15. Cattālīsanipāto

1. Isidāsītherīgāthāvaṇṇanā

Cattālīsanipāte nagaramhi kusumanāmetiādikā isidāsiyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave purisattabhāve ṭhatvā vivaṭṭūpanissayaṃ kusalaṃ upacinantī carimabhavato sattame bhave akalyāṇasannissayena paradārikakammaṃ katvā, kāyassa bhedā niraye nibbattitvā tattha bahūni vassasatāni niraye paccitvā, tato cutā tīsu jātīsu tiracchānayoniyaṃ nibbattitvā tato cutā dāsiyā kucchismiṃ napuṃsako hutvā nibbatti. Tato pana cutā ekassa daliddassa sākaṭikassa dhītā hutvā nibbatti. Taṃ vayappattaṃ giridāso nāma aññatarassa satthavāhassa putto attano bhariyaṃ katvā gehaṃ ānesi. Tassa ca bhariyā atthi sīlavatī kalyāṇadhammā. Tassaṃ issāpakatā sāmino tassā viddesanakammaṃ akāsi. Sā tattha yāvajīvaṃ ṭhatvā kāyassa bhedā imasmiṃ buddhuppāde ujjeniyaṃ kulapadesasīlācārādiguṇehi abhisammatassa vibhavasampannassa seṭṭhissa dhītā hutvā nibbatti, isidāsītissā nāmaṃ ahosi.

Taṃ vayappattakāle mātāpitaro kularūpavayavibhavādisadisassa aññatarassa seṭṭhiputtassa adaṃsu. Sā tassa gehe patidevatā hutvā māsamattaṃ vasi. Athassā kammabalena sāmiko virattarūpo hutvā taṃ gharato nīhari. Taṃ sabbaṃ pāḷito eva viññāyati. Tesaṃ tesaṃ pana sāmikānaṃ aruccaneyyatāya saṃvegajātā pitaraṃ anujānāpetvā, jinadattāya theriyā santike pabbajitvā vipassanāya kammaṃ karontī nacirasseva saha paṭisambhidāhi arahattaṃ patvā, phalasukhena nibbānasukhena ca vītināmentī ekadivasaṃ pāṭaliputtanagare piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā mahāgaṅgāyaṃ vālukapuline nisīditvā bodhittheriyā nāma attano sahāyattheriyā pubbapaṭipattiṃ pucchitā tamatthaṃ gāthābandhavasena vissajjesi ‘‘ujjeniyā puravare’’tiādinā. Tesaṃ pana pucchāvissajjanānaṃ sambandhaṃ dassetuṃ –

402.

‘‘Nagaramhi kusumanāme, pāṭaliputtamhi pathaviyā maṇḍe;

Sakyakulakulīnāyo, dve bhikkhuniyo hi guṇavatiyo.

403.

‘‘Isidāsī tattha ekā, dutiyā bodhīti sīlasampannā ca;

Jhānajjhāyanaratāyo, bahussutāyo dhutakilesāyo.

404.

‘‘Tā piṇḍāya caritvā, bhattatthaṃ kariya dhotapattāyo;

Rahitamhi sukhanisinnā, imā girā abbhudīresu’’nti. –

Imā tisso gāthā saṅgītikārehi ṭhapitā.

405.

‘‘Pāsādikāsi ayye, isidāsi vayopi te aparihīno;

Kiṃ disvāna byālikaṃ, athāsi nekkhammamanuyuttā.

406.

‘‘Evamanuyuñjiyamānā sā, rahite dhammadesanākusalā;

Isidāsī vacanamabravi, suṇa bodhi yathāmhi pabbajitā.

Ito paraṃ vissajjanagāthā.

407.

‘‘Ujjeniyā puravare, mayhaṃ pitā sīlasaṃvuto seṭṭhi;

Tassamhi ekadhītā, piyā manāpā ca dayitā ca.

408.

