9. Navakanipāto

1. Vaḍḍhamātutherīgāthāvaṇṇanā

Navakanipāte mā su te vaḍḍha lokamhītiādikā vaḍḍhamātāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī, anukkamena sambhatavimokkhasambhārā hutvā imasmiṃ buddhuppāde bhārukacchakanagare kulagehe nibbattitvā vayappattā patikulaṃ gatā ekaṃ puttaṃ vijāyi. Tassa vaḍḍhoti nāmaṃ ahosi. Tato paṭṭhāya sā vaḍḍhamātāti voharīyittha. Sā bhikkhūnaṃ santike dhammaṃ sutvā paṭiladdhasaddhā puttaṃ ñātīnaṃ niyyādetvā bhikkhunupassayaṃ gantvā pabbaji. Ito paraṃ yaṃ vattabbaṃ, taṃ vaḍḍhattherassa vatthumhi (theragā. aṭṭha. 2.vaḍḍhattheragāthāvaṇṇanā) āgatameva. Vaḍḍhattherañhi attano puttaṃ santaruttaraṃ ekakaṃ bhikkhunupassaye attano dassanatthāya upagataṃ ayaṃ therī ‘‘kasmā tvaṃ ekako santaruttarova idhāgato’’ti codetvā ovadantī –

204.

‘‘Mā su te vaḍḍha lokamhi, vanatho ahu kudācanaṃ;

Mā puttaka punappunaṃ, ahu dukkhassa bhāgimā.

205.

‘‘Sukhañhi vaḍḍha munayo, anejā chinnasaṃsayā;

Sītibhūtā damappattā, viharanti anāsavā.

206.

‘‘Tehānuciṇṇaṃ isīhi, maggaṃ dassanapattiyā;

Dukkhassantakiriyāya, tvaṃ vaḍḍha anubrūhayā’’ti. –

Imā tisso gāthā abhāsi.

Tattha mā su te vaḍḍha lokamhi, vanatho ahu kudācananti ti nipātamattaṃ. Vaḍḍha, puttaka, sabbasmimpi sattaloke, saṅkhāraloke ca kilesavanatho tuyhaṃ kadācipi mā ahu mā ahosi . Tattha kāraṇamāha – ‘‘mā, puttaka, punappunaṃ, ahu dukkhassa bhāgimā’’ti vanathaṃ anucchindanto taṃ nimittassa punappunaṃ aparāparaṃ jātiādidukkhassa bhāgī mā ahosi.

Evaṃ vanathassa asamucchede ādīnavaṃ dassetvā idāni samucchede ānisaṃsaṃ dassentī ‘‘sukhañhivaḍḍhā’’tiādimāha. Tassattho – puttaka, vaḍḍha moneyyadhammasamannāgatena munayo, ejāsaṅkhātāya taṇhāya abhāvena anejā, dassanamaggeneva pahīnavicikicchatāya chinnasaṃsayā, sabbakilesapariḷāhābhāvena sītibhūtā, uttamassa damathassa adhigatattā damappattā anāsavā khīṇāsavā sukhaṃ viharanti, na tesaṃ etarahi cetodukkhaṃ atthi, āyatiṃ pana sabbampi dukkhaṃ na bhavissateva.

Yasmā cetevaṃ, tasmā tehānuciṇṇaṃ isīhi…pe… anubrūhayāti tehi khīṇāsavehi isīhi anuciṇṇaṃ paṭipannaṃ samathavipassanāmaggaṃ ñāṇadassanassa adhigamāya sakalassāpi vaṭṭadukkhassa antakiriyāya vaḍḍha, tvaṃ anubrūhaya vaḍḍheyyāsīti.

Taṃ sutvā vaḍḍhatthero ‘‘addhā mama mātā arahatte patiṭṭhitā’’ti cintetvā tamatthaṃ pavedento –

207.

‘‘Visāradāva bhaṇasi, etamatthaṃ janetti me;

Maññāmi nūna māmike, vanatho te na vijjatī’’ti. – gāthamāha;

Tattha visāradāva bhaṇasi, etamatthaṃ janetti meti ‘‘mā su te vaḍḍha lokamhi, vanatho ahu kudācana’’nti etamatthaṃ etaṃ ovādaṃ, amma, vigatasārajjā katthaci alaggā anallīnāva hutvā mayhaṃ vadasi. Tasmā maññāmi nūna māmike, vanatho te na vijjatīti, nūna māmike mayhaṃ, amma, gehasitapemamattopi vanatho tuyhaṃ mayi na vijjatīti maññāmi, na māmikāti attho.

