28. Buddhapakiṇṇakakathā

1-18.

‘‘Aparimeyyito kappe, caturo āsuṃ vināyakā’’tiādikā aṭṭhārasagāthā saṅgītikārakehi ṭhapitā nigamanagāthāti veditabbā. Sesagāthāsu sabbattha pākaṭamevāti.

Vemattakathā

Imasmiṃ pana sakalepi buddhavaṃse niddiṭṭhānaṃ pañcavīsatiyā buddhānaṃ aṭṭha vemattāni veditabbāni. Katamāni aṭṭha? Āyuvemattaṃ, pamāṇavemattaṃ, kulavemattaṃ, padhānavemattaṃ, rasmivemattaṃ, yānavemattaṃ, bodhivemattaṃ, pallaṅkavemattanti.

Tattha āyuvemattaṃ nāma keci dīghāyukā honti keci appāyukā. Tathā hi dīpaṅkaro koṇḍañño anomadassī padumo padumuttaro atthadassī dhammadassī siddhattho tissoti ime nava buddhā vassasatasahassāyukā ahesuṃ. Maṅgalo sumano sobhito nārado sumedho sujāto piyadassī phussoti ime aṭṭha buddhā navutivassasahassāyukā ahesuṃ. Revato vessabhū cāti ime dve buddhā saṭṭhivassasahassāyukā ahesuṃ. Vipassī bhagavā asītivassasahassāyukā ahosi. Sikhī kakusandho koṇāgamano kassapoti ime cattāro buddhā yathākkamena sattaticattālīsatiṃsavīsavassasahassāyukā ahesuṃ. Amhākaṃ pana bhagavato vassasataṃ āyuppamāṇaṃ ahosi. Upacitapuññasambhārānaṃ dīghāyukasaṃvattaniyakammasamupetānampi buddhānaṃ yugavasena āyuppamāṇaṃ appamāṇaṃ ahosi. Ayaṃ pañcavīsatiyā buddhānaṃ āyuvemattaṃ nāma.

Pamāṇavemattaṃ nāma keci dīghā honti keci rassā. Tathā hi dīpaṅkara-revata-piyadassī-atthadassī-dhammadassī-vipassībuddhānaṃ asītihatthubbedhaṃ sarīrappamāṇaṃ ahosi. Koṇḍañña-maṅgala-nārada-sumedhānaṃ aṭṭhāsītihatthubbedho kāyo ahosi. Sumanassa navutihatthubbedhaṃ sarīraṃ ahosi. Sobhita-anomadassī-paduma-padumuttara-phussabuddhānaṃ aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ ahosi. Sujāto paṇṇāsahatthubbedhasarīro ahosi. Siddhattha-tissa-vessabhuno saṭṭhihatthubbedhā ahesuṃ. Sikhī sattatihatthubbedho ahosi. Kakusandha-koṇāgamana-kassapā yathākkamena cattālīsatiṃsavīsatihatthubbedhā ahesuṃ. Amhākaṃ bhagavā aṭṭhārasahatthubbedho ahosi. Ayaṃ pañcavīsatiyā buddhānaṃ pamāṇavemattaṃ nāma.

Kulavemattaṃ nāma keci khattiyakule nibbattiṃsu keci brāhmaṇakule. Tathā hi kakusandhakoṇāgamanakassapasammāsambuddhā brāhmaṇakule nibbattiṃsu. Dīpaṅkarādigotamabuddhapariyantā dvāvīsati buddhā khattiyakuleyeva nibbattiṃsu. Ayaṃ pañcavīsatiyā buddhānaṃ kulavemattaṃ nāma.

Padhānavemattaṃ nāma dīpaṅkara-koṇḍañña-sumana-anomadassī-sujātasiddhattha-kakusandhānaṃ dasamāsikā padhānacariyā. Maṅgala-sumedhatissa sikhīnaṃ aṭṭhamāsikā. Revatassa sattamāsikā. Sobhitassa cattāro māsā. Padumaatthadassī vipassīnaṃ aḍḍhamāsikā. Nārada-padumuttara-dhammadassī-kassapānaṃ sattāhāni . Piyadassī-phussa-vessabhū koṇāgamanānaṃ chamāsikā. Amhākaṃ buddhassa chabbassāni padhānacariyā ahosi. Ayaṃ padhānavemattaṃ nāma.

