacanaṃ, arahantehi cittitaṃ.

35.

‘‘So ca buddho asamasamo, guṇāni ca tāni atuliyāni;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā’’ti.

Tattha acchiddoti appacchiddo. ‘‘Anudarā kaññā’’tiādīsu viya daṭṭhabbaṃ. Keci ‘‘chiddaṃ hoti parittaka’’nti paṭhanti. Pattikoti bahupatto, kācamaṇivaṇṇehi pattehi sañchannoti attho. Ujūti avaṅko akuṭilo. Vaṃsoti veḷu. Brahāti samantato mahā. Ekakkhandhoti avaniruho eko adutiyo cāti attho. Pavaḍḍhitvāti vaḍḍhitvā. Tato sākhā pabhijjatīti tato vaṃsaggato pañcavidhā sākhā nikkhamitvā pabhijjittha. ‘‘Tato sākhā pabhijjathā’’tipi pāṭho. Subaddhoti suṭṭhu pañcabandhanākārena baddho. Morahatthoti ātapasannivāraṇatthaṃ kato baddho morapiñchakalāpo vuccati.

Na tassa kaṇṭakā hontīti tassa vaṃsassa kaṇṭakinopi rukkhassa kaṇṭakā nāhesuṃ. Aviraloti aviralasākhāsañchanno. Sandacchāyoti ghanacchāyo, aviralattāva sandacchāyoti vutto. Paññāsaratano āsīti paññāsahattho ahosi. Sabbākāravarūpetoti sabbena ākārena varehiyeva upeto sabbākāravarūpeto nāma. Sabbaguṇamupāgatoti anantarapadasseva vevacanamattaṃ.

Appamāṇoti pamāṇarahito, pamāṇaṃ gahetuṃ asakkuṇeyyattā vā appamāṇo. Atuliyoti atulo, kenaci asadisoti attho. Opammehīti upamitabbehi. Anūpamoti upamārahito, ‘‘iminā ca iminā ca sadiso’’ti vattuṃ asakkuṇeyyabhāvato anūpamoti attho. Guṇānica tānīti guṇā ca te, sabbaññutaññāṇādayo guṇāti attho. Liṅgavipallāsena vuttaṃ. Sesaṃ sabbattha uttānatthamevāti.

Sujātabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito dvādasamo buddhavaṃso.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app