5. Pañcakanipāto

1. Aññatarātherīgāthāvaṇṇanā

Pañcakanipāte paṇṇavīsati vassānītiādikā aññatarāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī imasmiṃ buddhuppāde devadahanagare mahāpajāpatigotamiyā dhātī hutvā vaḍḍhesi. Nāmagottato pana apaññātā ahosi. Sā mahāpajāpatigotamiyā pabbajitakāle sayampi pabbajitvā pañcavīsati saṃvaccharāni kāmarāgena upaddutā accharāsaṅghātamattampi kālaṃ cittekaggataṃ alabhantī bāhā paggayha kandamānā dhammadinnātheriyā santike dhammaṃ sutvā kāmehi vinivattitamānasā kammaṭṭhānaṃ gahetvā bhāvanamanuyañjantī na cirasseva chaḷabhiññā hutvā attano paṭipattiṃ paccavekkhitvā udānavasena –

67.

‘‘Paṇṇavīsati vassāni, yato pabbajitā ahaṃ;

Nāccharāsaṅghātamattampi, cittassūpasamajjhagaṃ.

68.

‘‘Aladdhā cetaso santiṃ, kāmarāgenavassutā;

Bāhā paggayha kandantī, vihāraṃ pāvisiṃ ahaṃ.

69.

‘‘Sā bhikkhuniṃ upāgacchiṃ, yā me saddhāyikā ahu;

Sā me dhammamadesesi, khandhāyatanadhātuyo.

70.

‘‘Tassā dhammaṃ suṇitvāna, ekamante upāvisiṃ;

Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ.

71.

‘‘Cetopariccañāṇañca , sotadhātu visodhitā;

Iddhīpi me sacchikatā, patto me āsavakkhayo;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsana’’nti. –

Imā gāthā abhāsi.

Tattha nāccharāsaṅghātamattampīti accharāghaṭitamattampi khaṇaṃ aṅguliphoṭanamattampi kālanti attho. Cittassūpasamajjhaganti cittassa upasamaṃ cittekaggaṃ na ajjhaganti yojanā, na paṭilabhinti attho.

Kāmarāgenavassutāti kāmaguṇasaṅkhātesu vatthukāmesu daḷhatarābhinivesitāya bahalena chandarāgena tintacittā.

Bhikkhuninti dhammadinnattheriṃ sandhāya vadati.

Cetopariccañāṇañcāti cetopariyañāṇañca visodhitanti sambandho, adhigatanti attho. Sesaṃ vuttanayameva.

Aññatarātherīgāthāvaṇṇanā niṭṭhitā.

2. Vimalātherīgāthāvaṇṇanā

Mattā vaṇṇena rūpenātiādikā vimalāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde vesāliyaṃ aññatarāya rūpūpajīviniyā itthiyā dhītā hutvā nibbatti. Vimalātissā nāmaṃ ahosi. Sā vayappattā tatheva jīvikaṃ kappentī ekadivasaṃ āyasmantaṃ mahāmoggallānaṃ vesāliyaṃ piṇḍāya carantaṃ disvā paṭibaddhacittā hutvā therassa vasanaṭṭhānaṃ gantvā theraṃ uddissa palobhanakammaṃ kātuṃ ārabhi. ‘‘Titthiyehi uyyojitā tathā akāsī’’ti keci vadanti. Thero tassā asubhavibhāvanamukhena santajjanaṃ katvā ovādamadāsi. Taṃ heṭṭhā theragāthāya āgatameva, tathā pana therena ovāde dinne sā saṃvegajātā hirottappaṃ paccupaṭṭhapetvā sāsane paṭiladdhasaddhā upāsikā hutvā aparabhāge bhikkhunīsu pabbajitvā ghaṭentī vāyamantī hetusampannatāya na cirasseva arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā udānavasena –

72.

‘‘Mattā vaṇṇena rūpena, sobhaggena yasena ca;

Yobbanena cupatthaddhā, aññāsamatimaññihaṃ.

73.

‘‘Vibhūsetvā imaṃ kāyaṃ, sucittaṃ bālalāpanaṃ;

Aṭṭhāsiṃ vesidvāramhi, luddo pāsamivoḍḍiya.

74.

‘‘Piḷandhanaṃ vidaṃsentī, guyhaṃ pakāsikaṃ bahuṃ;

Akāsiṃ vividhaṃ māyaṃ, ujjhagghantī bahuṃ janaṃ.

75.

‘‘Sājja piṇḍaṃ caritvāna, muṇḍā saṅghāṭipārutā;

Nisinnā rukkhamūlamhi, avitakkassa lābhinī.

76.

‘‘Sabbe yogā samucchinnā, ye dibbā ye ca mānusā;

Khepetvā āsave sabbe, sītibhūtāmhi nibbutā’’ti. –

Imā gāthā abhāsi.

Tattha mattā vaṇṇena rūpenāti guṇavaṇṇena ceva rūpasampattiyā ca. Sobhaggenāti subhagabhāvena. Yasenāti parivārasampattiyā. Mattā vaṇṇamadarūpamadasobhaggamadaparivāramadavasena madaṃ āpannāti attho. Yobbanena cupatthaddhāti yobbanamadena uparūpari thaddhā yobbananimittena ahaṅkārena upatthaddhacittā anupasantamānasā. Aññāsamatimaññihanti aññā itthiyo attano vaṇṇādiguṇehi sabbathāpi atikkamitvā maññiṃ ahaṃ. Aññāsaṃ vā itthīnaṃ vaṇṇādiguṇe atimaññiṃ atikkamitvā amaññiṃ avamānaṃ akāsiṃ.

Vibhūsitvāimaṃ kāyaṃ, sucittaṃ bālalāpananti imaṃ nānāvidhaasucibharitaṃ jegucchaṃ ahaṃ mamāti bālānaṃ lāpanato vācanato bālalāpanaṃ mama kāyaṃ chavirāgakaraṇakesaṭṭhapanādinā sucittaṃ vatthābharaṇehi vibhūsitvā sumaṇḍitapasāditaṃ katvā. Aṭṭhāsiṃ vesidvāramhi, luddo pāsamivoḍḍiyāti migaluddo viya migānaṃ bandhanatthāya daṇḍavākurādimigapāsaṃ, mārassa pāsabhūtaṃ yathāvuttaṃ mama kāyaṃ vesidvāramhi vesiyā gharadvāre oḍḍiyitvā aṭṭhāsiṃ.

Piḷandhanaṃ vidaṃsentī, guyhaṃ pakāsikaṃ bahunti ūrujaghanathanadassanādikaṃ guyhañceva pādajāṇusirādikaṃ pakāsañcāti guyhaṃ pakāsikañca bahuṃ nānappakāraṃ piḷandhanaṃ ābharaṇaṃ dassentī. Akāsiṃ vividhaṃ māyaṃ, ujjhagghantī bahuṃjananti yobbanamadamattaṃ bahuṃ bālajanaṃ vippalambhetuṃ hasantī gandhamālāvatthābharaṇādīhi sarīrasabhāvapaṭicchādanena hasavilāsabhāvādīhi tehi ca vividhaṃ nānappakāraṃ vañcanaṃ akāsiṃ.

Sājja piṇḍaṃ caritvāna…pe… avitakkassa lābhinīti sā ahaṃ evaṃ pamādavihārinī samānā ajja idāni ayyassa mahāmoggallānattherassa ovāde ṭhatvā sāsane pabbajitvā muṇḍā saṅghāṭipārutā hutvā piṇḍaṃ caritvāna bhikkhāhāraṃ bhuñjitvā nisinnā rukkhamūlamhi rukkhamūle vivittāsane nisinnā dutiyajjhānapādakassa aggaphalassa adhigamena avitakkassa lābhinī amhīti yojanā.

Sabbe yogāti kāmayogādayo cattāropi yogā. Samucchinnāti paṭhamamaggādinā yathārahaṃ sammadeva ucchinnā pahīnā. Sesaṃ vuttanayameva.

Vimalātherīgāthāvaṇṇanā niṭṭhitā.

3. Sīhātherīgāthāvaṇṇanā

Ayoniso manasikārātiādikā sīhāya theriyā gāthā . Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde vesāliyaṃ sīhasenāpatino bhaginiyā dhītā hutvā nibbatti. Tassā ‘‘mātulassa nāmaṃ karomā’’ti sīhāti nāmaṃ akaṃsu. Sā viññutaṃ patvā ekadivasaṃ satthārā sīhassa senāpatino dhamme desiyamāne taṃ dhammaṃ sutvā paṭiladdhasaddhā mātāpitaro anujānāpetvā pabbaji. Pabbajitvā ca vipassanaṃ ārabhitvāpi bahiddhā puthuttārammaṇe vidhāvantaṃ cittaṃ nivattetuṃ asakkontī satta saṃvaccharāni micchāvitakkehi bādhīyamānā cittassādaṃ alabhantī ‘‘kiṃ me iminā pāpajīvitena , ubbandhitvā marissāmī’’ti pāsaṃ gahetvā rukkhasākhāyaṃ laggitvā taṃ attano kaṇṭhe paṭimuñcantī pubbāciṇṇavasena vipassanāya cittaṃ abhinīhari, antimabhavikatāya pāsassa bandhanaṃ gīvaṭṭhāne ahosi, ñāṇassa paripākaṃ gatattā sā tāvadeva vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Arahattaṃ pattasamakālameva ca pāsabandho gīvato muccitvā vinivatti. Sā arahatte patiṭṭhitā udānavasena –

77.

‘‘Ayoniso manasikārā, kāmarāgena aṭṭitā;

Ahosiṃ uddhatā pubbe, citte avasavattinī.

78.

‘‘Pariyuṭṭhitā klesehi, subhasaññānuvattinī;

Samaṃ cittassa na labhiṃ, rāgacittavasānugā.

79.

‘‘Kisā paṇḍu vivaṇṇā ca, satta vassāni cārihaṃ;

Nāhaṃ divā vā rattiṃ vā, sukhaṃ vindiṃ sudukkhitā.

80.

‘‘Tato rajjuṃ gahetvāna, pāvisiṃ vanamantaraṃ;

Varaṃ me idha ubbandhaṃ, yañca hīnaṃ punācare.

81.

‘‘Daḷhapāsaṃ karitvāna, rukkhasākhāya bandhiya;

Pakkhipiṃ pāsaṃ gīvāyaṃ, atha cittaṃ vimucci me’’ti. –

Imā gāthā abhāsi.

Tattha ayoniso manasikārāti anupāyamanasikārena, asubhe subhanti vipallāsaggāhena. Kāmarāgena aṭṭitāti kāmaguṇesu chandarāgena pīḷitā. Ahosiṃ uddhatā pubbe, citte avasavattinīti pubbe mama citte mayhaṃ vase avattamāne uddhatā nānārammaṇe vikkhittacittā asamāhitā ahosiṃ.

Pariyuṭṭhitā klesehi, subhasaññānuvattinīti pariyuṭṭhānapattehi kāmarāgādikilesehi abhibhūtā rūpādīsu subhanti pavattāya kāmasaññāya anuvattanasīlā. Samaṃ cittassa na labhiṃ, rāgacittavasānugāti kāmarāgasampayuttacittassa vasaṃ anugacchantī īsakampi cittassa samaṃ cetosamathaṃ cittekaggataṃ na labhiṃ.

Kisā paṇḍu vivaṇṇā cāti evaṃ ukkaṇṭhitabhāvena kisā dhamanisanthatagattā uppaṇḍuppaṇḍukajātā tato eva vivaṇṇā vigatachavivaṇṇā ca hutvā. Satta vassānīti satta saṃvaccharāni. Cārihanti cariṃ ahaṃ. Nāhaṃ divā vārattiṃ vā, sukhaṃ vindiṃ sudukkhitāti evamahaṃ sattasu saṃvaccharesu kilesadukkhena dukkhitā ekadāpi divā vā rattiṃ vā samaṇasukhaṃ na paṭilabhiṃ.