Rasmivemattaṃ nāma maṅgalassa kira sammāsambuddhassa sarīrasmi dasasahassilokadhātuṃ pharitvā aṭṭhāsi. Padumuttarabuddhassa dvādasayojanikā ahosi. Vipassissa bhagavato sattayojanikā ahosi. Sikhissa tiyojanappamāṇā. Kakusandhassa dasayojanikā. Amhākaṃ bhagavato samantato byāmappamāṇā. Sesānaṃ aniyatā ahosi. Ayaṃ rasmivemattaṃ nāma ajjhāsayapaṭibaddhaṃ, yo yattakaṃ icchati, tassa sarīrappabhā tattakaṃ pharati, paṭividdhaguṇe pana kassaci vemattaṃ nāma natthi. Ayaṃ rasmivemattaṃ nāma.

Yānavemattaṃ nāma keci hatthiyānena keci assayānena keci rathapada-pāsāda-sivikādīsu aññatarena nikkhamanti. Tathā hi dīpaṅkara-sumana-sumedha-phussa-sikhī-koṇāgamanā hatthiyānena nikkhamiṃsu. Koṇḍañña-revata-paduma-piyadassī-vipassī-kakusandhā rathayānena. Maṅgala-sujāta-atthadassī-tissa-gotamā assayānena. Anomadassīsiddhatthavessabhuno sivikāyānena. Nārado padasā nikkhami. Sobhita-padumuttara-dhammadassī-kassapā pāsādena nikkhamiṃsu. Ayaṃ yānavemattaṃ nāma.

Bodhivemattaṃ nāma dīpaṅkarassa bhagavato kapītanarukkho bodhi; koṇḍaññassa bhagavato sālakalyāṇirukkho , maṅgala-sumana-revata-sobhitānaṃ nāgarukkho, anomadassissa ajjunarukkho, padumanāradānaṃ mahāsoṇarukkho, padumuttarassa salalarukkho, sumedhassa nīpo, sujātassa veḷu, piyadassino kakudho, atthadassissa campakarukkho, dhammadassissa rattakuravakarukkho, siddhatthassa kaṇikārarukkho, tissassa asanarukkho, phussassa āmalakarukkho, vipassissa pāṭalirukkho, sikhissa puṇḍarīkarukkho, vessabhussa sālarukkho, kakusandhassa sirīsarukkho, koṇāgamanassa udumbararukkho, kassapassa nigrodho, gotamassa assatthoti ayaṃ bodhivemattaṃ nāma.

Pallaṅkavemattaṃ nāma dīpaṅkara-revata-piyadassī-atthadassī-dhammadassī-vipassīnaṃ tepaṇṇāsahatthapallaṅkā ahesuṃ; koṇḍañña-maṅgala-nārada-sumedhānaṃ sattapaṇṇāsahatthā; sumanassa saṭṭhihattho pallaṅko ahosi; sobhita-anomadassī-paduma-padumuttara-phussānaṃ aṭṭhattiṃsahatthā, sujātassa dvattiṃsahattho, siddhattha-tissa-vessabhūnaṃ cattālīsahatthā, sikhissa dvattiṃsahattho , kakusandhassa chabbīsatihattho, koṇāgamanassa vīsatihattho, kassapassa pannarasahattho, gotamassa cuddasahattho pallaṅko ahosi. Ayaṃ pallaṅkavemattaṃ nāma. Imāni aṭṭha vemattāni nāma.

