25. Koṇāgamanabuddhavaṃsavaṇṇanā

Kakusandhassa pana bhagavato aparabhāge tassa sāsane ca antarahite sattesu tiṃsavassasahassāyukesu jātesu parahitakoṇāgamano koṇāgamano nāma satthā loke udapādi. Atha vā kanakāgamanato koṇāgamano nāma satthā loke udapādi. Tattha ka-kārassa koādesaṃ katvā na-kārassa ṇādesaṃ katvā ekassa ka-kārassa lopaṃ katvā niruttinayena kanakassa kanakādiābharaṇassa āgamanaṃ pavassanaṃ yassa bhagavato uppannakāle so koṇāgamano nāma. Ettha pana āyu anupubbena parihīnasadisaṃ kataṃ, na evaṃ parihīnaṃ, puna vaḍḍhitvā parihīnanti veditabbaṃ. Kathaṃ? Imasmiṃyeva kappe kakusandho bhagavā cattālīsavassasahassāyukakāle nibbatto, taṃ pana āyu parihāyamānaṃ dasavassakālaṃ patvā puna asaṅkhyeyyaṃ patvā tato parihāyamānaṃ tiṃsavassasahassāyukakāle ṭhitaṃ, tadā koṇāgamano bhagavā loke uppannoti veditabbo.

Sopi pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā sobhavatīnagare yaññadattassa brāhmaṇassa bhariyāya rūpādīhi guṇehi anuttarāya uttarāya nāma brāhmaṇiyā kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ māsānaṃ accayena subhavatīuyyāne mātukucchito nikkhami. Jāyamāne pana tasmiṃ sakalajambudīpe devo kanakavassaṃ vassi. Tenassa kanakāgamanakāraṇattā ‘‘kanakāgamano’’ti nāmamakaṃsu. Taṃ panassa nāmaṃ anukkamena pariṇamamānaṃ koṇāgamano’’ti jātaṃ. So pana tīṇi vassasahassāni agāraṃ ajjhāvasi. Tusita-santusita-santuṭṭhanāmakā panassa tayo pāsādā ahesuṃ. Rucigattābrāhmaṇīpamukhāni soḷasa itthisahassāni ahesuṃ.

So cattāri nimittāni disvā rucigattāya brāhmaṇiyā satthavāhe nāma putte uppanne hatthikkhandhavaragato hatthiyānena mahābhinikkhamanaṃ nikkhamitvā pabbaji. Taṃ tiṃsapurisasahassāni anupabbajiṃsu. So tehi parivuto cha māse padhānacariyaṃ caritvā visākhapuṇṇamāyaṃ aggisonabrāhmaṇassa dhītāya aggisonabrāhmaṇakumāriyā dinnaṃ madhupāyāsaṃ paribhuñjitvā khadiravane divāvihāraṃ katvā sāyanhasamaye jaṭātindukena nāma yavapālena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā udumbarabodhiṃ puṇḍarīke vuttappamāṇaṃ phalavibhūtisampannaṃ dakkhiṇato upagantvā vīsatihatthavitthataṃ tiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā mārabalaṃ viddhaṃsetvā dasabalañāṇāni paṭilabhitvā – ‘‘anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā’’ti udānaṃ udānetvā sattasattāhaṃ vītināmetvā attanā saha pabbajitānaṃ tiṃsabhikkhusahassānaṃ upanissayasampattiṃ disvā gaganapathena gantvā sudassananagarasamīpe isipatane migadāye otaritvā tesaṃ majjhagato dhammacakkaṃ pavattesi, tadā tiṃsakoṭisahassānaṃ paṭhamābhisamayo ahosi.

Puna sundaranagaradvāre mahāsālarukkhamūle yamakapāṭihāriyaṃ katvā vīsatikoṭisahassānaṃ dhammāmataṃ pāyesi, so dutiyo abhisamayo ahosi. Attano mātaraṃ uttaraṃ pamukhaṃ katvā dasasu cakkavāḷasahassesu devatānaṃ samāgatānaṃ abhidhammapiṭakaṃ desente bhagavati dasannaṃ koṭisahassānaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ –

1.

‘‘Kakusandhassa aparena, sambuddho dvipaduttamo;

Koṇāgamano nāma jino, lokajeṭṭho narāsabho.

2.

‘‘Dasa dhamme pūrayitvāna, kantāraṃ samatikkami;

Pavāhiya malaṃ sabbaṃ, patto sambodhimuttamaṃ.