Tatoti kilesapariyuṭṭhānena samaṇasukhālābhabhāvato. Rajjuṃ gahetvāna pāvisiṃ, vanamantaranti pāsarajjuṃ ādāya vanantaraṃ pāvisiṃ. Kimatthaṃ pāvisīti ce āha – ‘‘varaṃ me idha ubbandhaṃ, yañca hīnaṃ punācare’’ti yadahaṃ samaṇadhammaṃ kātuṃ asakkontī hīnaṃ gihibhāvaṃ puna ācare ācareyyaṃ anutiṭṭheyyaṃ, tato sataguṇena sahassaguṇena imasmiṃ vanantare ubbandhaṃ bandhitvā maraṇaṃ me varaṃ seṭṭhanti attho. Atha cittaṃ vimucci meti yadā rukkhasākhāya bandhapāsaṃ gīvāyaṃ pakkhipi, atha tadanantarameva vuṭṭhānagāminivipassanāmaggena ghaṭitattā maggapaṭipāṭiyā sabbāsavehi mama cittaṃ vimucci vimuttaṃ ahosīti.

Sīhātherīgāthāvaṇṇanā niṭṭhitā.

4. Sundarīnandātherīgāthāvaṇṇanā

Āturaṃ asucintiādikā sundarīnandāya theriyā gāthā. Ayampi kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patvā, satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ jhāyinīnaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthetvā kusalaṃ upacinantī kappasatasahassaṃ devamanussesu saṃsarantī imasmiṃ buddhuppāde sakyarājakule nibbatti. Nandātissā nāmaṃ akaṃsu. Aparabhāge rūpasampattiyā sundarīnandā, janapadakalyāṇīti ca paññāyittha. Sā amhākaṃ bhagavati sabbaññutaṃ patvā anupubbena kapilavatthuṃ gantvā nandakumārañca rāhulakumārañca pabbājetvā gate suddhodanamahārāje ca parinibbute mahāpajāpatigotamiyā rāhulamātāya ca pabbajitāya cintesi – ‘‘mayhaṃ jeṭṭhabhātā cakkavattirajjaṃ pahāya pabbajitvā loke aggapuggalo buddho jāto, puttopissa rāhulakumāro pabbaji, bhattāpi me nandarājā, mātāpi mahāpajāpatigotamī, bhaginīpi rāhulamātā pabbajitā, idānāhaṃ gehe kiṃ karissāmi, pabbajissāmī’’ti bhikkhunupassayaṃ gantvā ñātisinehena pabbaji, no saddhāya. Tasmā pabbajitvāpi rūpaṃ nissāya uppannamadā. ‘‘Satthā rūpaṃ vivaṇṇeti garahati, anekapariyāyena rūpe ādīnavaṃ dassetī’’ti buddhupaṭṭhānaṃ na gacchatītiādi sabbaṃ heṭṭhā abhirūpanandāya vatthusmiṃ vuttanayeneva veditabbaṃ. Ayaṃ pana viseso – satthārā nimmitaṃ itthirūpaṃ anukkamena jarābhibhūtaṃ disvā aniccato dukkhato anattato manasikarontiyā theriyā kammaṭṭhānābhimukhaṃ cittaṃ ahosi. Taṃ disvā satthā tassā sappāyavasena dhammaṃ desento –

82.

‘‘Āturaṃ asuciṃ pūtiṃ, passa nande samussayaṃ;

Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ.

83.

‘‘Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;

Duggandhaṃ pūtikaṃ vāti, bālānaṃ abhinanditaṃ.

84.

‘‘Evametaṃ avekkhantī, rattindivamatanditā;

Tato sakāya paññāya, abhinibbijjha dakkhisa’’nti. –

Imā tisso gāthā abhāsi.

Sā desanānusārena ñāṇaṃ pesetvā sotāpattiphale patiṭṭhahi. Tassā uparimaggatthāya kammaṭṭhānaṃ ācikkhanto ‘‘nande, imasmiṃ sarīre appamattakopi sāro natthi, maṃsalohitalepano jarādīnaṃ vāsabhūto, aṭṭhipuñjamatto evāya’’nti dassetuṃ –

‘‘Aṭṭhinaṃ nagaraṃ kataṃ, maṃsalohitalepanaṃ;

Yattha jarā ca maccu ca, māno makkho ca ohito’’ti. (dha. pa. 150) –

Dhammapade imaṃ gāthamāha.

Sā desanāvasāne arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.3.166-219) –

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

‘‘Ovādako viññāpako, tārako sabbapāṇinaṃ;

Desanākusalo buddho, tāresi janataṃ bahuṃ.

‘‘Anukampako kāruṇiko, hitesī sabbapāṇinaṃ;

Sampatte titthiye sabbe, pañcasīle patiṭṭhapi.

‘‘Evaṃ nirākulaṃ āsi, suññataṃ titthiyehi ca;

Vicittaṃ arahantehi, vasībhūtehi tādibhi.

‘‘Ratanānaṭṭhapaññāsaṃ, uggatova mahāmuni;

Kañcanagghiyasaṅkāso, bāttiṃsavaralakkhaṇo.

‘‘Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

‘‘Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ;

Nānāratanapajjote, mahāsukhasamappitā.

‘‘Upetvā taṃ mahāvīraṃ, assosiṃ dhammadesanaṃ;

Amataṃ paramassādaṃ, paramatthanivedakaṃ.

‘‘Tadā nimantayitvāna, sasaṅghaṃ lokanāyakaṃ;

Datvā tassa mahādānaṃ, pasannā sehi pāṇibhi.

‘‘Jhāyinīnaṃ bhikkhunīnaṃ, aggaṭṭhānamapatthayiṃ;

Nipacca sirasā dhīraṃ, sasaṅghaṃ lokanāyakaṃ.

‘‘Tadā adantadamako, tilokasaraṇo pabhū;

Byākāsi narasārathi, lacchase taṃ supatthitaṃ.

‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

‘‘Tassa dhammesu dāyādā, orasā dhammanimmitā;

Nandāti nāma nāmena, hessati satthu sāvikā.

‘‘Taṃ sutvā muditā hutvā, yāvajīvaṃ tadā jinaṃ;

Mettacittā paricariṃ, paccayehi vināyakaṃ.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Tato cutā yāmamagaṃ, tatohaṃ tusitaṃ gatā;

Tato ca nimmānaratiṃ, vasavattipuraṃ tato.

‘‘Yattha yatthūpapajjāmi, tassa kammassa vāhasā;

Tattha tattheva rājūnaṃ, mahesittamakārayiṃ.

‘‘Tato cutā manussatte, rājānaṃ cakkavattinaṃ;

Maṇḍalīnañca rājūnaṃ, mahesittamakārayiṃ.

‘‘Sampattiṃ anubhotvāna, devesu manujesu ca;

Sabbattha sukhitā hutvā, nekakappesu saṃsariṃ.

‘‘Pacchime bhave sampatte, suramme kapilavhaye;

Rañño suddhodanassāhaṃ, dhītā āsiṃ aninditā.

‘‘Siriyā rūpiniṃ disvā, nanditaṃ āsi taṃ kulaṃ;

Tena nandāti me nāmaṃ, sundaraṃ pavaraṃ ahu.

‘‘Yuvatīnañca sabbāsaṃ, kalyāṇīti ca vissutā;

Tasmimpi nagare ramme, ṭhapetvā taṃ yasodharaṃ.

‘‘Jeṭṭho bhātā tilokaggo, pacchimo arahā tathā;

Ekākinī gahaṭṭhāhaṃ, mātarā paricoditā.

‘‘Sākiyamhi kule jātā, putte buddhānujā tuvaṃ;

Nandenapi vinā bhūtā, agāre kinnu acchasi.

‘‘Jarāvasānaṃ yobbaññaṃ, rūpaṃ asucisammataṃ;

Rogantamapicārogyaṃ, jīvitaṃ maraṇantikaṃ.

‘‘Idampi te subhaṃ rūpaṃ, sasīkantaṃ manoharaṃ;

Bhūsanānaṃ alaṅkāraṃ, sirisaṅghāṭasaṃnibhaṃ.

‘‘Puñjitaṃ lokasāraṃva, nayanānaṃ rasāyanaṃ;

Puññānaṃ kittijananaṃ, ukkākakulanandanaṃ.

‘‘Na cireneva kālena, jarā samadhisessati;

Vihāya gehaṃ kāruññe, cara dhammamanindite.

‘‘Sutvāhaṃ mātu vacanaṃ, pabbajiṃ anagāriyaṃ;

Dehena natu cittena, rūpayobbanalāḷitā.

‘‘Mahatā ca payattena, jhānajjhena paraṃ mama;

Kātuñca vadate mātā, na cāhaṃ tattha ussukā.

‘‘Tato mahākāruṇiko, disvā maṃ kāmalālasaṃ;

Nibbandanatthaṃ rūpasmiṃ, mama cakkhupathe jino.

‘‘Sakena ānubhāvena, itthiṃ māpesi sobhiniṃ;

Dassanīyaṃ suruciraṃ, mamatopi surūpiniṃ.

‘‘Tamahaṃ vimhitā disvā, ativimhitadehiniṃ;

Cintayiṃ saphalaṃ meti, nettalābhañca mānusaṃ.

‘‘Tamahaṃ ehi subhage, yenattho taṃ vadehi me;

Kulaṃ te nāmagottañca, vada me yadi te piyaṃ.

‘‘Na vañcakālo subhage, ucchaṅge maṃ nivāsaya;

Sīdantīva mamaṅgāni, pasuppayamuhuttakaṃ.

‘‘Tato sīsaṃ mamaṅge sā, katvā sayi sulocanā;

Tassā nalāṭe patitā, luddhā paramadāruṇā.

‘‘Saha tassā nipātena, piḷakā upapajjatha;

Pagghariṃsu pabhinnā ca, kuṇapā pubbalohitā.

‘‘Pabhinnaṃ vadanañcāpi, kuṇapaṃ pūtigandhanaṃ;

Uddhumātaṃ vinilañca, pubbañcāpi sarīrakaṃ.

‘‘Sā paveditasabbaṅgī, nissasantī muhuṃ muhuṃ;

Vedayantī sakaṃ dukkhaṃ, karuṇaṃ paridevayi.

‘‘Dukkhena dukkhitā homi, phusayanti ca vedanā;

Mahādukkhe nimuggamhi, saraṇaṃ hohi me sakhī.

‘‘Kuhiṃ vadanasotaṃ te, kuhiṃ te tuṅganāsikā;

Tambabimbavaroṭṭhante, vadanaṃ te kuhiṃ gataṃ.

‘‘Kuhiṃ sasīnibhaṃ vaṇṇaṃ, kambugīvā kuhiṃ gatā;

Doḷā lolāva te kaṇṇā, vevaṇṇaṃ samupāgatā.

‘‘Makuḷakhārakākārā, kalikāva payodharā;

Pabhinnā pūtikuṇapā, duṭṭhagandhittamāgatā.

‘‘Vedimajjhāva sussoṇī, sūnāva nītakibbisā;

Jātā amajjhabharitā, aho rūpamasassataṃ.

‘‘Sabbaṃ sarīrasañjātaṃ, pūtigandhaṃ bhayānakaṃ;

Susānamiva bībhacchaṃ, ramante yattha bālisā.

‘‘Tadā mahākāruṇiko, bhātā me lokanāyako;

Disvā saṃviggacittaṃ maṃ, imā gāthā abhāsatha.

‘‘Āturaṃ kuṇapaṃ pūtiṃ, passa nande samussayaṃ;

Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ.

‘‘Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;

Duggandhaṃ pūtikaṃ vāti, bālānaṃ abhinanditaṃ.

‘‘Evametaṃ avekkhantī, rattindivamatanditā;

Tato sakāya paññāya, abhinibbijjha dakkhisaṃ.

‘‘Tatohaṃ atisaṃviggā, sutvā gāthā subhāsitā;

Tatraṭṭhitāvahaṃ santī, arahattamapāpuṇiṃ.

‘‘Yattha yattha nisinnāhaṃ, sadā jhānaparāyaṇā;

Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena ‘‘āturaṃ asuci’’ntiādinā satthārā desitāhi tīhi gāthāhi saddhiṃ –

85.

‘‘Tassā me appamattāya, vicinantiyā yoniso;

Yathābhūtaṃ ayaṃ kāyo, diṭṭho santarabāhiro.

86.

‘‘Atha nibbindahaṃ kāye, ajjhattañca virajjahaṃ;

Appamattā visaṃyuttā, upasantāmhi nibbutā’’ti. –

Imā dve gāthā abhāsi.

Tattha evametaṃ avekkhantī…pe… dakkhisanti etaṃ āturādisabhāvaṃ kāyaṃ evaṃ ‘‘yathā idaṃ tathā eta’’ntiādinā vuttappakārena rattindivaṃ sabbakālaṃ atanditā hutvā parato ghosahetukaṃ sutamayañāṇaṃ muñcitvā, tato taṃnimittaṃ attani sambhūtattā sakāyabhāvanāmayāya paññāya yāthāvato ghanavinibbhogakaraṇena abhinibbijjha, kathaṃ nu kho dakkhisaṃ passissanti ābhogapurecārikena pubbabhāgañāṇacakkhunā avekkhantī vicinantīti attho.