Taṃ sutvā therī ‘‘aṇumattopi kileso katthacipi visaye mama na vijjatī’’ti vatvā attano katakiccataṃ pakāsentī –

208.

‘‘Ye keci vaḍḍha saṅkhārā, hīnā ukkaṭṭhamajjhimā;

Aṇūpi aṇumattopi, vanatho me na vijjati.

209.

‘‘Sabbe me āsavā khīṇā, appamattassa jhāyato;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti. –

Imaṃ gāthādvayamāha.

Tattha ye kecīti aniyamavacanaṃ. Saṅkhārāti saṅkhatadhammā. Hīnāti lāmakā patikuṭṭhā. Ukkaṭṭhamajjhimāti paṇītā ceva majjhimā ca. Tesu vā asaṅkhatā hīnā jātisaṅkhatā ukkaṭṭhā, ubhayavimissitā majjhimā. Hīnehi vā chandādīhi nibbattitā hīnā, majjhimehi majjhimā, paṇītehi ukkaṭṭhā. Akusalā dhammā vā hīnā, lokuttarā dhammā ukkaṭṭhā, itarā majjhimā. Aṇūpi aṇumattopīti na kevalaṃ tayi eva, atha kho ye keci hīnādibhedabhinnā saṅkhārā. Tesu sabbesu aṇūpi aṇumattopi atiparittakopi vanatho mayhaṃ na vijjati.

Tattha kāraṇamāha – ‘‘sabbe me āsavā khīṇā, appamattassa jhāyato’’ti. Tattha appamattassa jhāyatoti appamattāya jhāyantiyā, liṅgavipallāsena hetaṃ vuttaṃ. Ettha ca yasmā tisso vijjā anuppattā, tasmā kataṃ buddhassa sāsanaṃ. Yasmā appamattā jhāyinī, tasmā sabbe me āsavā khīṇā, aṇūpi aṇumattopi vanatho me na vijjatīti yojanā.

Evaṃ vuttaovādaṃ aṅkusaṃ katvā sañjātasaṃvego thero vihāraṃ gantvā divāṭṭhāne nisinno vipassanaṃ vaḍḍhetvā arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā sañjātasomanasso mātu santikaṃ gantvā aññaṃ byākaronto –

210.

‘‘Uḷāraṃ vata me mātā, patodaṃ samavassari;

Paramatthasañhitā gāthā, yathāpi anukampikā.

211.

‘‘Tassāhaṃ vacanaṃ sutvā, anusiṭṭhiṃ janettiyā;

Dhammasaṃvegamāpādiṃ, yogakkhemassa pattiyā.

212.

‘‘Sohaṃ padhānapahitatto, rattindivamatandito;

Mātarā codito sante, aphusiṃ santimuttama’’nti. –

Imā tisso gāthā abhāsi.

Atha therī attano vacanaṃ aṅkusaṃ katvā puttassa arahattappattiyā ārādhitacittā tena bhāsitagāthā sayaṃ paccanubhāsi. Evaṃ tāpi theriyā gāthā nāma jātā.

Tattha uḷāranti vipulaṃ mahantaṃ. Patodanti ovādapatodaṃ. Samavassarīti sammā pavattesi vatāti yojanā. Ko pana so patodoti āha ‘‘paramatthasañhitā gāthā’’ti. Taṃ ‘‘mā su te, vaḍḍha, lokamhī’’tiādikā gāthā sandhāya vadati. Yathāpi anukampikāti yathā aññāpi anuggāhikā, evaṃ mayhaṃ mātā pavattinivattivibhāvanagāthāsaṅkhātaṃ uḷāraṃ patodaṃ pājanadaṇḍakaṃ mama ñāṇavegasamuttejaṃ pavattesīti attho.

Dhammasaṃvegamāpādinti ñāṇabhayāvahattā ativiya mahantaṃ bhiṃsanaṃ saṃvegaṃ āpajjiṃ.

Padhānapahitattoti catubbidhasammappadhānayogena dibbānaṃ paṭipesitacitto. Aphusiṃ santimuttamanti anuttaraṃ santiṃ nibbānaṃ phusiṃ adhigacchinti attho.

Vaḍḍhamātutherīgāthāvaṇṇanā niṭṭhitā.

Navakanipātavaṇṇanā niṭṭhitā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app