Avijahitaṭṭhānakathā

Sabbabuddhānaṃ pana cattāri avijahitaṭṭhānāni nāma honti. Sabbabuddhānañhi bodhipallaṅko avijahito ekasmiṃyeva ṭhāne hoti. Dhammacakkappavattanaṃ isipatane migadāye avijahitameva hoti. Devorohaṇakāle saṅkassanagaradvāre paṭhamakkapādaṭṭhānaṃ avijahitameva hoti. Jetavane gandhakuṭiyā cattāri mañcapādaṭṭhānāni avijahitāneva honti. Vihāro pana khuddakopi mahantopi hoti. Vihāro na vijahatiyeva, nagaraṃ pana vijahati.

Sahajātapariccheda-nakkhattaparicchedakathā

Aparaṃ pana amhākaṃyeva bhagavato sahajātaparicchedañca nakkhattaparicchedañca dīpesuṃ. Amhākaṃ sabbaññubodhisattena kira saddhiṃ rāhulamātā ānandatthero channo kaṇḍako assarājā nidhikumbho mahābodhi kāḷudāyīti imāni satta sahajātāni. Ayaṃ sahajātaparicchedo. Mahāpuriso pana uttarāsāḷhanakkhatteneva mātukucchiṃ okkami, mahābhinikkhamanaṃ nikkhami, dhammacakkaṃ pavattesi, yamakapāṭihāriyaṃ akāsi. Visākhanakkhattena jāto ca abhisambuddho ca parinibbuto ca. Māghanakkhattena tassa sāvakasannipāto ca āyusaṅkhāravosajjanañca ahosi. Assayujanakkhattena devorohaṇaṃ. Ayaṃ nakkhattaparicchedoti.

Sadhammatākathā

Idāni pana sabbesaṃ buddhānaṃ sādhāraṇadhammataṃ pakāsayissāma. Sabbabuddhānaṃ samattiṃsavidhā dhammatā. Seyyathidaṃ – pacchimabhavikabodhisattassa sampajānassa mātukucchiokkamanaṃ, mātukucchiyaṃ pallaṅkena nisīditvā bahimukholokanaṃ, ṭhitāya bodhisattamātuyā vijāyanaṃ, araññeyeva mātukucchito nikkhamanaṃ, kañcanapaṭṭesu patiṭṭhitapādānaṃ uttarābhimukhānaṃ sattapadavītihārānaṃ gantvā catuddisaṃ oloketvā sīhanādanadanaṃ, cattāri nimittāni disvā jātamattaputtānaṃ mahāsattānaṃ mahābhinikkhamanaṃ, arahaddhajamādāya pabbajitvā sabbaheṭṭhimena paricchedena sattāhaṃ padhānacariyā, sambodhiṃ pāpuṇanadivase pāyāsabhojanaṃ, tiṇasanthare nisīditvā sabbaññutaññāṇādhigamo, ānāpānassatikammaṭṭhānaparikammaṃ, mārabalaviddhaṃsanaṃ, bodhipallaṅkeyeva tisso vijjā ādiṃ katvā asādhāraṇañāṇādiguṇapaṭilābho, sattasattāhaṃ bodhisamīpeyeva vītināmanaṃ, mahābrahmuno dhammadesanatthāya āyācanaṃ, isipatane migadāye dhammacakkappavattanaṃ, māghapuṇṇamāya caturaṅgikasannipāte pātimokkhuddeso, jetavanaṭṭhāne nibaddhavāso, sāvatthinagaradvāre yamakapāṭihāriyakaraṇaṃ, tāvatiṃsabhavane abhidhammadesanā, saṅkassanagaradvāre devalokato otaraṇaṃ satataṃ phalasamāpattisamāpajjanaṃ, dvīsu vāresu veneyyajanāvalokanaṃ, uppanne vatthumhi sikkhāpadapaññāpanaṃ uppannāya aṭṭhuppattiyā jātakakathanaṃ, ñātisamāgame buddhavaṃsakathanaṃ, āgantukehi bhikkhūhi paṭisanthārakaraṇaṃ, nimantitānaṃ vuṭṭhavassānaṃ anāpucchā agamanaṃ, divase divase purebhattapacchābhattapaṭhamamajjhimapacchimayāmakiccakaraṇaṃ, parinibbānadivase maṃsarasabhojanaṃ, catuvīsatikoṭisatasahassasamāpattiyo samāpajjitvā parinibbānanti imā samattiṃsa sabbabuddhānaṃ dhammatāti.