Tenāha ‘‘tassā me appamattāyā’’tiādi. Tassattho – tassā me satiavippavāsena appamattāya yoniso upāyena aniccādivasena vipassanāpaññāya vicinantiyā vīmaṃsantiyā, ayaṃ khandhapañcakasaṅkhāto kāyo sasantānaparasantānavibhāgato santarabāhiro yathābhūtaṃ diṭṭho.

Atha tathā dassanato pacchā nibbindahaṃ kāye vipassanāpaññāsahitāya maggapaññāya attabhāve nibbindiṃ, visesatova ajjhattasantāne virajji virāgaṃ āpajjiṃ, ahaṃ yathābhūtāya appamādapaṭipattiyā matthakappattiyā appamattā sabbaso saṃyojanānaṃ samucchinnattā visaṃyuttā upasantā ca nibbutā ca amhīti.

Sundarīnandātherīgāthāvaṇṇanā niṭṭhitā.

5. Nanduttarātherīgāthāvaṇṇanā

Aggiṃcandañcātiādikā nanduttarāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde kururaṭṭhe kammāsadhammanigame brāhmaṇakule nibbattitvā , ekaccāni vijjāṭṭhānāni sippāyatanāni ca uggahetvā nigaṇṭhapabbajjaṃ upagantvā, vādappasutā jambusākhaṃ gahetvā bhaddākuṇḍalakesā viya jambudīpatale vicarantī mahāmoggallānattheraṃ upasaṅkamitvā pañhaṃ pucchitvā parājayaṃ pattā therassa ovāde ṭhatvā sāsane pabbajitvā samaṇadhammaṃ karontī na cirasseva saha paṭisambhidāhi arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā udānavasena –

87.

‘‘Aggiṃ candañca sūriyañca, devatā ca namassihaṃ;

Nadītitthāni gantvāna, udakaṃ oruhāmihaṃ.

88.

‘‘Bahūvatasamādānā, aḍḍhaṃ sīsassa olikhiṃ;

Chamāya seyyaṃ kappemi, rattiṃ bhattaṃ na bhuñjahaṃ.

89.

‘‘Vibhūsāmaṇḍanaratā, nhāpanucchādanehi ca;

Upakāsiṃ imaṃ kāyaṃ, kāmarāgena aṭṭitā.

90.

‘‘Tato saddhaṃ labhitvāna, pabbajiṃ anagāriyaṃ;

Disvā kāyaṃ yathābhūtaṃ, kāmarāgo samūhato.

91.

‘‘Sabbe bhavā samucchinnā, icchā ca patthanāpi ca;

Sabbayogavisaṃyuttā, santiṃ pāpuṇi cetaso’’ti. –

Imā pañca gāthā abhāsi.

Tattha aggiṃ candañca sūriyañca, devatā ca namassihanti aggippamukhā devāti indānaṃ devānaṃ ārādhanatthaṃ āhutiṃ paggahetvā aggiñca, māse māse sukkapakkhassa dutiyāya candañca, divase divase sāyaṃ pātaṃ sūriyañca, aññā ca bāhirā hiraññagabbhādayo devatā ca, visuddhimaggaṃ gavesantī namassihaṃ namakkāraṃ ahaṃ akāsiṃ. Nadītitthānigantvāna, udakaṃ oruhāmihanti gaṅgādīnaṃ nadīnaṃ pūjātitthāni upagantvā sāyaṃ pātaṃ udakaṃ otarāmi udake nimujjitvā aṅgasiñcanaṃ karomi.

Bahūvatasamādānāti pañcātapatappanādi bahuvidhavatasamādānā. Gāthāsukhatthaṃ bahūti dīghakaraṇaṃ. Aḍḍhaṃ sīsassa olikhinti mayhaṃ sīsassa aḍḍhameva muṇḍemi. Keci ‘‘aḍḍhaṃ sīsassa olikhinti kesakalāpassa aḍḍhaṃ jaṭābandhanavasena bandhitvā aḍḍhaṃ vissajjesi’’nti atthaṃ vadanti. Chamāya seyyaṃ kappemīti thaṇḍilasāyinī hutvā anantarahitāya bhūmiyā sayāmi. Rattiṃ bhattaṃ na bhuñjahanti rattūparatā hutvā rattiyaṃ bhojanaṃ na bhuñjiṃ.

Vibhūsāmaṇḍanaratāti cirakālaṃ attakilamathānuyogena kilantakāyā ‘‘evaṃ sarīrassa kilamanena natthi paññāsuddhi. Sace pana indriyānaṃ tosanavasena sarīrassa tappanena suddhi siyā’’ti mantvā imaṃ kāyaṃ anuggaṇhantī vibhūsāyaṃ maṇḍane ca ratā vatthālaṅkārehi alaṅkaraṇe gandhamālādīhi maṇḍane ca abhiratā. Nhāpanucchādanehi cāti sambāhanādīni kāretvā nhāpanena ucchādanena ca. Upakāsiṃ imaṃ kāyanti imaṃ mama kāyaṃ anuggaṇhiṃ santappesiṃ. Kāmarāgena aṭṭitāti evaṃ kāyadaḷhībahulā hutvā ayonisomanasikārapaccayā pariyuṭṭhitena kāmarāgena aṭṭitā abhiṇhaṃ upaddutā ahosiṃ.

Tato saddhaṃ labhitvānāti evaṃ samādinnavatāni bhinditvā kāyadaḷhībahulā vādappasutā hutvā tattha tattha vicarantī tato pacchā aparabhāge mahāmoggallānattherassa santike laddhovādānusāsanā saddhaṃ paṭilabhitvā. Disvā kāyaṃ yathābhūtanti saha vipassanāya maggapaññāya imaṃ mama kāyaṃ yathābhūtaṃ disvā anāgāmimaggena sabbaso kāmarāgo samūhato. Tato paraṃ aggamaggena sabbe bhavā samucchinnā, icchā ca patthanāpi cāti paccuppannavisayābhilāsasaṅkhātā icchā ca āyatibhavābhilāsasaṅkhātā patthanāpi sabbe bhavāpi samucchinnāti yojanā . Santiṃ pāpuṇi cetasoti accantaṃ santiṃ arahattaphalaṃ pāpuṇiṃ adhigacchinti attho.

Nanduttarātherīgāthāvaṇṇanā niṭṭhitā.

6. Mittākāḷītherīgāthāvaṇṇanā

Saddhāyapabbajitvānātiādikā mittākāḷiyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī imasmiṃ buddhuppāde kururaṭṭhe kammāsadhammanigame brāhmaṇakule nibbattitvā viññutaṃ pattā mahāsatipaṭṭhānadesanāya paṭiladdhasaddhā bhikkhunīsu pabbajitvā satta saṃvaccharāni lābhasakkāragiddhikā hutvā samaṇadhammaṃ karontī tattha tattha vicaritvā aparabhāge yoniso ummujjantī saṃvegajātā hutvā vipassanaṃ paṭṭhapetvā na cirasseva saha paṭisambhidāhi arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā udānavasena –

92.

‘‘Saddhāya pabbajitvāna, agārasmānagāriyaṃ;

Vicariṃhaṃ tena tena, lābhasakkāraussukā.

93.

‘‘Riñcitvā paramaṃ atthaṃ, hīnamatthaṃ asevihaṃ;

Kilesānaṃ vasaṃ gantvā, sāmaññatthaṃ na bujjhihaṃ.

94.

‘‘Tassā me ahu saṃvego, nisinnāya vihārake;

Ummaggapaṭipannāmhi, taṇhāya vasamāgatā.

95.

‘‘Appakaṃ jīvitaṃ mayhaṃ, jarā byādhi ca maddati;

Purāyaṃ bhijjati kāyo, na me kālo pamajjituṃ.

96.

‘‘Yathābhūtamavekkhantī, khandhānaṃ udayabbayaṃ;

Vimuttacittā uṭṭhāsiṃ, kataṃ buddhassa sāsana’’nti. – imā gāthā abhāsi;

Tattha vicariṃhaṃ tena tena, lābhasakkāraussukāti lābhe ca sakkāre ca ussukā yuttappayuttā hutvā tena tena bāhusaccadhammakathādinā lābhuppādahetunā vicariṃ ahaṃ.

Riñcitvā paramaṃ atthanti jhānavipassanāmaggaphalādiṃ uttamaṃ atthaṃ jahitvā chaḍḍetvā. Hīnamatthaṃ asevihanti catupaccayasaṅkhātaāmisabhāvato hīnaṃ lāmakaṃ atthaṃ ayoniso pariyesanāya paṭiseviṃ ahaṃ. Kilesānaṃ vasaṃ gantvāti mānamadataṇhādīnaṃ kilesānaṃ vasaṃ upagantvā sāmaññatthaṃ samaṇakiccaṃ na bujjhiṃ na jāniṃ ahaṃ.

Nisinnāyavihāraketi mama vasanakaovarake nisinnāya ahu saṃvego. Kathanti ce, āha ‘‘ummaggapaṭipannāmhī’’ti. Tattha ummaggapaṭipannāmhīti yāvadeva anupādāya parinibbānatthamidaṃ sāsanaṃ, tattha sāsane pabbajitvā kammaṭṭhānaṃ amanasikarontī tassa ummaggapaṭipannā amhīti. Taṇhāya vasamāgatāti paccayuppādanataṇhāya vasaṃ upagatā.

Appakaṃ jīvitaṃ mayhanti paricchinnakālā vajjitato bahūpaddavato ca mama jīvitaṃ appakaṃ parittaṃ lahukaṃ. Jarā byādhi ca maddatīti tañca samantato āpatitvā nippothentā pabbatā viya jarā byādhi ca maddati nimmathati. ‘‘Maddare’’tipi pāṭho. Purāyaṃ bhijjati kāyoti ayaṃ kāyo bhijjati purā. Yasmā tassa ekaṃsiko bhedo, tasmā na me kālo pamajjituṃ ayaṃ kālo aṭṭhakkhaṇavajjito navamo khaṇo, so pamajjituṃ na yuttoti tassāhuṃ saṃvegoti yojanā.

Yathābhūtamavekkhantīti evaṃ jātasaṃvegā vipassanaṃ paṭṭhapetvā aniccādimanasikārena yathābhūtamavekkhantī. Kiṃ avekkhantīti āha ‘‘khandhānaṃ udayabbaya’’nti. ‘‘Avijjāsamudayā rūpasamudayo’’tiādinā (paṭi. ma. 1.50) samapaññāsappabhedānaṃ pañcannaṃ upādānakkhandhānaṃ uppādanirodhañca udayabbayānupassanāya avekkhantī vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā sabbaso kilesehi ca bhavehi ca vimuttacittā uṭṭhāsiṃ, ubhato uṭṭhānena maggena bhavattayato cāti vuṭṭhitā ahosiṃ. Sesaṃ vuttanayameva.

Mittākāḷītherīgāthāvaṇṇanā niṭṭhitā.

7. Sakulātherīgāthāvaṇṇanā

Agārasmiṃvasantītiādikā sakulāya theriyā gāthā. Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare ānandassa rañño dhītā hutvā nibbattā, satthu vemātikabhaginī nandāti nāmena. Sā viññutaṃ patvā ekadivasaṃ satthu santike dhammaṃ suṇantī satthārā ekaṃ bhikkhuniṃ dibbacakkhukānaṃ aggaṭṭhāne ṭhapentaṃ disvā ussāhajātā adhikārakammaṃ katvā sayampi taṃ ṭhānantaraṃ patthentī paṇidhānamakāsi. Sā tattha yāvajīvaṃ bahuṃ uḷāraṃ kusalakammaṃ katvā devaloke nibbattitvā aparāparaṃ sugatīsuyeva saṃsarantī kassapassa bhagavato kāle brāhmaṇakule nibbattitvā paribbājakapabbajjaṃ pabbajitvā ekacārinī vicarantī ekadivasaṃ telabhikkhāya āhiṇḍitvā telaṃ labhitvā tena telena satthu cetiye sabbarattiṃ dīpapūjaṃ akāsi. Sā tato cutā tāvatiṃse nibbattitvā suvisuddhadibbacakkhukā hutvā ekaṃ buddhantaraṃ devesuyeva saṃsaritvā imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbatti. Sakulātissā nāmaṃ ahosi. Sā viññutaṃ pattā satthu jetavanapaṭiggahaṇe paṭiladdhasaddhā upāsikā hutvā aparabhāge aññatarassa khīṇāsavattherassa santike dhammaṃ sutvā sañjātasaṃvegā pabbajitvā vipassanaṃ paṭṭhapetvā ghaṭentī vāyamantī na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.3.131-165) –

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

‘‘Hitāya sabbasattānaṃ, sukhāya vadataṃ varo;

Atthāya purisājañño, paṭipanno sadevake.