‘‘Atha me sāketato varakā, āgacchumuttamakulīnā;

Seṭṭhī pahūtaratano, tassa mamaṃ suṇumadāsi tāto.

409.

‘‘Sassuyā sasurassa ca, sāyaṃ pātaṃ paṇāmamupagamma;

Sirasā karomi pāde, vandāmi yathāmhi anusiṭṭhā.

410.

‘‘Yā mayhaṃ sāmikassa, bhaginiyo bhātuno parijano vā;

Tamekavarakampi disvā, ubbiggā āsanaṃ demi.

411.

‘‘Annena ca pānena ca, khajjena ca yañca tattha sannihitaṃ;

Chādemi upanayāmi ca, demi ca yaṃ yassa patirūpaṃ.

412.

‘‘Kālena upaṭṭhahitvā, gharaṃ samupagamāmi ummāre;

Dhovantī hatthpāde, pañjalikā sāmikamupemi.

413.

‘‘Kocchaṃ pasādaṃ añjaniñca, ādāsakañca gaṇhitvā;

Parikammakārikā viya, sayameva patiṃ vibhūsemi.

414.

‘‘Sayameva odanaṃ sādhayāmi, sayameva bhājanaṃ dhovantī;

Mātāva ekaputtakaṃ, tathā bhattāraṃ paricarāmi.

415.

‘‘Evaṃ maṃ bhattikataṃ, anurattaṃ kārikaṃ nihatamānaṃ;

Uṭṭhāyikaṃ analasaṃ, sīlavatiṃ dussate bhattā.

416.

‘‘So mātarañca pitarañca, bhaṇati āpucchahaṃ gamissāmi;

Isidāsiyā na saha vacchaṃ, ekāgārehaṃ saha vatthuṃ.

417.

‘‘Mā evaṃ putta avaca, isidāsī paṇḍitā paribyattā;

Uṭṭhāyikā analasā, kiṃ tuyhaṃ na rocate putta.

418.

‘‘Na ca me hiṃsati kiñci, na cahaṃ isidāsiyā saha vacchaṃ;

Dessāva me alaṃ me, apucchāhaṃ gamissāmi.

419.

‘‘Tassa vacanaṃ suṇitvā, sassu sasuro ca maṃ apucchiṃsu;

Kissa tayā aparaddhaṃ, bhaṇa vissaṭṭhā yathābhūtaṃ.

420.

‘‘Napihaṃ aparajjhaṃ kiñci, napi hiṃsemi na bhaṇāmi dubbacanaṃ;

Kiṃ sakkā kātuyye, yaṃ maṃ viddessate bhattā.

421.

‘‘Te maṃ pitugharaṃ paṭinayiṃsu, vimanā dukhena adhibhūtā;

Puttamanurakkhamānā, jitāmhase rūpiniṃ lakkhiṃ.

422.

‘‘Atha maṃ adāsi tāto, aḍḍhassa gharamhi dutiyakulikassa;

Tato upaḍḍhasuṅkena, yena maṃ vindatha seṭṭhi.

423.

‘‘Tassapi gharamhi māsaṃ, avasiṃ atha sopi maṃ paṭiccharayi;

Dāsīva upaṭṭhahantiṃ, adūsikaṃ sīlasampannaṃ.

424.

‘‘Bhikkhāya ca vicarantaṃ, damakaṃ dantaṃ me pitā bhaṇati;

Hohisi me jāmātā, nikkhipa poṭṭhiñca ghaṭikañca.

425.

‘‘Sopi vasitvā pakkhaṃ, atha tātaṃ bhaṇati ‘dehi me poṭṭhiṃ;

Ghaṭikañca mallakañca, punapi bhikkhaṃ carissāmi’.

426.

‘‘Atha naṃ bhaṇatī tāto, ammā sabbo ca me ñātigaṇavaggo;

Kiṃ te na kīrati idha, bhaṇa khippaṃ taṃ te karihiti.