3.

‘‘Dhammacakkaṃ pavattente, koṇāgamananāyake;

Tiṃsakoṭisahassānaṃ, paṭhamābhisamayo ahu.

4.

‘‘Pāṭihīraṃ karonte ca, paravādappamaddane;

Vīsatikoṭisahassānaṃ, dutiyābhisamayo ahu.

5.

‘‘Tato vikubbanaṃ katvā, jino devapuraṃ gato;

Vasate tattha sambuddho, silāya paṇḍukambale.

6.

‘‘Pakaraṇe satta desento, vassaṃ vasati so muni;

Dasakoṭisahassānaṃ, tatiyābhisamayo ahū’’ti.

Tattha dasa dhamme pūrayitvānāti dasa pāramidhamme pūrayitvā. Kantāraṃ samatikkamīti jātikantāraṃ samatikkami. Pavāhiyāti pavāhetvā. Malaṃ sabbanti rāgādimalattayaṃ. Pāṭihīraṃ karonte ca, paravādappamaddaneti paravādivādappamaddane, bhagavati pāṭihāriyaṃ karonteti attho. Vikubbananti vikubbaniddhiṃ, sundaranagaradvāre yamakapāṭihāriyaṃ katvā devapuraṃ gato tattha paṇḍukambalasilāyaṃ vasi. Kathaṃ vasīti? Pakaraṇe satta desentoti tattha devānaṃ sattappakaraṇasaṅkhātaṃ abhidhammapiṭakaṃ desento vasi. Evaṃ tattha abhidhammaṃ desente bhagavati dasakoṭisahassānaṃ devānaṃ abhisamayo ahosīti attho.

Parisuddhapāramipūraṇāgamanassa koṇāgamanassapi eko sāvakasannipāto ahosi. Surindavatīnagare surindavatuyyāne viharanto bhiyyasassa rājaputtassa ca uttarassa ca rājaputtassa dvinnampi tiṃsasahassaparivārānaṃ dhammaṃ desetvā sabbeva te ehibhikkhupabbajjāya pabbājetvā tesaṃ majjhagato māghapuṇṇamāyaṃ pātimokkhaṃ uddisi. Tena vuttaṃ –

7.

‘‘Tassāpi devadevassa, eko āsi samāgamo;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

8.

‘‘Tiṃsabhikkhusahassānaṃ, tadā āsi samāgamo;

Oghānamatikkantānaṃ, bhijjitānañca maccuyā’’ti.

Tattha oghānanti kāmoghādīnaṃ, catunnamoghānametaṃ adhivacanaṃ. Yassa pana te saṃvijjanti, taṃ vaṭṭasmiṃ ohananti osīdāpentīti oghā, tesaṃ oghānaṃ, upayogatthe sāmivacanaṃ daṭṭhabbaṃ. Catubbidhe oghe atikkantānanti attho. Bhijjitānanti etthāpi eseva nayo. Maccuyāti maccuno.

Tadā amhākaṃ bodhisatto mithilanagare pabbato nāma rājā ahosi, tadā ‘‘saraṇagatasabbapāṇāgamanaṃ koṇāgamanaṃ mithilanagaramanuppatta’’nti sutvā saparivāro rājā paccuggantvā vanditvā dasabalaṃ nimantetvā mahādānaṃ datvā tattha bhagavantaṃ vassāvāsatthāya yācitvā temāsaṃ sasāvakasaṅghaṃ satthāraṃ upaṭṭhahitvā pattuṇṇacīnapaṭṭakambalakoseyyadukūlakappāsikādīni mahagghāni ceva sukhumavatthāni ca suvaṇṇapādukā ceva aññañca bahuparikkhāramadāsi. Sopi naṃ bhagavā byākāsi – ‘‘imasmiṃyeva bhaddakappe ayaṃ buddho bhavissatī’’ti . Atha so mahāpuriso tassa bhagavato byākaraṇaṃ sutvā mahārajjaṃ pariccajitvā tasseva bhagavato santike pabbaji. Tena vuttaṃ –

9.

‘‘Ahaṃ tena samayena, pabbato nāma khattiyo;

Mittāmaccehi sampanno, anantabalavāhano.

10.

‘‘Sambuddhadassanaṃ gantvā, sutvā dhammamanuttaraṃ;

Nimantetvā sajinasaṅghaṃ, dānaṃ datvā yadicchakaṃ.

11.