‘‘Yasaggapatto sirimā, kittivaṇṇagato jino;

Pūjito sabbalokassa, disā sabbāsu vissuto.

‘‘Uttiṇṇavicikiccho so, vītivattakathaṃkatho;

Sampuṇṇamanasaṅkappo, patto sambodhimuttamaṃ.

‘‘Anuppannassa maggassa, uppādetā naruttamo;

Anakkhātañca akkhāsi, asañjātañca sañjanī.

‘‘Maggaññū ca maggavidū, maggakkhāyī narāsabho;

Maggassa kusalo satthā, sārathīnaṃ varuttamo.

‘‘Mahākāruṇiko satthā, dhammaṃ deseti nāyako;

Nimugge kāmapaṅkamhi, samuddharati pāṇine.

‘‘Tadāhaṃ haṃsavatiyaṃ, jātā khattiyanandanā;

Surūpā sadhanā cāpi, dayitā ca sirīmatī.

‘‘Ānandassa mahārañño, dhītā paramasobhanā;

Vemātā bhaginī cāpi, padumuttaranāmino.

‘‘Rājakaññāhi sahitā, sabbābharaṇabhūsitā;

Upāgamma mahāvīraṃ, assosiṃ dhammadesanaṃ.

‘‘Tadā hi so lokagaru, bhikkhuniṃ dibbacakkhukaṃ;

Kittayaṃ parisāmajjhe, aggaṭṭhāne ṭhapesi taṃ.

‘‘Suṇitvā tamahaṃ haṭṭhā, dānaṃ datvāna satthuno;

Pūjitvāna ca sambuddhaṃ, dibbacakkhuṃ apatthayiṃ.

‘‘Tato avoca maṃ satthā, nande lacchasi patthitaṃ;

Padīpadhammadānānaṃ, phalametaṃ sunicchitaṃ.

‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

‘‘Tassa dhammesu dāyādā, orasā dhammanimmitā;

Sakulā nāma nāmena, hessati satthu sāvikā.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

‘‘Paribbājakinī āsiṃ, tadāhaṃ ekacārinī;

Bhikkhāya vicaritvāna, alabhiṃ telamattakaṃ.

‘‘Tena dīpaṃ padīpetvā, upaṭṭhiṃ sabbasaṃvariṃ;

Cetiyaṃ dvipadaggassa, vippasannena cetasā.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Yattha yatthūpapajjāmi, tassa kammassa vāhasā;

Pajjalanti mahādīpā, tattha tattha gatāya me.

‘‘Tirokuṭṭaṃ tiroselaṃ, samatiggayha pabbataṃ;

Passāmahaṃ yadicchāmi, dīpadānassidaṃ phalaṃ.

‘‘Visuddhanayanā homi, yasasā ca jalāmahaṃ;

Saddhāpaññāvatī ceva, dīpadānassidaṃ phalaṃ.

‘‘Pacchime ca bhave dāni, jātā vippakule ahaṃ;

Pahūtadhanadhaññamhi, mudite rājapūjite.

‘‘Ahaṃ sabbaṅgasampannā, sabbābharaṇabhūsitā;

Purappavese sugataṃ, vātapāne ṭhitā ahaṃ.

‘‘Disvā jalantaṃ yasasā, devamanussasakkataṃ;

Anubyañjanasampannaṃ, lakkhaṇehi vibhūsitaṃ.

‘‘Udaggacittā sumanā, pabbajjaṃ samarocayiṃ;

Na cireneva kālena, arahattamapāpuṇiṃ.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Paracittāni jānāmi, satthusāsanakārikā.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanettisamūhatā.

‘‘Yassatthāya pabbajitā, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

‘‘Tato mahākāruṇiko, etadagge ṭhapesi maṃ;

Dibbacakkhukānaṃ aggā, sakulāti naruttamo.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā katādhikāratāya dibbacakkhuñāṇe ciṇṇavasī ahosi. Tena naṃ satthā dibbacakkhukānaṃ bhikkhunīnaṃ aggaṭṭhāne ṭhapesi. Sā attano paṭipattiṃ paccavekkhitvā pītisomanassajātā udānavasena –

97.

‘‘Agārasmiṃ vasantīhaṃ, dhammaṃ sutvāna bhikkhuno;

Addasaṃ virajaṃ dhammaṃ, nibbānaṃ padamaccutaṃ.

98.

‘‘Sāhaṃ puttaṃ dhītarañca, dhanadhaññañca chaḍḍiya;

Kese chedāpayitvāna, pabbajiṃ anagāriyaṃ.

99.

‘‘Sikkhamānā ahaṃ santī, bhāventī maggamañjasaṃ;

Pahāsiṃ rāgadosañca, tadekaṭṭhe ca āsave.

100.

‘‘Bhikkhunī upasampajja, pubbajātimanussariṃ;

Dibbacakkhu visodhitaṃ, vimalaṃ sādhubhāvitaṃ.

101.

‘‘Saṅkhāre parato disvā, hetujāte palokite;

Pahāsiṃ āsave sabbe, sītibhūtāmhi nibbutā’’ti. –

Imā gāthā abhāsi.

Tattha agārasmiṃ vasantīhaṃ, dhammaṃ sutvāna bhikkhunoti ahaṃ pubbe agāramajjhe vasamānā aññatarassa bhinnakilesassa bhikkhuno santike catusaccagabbhaṃ dhammakathaṃ sutvā. Addasaṃ virajaṃ dhammaṃ, nibbānaṃ padamaccutanti rāgarajādīnaṃ abhāvena virajaṃ, vānato nikkhantattā nibbānaṃ, cavanābhāvato adhigatānaṃ accutihetutāya ca nibbānaṃ accutaṃ, padanti ca laddhanāmaṃ asaṅkhatadhammaṃ, sahassanayapaṭimaṇḍitena dassanasaṅkhātena dhammacakkhunā addasaṃ passiṃ.

Sāhanti sā ahaṃ vuttappakārena sotāpannā homi.

Sikkhamānā ahaṃ santīti ahaṃ sikkhamānāva samānā pabbajitvā vasse aparipuṇṇe eva. Bhāventī maggamañjasanti majjhimapaṭipattibhāvato añjasaṃ uparimaggaṃ uppādentī. Tadekaṭṭhe ca āsaveti rāgadosehi sahajekaṭṭhe pahānekaṭṭhe ca tatiyamaggavajjhe āsave pahāsiṃ samucchindiṃ.

Bhikkhunīupasampajjāti vasse paripuṇṇe upasampajjitvā bhikkhunī hutvā. Vimalanti avijjādīhi upakkilesehi vimuttatāya vigatamalaṃ, sādhu sakkacca sammadeva bhāvitaṃ, sādhūhi vā buddhādīhi bhāvitaṃ uppāditaṃ dibbacakkhu visodhitanti sambandho.

Saṅkhāreti tebhūmakasaṅkhāre. Paratoti anattato. Hetujāteti paccayuppanne. Palokiteti palujjanasabhāve pabhaṅgune paññācakkhunā disvā. Pahāsiṃ āsave sabbeti aggamaggena avasiṭṭhe sabbepi āsave pajahiṃ, khepesinti attho. Sesaṃ vuttanayameva.

Sakulātherīgāthāvaṇṇanā niṭṭhitā.

8. Soṇātherīgāthāvaṇṇanā

Dasa putte vijāyitvātiādikā soṇāya theriyā gāthā. Ayampi padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patvā ekadivasaṃ satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ āraddhavīriyānaṃ bhikkhunīnaṃ aggaṭṭhāne ṭhapentaṃ disvā, adhikārakammaṃ katvā sayampi taṃ ṭhānantaraṃ patthetvā yāvajīvaṃ puññāni katvā, tato cutā kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbattitvā vayappattā patikulaṃ gatā dasa puttadhītaro labhitvā bahuputtikāti paññāyittha. Sā sāmike pabbajite vayappatte puttadhītaro gharāvāse patiṭṭhāpetvā sabbaṃ dhanaṃ puttānaṃ vibhajitvā adāsi, na kiñci attano ṭhapesi. Taṃ puttā ca dhītaro ca katipāhameva upaṭṭhahitvā paribhavaṃ akaṃsu. Sā ‘‘kiṃ mayhaṃ imehi paribhavāya ghare vasantiyā’’ti bhikkhuniyo upasaṅkamitvā pabbajjaṃ yāci. Taṃ bhikkhuniyo pabbājesuṃ. Sā laddhūpasampadā ‘‘ahaṃ mahallikākāle pabbajitvā appamattāya bhavitabba’’nti bhikkhunīnaṃ vattapaṭivattaṃ karontī ‘‘sabbarattiṃ samaṇadhammaṃ karissāmī’’ti heṭṭhāpāsāde ekathambhaṃ hatthena gahetvā taṃ avijahamānā samaṇadhammaṃ karontī caṅkamamānāpi ‘‘andhakāre ṭhāne rukkhādīsu yattha katthaci me sīsaṃ paṭihaññeyyā’’ti rukkhaṃ hatthena gahetvā taṃ avijahamānāva samaṇadhammaṃ karoti. Tato paṭṭhāya sā āraddhavīriyatāya pākaṭā ahosi. Satthā tassā ñāṇaparipākaṃ disvā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā sammukhe nisinno viya attānaṃ dassetvā –

‘‘Yo ca vassasataṃ jīve, apassaṃ dhammamuttamaṃ;

Ekāhaṃ jīvitaṃ seyyo, passato dhammamuttama’’nti. (dha. pa. 115) –

Gāthaṃ abhāsi. Sā gāthāpariyosāne arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.3.220-243) –

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

‘‘Tadā seṭṭhikule jātā, sukhitā pūjitā piyā;

Upetvā taṃ munivaraṃ, assosiṃ madhuraṃ vacaṃ.

‘‘Āraddhavīriyānaggaṃ, vaṇṇesi bhikkhuniṃ jino;

Taṃ sutvā muditā hutvā, kāraṃ katvāna satthuno.

‘‘Abhivādiya sambuddhaṃ, ṭhānaṃ taṃ patthayiṃ tadā;

Anumodi mahāvīro, sijjhataṃ paṇidhī tava.

‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

‘‘Tassa dhammesu dāyādā, orasā dhammanimmitā;

Soṇāti nāma nāmena, hessati satthu sāvikā.

‘‘Taṃ sutvā muditā hutvā, yāvajīvaṃ tadā jinaṃ;

Mettacittā paricariṃ, paccayehi vināyakaṃ.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Pacchime ca bhave dāni, jātā seṭṭhikule ahaṃ;

Sāvatthiyaṃ puravare, iddhe phīte mahaddhane.

‘‘Yadā ca yobbanappattā, gantvā patikulaṃ ahaṃ;

Dasa puttāni ajaniṃ, surūpāni visesato.

‘‘Sukhedhitā ca te sabbe, jananettamanoharā;

Amittānampi rucitā, mama pageva te siyā.

‘‘Tato mayhaṃ akāmāya, dasaputtapurakkhato;

Pabbajittha sa me bhattā, devadevassa sāsane.

‘‘Tadekikā vicintesiṃ, jīvitenālamatthu me;

Cattāya patiputtehi, vuḍḍhāya ca varākiyā.

‘‘Ahampi tattha gacchissaṃ, sampatto yattha me pati;

Evāhaṃ cintayitvāna, pabbajiṃ anagāriyaṃ.

‘‘Tato ca maṃ bhikkhuniyo, ekaṃ bhikkhunupassaye;

Vihāya gacchumovādaṃ, tāpehi udakaṃ iti.

‘‘Tadā udakamāhitvā, okiritvāna kumbhiyā;

Culle ṭhapetvā āsīnā, tato cittaṃ samādahiṃ.

‘‘Khandhe aniccato disvā, dukkhato ca anattato;

Khepetvā āsave sabbe, arahattamapāpuṇiṃ.