427.

‘‘Evaṃ bhaṇito bhaṇati, yadi me attā sakkoti alaṃ mayhaṃ;

Isidāsiyā na saha vacchaṃ, ekagharehaṃ saha vatthuṃ.

428.

‘‘Vissajjito gato so, ahampi ekākinī vicintemi;

Āpucchitūna gacchaṃ, marituye vā pabbajissaṃ vā.

429.

‘‘Atha ayyā jinadattā, āgacchī gocarāya caramānā;

Tāta kulaṃ vinayadharī, bahussutā sīlasampannā.

430.

‘‘Taṃ disvāna amhākaṃ, uṭṭhāyāsanaṃ tassā paññāpayiṃ;

Nisinnāya ca pāde, vanditvā bhojanamadāsiṃ.

431.

‘‘Annena ca pānena ca, khajjena ca yañca tattha sannihitaṃ;

Santappayitvā avacaṃ, ayye icchāmi pabbajituṃ.

432.

‘‘Atha maṃ bhaṇatī tāto, idheva puttaka carāhi tvaṃ dhammaṃ;

Annena ca pānena ca, tappaya samaṇe dvijātī ca.

433.

‘‘Athahaṃ bhaṇāmi tātaṃ, rodantī añjaliṃ paṇāmetvā;

Pāpañhi mayā pakataṃ, kammaṃ taṃ nijjaressāmi.

434.

‘‘Atha maṃ bhaṇatī tāto, pāpuṇa bodhiñca aggadhammañca;

Nibbānañca labhassu, yaṃ sacchikarī dvipadaseṭṭho.

435.

‘‘Mātāpitū abhivāda, yitvā sabbañca ñātigaṇavaggaṃ;

Sattāhaṃ pabbajitā, tisso vijjā aphassayiṃ.

436.

‘‘Jānāmi attano satta, jātiyo yassayaṃ phalavipāko;

Taṃ tava ācikkhissaṃ, taṃ ekamanā nisāmehi.

437.

‘‘Nagaramhi erakacche, suvaṇṇakāro ahaṃ pahūtadhano;

Yobbanamadena matto, so paradāraṃ asevihaṃ.

438.

‘‘Sohaṃ tato cavitvā, nirayamhi apaccisaṃ ciraṃ;

Pakko tato ca uṭṭhahitvā, makkaṭiyā kucchimokkamiṃ.

439.

‘‘Sattāhajātakaṃ maṃ, mahākapi yūthapo nillacchesi;

Tassetaṃ kammaphalaṃ, yathāpi gantvāna paradāraṃ.

440.

‘‘Sohaṃ tato cavitvā, kālaṃ karitvā sindhavāraññe;

Kāṇāya ca khañjāya ca, eḷakiyā kucchimokkamiṃ.

441.

‘‘Dvādasa vassāni ahaṃ, nillacchito dārake parivahitvā;

Kimināvaṭṭo akallo, yathāpi gantvāna paradāraṃ.

442.

‘‘Sohaṃ tato cavitvā, govāṇijakassa gāviyā jāto;

Vaccho lākhātambo, nillacchito dvādase māse.

443.

‘‘Voḍhūna naṅgalamahaṃ, sakaṭañca dhārayāmi;

Andhovaṭṭo akallo, yathāpi gantvāna paradāraṃ.

444.

‘‘Sohaṃ tato cavitvā, vīthiyā dāsiyā ghare jāto;

Neva mahilā na puriso, yathāpi gantvāna paradāraṃ.

445.

‘‘Tiṃsativassamhi mato, sākaṭikakulamhi dārikā jātā;

Kapaṇamhi appabhoge, dhanikapurisapātabahulamhi.

446.

‘‘Taṃ maṃ tato satthavāho, ussannāya vipulāya vaḍḍhiyā;

Okaḍḍhati vilapantiṃ, acchinditvā kulagharasmā.

