18. Siddhatthabuddhavaṃsavaṇṇanā

Dhammadassimhi bhagavati parinibbute antarahite cassa sāsane tasmiṃ kappe atīte kappasahasse ca sattasu kappasatesu ca chasu kappesu ca atikkantesu ito catunavutikappamatthake ekasmiṃ kappe ekova lokatthacaro adhigataparamattho siddhattho nāma satthā loke pāturahosi. Tena vuttaṃ –

1.

‘‘Dhammadassissa aparena, siddhattho lokanāyako;

Nihanitvā tamaṃ sabbaṃ, sūriyo abbhuggato yathā’’ti.

Siddhattho bodhisattopi pāramiyo pūretvā tusitabhavane nibbattitvā tato cavitvā vebhāranagare udenassa nāma rañño aggamahesiyā suphassāya nāma deviyā kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ māsānaṃ accayena vīriyuyyāne mātukucchito nikkhami. Jāte pana mahāpurise sabbesaṃ āraddhakammantā ca icchitā ca atthā siddhimagamaṃsu. Tasmā panassa ñātakā ‘‘siddhattho’’ti nāmamakaṃsu. So dasavassasahassāni agāramajjhe vasi. Tassa kokā-suppala-padumanāmakā tayo pāsādā ahesuṃ. Somanassādevippamukhāni aṭṭhacattālīsa itthisahassāni paccupaṭṭhitāni ahesuṃ.

So cattāri nimittāni disvā somanassādeviyā putte anupamakumāre uppanne āsāḷhipuṇṇamiyaṃ suvaṇṇasivikāya nikkhamitvā vīriyuyyānaṃ gantvā pabbaji. Taṃ koṭisatasahassamanussā anupabbajiṃsu. Mahāpuriso kira tehi saddhiṃ dasa māse padhānacariyaṃ caritvā visākhapuṇṇamāyaṃ asadisabrāhmaṇagāme sunettāya nāma brāhmaṇakaññāya dinnaṃ madhupāyāsaṃ paribhuñjitvā badaravane divāvihāraṃ vītināmetvā sāyanhasamaye varuṇena nāma yavapālena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā kaṇikārabodhiṃ upagantvā cattālīsahatthavitthataṃ tiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā sabbaññutaṃ pāpuṇitvā – ‘‘anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā’’ti udānaṃ udānetvā sattasattāhaṃ vītināmetvā attanā saha pabbajitānaṃ bhikkhūnaṃ koṭisatasahassānaṃ catusaccapaṭivedhasamatthataṃ disvā anilapathena gantvā gayāmigadāye otaritvā tesaṃ dhammacakkaṃ pavattesi, tadā koṭisatasahassānaṃ paṭhamo abhisamayo ahosi. Tena vuttaṃ –

2.

‘‘Sopi patvāna sambodhiṃ, santārento sadevakaṃ;

Abhivassi dhammameghena, nibbāpento sadevakaṃ.

3.

‘‘Tassāpi atulatejassa, ahesuṃ abhisamayā tayo;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahū’’ti.

Tattha sadevakanti sadevakaṃ lokaṃ. Dhammameghenāti dhammakathāmeghavassena. Puna bhīmarathanagare bhīmarathena nāma raññā nimantito nagaramajjhe kate santhāgāre nisinno karavīkarutamañjunā savanasukhena paramamadhurena paṇḍitajanahadayaṅgamena amatābhisekasadisena brahmassarena dasa disā paripūrento dhammāmatadundubhimāhani, tadā navutikoṭīnaṃ dutiyo abhisamayo ahosi. Tena vuttaṃ –

4.

‘‘Punāparaṃ bhīmarathe, yadā āhani dundubhiṃ;

Tadā navutikoṭīnaṃ, dutiyābhisamayo ahū’’ti.

Yadā pana vebhāranagare ñātisamāgame buddhavaṃsaṃ desento navutikoṭīnaṃ dhammacakkhuṃ uppādesi, so tatiyo abhisamayo ahosi. Tena vuttaṃ –

5.

‘‘Yadā buddho dhammaṃ desesi, vebhāre so puruttame;

Tadā navutikoṭīnaṃ, tatiyābhisamayo ahū’’ti.

Amararuciradassane amaranagare nāma sambalo ca sumitto ca dve bhātaro rajjaṃ kāresuṃ. Atha siddhattho satthā tesaṃ rājūnaṃ upanissayasampattiṃ disvā gaganatalena gantvā amaranagaramajjhe otaritvā cakkālaṅkatatalehi caraṇehi pathavitalaṃ maddanto viya padacetiyāni dassetvā amaruyyānaṃ gantvā paramaramaṇīye attano karuṇāsītale silātale nisīdi. Tato dvepi bhātikarājāno dasabalassa padacetiyāni disvā padāni anugantvā siddhatthaṃ adhigataparamatthaṃ satthāraṃ sabbalokanetāraṃ saparivāraṃ upasaṅkamitvā abhivādetvā bhagavantaṃ parivāretvā nisīdiṃsu. Tesaṃ bhagavā ajjhāsayānurūpaṃ dhammaṃ desesi. Tassa te dhammakathaṃ sutvā sañjātasaddhā hutvā sabbeva pabbajitvā arahattaṃ pāpuṇiṃsu. Tesaṃ koṭisatānaṃ khīṇāsavānaṃ majjhe bhagavā pātimokkhaṃ uddisi, so paṭhamo sannipāto ahosi. Vebhāranagare ñātisamāgame pabbajitānaṃ navutikoṭīnaṃ majjhe pātimokkhaṃ uddisi, so dutiyo sannipāto ahosi. Sudassanavihāre sannipatitānaṃ asītikoṭīnaṃ majjhe pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ –

6.