‘‘Tadāgantvā bhikkhuniyo, uṇhodakamapucchisuṃ;

Tejodhātumadhiṭṭhāya, khippaṃ santāpayiṃ jalaṃ.

‘‘Vimhitā tā jinavaraṃ, etamatthamasāvayuṃ;

Taṃ sutvā mudito nātho, imaṃ gāthaṃ abhāsatha.

‘‘Yo ca vassasataṃ jīve, kusīto hīnavīriyo;

Ekāhaṃ jīvitaṃ seyyo, vīriyamārabhato daḷhaṃ.

‘‘Ārādhito mahāvīro, mayā suppaṭipattiyā;

Āraddhavīriyānaggaṃ, mamāha sa mahāmuni.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Atha naṃ bhagavā bhikkhuniyo paṭipāṭiyā ṭhānantare ṭhapento āraddhavīriyānaṃ aggaṭṭhāne ṭhapesi. Sā ekadivasaṃ attano paṭipattiṃ paccavekkhitvā udānavasena –

102.

‘‘Dasa putte vijāyitvā, asmiṃ rūpasamussaye;

Tatohaṃ dubbalā jiṇṇā, bhikkhuniṃ upasaṅkamiṃ.

103.

‘‘Sā me dhammamadesesi, khandhāyatanadhātuyo;

Tassā dhammaṃ suṇitvāna, kese chetvāna pabbajiṃ.

104.

‘‘Tassā me sikkhamānāya, dibbacakkhu visodhitaṃ;

Pubbenivāsaṃ jānāmi, yattha me vusitaṃ pure.

105.

‘‘Animittañca bhāvemi, ekaggā susamāhitā;

Anantarāvimokkhāsiṃ, anupādāya nibbutā.

106.

‘‘Pañcakkhandhā pariññātā, tiṭṭhanti chinnamūlakā;

Dhi tavatthu jare jamme, natthi dāni punabbhavo’’ti. – imā gāthā abhāsi;

Tattha rūpasamussayeti rūpasaṅkhāte samussaye. Ayañhi rūpasaddo ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’ntiādīsu (saṃ. ni. 4.60) rūpāyatane āgato. ‘‘Yaṃkiñci rūpaṃ atītānāgatapaccuppanna’’ntiādīsu (a. ni. 4.181) rūpakkhandhe. ‘‘Piyarūpe sātarūpe rajjatī’’tiādīsu (ma. ni. 1.409) sabhāve. ‘‘Bahiddhā rūpāni passatī’’tiādīsu (dī. ni. 3.338; a. ni. 1.427-434) kasiṇāyatane. ‘‘Rūpī rūpāni passatī’’tiādīsu (dī. ni. 3.339; a. ni. 1.435-442) rūpajhāne. ‘‘Aṭṭhiñca paṭicca nhāruñca paṭicca maṃsañca paṭicca cammañca paṭicca ākāso parivārito rūpantveva saṅkhaṃ gacchatī’’tiādīsu (ma. ni. 1.306) rūpakāye. Idhāpi rūpakāyeva daṭṭhabbo. Samussayasaddopi aṭṭhīnaṃ sarīrassa pariyāyo. ‘‘Satanti samussayā’’tiādīsu aṭṭhisarīrapariyāye. ‘‘Āturaṃ asuciṃ pūtiṃ, passa nande samussaya’’ntiādīsu (theragā. 19) sarīre. Idhāpi sarīre eva daṭṭhabbo. Tena vuttaṃ – ‘‘rūpasamussaye’’ti, rūpasaṅkhāte samussaye sarīreti attho. Ṭhatvāti vacanaseso. Asmiṃ rūpasamussayeti hi imasmiṃ rūpasamussaye ṭhatvā imaṃ rūpakāyaṃ nissāya dasa putte vijāyitvāti yojanā. Tatoti tasmā dasaputtavijāyanahetu. Sā hi paṭhamavayaṃ atikkamitvā puttake vijāyantī anukkamena dubbalasarīrā jarājiṇṇā ca ahosi. Tena vuttaṃ ‘‘tatohaṃ dubbalā jiṇṇā’’ti.

Tassāti tato, tassāti vā tassā santike. Puna tassāti karaṇe sāmivacanaṃ, tāyāti attho. Sikkhamānāyāti tissopi sikkhā sikkhamānā.

Anantarāvimokkhāsinti aggamaggassa anantarā uppannavimokkhā āsiṃ. Rūpī rūpāni passatītiādayo hi aṭṭhapi vimokkhā anantaravimokkhā nāma na honti. Maggānantaraṃ anuppattā hi phalavimokkhā phalasamāpattikāle pavattamānāpi paṭhamamaggānantarameva samuppattito taṃ upādāya anantaravimokkhā nāma, yathā maggasamādhi ānantarikasamādhīti vuccati. Anupādāya nibbutāti rūpādīsu kiñcipi aggahetvā kilesaparinibbānena nibbutā āsiṃ.

Evaṃ vijjāttayaṃ vibhāvetvā arahattaphalena kūṭaṃ gaṇhantī udānetvā, idāni jarāya cirakālaṃ upaddutasarīraṃ vigarahantī saha vatthunā tassa samatikkantabhāvaṃ vibhāvetuṃ ‘‘pañcakkhandhā pariññātā’’ti osānagāthamāha. Tattha dhi tavatthu jare jammeti aṅgānaṃ sithilabhāvakaraṇādinā jare jamme lāmake hīne tava tuyhaṃ dhi atthu dhikāro hotu. Natthi dāni punabbhavoti tasmā tvaṃ mayā atikkantā abhibhūtāsīti adhippāyo.

Soṇātherīgāthāvaṇṇanā niṭṭhitā.

9. Bhaddākuṇḍalakesātherīgāthāvaṇṇanā

Lūnakesītiādikā bhaddāya kuṇḍalakesāya theriyā gāthā. Ayampi padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patvā ekadivasaṃ satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ khippābhiññānaṃ aggaṭṭhāne ṭhapentaṃ disvā, adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthetvā yāvajīvaṃ puññāni katvā kappasatasahassaṃ devamanussesu saṃsaritvā kassapabuddhakāle kikissa kāsirañño gehe sattannaṃ bhaginīnaṃ abbhantarā hutvā, vīsati vassasahassāni dasa sīlāni samādāya komāribrahmacariyaṃ carantī saṅghassa vasanapariveṇaṃ kāretvā, ekaṃ buddhantaraṃ sugatīsuyeva saṃsaritvā imasmiṃ buddhuppāde rājagahe seṭṭhikule nibbatti. Bhaddātissā nāmaṃ ahosi. Sā mahatā parivārena vaḍḍhamānā vayappattā, tasmiṃyeva nagare purohitassa puttaṃ sattukaṃ nāma coraṃ sahoḍḍhaṃ gahetvā rājāṇāya nagaraguttikena māretuṃ āghātanaṃ niyyamānaṃ, sīhapañjarena olokentī disvā paṭibaddhacittā hutvā sace taṃ labhāmi, jīvissāmi; no ce, marissāmīti sayane adhomukhī nipajji.

Athassā pitā taṃ pavattiṃ sutvā ekadhītutāya balavasineho sahassalañjaṃ datvā upāyeneva coraṃ vissajjāpetvā gandhodakena nhāpetvā sabbābharaṇapaṭimaṇḍitaṃ kāretvā pāsādaṃ pesesi. Bhaddāpi paripuṇṇamanorathā atirekālaṅkārena alaṅkaritvā taṃ paricarati. Sattuko katipāhaṃ vītināmetvā tassā ābharaṇesu uppannalobho bhadde, ahaṃ nagaraguttikena gahitamattova corapapāte adhivatthāya devatāya ‘‘sacāhaṃ jīvitaṃ labhāmi, tuyhaṃ balikammaṃ upasaṃharissāmī’’ti patthanaṃ āyāciṃ, tasmā balikammaṃ sajjāpehīti. Sā ‘‘tassa manaṃ pūressāmī’’ti balikammaṃ sajjāpetvā sabbābharaṇavibhūsitā sāmikena saddhiṃ ekaṃ yānaṃ abhiruyha ‘‘devatāya balikammaṃ karissāmī’’ti corapapātaṃ abhiruhituṃ āraddhā.

Sattuko cintesi – ‘‘sabbesu abhiruhantesu imissā ābharaṇaṃ gahetuṃ na sakkā’’ti parivārajanaṃ tattheva ṭhapetvā tameva balibhājanaṃ gāhāpetvā pabbataṃ abhiruhanto tāya saddhiṃ piyakathaṃ na kathesi. Sā iṅgiteneva tassādhippāyaṃ aññāsi. Sattuko, ‘‘bhadde, tava uttarasāṭakaṃ omuñcitvā kāyārūḷhapasādhanaṃ bhaṇḍikaṃ karohī’’ti. Sā, ‘‘sāmi, mayhaṃ ko aparādho’’ti? ‘‘Kiṃ nu maṃ, bāle,‘balikammatthaṃ āgato’ti saññaṃ karosi? Balikammāpadesena pana tava ābharaṇaṃ gahetuṃ āgato’’ti. ‘‘Kassa pana, ayya, pasādhanaṃ, kassa aha’’nti? ‘‘Nāhaṃ etaṃ vibhāgaṃ jānāmī’’ti . ‘‘Hotu, ayya, ekaṃ pana me adhippāyaṃ pūrehi, alaṅkataniyāmena ca āliṅgituṃ dehī’’ti. So ‘‘sādhū’’ti sampaṭicchi. Sā tena sampaṭicchitabhāvaṃ ñatvā purato āliṅgitvā pacchato āliṅgantī viya pabbatapapāte pātesi. So patitvā cuṇṇavicuṇṇaṃ ahosi. Tāya kataṃ acchariyaṃ disvā pabbate adhivatthā devatā kosallaṃ vibhāventī imā gāthā abhāsi –

‘‘Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;

Itthīpi paṇḍitā hoti, tattha tattha vicakkhaṇā.

‘‘Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;

Itthīpi paṇḍitā hoti, lahuṃ atthavicintikā’’ti. (apa. therī. 2.3.31-32);

Tato bhaddā cintesi – ‘‘na sakkā mayā iminā niyāmena gehaṃ gantuṃ, itova gantvā ekaṃ pabbajjaṃ pabbajissāmī’’ti nigaṇṭhārāmaṃ gantvā nigaṇṭhe pabbajjaṃ yāci. Atha naṃ te āhaṃsu – ‘‘kena niyāmena pabbajjā hotū’’ti? ‘‘Yaṃ tumhākaṃ pabbajjāya uttamaṃ, tadeva karothā’’ti. Te ‘‘sādhū’’ti tassā tālaṭṭhinā kese luñcitvā pabbājesuṃ. Puna kesā vaḍḍhantā kuṇḍalāvaṭṭā hutvā vaḍḍhesuṃ. Tato paṭṭhāya sā kuṇḍalakesāti nāma jātā. Sā tattha uggahetabbaṃ samayaṃ vādamaggañca uggahetvā ‘‘ettakaṃ nāma ime jānanti, ito uttari viseso natthī’’ti ñatvā tato apakkamitvā yattha yattha paṇḍitā atthi, tattha tattha gantvā tesaṃ jānanasippaṃ uggahetvā attanā saddhiṃ kathetuṃ samatthaṃ adisvā yaṃ yaṃ gāmaṃ vā nigamaṃ vā pavisati, tassa dvāre vālukārāsiṃ katvā tattha jambusākhaṃ ṭhapetvā ‘‘yo mama vādaṃ āropetuṃ sakkoti, so imaṃ sākhaṃ maddatū’’ti samīpe ṭhitadārakānaṃ saññaṃ datvā vasanaṭṭhānaṃ gacchati. Sattāhampi jambusākhāya tatheva ṭhitāya taṃ gahetvā pakkamati.

Tena ca samayena amhākaṃ bhagavā loke uppajjitvā pavattitavaradhammacakko anupubbena sāvatthiṃ upanissāya jetavane viharati. Kuṇḍalakesāpi vuttanayena gāmanigamarājadhānīsu vicarantī sāvatthiṃ patvā nagaradvāre vālukārāsimhi jambusākhaṃ ṭhapetvā dārakānaṃ saññaṃ datvā sāvatthiṃ pāvisi.