447.

‘‘Atha soḷasame vasse, disvā maṃ pattayobbanaṃ kaññaṃ;

Orundhatassa putto, giridāso nāma nāmena.

448.

‘‘Tassapi aññā bhariyā, sīlavatī guṇavatī yasavatī ca;

Anurattā bhattāraṃ, tassāhaṃ viddesanamakāsiṃ.

449.

‘‘Tassetaṃ kammaphalaṃ, yaṃ maṃ apakīritūna gacchanti;

Dāsīva upaṭṭhahantiṃ, tassapi anto kato mayā’’ti.

Tattha nagaramhi kusumanāmeti ‘‘kusumapura’’nti evaṃ kusumasaddena gahitanāmake nagare, idāni taṃ nagaraṃ pāṭaliputtamhīti sarūpato dasseti. Pathaviyā maṇḍeti sakalāya pathaviyā maṇḍabhūte. Sakyakulakulīnāyoti sakyakule kuladhītaro, sakyaputtassa bhagavato sāsane pabbajitatāya evaṃ vuttaṃ.

Tatthāti tāsu dvīsu bhikkhunīsu. Bodhīti evaṃnāmikā therī. Jhānajjhāyanaratāyoti lokiyalokuttarassa jhānassa jhāyane abhiratā. Bahussutāyoti pariyattibāhusaccena bahussutā. Dhutakilesāyoti aggamaggena sabbaso samugghātitakilesā. Bhattatthaṃ kariyāti bhattakiccaṃ niṭṭhāpetvā. Rahitamhīti janarahitamhi vivittaṭṭhāne. Sukhanisinnāti pabbajjāsukhena vivekasukhena ca sukhanisinnā. Imā girāti idāni vuccamānā sukhā lāpanā. Abbhudīresunti pucchāvissajjanavasena kathayiṃsu.

‘‘Pāsādikāsī’’ti gāthā bodhittheriyā pucchāvasena vuttā. ‘‘Evamanuyuñjiyamānā’’ti gāthā saṅgītikāreheva vuttā. ‘‘Ujjeniyā’’tiādikā hi sabbāpi isidāsiyāva vuttā. Tattha pāsādikāsīti rūpasampattiyā passantānaṃ pasādāvahā asi. Vayopi te aparihīnoti tuyhaṃ vayopi na parihīno, paṭhamavaye ṭhitāsīti attho. Kiṃ disvāna byālikanti kīdisaṃ byālikaṃ dosaṃ gharāvāse ādīnavaṃ disvā. Athāsi nekkhammamanuyuttāti athāti nipātamattaṃ, nekkhammaṃ pabbajjaṃ anuyuttā asi.

Anuyuñjiyamānāti pucchiyamānā, sā isidāsīti yojanā. Rahiteti suññaṭṭhāne. Suṇa bodhi yathāmhi pabbajitāti bodhittheri ahaṃ yathā pabbajitā amhi, taṃ taṃ purāṇaṃ suṇa suṇāhi.

Ujjeniyā puravareti ujjenīnāmake avantiraṭṭhe uttamanagare. Piyāti ekadhītubhāvena piyāyitabbā. Manāpāti sīlācāraguṇena manavaḍḍhanakā. Dayitāti anukampitabbā.

Athāti pacchā mama vayappattakāle. Me sāketato varakāti sāketanagarato mama varakā maṃ vārentā āgacchuṃ. Uttamakulīnāti tasmiṃ nagare aggakulikā, yena te pesitā, so seṭṭhi pahūtaratano. Tassa mamaṃ suṇhamadāsi tātoti tassa sāketaseṭṭhino suṇisaṃ puttassa bhariyaṃ katvā mayhaṃ pitā maṃ adāsi.