Anantarāyikadhammakathā

Sabbabuddhānaṃ cattāro anantarāyikā dhammā. Katame cattāro? Buddhānaṃ uddissa abhihaṭānaṃ catunnaṃ paccayānaṃ na sakkā kenaci antarāyo kātuṃ. Buddhānaṃ āyuno na sakkā kenaci antarāyo kātuṃ. Vuttañhetaṃ – ‘‘aṭṭhānametaṃ anavakāso, yaṃ parūpakkamena tathāgataṃ jīvitā voropeyyā’’ti (cūḷava. 342). Buddhānaṃ dvattiṃsamahāpurisalakkhaṇānaṃ asītiyā anubyañjanānañca na sakkā kenaci antarāyo kātuṃ. Buddharaṃsīnaṃ na sakkā kenaci antarāyo kātunti. Ime cattāro anantarāyikā dhammā nāmāti.

Nigamanakathā

Ettāvatā gatā siddhiṃ, buddhavaṃsassa vaṇṇanā;

Suvaṇṇapadaviññātavicittanayasobhitā.

Porāṇaṭṭhakathāmaggaṃ, pāḷiatthappakāsakaṃ;

Ādāyeva katā buddha-vaṃsassaṭṭhakathā mayā.

Papañcatthaṃ vivajjetvā, madhuratthassa sabbaso;

Sampakāsanato tasmā, madhuratthappakāsinī.

Kāvīrajalasampāta-paripūtamahītale;

Kāvīrapaṭṭane ramme, nānānārinarākule.

Kārite kaṇhadāsena, saṇhavācena sādhunā;

Vihāre vividhākāra-cārupākāragopure.

Chāyāsalilasampanne, dassanīye manorame;

Hatadujjanasambādhe, pavivekasukhe sive.

Tattha pācīnapāsāda-tale paramasītale;

Vasatā buddhavaṃsassa, mayā saṃvaṇṇanā katā.

Yathā buddhavaṃsassa saṃvaṇṇanāyaṃ, gatā sādhu siddhiṃ vinā antarāyaṃ;

Tathā dhammayuttā janānaṃ vitakkā, vināvantarāyena siddhiṃ vajantu.

Imaṃ buddhavaṃsassa saṃvaṇṇanaṃ me, karontena yaṃ patthitaṃ puññajātaṃ;

Sadā tassa devānubhāvena loko, dhuvaṃ santamaccantamatthaṃ payātaṃ.

Vinassantu rogā manussesu sabbe, pavassantu devāpi vassantakāle;

Sukhaṃ hotu niccaṃ varaṃ nārakāpi, pisācāpayātā pipāsā bhavantu.

Surā accharānaṃ gaṇādīhi saddhiṃ, ciraṃ devaloke sukhaṃ cānubhontu;

Ciraṃ ṭhātu dhammo munindassa loke, sukhaṃ lokapālā mahiṃ pālayantu.

Garūhi gītanāmena, buddhadattoti vissuto;

Thero katvā aṭṭhakathaṃ, madhuratthavilāsiniṃ.

Potthakaṃ ṭhapayitvemaṃ, parampare hitāvahaṃ;

Aciraṭṭhitabhāvena, aho maccuvasaṃ gato.

Iti bhāṇavāravasena chabbīsatibhāṇavārā, ganthavasena pañcasatādhikachasahassaganthā, akkharavasena tisahassādhikāni dvesatasahassakkharāni.

Antarāyaṃ vinā esā, yathā niṭṭhaṃ upāgatā;

Tathā sijjhantu saṅkappā, sattānaṃ dhammanissitāti.

Iti madhuratthavilāsinī nāma

Buddhavaṃsa-aṭṭhakathā niṭṭhitā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app