Athāyasmā dhammasenāpati ekakova nagaraṃ pavisanto taṃ sākhaṃ disvā taṃ dametukāmo dārake pucchi – ‘‘kasmāyaṃ sākhā evaṃ ṭhapitā’’ti? Dārakā tamatthaṃ ārocesuṃ. Thero ‘‘yadi evaṃ imaṃ sākhaṃ maddathā’’ti āha. Dārakā taṃ maddiṃsu. Kuṇḍalakesā katabhattakiccā nagarato nikkhamantī taṃ sākhaṃ madditaṃ disvā ‘‘kenidaṃ maddita’’nti pucchitvā therena maddāpitabhāvaṃ ñatvā ‘‘apakkhiko vādo na sobhatī’’ti sāvatthiṃ pavisitvā vīthito vīthiṃ vicarantī ‘‘passeyyātha samaṇehi sakyaputtiyehi saddhiṃ mayhaṃ vāda’’nti ugghosetvā mahājanaparivutā aññatarasmiṃ rukkhamūle nisinnaṃ dhammasenāpatiṃ upasaṅkamitvā paṭisanthāraṃ katvā ekamantaṃ ṭhitā ‘‘kiṃ tumhehi mama jambusākhā maddāpitā’’ti pucchi. ‘‘Āma, mayā maddāpitā’’ti. ‘‘Evaṃ sante tumhehi saddhiṃ mayhaṃ vādo hotū’’ti. ‘‘Hotu, bhadde’’ti. ‘‘Kassa pucchā, kassa vissajjanā’’ti? ‘‘Pucchā nāma amhākaṃ pattā, tvaṃ yaṃ attano jānanakaṃ pucchā’’ti. Sā sabbameva attano jānanakaṃ vādaṃ pucchi. Thero taṃ sabbaṃ vissajjesi. Sā upari pucchitabbaṃ ajānantī tuṇhī ahosi. Atha naṃ thero āha – ‘‘tayā bahuṃ pucchitaṃ, mayampi taṃ ekaṃ pañhaṃ pucchāmā’’ti. ‘‘Pucchatha, bhante’’ti. Thero ‘‘ekaṃ nāma ki’’nti imaṃ pañhaṃ pucchi. Kuṇḍalakesā neva antaṃ na koṭiṃ passantī andhakāraṃ paviṭṭhā viya hutvā ‘‘na jānāmi, bhante’’ti āha. ‘‘Tvaṃ ettakampi ajānantī aññaṃ kiṃ jānissasī’’ti vatvā dhammaṃ desesi. Sā therassa pādesu patitvā, ‘‘bhante, tumhe saraṇaṃ gacchāmī’’ti āha. ‘‘Mā maṃ tvaṃ, bhadde, saraṇaṃ gaccha, sadevake loke aggapuggalaṃ bhagavantameva saraṇaṃ gacchā’’ti. ‘‘Evaṃ karissāmi, bhante’’ti sā sāyanhasamaye dhammadesanāvelāyaṃ satthu santikaṃ gantvā pañcapatiṭṭhitena vanditvā ekamantaṃ aṭṭhāsi. Satthā tassā ñāṇaparipākaṃ ñatvā –

‘‘Sahassamapi ce gāthā, anatthapadasaṃhitā;

Ekaṃ gāthāpadaṃ seyyo, yaṃ sutvā supasammatī’’ti. –

Imaṃ gāthamāha. Gāthāpariyosāne yathāṭhitāva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.3.1-54) –

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

‘‘Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ;

Nānāratanapajjote, mahāsukhasamappitā.

‘‘Upetvā taṃ mahāvīraṃ, assosiṃ dhammadesanaṃ;

Tato jātappasādāhaṃ, upesiṃ saraṇaṃ jinaṃ.

‘‘Tadā mahākāruṇiko, padumuttaranāmako;

Khippābhiññānamagganti, ṭhapesi bhikkhuniṃ subhaṃ.

‘‘Taṃ sutvā muditā hutvā, dānaṃ datvā mahesino;

Nipacca sirasā pāde, taṃ ṭhānamabhipatthayiṃ.

‘‘Anumodi mahāvīro, bhadde yaṃ tebhipatthitaṃ;

Samijjhissati taṃ sabbaṃ, sukhinī hohi nibbutā.

‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

‘‘Tassa dhammesu dāyādā, orasā dhammanimmitā;

Bhaddākuṇḍalakesāti, hessati satthu sāvikā.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Tato cutā yāmamagaṃ, tatohaṃ tusitaṃ gatā;

Tato ca nimmānaratiṃ, vasavattipuraṃ tato.

‘‘Yattha yatthūpapajjāmi, tassa kammassa vāhasā;

Tattha tattheva rājūnaṃ, mahesittamakārayiṃ.

‘‘Tato cutā manussesu, rājūnaṃ cakkavattinaṃ;

Maṇḍalīnañca rājūnaṃ, mahesittamakārayiṃ.

‘‘Sampattiṃ anubhotvāna, devesu mānusesu ca;

Sabbattha sukhitā hutvā, nekakappesu saṃsariṃ.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

‘‘Upaṭṭhāko mahesissa, tadā āsi narissaro;

Kāsirājā kikī nāma, bārāṇasipuruttame.

‘‘Tassa dhītā catutthāsiṃ, bhikkhudāyīti vissutā;

Dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.

‘‘Anujāni na no tāto, agāreva tadā mayaṃ;

Vīsavassasahassāni, vicarimha atanditā.

‘‘Komāribrahmacariyaṃ, rājakaññā sukhedhitā;

Buddhopaṭṭhānaniratā, muditā satta dhītaro.

‘‘Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;

Dhammā ceva sudhammā ca, sattamī saṅghadāyikā.

‘‘Khemā uppalavaṇṇā ca, paṭācārā ahaṃ tadā;

Kisāgotamī dhammadinnā, visākhā hoti sattamī.

‘‘Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Pacchime ca bhave dāni, giribbajapuruttame;

Jātā seṭṭhikule phīte, yadāhaṃ yobbane ṭhitā.

‘‘Coraṃ vadhatthaṃ nīyantaṃ, disvā rattā tahiṃ ahaṃ;

Pitā me taṃ sahassena, mocayitvā vadhā tato.

‘‘Adāsi tassa maṃ tāto, viditvāna manaṃ mama;

Tassāhamāsiṃ visaṭṭhā, atīva dayitā hitā.

‘‘So me bhūsanalobhena, balimajjhāsayo diso;

Corappapātaṃ netvāna, pabbataṃ cetayī vadhaṃ.

‘‘Tadāhaṃ paṇamitvāna, sattukaṃ sukatañjalī;

Rakkhantī attano pāṇaṃ, idaṃ vacanamabraviṃ.

‘‘Idaṃ suvaṇṇakeyūraṃ, muttā veḷuriyā bahū;

Sabbaṃ harassu bhaddante, mañca dāsīti sāvaya.

‘‘Oropayassu kalyāṇī, mā bāḷhaṃ paridevasi;

Na cāhaṃ abhijānāmi, ahantvā dhanamābhataṃ.

‘‘Yato sarāmi attānaṃ, yato pattosmi viññutaṃ;

Na cāhaṃ abhijānāmi, aññaṃ piyataraṃ tayā.

‘‘Ehi taṃ upagūhissaṃ, katvāna taṃ padakkhiṇaṃ;

Na ca dāni puno atthi, mama tuyhañca saṅgamo.

‘‘Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;

Itthīpi paṇḍitā hoti, tattha tattha vicakkhaṇā.

‘‘Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;

Itthīpi paṇḍitā hoti, lahuṃ atthavicintikā.

‘‘Lahuñca vata khippañca, nikaṭṭhe samacetayiṃ;

Migaṃ uṇṇā yathā evaṃ, tadāhaṃ sattukaṃ vadhiṃ.

‘‘Yo ca uppatitaṃ atthaṃ, na khippamanubujjhati;

So haññate mandamati, corova girigabbhare.

‘‘Yo ca uppatitaṃ atthaṃ, khippameva nibodhati;

Muccate sattusambādhā, tadāhaṃ sattukā yathā.

‘‘Tadāhaṃ pātayitvāna, giriduggamhi sattukaṃ;

Santikaṃ setavatthānaṃ, upetvā pabbajiṃ ahaṃ.

‘‘Saṇḍāsena ca kese me, luñcitvā sabbaso tadā;

Pabbajitvāna samayaṃ, ācikkhiṃsu nirantaraṃ.

‘‘Tato taṃ uggahetvāhaṃ, nisīditvāna ekikā;

Samayaṃ taṃ vicintesiṃ, suvāno mānusaṃ karaṃ.

‘‘Chinnaṃ gayha samīpe me, pātayitvā apakkami;

Disvā nimittamalabhiṃ, hatthaṃ taṃ puḷavākulaṃ.

‘‘Tato uṭṭhāya saṃviggā, apucchiṃ sahadhammike;

Te avocuṃ vijānanti, taṃ atthaṃ sakyabhikkhavo.

‘‘Sāhaṃ tamatthaṃ pucchissaṃ, upetvā buddhasāvake;

Te mamādāya gacchiṃsu, buddhaseṭṭhassa santikaṃ.

‘‘So me dhammamadesesi, khandhāyatanadhātuyo;

Asubhāniccadukkhāti, anattāti ca nāyako.

‘‘Tassa dhammaṃ suṇitvāhaṃ, dhammacakkhuṃ visodhayiṃ;

Tato viññātasaddhammā, pabbajjaṃ upasampadaṃ.

‘‘Āyācito tadā āha, ehi bhaddeti nāyako;

Tadāhaṃ upasampannā, parittaṃ toyamaddasaṃ.

‘‘Pādapakkhālanenāhaṃ, ñatvā saudayabbayaṃ;

Tathā sabbepi saṅkhāre, īdisaṃ cintayiṃ tadā.

‘‘Tato cittaṃ vimucci me, anupādāya sabbaso;

Khippābhiññānamaggaṃ me, tadā paññāpayī jino.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Paracittāni jānāmi, satthusāsanakārikā.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanetti samūhatā.

‘‘Yassatthāya pabbajitā, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ me vimalaṃ suddhaṃ, buddhaseṭṭhassa sāsane.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā tāvadeva pabbajjaṃ yāci. Satthā tassā pabbajjaṃ anujāni. Sā bhikkhunupassayaṃ gantvāna pabbajitvā phalasukhena nibbānasukhena ca vītināmentī attano paṭipattiṃ paccavekkhitvā udānavasena –

107.

‘‘Lūnakesī paṅkadharī, ekasāṭī pure cariṃ;

Avajje vajjamatinī, vajje cāvajjadassinī.

108.

‘‘Divāvihārā nikkhamma, gijjhakūṭamhi pabbate;

Addasaṃ virajaṃ buddhaṃ, bhikkhusaṅghapurakkhataṃ.

109.

‘‘Nihacca jāṇuṃ vanditvā, sammukhā añjaliṃ akaṃ;

Ehi bhaddeti maṃ avaca, sā me āsūpasampadā.

110.

‘‘Ciṇṇā aṅgā ca magadhā, vajjī kāsī ca kosalā;

Anakā paṇṇāsa vassāni, raṭṭhapiṇḍaṃ abhuñjahaṃ.

111.

‘‘Puññaṃ vata pasavi bahuṃ, sappañño vatāyaṃ upāsako;

Yo bhaddāya cīvaraṃ adāsi, vippamuttāya sabbaganthehī’’ti. –

Imā gāthā abhāsi.

Tattha lūnakesīti lūnā luñcitā kesā mayhanti lūnakesī, nigaṇṭhesu pabbajjāya tālaṭṭhinā luñcitakesā, taṃ sandhāya vadati. Paṅkadharīti dantakaṭṭhassa akhādanena dantesu malapaṅkadhāraṇato paṅkadharī. Ekasāṭīti nigaṇṭhacārittavasena ekasāṭikā. Pure carinti pubbe nigaṇṭhī hutvā evaṃ vicariṃ. Avajje vajjamatinīti nhānucchādanadantakaṭṭhakhādanādike anavajje sāvajjasaññī. Vajje cāvajjadassinīti mānamakkhapalāsavipallāsādike sāvajje anavajjadiṭṭhī.

Divāvihārā nikkhammāti attano divāvihāraṭṭhānato nikkhamitvā. Ayampi ṭhitamajjhanhikavelāyaṃ therena samāgatā tassa pañhassa vissajjanena dhammadesanāya ca nihatamānadabbā pasannamānasā hutvā satthu santikaṃ upasaṅkamitukāmāva attano vasanaṭṭhānaṃ gantvā divāṭṭhāne nisīditvā sāyanhasamaye satthu santikaṃ upasaṅkamitvā.