Sāyaṃ pātanti sāyanhe pubbaṇhe ca. Paṇāmamupagamma sirasā karomīti sassuyā sasurassa ca santikaṃ upagantvā sirasā paṇāmaṃ karomi, tesaṃ pāde vandāmi. Yathāmhi anusiṭṭhāti tehi yathā anusiṭṭhā amhi, tathā karomi, tesaṃ anusiṭṭhiṃ na atikkamāmi.

Tamekavarakampīti ekavallabhampi. Ubbiggāti tasantā. Āsanaṃ demīti yassa puggalassa yaṃ anucchavikaṃ, taṃ tassa demi.

Tatthāti parivesanaṭṭhāne. Sannihitanti sajjitaṃ hutvā vijjamānaṃ. Chādemīti upacchādemi, upacchādetvā upanayāmi ca, upanetvā demi, dentīpi yaṃ yassa patirūpaṃ, tadeva demīti attho.

Ummāreti dvāre. Dhovantī hatthapādeti hatthapāde dhovinī āsiṃ, dhovitvā gharaṃ samupagamāmīti yojanā.

Kocchanti massūnaṃ kesānañca ullikhanakocchaṃ. Pasādanti gandhacuṇṇādimukhavilepanaṃ. ‘‘Pasādhana’’ntipi pāṭho, pasādhanabhaṇḍaṃ. Añjaninti añjananāḷiṃ. Parikammakārikā viyāti aggakulikā vibhavasampannāpi patiparicārikā ceṭikā viya.

Sādhayāmīti pacāmi. Bhājananti lohabhājanañca. Dhovantī paricarāmīti yojanā.

Bhattikatanti katasāmibhatikaṃ. Anurattanti anurattavantiṃ. Kārikanti tassa tasseva iti kattabbassa kārikaṃ. Nihatamānanti apanītamānaṃ. Uṭṭhāyikanti uṭṭhānavīriyasampannaṃ. Analasanti tato eva akusītaṃ. Sīlavatinti sīlācārasampannaṃ. Dussateti dussati, kujjhitvā bhaṇati.

Bhaṇati āpucchahaṃ gamissāmīti ‘‘ahaṃ tumhe āpucchitvā yattha katthaci gamissāmī’’ti so mama sāmiko attano mātarañca pitarañca bhaṇati. Kiṃ bhaṇatīti ce āha – ‘‘isidāsiyā na saha vacchaṃ, ekāgārehaṃ saha vatthu’’nti. Tattha vacchanti vasissaṃ.

Dessāti appiyā. Alaṃ meti payojanaṃ me tāya itthīti attho . Apucchāhaṃ gamissāmīti yadi me tumhe tāya saddhiṃ saṃvāsaṃ icchatha, ahaṃ tumhe apucchitvā videsaṃ pakkamissāmi.

Tassāti mama bhattuno. Kissāti kiṃ assa tava sāmikassa. Tayā aparaddhaṃ byālikaṃ kataṃ.

Napihaṃ aparajjhanti napi ahaṃ tassa kiñci aparajjhiṃ. Ayameva vā pāṭho. Napi hiṃsemīti napi bādhemi. Dubbacananti duruttavacanaṃ. Kiṃ sakkā kātuyyeti kiṃ mayā kātuṃ ayye sakkā. Yaṃ maṃ viddessate bhattāti yasmā akāraṇeneva bhattā mayhaṃ viddessate viddessaṃ cittappakopaṃ karoti.

Vimanāti domanassikā. Puttamanurakkhamānāti attano puttaṃ mayhaṃ sāmikaṃ cittamanurakkhaṇena anurakkhantā. Jitāmhase rūpiniṃ lakkhinti jitā amhase jitā vatāmha rūpavatiṃ siriṃ, manussavesena carantiyā siridevatāya parihīnā vatāti attho.