‘‘Pattuṇṇaṃ cīnapaṭṭañca, koseyyaṃ kambalampi ca;

Suvaṇṇapādukañceva, adāsiṃ satthusāvake.

12.

‘‘Sopi maṃ buddho byākāsi, saṅghamajjhe nisīdiya;

Imamhi bhaddake kappe, ayaṃ buddho bhavissati.

13.

‘‘Ahu kapilavhayā rammā…pe… hessāma sammukhā imaṃ.

14.

‘‘Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ dasapāramipūriyā.

15.

‘‘Sabbaññutaṃ gavesanto, dānaṃ datvā naruttame;

Ohāyāhaṃ mahārajjaṃ, pabbajiṃ jinasantike’’ti.

Tattha anantabalavāhanoti bahukaṃ anantaṃ mayhaṃ balaṃ assahatthiādikaṃ vāhanañcāti attho. Sambuddhadassananti sambuddhadassanatthāya. Yadicchakanti yāvadicchakaṃ buddhappamukhaṃ saṅghaṃ catubbidhena āhārena ‘‘alamala’’nti pavārāpetvā, hatthena pidahāpetvāti attho. Satthusāvaketi satthuno ceva sāvakānañca adāsiṃ. Naruttameti naruttamassa. Ohāyāti pahāya pariccajitvā.

Tassa pana koṇāgamanassa bhagavato sobhavatī nāma nagaraṃ ahosi, yaññadatto nāma brāhmaṇo pitā, uttarā nāma brāhmaṇī mātā, bhiyyaso ca uttaro cāti dve aggasāvakā, sotthijo nāmupaṭṭhāko, samuddā ca uttarā ca dve aggasāvikā, udumbararukkho bodhi, sarīraṃ tiṃsahatthubbedhaṃ ahosi, tiṃsavassasahassāni āyu, bhariyā panassa rucigattā nāma brāhmaṇī, satthavāho nāma putto, hatthiyānena nikkhami. Tena vuttaṃ –

16.

‘‘Nagaraṃ sobhavatī nāma, sobho nāmāsi khattiyo;

Vasate tattha nagare, sambuddhassa mahākulaṃ.

17.

‘‘Brāhmaṇo yaññadatto ca, āsi buddhassa so pitā;

Uttarā nāma janikā, koṇāgamanassa satthuno;

22.

‘‘Bhiyyaso uttaro nāma, ahesuṃ aggasāvakā;

Sotthijo nāmupaṭṭhāko, koṇāgamanassa satthuno.

23.

‘‘Samuddā uttarā ceva, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, udumbaroti pavuccati.

25.

‘‘Uccattanena so buddho, tiṃsahatthasamuggato;

Ukkāmukhe yathā kambu, evaṃ raṃsīhi maṇḍito.

26.

‘‘Tiṃsavassasahassāni, āyu buddhassa tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

27.

‘‘Dhammacetiṃ samussetvā, dhammadussavibhūsitaṃ;

Dhammapupphaguḷaṃ katvā, nibbuto so sasāvako.

28.

‘‘Mahāvilāso tassa jano, siridhammappakāsano;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā’’ti.

Tattha ukkāmukheti kammāruddhane. Yathā kambūti suvaṇṇanikkhaṃ viya. Evaṃ raṃsīhi maṇḍitoti evaṃ rasmīhi paṭimaṇḍito samalaṅkato. Dhammacetiṃ samussetvāti sattattiṃsabodhipakkhiyadhammamayaṃ cetiyaṃ patiṭṭhāpetvā. Dhammadussavibhūsitanti catusaccadhammapaṭākavibhūsitaṃ. Dhammapupphaguḷaṃ katvāti dhammamayapupphamālāguḷaṃ katvā. Mahājanassa vipassanācetiyaṅgaṇe ṭhitassa namassanatthāya dhammacetiyaṃ patiṭṭhāpetvā sasāvakasaṅgho satthā parinibbāyīti attho. Mahāvilāsoti mahāiddhivilāsappatto. Tassāti tassa bhagavato. Janoti sāvakajano. Siridhammappakāsanoti lokuttaradhammappakāsano so bhagavā ca sabbaṃ tamantarahitanti attho.

‘‘Sukhena koṇāgamano gatāsavo, vikāmapāṇāgamano mahesī;

Vane viveke sirināmadheyye, visuddhavaṃsāgamano vasittha’’.

Sesagāthāsu sabbattha pākaṭamevāti.

Koṇāgamanabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito tevīsatimo buddhavaṃso.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app