Nihacca jāṇuṃ vanditvāti jāṇudvayaṃ pathaviyaṃ nihantvā patiṭṭhapetvā pañcapatiṭṭhitena vanditvā. Sammukhā añjaliṃ akanti satthu sammukhā dasanakhasamodhānasamujjalaṃ añjaliṃ akāsiṃ. Ehi, bhaddeti maṃ avaca, sā me āsūpasampadāti yaṃ maṃ bhagavā arahattaṃ patvā pabbajjañca upasampadañca yācitvā ṭhitaṃ ‘‘ehi, bhadde, bhikkhunupassayaṃ gantvā bhikkhunīnaṃ santike pabbaja upasampajjassū’’ti avaca āṇāpesi. Sā satthu āṇā mayhaṃ upasampadāya kāraṇattā upasampadā āsi ahosi.

Ciṇṇātiādikā dve gāthā aññābyākaraṇagāthā. Tattha ciṇṇā aṅgā ca magadhāti ye ime aṅgā ca magadhā ca vajjī ca kāsī ca kosalā ca janapadā pubbe sāṇāya mayā raṭṭhapiṇḍaṃ bhuñjantiyā ciṇṇā caritā, tesuyeva satthārā samāgamato paṭṭhāya anaṇā niddosā apagatakilesā hutvā paññāsa saṃvaccharāni raṭṭhapiṇḍaṃ abhuñjiṃ ahaṃ.

Yena abhippasannamānasena upāsakena attano cīvaraṃ dinnaṃ, tassa puññavisesakittanamukhena aññaṃ byākarontī ‘‘puññaṃ vata pasavī bahu’’nti osānagāthamāha. Sā suviññeyyāva.

Bhaddākuṇḍalakesātherīgāthāvaṇṇanā niṭṭhitā.

10. Paṭācārātherīgāthāvaṇṇanā

Naṅgalehi kasaṃ khettantiādikā paṭācārāya theriyā gāthā. Ayampi padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patvā, ekadivasaṃ satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ vinayadharānaṃ aggaṭṭhāne ṭhapentaṃ disvā, adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. Sā yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsarantī kassapabuddhakāle kikissa kāsirañño gehe paṭisandhiṃ gahetvā sattannaṃ bhaginīnaṃ abbhantarā hutvā vīsati vassasahassāni brahmacariyaṃ caritvā bhikkhusaṅghassa pariveṇaṃ akāsi. Sā tato cutā devaloke nibbattā, ekaṃ buddhantaraṃ dibbasampattiṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ seṭṭhigehe nibbattitvā vayappattā attano gehe ekena kammakārena saddhiṃ kilesasanthavaṃ akāsi. Taṃ mātāpitaro samajātikassa kumārassa dātuṃ divasaṃ saṇṭhapesuṃ. Taṃ ñatvā sā hatthasāraṃ gahetvā tena katasanthavena purisena saddhiṃ aggadvārena nikkhamitvā ekasmiṃ gāmake vasantī gabbhinī ahosi. Sā paripakke gabbhe ‘‘kiṃ idha anāthavāsena, kulagehaṃ gacchāma, sāmī’’ti vatvā tasmiṃ ‘‘ajja gacchāma, sve gacchāmā’’ti kālakkhepaṃ karonte ‘‘nāyaṃ bālo maṃ nessatī’’ti tasmiṃ bahi gate gehe paṭisāmetabbaṃ paṭisāmetvā ‘‘kulagharaṃ gatāti mayhaṃ sāmikassa kathethā’’ti paṭivissakagharavāsīnaṃ ācikkhitvā ‘‘ekikāva kulagharaṃ gamissāmī’’ti maggaṃ paṭipajji . So āgantvā gehe taṃ apassanto paṭivissake pucchitvā ‘‘kulagharaṃ gatā’’ti sutvā ‘‘maṃ nissāya kuladhītā anāthā jātā’’ti padānupadaṃ gantvā sampāpuṇi. Tassā antarāmagge eva gabbhavuṭṭhānaṃ ahosi. Sā pasutakālato paṭṭhāya paṭippassaddhagamanussukkā sāmikaṃ gahetvā nivatti. Dutiyavārampi gabbhinī ahosītiādi sabbaṃ purimanayeneva vitthāretabbaṃ.

Ayaṃ pana viseso – yadā tassā antarāmagge kammajavātā caliṃsu, tadā mahāakālamegho udapādi. Samantato vijjulatāhi ādittaṃ viya meghathanitehi bhijjamānaṃ viya ca udakadhārānipātanirantaraṃ nabhaṃ ahosi. Sā taṃ disvā, ‘‘sāmi, me anovassakaṃ ṭhānaṃ jānāhī’’ti āha. So ito cito ca olokento ekaṃ tiṇasañchannaṃ gumbaṃ disvā tattha gantvā hatthagatāya vāsiyā tasmiṃ gumbe daṇḍake chinditukāmo tiṇehi sañchāditavammikasīsante uṭṭhitarukkhadaṇḍakaṃ chindi. Tāvadeva ca naṃ tato vammikato nikkhamitvā ghoraviso āsīviso ḍaṃsi. So tattheva patitvā kālamakāsi. Sā mahādukkhaṃ anubhavantī tassa āgamanaṃ olokentī dvepi dārake vātavuṭṭhiṃ asahamāne viravante urantare katvā, dvīhi jāṇukehi dvīhi hatthehi ca bhūmiṃ uppīḷetvā yathāṭhitāva rattiṃ vītināmetvā vibhātāya rattiyā maṃsapesivaṇṇaṃ ekaṃ puttaṃ pilotikacumbaṭake nipajjāpetvā hatthehi urehi ca pariggahetvā, itaraṃ ‘‘ehi, tāta, pitā te ito gato’’ti vatvā sāmikena gatamaggena gacchantī taṃ vammikasamīpe kālaṅkataṃ nisinnaṃ disvā ‘‘maṃ nissāya mama sāmiko mato’’ti rodantī paridevantī sakalarattiṃ devena vuṭṭhattā jaṇṇukappamāṇaṃ thanappamāṇaṃ udakaṃ savantiṃ antarāmagge nadiṃ patvā, attano mandabuddhitāya dubbalatāya ca dvīhi dārakehi saddhiṃ udakaṃ otarituṃ avisahantī jeṭṭhaputtaṃ orimatīre ṭhapetvā itaraṃ ādāya paratīraṃ gantvā sākhābhaṅgaṃ attharitvā tattha pilotikacumbaṭake nipajjāpetvā ‘‘itarassa santikaṃ gamissāmī’’ti bālaputtakaṃ pahātuṃ asakkontī punappunaṃ nivattitvā olokayamānā nadiṃ otarati.

Athassā nadīmajjhaṃ gatakāle eko seno taṃ dārakaṃ disvā ‘‘maṃsapesī’’ti saññāya ākāsato bhassi. Sā taṃ disvā ubho hatthe ukkhipitvā ‘‘sūsū’’ti tikkhattuṃ mahāsaddaṃ nicchāresi. Seno dūrabhāvena taṃ anādiyanto kumāraṃ gahetvā vehāsaṃ uppati. Orimatīre ṭhito putto ubho hatthe ukkhipitvā mahāsaddaṃ nicchārayamānaṃ disvā ‘‘maṃ sandhāya vadatī’’ti saññāya vegena udake pati. Iti bālaputtako senena, jeṭṭhaputtako udakena hato. Sā ‘‘eko me putto senena gahito, eko udakena vūḷho, panthe me pati mato’’ti rodantī paridevantī gacchantī sāvatthito āgacchantaṃ ekaṃ purisaṃ disvā pucchi – ‘‘kattha vāsikosi, tātā’’ti? ‘‘Sāvatthivāsikomhi, ammā’’ti. ‘‘Sāvatthiyaṃ asukavīthiyaṃ asukakulaṃ nāma atthi, taṃ jānāsi, tātā’’ti? ‘‘Jānāmi, amma, taṃ pana mā pucchi, aññaṃ pucchā’’ti. ‘‘Aññena me payojanaṃ natthi, tadeva pucchāmi, tātā’’ti. ‘‘Amma, tvaṃ attano anācikkhituṃ na desi, ajja te sabbarattiṃ devo vassanto diṭṭho’’ti? ‘‘Diṭṭho me, tāta, mayhameva so sabbarattiṃ vuṭṭho, taṃ kāraṇaṃ pacchā kathessāmi, etasmiṃ tāva me seṭṭhigehe pavattiṃ kathehī’’ti. ‘‘Amma, ajja rattiyaṃ seṭṭhi ca bhariyā ca seṭṭhiputto cāti tayopi jane avattharamānaṃ gehaṃ pati, te ekacitakāyaṃ jhāyanti, svāyaṃ dhūmo paññāyati, ammā’’ti. Sā tasmiṃ khaṇe nivatthavatthampi patamānaṃ na sañjāni. Sokummattattaṃ patvā jātarūpeneva –

‘‘Ubho puttā kālaṅkatā, panthe mayhaṃ patī mato;

Mātā pitā ca bhātā ca, ekacitamhi ḍayhare’’ti. (apa. therī 2.2.498) –

Vilapantī paribbhamati.

Tato paṭṭhāya tassā nivāsanamattenapi paṭena acaraṇato patitācārattā paṭācārātveva samaññā ahosi. Taṃ disvā manussā ‘‘gaccha, ummattike’’ti keci kacavaraṃ matthake khipanti, aññe paṃsuṃ okiranti, apare leḍḍuṃ khipanti. Satthā jetavane mahāparisāmajjhe nisīditvā dhammaṃ desento taṃ tathā paribbhamantiṃ disvā ñāṇaparipākañca oloketvā yathā vihārābhimukhī āgacchati, tathā akāsi. Parisā taṃ disvā ‘‘imissā ummattikāya ito āgantuṃ mādatthā’’ti āha. ‘‘Bhagavā mā naṃ vārayitthā’’ti vatvā avidūraṭṭhānaṃ āgatakāle ‘‘satiṃ paṭilabha bhaginī’’ti āha. Sā tāvadeva buddhānubhāvena satiṃ paṭilabhitvā nivatthavatthassa patitabhāvaṃ sallakkhetvā hirottappaṃ paccupaṭṭhapetvā ukkuṭikaṃ upanisajjāya nisīdi. Eko puriso uttarasāṭakaṃ khipi. Sā taṃ nivāsetvā satthāraṃ upasaṅkamitvā pañcapatiṭṭhitena vanditvā, ‘‘bhante, avassayo me hotha, ekaṃ me puttaṃ seno gaṇhi, eko udakena vūḷho, panthe pati mato, mātāpitaro bhātā ca gehena avatthaṭā matā ekacitakasmiṃ jhāyantī’’ti sā sokakāraṇaṃ ācikkhi. Satthā ‘‘paṭācāre, mā cintayi, tava avassayo bhavituṃ samatthasseva santikaṃ āgatāsi. Yathā hi tvaṃ idāni puttādīnaṃ maraṇanimittaṃ assūni pavattesi, evaṃ anamatagge saṃsāre puttādīnaṃ maraṇahetu pavattitaṃ assu catunnaṃ mahāsamuddānaṃ udakato bahutara’’nti dassento –

‘‘Catūsu samuddesu jalaṃ parittakaṃ, tato bahuṃ assujalaṃ anappakaṃ;

Dukkhena phuṭṭhassa narassa socanā, kiṃ kāraṇā amma tuvaṃ pamajjasī’’ti. (dha. pa. aṭṭha. 1.112 paṭācārātherīvatthu) –

Gāthaṃ abhāsi.

Evaṃ satthari anamataggapariyāyakathaṃ (saṃ. ni. 2.125-126) kathente tassā soko tanutarabhāvaṃ agamāsi. Atha naṃ tanubhūtasokaṃ ñatvā ‘‘paṭācāre, puttādayo nāma paralokaṃ gacchantassa tāṇaṃ vā leṇaṃ vā saraṇaṃ vā bhavituṃ na sakkontī’’ti vijjamānāpi te na santi eva, tasmā paṇḍitena attano sīlaṃ visodhetvā nibbānagāmimaggoyeva sādhetabboti dassento –

‘‘Na santi puttā tāṇāya, na pitā nāpi bandhavā;

Antakenādhipannassa, natthi ñātīsu tāṇatā.