Aḍḍhassa gharamhi dutiyakulikassāti paṭhamasāmikaṃ upādāya dutiyassa aḍḍhassa kulaputtassa gharamhi maṃ adāsi, dento ca tato paṭhamasuṅkato upaḍḍhasuṅkena adāsi. Yena maṃ vindatha seṭṭhīti yena suṅkena maṃ paṭhamaṃ seṭṭhi vindatha paṭilabhi, tato upaḍḍhasuṅkenāti yojanā.

Sopīti dutiyasāmikopi. Maṃ paṭiccharayīti maṃ nīhari, so maṃ gehato nikkaḍḍhi. Upaṭṭhahantinti dāsī viya upaṭṭhahantiṃ upaṭṭhānaṃ karontiṃ. Adūsikanti adubbhanakaṃ.

Damakanti kāruññādhiṭṭhānatāya paresaṃ cittassa damakaṃ. Yathā pare kiñci dassanti, evaṃ attano kāyaṃ vācañca dantaṃ vūpasantaṃ katvā paradattabhikkhāya vicaraṇakaṃ. Jāmātāti duhitupati. Nikkhipa poṭṭhiñca ghaṭikañcāti tayā paridahitaṃ pilotikākhaṇḍañca bhikkhākapālañca chaḍḍehi.

Sopi vasitvā pakkhanti sopi bhikkhako puriso mayā saddhiṃ addhamāsamattaṃ vasitvā pakkāmi.

Atha naṃ bhaṇatī tātoti taṃ bhikkhakaṃ mama pitā mātā sabbo ca me ñātigaṇo vaggavaggo hutvā bhaṇati. Kathaṃ? Kiṃ te na kīrati idha tuyhaṃ kiṃ nāma na kirati na sādhiyati, bhaṇa khippaṃ. Taṃ te karihitīti taṃ tuyhaṃ karissati.

Yadi me attā sakkotīti yadi mayhaṃ attā attādhīno bhujisso ca hoti, alaṃ mayhaṃ isidāsiyā tāya payojanaṃ natthi, tasmā na saha vacchaṃ na saha vasissaṃ, ekaghare ahaṃ tāya saha vatthunti yojanā.

Vissajjito gato soti so bhikkhako pitarā vissajjito yathāruci gato. Ekākinīti ekikāva. Āpucchitūna gacchanti mayhaṃ pitaraṃ vissajjetvā gacchāmi. Marituyeti marituṃ. ti vikappatthe nipāto.

Gocarāyāti bhikkhāya, tāta-kulaṃ āgacchīti yojanā.

Tanti taṃ jinadattattheriṃ. Uṭṭhāyāsanaṃ tassā paññāpayinti uṭṭhahitvā āsanaṃ tassā theriyā paññāpesiṃ.

Idhevāti imasmiṃ eva gehe ṭhitā. Puttakāti sāmaññavohārena dhītaraṃ anukampento ālapati. Carāhi tvaṃ dhammanti tvaṃ pabbajitvā caritabbaṃ brahmacariyādidhammaṃ cara. Dvijātīti brāhmaṇajātī.

Nijjaressāmīti jīrāpessāmi vināsessāmi.

Bodhinti saccābhisambodhiṃ, maggañāṇanti attho. Aggadhammanti phaladhammaṃ, arahattaṃ. Yaṃ sacchikarīdvipadaseṭṭhoti yaṃ maggaphalanibbānasaññitaṃ lokuttaradhammaṃ dvipadānaṃ seṭṭho sammāsambuddho sacchi akāsi, taṃ labhassūti yojanā.

Sattāhaṃ pabbajitāti pabbajitā hutvā sattāhena. Aphassayinti phusiṃ sacchākāsiṃ.

Yassayaṃ phalavipākoti yassa pāpakammassa, ayaṃ sāmikassa amanāpabhāvasaṅkhāto nissandaphalabhūto vipāko. Taṃ tava ācikkhissanti taṃ kammaṃ tava kathessāmi. Tanti ācikkhiyamānaṃ tameva kammaṃ, taṃ vā mama vacanaṃ. Ekamanāti ekaggamanā. Ayameva vā pāṭho.

