20. Phussabuddhavaṃsavaṇṇanā

Tassa tissassa bhagavato aparabhāge anukkamena parihāyitvā puna vaḍḍhitvā aparimitāyukā hutvā anupubbena hāyitvā navutivassasahassāyukesu jātesu tasmiṃyeva kappe phusso nāma satthā loke uppajji. Sopi bhagavā pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā kāsikanagare jayasenarañño aggamahesiyā sirimāya nāma deviyā kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ māsānaṃ accayena sirimuyyāne mātukucchito nikkhami. So navavassasahassāni agāraṃ ajjhāvasi. Tassa kira garuḷapakkha-haṃsa-suvaṇṇabhārāti tayo pāsādā ahesuṃ. Kisāgotamippamukhāni tiṃsa itthisahassāni paccupaṭṭhitāni ahesuṃ.

So cattāri nimittāni disvā kisāgotamiyā anupame nāma putte uppanne alaṅkatagajavarakkhandhagato mahābhinikkhamanaṃ nikkhamitvā pabbaji. Taṃ pabbajitaṃ janakoṭi anupabbaji. So tehi parivuto cha māse padhānacariyaṃ caritvā tato gaṇaṃ pahāya sattāhaṃ ekacariyaṃ anubrūhayamāno vasitvā visākhapuṇṇamāya aññatare nagare aññatarassa seṭṭhino dhītāya sirivaḍḍhāya nāma dinnaṃ madhupāyāsaṃ paribhuñjitvā siṃsapāvane divāvihāraṃ vītināmetvā sāyanhasamaye sirivaḍḍhena nāma upāsakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā āmalakabodhiṃ upasaṅkamitvā samāraṃ mārabalaṃ vidhamitvā sabbaññutaññāṇaṃ patvā – ‘‘anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā’’ti udānaṃ udānetvā sattasattāhaṃ bodhisamīpeyeva vītināmetvā attanā saddhiṃ pabbajitānaṃ bhikkhūnaṃ koṭīnaṃ dhammapaṭivedhasamatthataṃ disvā ākāsena gantvā saṅkassanagare isipatane migadāye otaritvā tesaṃ majjhe dhammacakkaṃ pavattesi. Tadā koṭisatasahassānaṃ paṭhamo abhisamayo ahosi. Tena vuttaṃ –

1.

‘‘Tattheva maṇḍakappamhi, ahu satthā anuttaro;

Anūpamo asamasamo, phusso lokagganāyako.

2.

‘‘Sopi sabbaṃ tamaṃ hantvā, vijaṭetvā mahājaṭaṃ;

Sadevakaṃ tappayanto, abhivassi amatambunā.

3.

‘‘Dhammacakkaṃ pavattente, phusse nakkhattamaṅgale;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahū’’ti.

Tattha tattheva maṇḍakappamhīti yasmiṃ kappe dve buddhā uppajjanti, so ‘‘maṇḍakappo’’ti heṭṭhā vutto. Vijaṭetvāti paṭivissajjetvā. Mahājaṭanti ettha jaṭāti taṇhāyetaṃ adhivacanaṃ. Sā hi rūpādīsu ārammaṇesu heṭṭhupariyavasena punappunaṃ uppajjanato saṃsibbanato suttagumbajālapūvasaṅkhātā jaṭā viyāti jaṭāti vuttaṃ, taṃ mahājaṭaṃ. Sadevakanti sadevakaṃ lokaṃ. Abhivassīti pāvassi. Amatambunāti amatasaṅkhātena dhammakathāsalilena tappayanto pāvassīti attho.

Yadā pana bārāṇasīnagare sirivaḍḍho nāma rājā mahantaṃ bhogakkhandhaṃ pahāya tāpasapabbajjaṃ pabbaji. Tena saha pabbajitānaṃ tāpasānaṃ navutisatasahassāni ahesuṃ. Tesaṃ bhagavā dhammaṃ desesi. Tadā navutiyā satasahassānaṃ dutiyābhisamayo ahosi. Yadā pana attano puttassa anupamakumārassa dhammaṃ desesi, tadā asītiyā satasahassānaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ –

4.

‘‘Navutisatasahassānaṃ, dutiyābhisamayo ahu;

Asītisatasahassānaṃ, tatiyābhisamayo ahū’’ti.