‘‘Sannipātā tayo āsuṃ, tasmimpi dvipaduttame;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

7.

‘‘Koṭisatānaṃ navutīnaṃ, asītiyāpi ca koṭinaṃ;

Ete āsuṃ tayo ṭhānā, vimalānaṃ samāgame’’ti.

Tattha navutīnaṃ, asītiyāpi ca koṭinanti navutīnaṃ koṭīnaṃ asītiyāpi ca koṭīnaṃ sannipātā ahesunti attho. Ete āsuṃ tayo ṭhānāti etāni tīṇi sannipātaṭṭhānāni ahesunti attho. ‘‘Ṭhānāne tāni tīṇi ahesu’’ntipi pāṭho.

Tadā amhākaṃ bodhisatto surasenanagare maṅgalo nāma brāhmaṇo hutvā vedavedaṅgānaṃ pāraṃ gantvā anekakoṭisaṅkhaṃ dhanasannicayaṃ dīnānāthādīnaṃ pariccajitvā vivekārāmo hutvā tāpasapabbajjaṃ pabbajitvā jhānābhiññāyo nibbattetvā viharanto – ‘‘siddhattho nāma buddho loke uppanno’’ti sutvā taṃ upasaṅkamitvā vanditvā tassa dhammakathaṃ sutvā yāya jambuyā ayaṃ jambudīpo paññāyati, iddhiyā taṃ jambuṃ upasaṅkamitvā tato phalaṃ āharitvā navutikoṭibhikkhuparivāraṃ siddhatthaṃ satthāraṃ surasenavihāre nisīdāpetvā jambuphalehi santappesi sampavāresi . Atha satthā taṃ phalaṃ paribhuñjitvā – ‘‘ito catunavutikappamatthake gotamo nāma buddho bhavissatī’’ti byākāsi. Tena vuttaṃ –

8.

‘‘Ahaṃ tena samayena, maṅgalo nāma tāpaso;

Uggatejo duppasaho, abhiññābalasamāhito.

9.

‘‘Jambuto phalamānetvā, siddhatthassa adāsahaṃ;

Paṭiggahetvā sambuddho, idaṃ vacanamabravi.

10.

‘‘Passatha imaṃ tāpasaṃ, jaṭilaṃ uggatāpanaṃ;

Catunavutito kappe, ayaṃ buddho bhavissati.

11.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ.

12.

‘‘Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā’’ti.

Tattha duppasahoti durāsado. Ayameva vā pāṭho. Tassa pana bhagavato nagaraṃ vebhāraṃ nāma ahosi. Udeno nāma rājā pitā, jayasenotipi tasseva nāmaṃ, suphassā nāma mātā, sambalo ca sumitto ca dve aggasāvakā, revato nāmupaṭṭhāko, sīvalā ca surāmā ca dve aggasāvikā, kaṇikārarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi. Vassasatasahassaṃ āyu, somanassā nāma aggamahesī ahosi, anupamo nāma putto, suvaṇṇasivikāya nikkhami. Tena vuttaṃ –

13.

‘‘Vebhāraṃ nāma nagaraṃ, udeno nāma khattiyo;

Suphassā nāma janikā, siddhitthassa mahesino.

18.

‘‘Sambalo ca sumitto ca, ahesuṃ aggasāvakā;

Revato nāmupaṭṭhāko, siddhatthassa mahesino.

19.

‘‘Sīvalā ca surāmā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, kaṇikāroti vuccati.

21.

‘‘So buddho saṭṭhiratanaṃ, ahosi nabhamuggato;

Kañcanagghiyasaṅkāso, dasasahassī virocati.

22.

‘‘Sopi buddho asamasamo, atulo appaṭipuggalo;

Vassasatasahassāni, loke aṭṭhāsi cakkhumā.

23.

‘‘Vipulaṃ pabhaṃ dassayitvā, pupphāpetvāna sāvake;

Vilāsetvā samāpatyā, nibbuto so sasāvako’’ti.

Tattha saṭṭhiratananti saṭṭhiratanappamāṇaṃ nabhaṃ uggatoti attho. Kañcanagghiyasaṅkāsoti nānāratanavicittakanakamayaagghiyasadisadassanoti attho. Dasasahassī virocatīti dasasahassiyaṃ virocati. Vipulanti uḷāraṃ obhāsaṃ. Pupphāpetvānāti jhānābhiññāmaggaphalasamāpattipupphehi pupphite paramasobhaggappatte katvāti attho. Vilāsetvāti vilāsayitvā kīḷitvā. Samāpatyāti lokiyalokuttarāhi samāpattīhi abhiññāhi ca. Nibbutoti anupādāparinibbānena nibbuto.

Siddhattho kira satthā kañcanaveḷunagare anomuyyāne parinibbāyi. Tatthevassa ratanamayaṃ catuyojanubbedhaṃ cetiyamakaṃsūti. Sesagāthāsu sabbattha pākaṭamevāti.

Siddhatthabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito soḷasamo buddhavaṃso.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app