Nagaramhi erakaccheti evaṃnāmake nagare. So paradāraṃ asevihanti so ahaṃ parassa dāraṃ aseviṃ.

Ciraṃ pakkoti bahūni vassasatasahassāni nirayagginā daḍḍho. Tato ca uṭṭhahitvāti tato nirayato vuṭṭhito cuto. Makkaṭiyā kucchimokkaminti vānariyā kucchimhi paṭisandhiṃ gaṇhiṃ.

Yūthapoti yūthapati. Nillacchesīti purisabhāvassa lakkhaṇabhūtāni bījakāni nillacchesi nīhari. Tassetaṃ kammaphalanti tassa mayhaṃ etaṃ atīte katassa kammassa phalaṃ. Yathāpi gantvāna paradāranti yathā taṃ paradāraṃ atikkamitvā.

Tatoti makkaṭayonito. Sindhavāraññeti sindhavaraṭṭhe araññaṭṭhāne. Eḷakiyāti ajiyā.

Dārake parivahitvāti piṭṭhiṃ āruyha kumārake vahitvā. Kimināvaṭṭoti abhijātaṭṭhāne kimiparigatova hutvā aṭṭo aṭṭito. Akalloti gilāno, ahosīti vacanaseso.

Govāṇijakassāti gāviyo vikkiṇitvā jīvakassa. Lākhātamboti lākhārasarattehi viya tambehi lomehi samannāgato.

Voḍhūnāti vahitvā. Naṅgalanti sīraṃ, sakaṭañca dhārayāmīti attho . Andhovaṭṭoti kāṇova hutvā aṭṭo pīḷito.

Vīthiyāti nagaravīthiyaṃ. Dāsiyā ghare jātoti gharadāsiyā kucchimhi jāto. ‘‘Vaṇṇadāsiyā’’tipi vadanti. Neva mahilā na purisoti itthīpi purisopi na homi, jātinapuṃsakoti attho.

Tiṃsativassamhimatoti napuṃsako hutvā tiṃsavassakāle mato. Sākaṭikakulamhīti sūtakakule. Dhanikapurisapātabahulamhīti iṇāyikānaṃ purisānaṃ adhipatanabahule bahūhi iṇāyikehi abhibhavitabbe.

Ussannāyāti upacitāya. Vipulāyāti mahatiyā. Vaḍḍhiyāti iṇavaḍḍhiyā. Okaḍḍhatīti avakaḍḍhati. Kulagharasmāti mama jātakulagehato.

Orundhatassa puttoti assa satthavāhassa putto, mayi paṭibaddhacitto nāmena giridāso nāma avarundhati attano pariggahabhāvena gehe karoti.

Anurattā bhattāranti bhattāraṃ anuvattikā. Tassāhaṃ viddesanamakāsinti tassa bhattuno taṃ bhariyaṃ sapattiṃ viddesanakammaṃ akāsiṃ. Yathā taṃ so kujjhati, evaṃ paṭipajjiṃ.

Yaṃmaṃ apakīritūna gacchantīti yaṃ dāsī viya sakkaccaṃ upaṭṭhahantiṃ maṃ tattha tattha patino apakiritvā chaḍḍetvā anapekkhā apagacchanti. Etaṃ tassā mayhaṃ tadā katassa paradārikakammassa sapattiṃ viddesanakammassa ca nissandaphalaṃ. Tassapi anto kato mayāti tassapi tathā anunayapāpakakammassa dāruṇassa pariyanto idāni mayā aggamaggaṃ adhigacchantiyā kato, ito paraṃ kiñci dukkhaṃ natthīti. Yaṃ panettha antarantarā na vibhattaṃ, taṃ vuttanayattā uttānatthameva.

Isidāsītherīgāthāvaṇṇanā niṭṭhitā.

Cattālīsanipātavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app