Tato aparena samayena kaṇṇakujjanagare surakkhito rājaputto ca purohitaputto dhammasenakumāro ca phusse sammāsambuddhe attano nagaraṃ sampatte saṭṭhiyā purisasatasahassehi saddhiṃ paccuggantvā vanditvā nimantetvā sattāhaṃ mahādānaṃ datvā dasabalassa dhammakathaṃ sutvā bhagavati pasīditvā te saparivārā pabbajitvā arahattaṃ pāpuṇiṃsu. Tesaṃ saṭṭhiyā bhikkhusatasahassānaṃ majjhe bhagavā pātimokkhaṃ uddisi, so paṭhamo sannipāto ahosi. Puna kāsinagare jayasenarañño saṭṭhimattānaṃ ñātīnaṃ samāgame buddhavaṃsaṃ desesi, taṃ sutvā paññāsasatasahassāni ehibhikkhupabbajjāya pabbajitvā arahattaṃ pāpuṇiṃsu. Tesaṃ majjhagato bhagavā pātimokkhaṃ uddisi, so dutiyo sannipāto ahosi. Puna mahāmaṅgalasamāgame maṅgalakathaṃ sutvā cattālīsapurisasatasahassāni pabbajitvā arahattaṃ pāpuṇiṃsu. Tesaṃ majjhagato sugato pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ –

5.

‘‘Sannipātā tayo āsuṃ, phussassapi mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

6.

‘‘Saṭṭhisatasahassānaṃ , paṭhamo āsi samāgamo;

Paññāsasatasahassānaṃ, dutiyo āsi samāgamo.

7.

‘‘Cattālīsasatasahassānaṃ, tatiyo āsi samāgamo;

Anupādā vimuttānaṃ, vocchinnapaṭisandhina’’nti.

Tadā amhākaṃ bodhisatto arindamanagare vijitāvī nāma khattiyo hutvā tassa dhammaṃ sutvā bhagavati pasīditvā tassa mahādānaṃ datvā mahārajjaṃ pahāya bhagavato santike pabbajitvā tīṇi piṭakāni uggahetvā tepiṭakadharo mahājanassa dhammakathaṃ kathesi, sīlapāramiñca pūresi. Sopi naṃ ‘‘buddho bhavissatī’’ti byākāsi. Tena vuttaṃ –

8.

‘‘Ahaṃ tena samayena, vijitāvī nāma khattiyo;

Chaḍḍayitvā mahārajjaṃ, pabbajiṃ tassa santike.

9.

‘‘Sopi maṃ buddho byākāsi, phusso lokagganāyako;

Dvenavute ito kappe, ayaṃ buddho bhavissati.

10.

‘‘Padhānaṃ padahitvāna…pe… dasapāramipūriyā.

12.

‘‘Suttantaṃ vinayañcāpi, navaṅgaṃ satthusāsanaṃ;

Sabbaṃ pariyāpuṇitvā, sobhayiṃ jinasāsanaṃ.

13.

‘‘Tatthappamatto viharanto, brahmaṃ bhāvetva bhāvanaṃ;

Abhiññāpāramiṃ gantvā, brahmalokamagañchaha’’nti.

Tassa pana bhagavato kāsikaṃ nāma nagaraṃ ahosi. Jayaseno nāma rājā pitā, sirimā nāma mātā, surakkhito ca dhammaseno ca dve aggasāvakā, sabhiyo nāmupaṭṭhāko, cālā ca upacālā ca dve aggasāvikā, āmalakarukkho bodhi, sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi , āyu navutivassasahassāni, kisāgotamī nāma aggamahesī, anupamo nāmassa putto, hatthiyānena nikkhami. Tena vuttaṃ –

14.

‘‘Kāsikaṃ nāma nagaraṃ, jayaseno nāma khattiyo;

Sirimā nāma janikā, phussassāpi mahesino…pe. …;

Bodhi tassa bhagavato, āmaṇḍoti pavuccati…pe….

22.

‘‘Aṭṭhapaṇṇāsaratanaṃ, sopi accuggato muni;

Sobhate sataraṃsīva, uḷurājāva pūrito.

23.

‘‘Navutivassasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

24.

‘‘Ovaditvā bahū satte, santāretvā bahū jane;

Sopi satthā atulayaso, nibbuto so sasāvako’’ti.

Tattha āmaṇḍoti āmalakarukkho. Ovaditvāti ovādaṃ datvā, anusāsitvāti attho. Sopi satthā atulayasoti sopi satthā amitayasoti attho. ‘‘So jahitvā amitayaso’’tipi pāṭho, tassa so sabbameva vuttappakāraṃ visesaṃ hitvāti attho.

Phusso kira sammāsambuddho kusinārāyaṃ senārāme parinibbāyi. Dhātuyo kirassa vitthārikā ahesuṃ. Sesagāthāsu sabbattha pākaṭamevāti.

Phussabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito aṭṭhārasamo buddhavaṃso.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app