‘‘Etamatthavasaṃ ñatvā, paṇḍito sīlasaṃvuto;

Nibbānagamanaṃ maggaṃ, khippameva visodhaye’’ti. (dha. pa. 288-289) –

Imāhi gāthāhi dhammaṃ desesi. Desanāvasāne paṭācārā sotāpattiphale patiṭṭhahitvā satthāraṃ pabbajjaṃ yāci. Satthā taṃ bhikkhunīnaṃ santikaṃ netvā pabbājesi. Sā laddhūpasampadā uparimaggatthāya vipassanāya kammaṃ karontī ekadivasaṃ ghaṭena udakaṃ ādāya pāde dhovantī udakaṃ āsiñci. Taṃ thokaṃ ṭhānaṃ gantvā pacchijji, dutiyavāraṃ āsittaṃ tato dūraṃ agamāsi, tatiyavāraṃ āsittaṃ tatopi dūrataraṃ agamāsi. Sā tadeva ārammaṇaṃ gahetvā tayo vaye paricchinditvā ‘‘mayā paṭhamaṃ āsittaudakaṃ viya ime sattā paṭhamavayepi maranti, tato dūraṃ gataṃ dutiyavāraṃ āsittaṃ udakaṃ viya majjhimavayepi, tato dūrataraṃ gataṃ tatiyavāraṃ āsittaṃ udakaṃ viya pacchimavayepi marantiyevā’’ti cintesi. Satthā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā tassā sammukhe ṭhatvā kathento viya ‘‘evametaṃ, paṭācāre, sabbepime sattā maraṇadhammā, tasmā pañcannaṃ khandhānaṃ udayabbayaṃ apassantassa vassasataṃ jīvato taṃ passantassa ekāhampi ekakkhaṇampi jīvitaṃ seyyo’’ti imamatthaṃ dassento –

‘‘Yo ca vassasataṃ jīve, apassaṃ udayabbayaṃ;

Ekāhaṃ jīvitaṃ seyyo, passato udayabbaya’’nti. (dha. pa. 113) –

Gāthamāha. Gāthāpariyosāne paṭācārā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.2.468-511) –

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

‘‘Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ;

Nānāratanapajjote, mahāsukhasamappitā.

‘‘Upetvā taṃ mahāvīraṃ, assosiṃ dhammadesanaṃ;

Tato jātapasādāhaṃ, upesiṃ saraṇaṃ jinaṃ.

‘‘Tato vinayadhārīnaṃ, aggaṃ vaṇṇesi nāyako;

Bhikkhuniṃ lajjiniṃ tādiṃ, kappākappavisāradaṃ.

‘‘Tadā muditacittāhaṃ, taṃ ṭhānamabhikaṅkhinī;

Nimantetvā dasabalaṃ, sasaṅghaṃ lokanāyakaṃ.

‘‘Bhojayitvāna sattāhaṃ, daditvāva ticīvaraṃ;

Nipacca sirasā pāde, idaṃ vacanamabraviṃ.

‘‘Yā tayā vaṇṇitā vīra, ito aṭṭhamake muni;

Tādisāhaṃ bhavissāmi, yadi sijjhati nāyaka.

‘‘Tadā avoca maṃ satthā, bhadde mā bhāyi assasa;

Anāgatamhi addhāne, lacchase taṃ manorathaṃ.

‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

‘‘Tassa dhammesu dāyādā, orasā dhammanimmitā;

Paṭācārāti nāmena, hessati satthu sāvikā.

‘‘Tadāhaṃ muditā hutvā, yāvajīvaṃ tadā jinaṃ;

Mettacittā paricariṃ, sasaṅghaṃ lokanāyakaṃ.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

‘‘Upaṭṭhāko mahesissa, tadā āsi narissaro;

Kāsirājā kikī nāma, bārāṇasipuruttame.

‘‘Tassāsiṃ tatiyā dhītā, bhikkhunī iti vissutā;

Dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.

‘‘Anujāni na no tāto, agāreva tadā mayaṃ;

Vīsavassasahassāni, vicarimha atanditā.

‘‘Komāribrahmacariyaṃ, rājakaññā sukhedhitā;

Buddhopaṭṭhānaniratā, muditā sattadhītaro.

‘‘Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;

Dhammā ceva sudhammā ca, sattamī saṅghadāyikā.

‘‘Ahaṃ uppalavaṇṇā ca, khemā bhaddā ca bhikkhunī;

Kisāgotamī dhammadinnā, visākhā hoti sattamī.

‘‘Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Pacchime ca bhave dāni, jātā seṭṭhikule ahaṃ;

Sāvatthiyaṃ puravare, iddhe phīte mahaddhane.

‘‘Yadā ca yobbanūpetā, vitakkavasagā ahaṃ;

Naraṃ jārapatiṃ disvā, tena saddhiṃ agacchahaṃ.

‘‘Ekaputtapasūtāhaṃ, dutiyo kucchiyā mama;

Tadāhaṃ mātāpitaro, okkhāmīti sunicchitā.

‘‘Nārocesiṃ patiṃ mayhaṃ, tadā tamhi pavāsite;

Ekikā niggatā gehā, gantuṃ sāvatthimuttamaṃ.

‘‘Tato me sāmi āgantvā, sambhāvesi pathe mamaṃ;

Tadā me kammajā vātā, uppannā atidāruṇā.

‘‘Uṭṭhito ca mahāmegho, pasūtisamaye mama;

Dabbatthāya tadā gantvā, sāmi sappena mārito.

‘‘Tadā vijātadukkhena, anāthā kapaṇā ahaṃ;

Kunnadiṃ pūritaṃ disvā, gacchantī sakulālayaṃ.

‘‘Bālaṃ ādāya atariṃ, pārakūle ca ekakaṃ;

Sāyetvā bālakaṃ puttaṃ, itaraṃ taraṇāyahaṃ.

‘‘Nivattā ukkuso hāsi, taruṇaṃ vilapantakaṃ;

Itarañca vahī soto, sāhaṃ sokasamappitā.

‘‘Sāvatthinagaraṃ gantvā, assosiṃ sajane mate;

Tadā avocaṃ sokaṭṭā, mahāsokasamappitā.

‘‘Ubho puttā kālaṅkatā, panthe mayhaṃ patī mato;

Mātā pitā ca bhātā ca, ekacitamhi ḍayhare.

‘‘Tadā kisā ca paṇḍu ca, anāthā dīnamānasā;

Ito tato bhamantīhaṃ, addasaṃ narasārathiṃ.

‘‘Tato avoca maṃ satthā, putte mā soci assasa;

Attānaṃ te gavesassu, kiṃ niratthaṃ vihaññasi.

‘‘Na santi puttā tāṇāya, na ñātī nāpi bandhavā;

Antakenādhipannassa, natthi ñātīsu tāṇatā.

‘‘Taṃ sutvā munino vākyaṃ, paṭhamaṃ phalamajjhagaṃ;

Pabbajitvāna naciraṃ, arahattamapāpuṇiṃ.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Paracittāni jānāmi, satthusāsanakārikā.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.

‘‘Tatohaṃ vinayaṃ sabbaṃ, santike sabbadassino;

Uggahiṃ sabbavitthāraṃ, byāhariñca yathātathaṃ.

‘‘Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ;

Aggā vinayadhārīnaṃ, paṭācārāva ekikā.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanetti samūhatā.

‘‘Yassatthāya pabbajitā, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā sekkhakāle attano paṭipattiṃ paccavekkhitvā uparivisesassa nibbattitākāraṃ vibhāventī udānavasena –

112.

‘‘Naṅgalehi kasaṃ khettaṃ, bījāni pavapaṃ chamā;

Puttadārāni posentā, dhanaṃ vindanti māṇavā.

113.

‘‘Kimahaṃ sīlasampannā, satthusāsanakārikā;

Nibbānaṃ nādhigacchāmi, akusītā anuddhatā.

114.

‘‘Pāde pakkhālayitvāna, udakesu karomahaṃ;

Pādodakañca disvāna, thalato ninnamāgataṃ.

115.

‘‘Tato cittaṃ samādhesiṃ, assaṃ bhadraṃvajāniyaṃ;

Tato dīpaṃ gahetvāna, vihāraṃ pāvisiṃ ahaṃ;

Seyyaṃ olokayitvāna, mañcakamhi upāvisiṃ.

116.

‘‘Tato sūciṃ gahetvāna, vaṭṭiṃ okassayāmahaṃ;

Padīpasseva nibbānaṃ, vimokkho ahu cetaso’’ti. – imā gāthā abhāsi;

Tattha kasanti kasantā kasikammaṃ karontā. Bahutthe hi idaṃ ekavacanaṃ. Pavapanti bījāni vapantā. Chamāti chamāyaṃ. Bhummatthe hi idaṃ paccattavacanaṃ. Ayañhettha saṅkhepattho – ime māṇavā sattā naṅgalehi phālehi khettaṃ kasantā yathādhippāyaṃ khettabhūmiyaṃ pubbaṇṇāparaṇṇabhedāni bījāni vapantā taṃhetu taṃnimittaṃ attānaṃ puttadārādīni posentā hutvā dhanaṃ paṭilabhanti. Evaṃ imasmiṃ loke yoniso payutto paccattapurisakāro nāma saphalo saudayo.

Tattha kimahaṃ sīlasampannā, satthusāsanakārikā. Nibbānaṃ nādhigacchāmi, akusītā anuddhatāti ahaṃ suvisuddhasīlā āraddhavīriyatāya akusītā ajjhattaṃ susamāhitacittatāya anuddhatā ca hutvā catusaccakammaṭṭhānabhāvanāsaṅkhātaṃ satthu sāsanaṃ karontī kasmā nibbānaṃ nādhigacchāmi, adhigamissāmi evāti.

Evaṃ pana cintetvā vipassanāya kammaṃ karontī ekadivasaṃ pādadhovanaudake nimittaṃ gaṇhi. Tenāha ‘‘pāde pakkhālayitvānā’’tiādi . Tassattho – ahaṃ pāde dhovantī pādapakkhālanahetu tikkhattuṃ āsittesu udakesu thalato ninnamāgataṃ pādodakaṃ disvā nimittaṃ karomi.

‘‘Yathā idaṃ udakaṃ khayadhammaṃ vayadhammaṃ, evaṃ sattānaṃ āyusaṅkhārā’’ti evaṃ aniccalakkhaṇaṃ, tadanusārena dukkhalakkhaṇaṃ, anattalakkhaṇañca upadhāretvā vipassanaṃ vaḍḍhentī tato cittaṃ samādhesiṃ, assaṃ bhadraṃvajāniyanti yathā assaṃ bhadraṃ ājāniyaṃ kusalo sārathi sukhena sāreti, evaṃ mayhaṃ cittaṃ sukheneva samādhesiṃ, vipassanāsamādhinā samāhitaṃ akāsiṃ. Evaṃ pana vipassanaṃ vaḍḍhentī utusappāyanijigisāya ovarakaṃ pavisantī andhakāravidhamanatthaṃ dīpaṃ gahetvā gabbhaṃ pavisitvā dīpaṃ ṭhapetvā mañcake nisinnamattāva dīpaṃ vijjhāpetuṃ aggaḷasūciyā dīpavaṭṭiṃ ākaḍḍhiṃ, tāvadeva utusappāyalābhena tassā cittaṃ samāhitaṃ ahosi, vipassanāvīthiṃ otari, maggena ghaṭṭesi. Tato maggapaṭipāṭiyā sabbaso āsavānaṃ khayo ahosi. Tena vuttaṃ – ‘‘tato dīpaṃ gahetvāna…pe… vimokkho ahu cetaso’’ti. Tattha seyyaṃ olokayitvānāti dīpālokena seyyaṃ passitvā.

Sūcinti aggaḷasūciṃ. Vaṭṭiṃ okassayāmīti dīpaṃ vijjhāpetuṃ telābhimukhaṃ dīpavaṭṭiṃ ākaḍḍhemi. Vimokkhoti kilesehi vimokkho. So pana yasmā paramatthato cittassa santati, tasmā vuttaṃ ‘‘cetaso’’ti. Yathā pana vaṭṭitelādike paccaye sati uppajjanāraho padīpo tadabhāve anuppajjanato nibbutoti vuccati, evaṃ kilesādipaccaye sati uppajjanārahaṃ cittaṃ tadabhāve anuppajjanato vimuttanti vuccatīti āha – ‘‘padīpasseva nibbānaṃ, vimokkho ahu cetaso’’ti.

Paṭācārātherīgāthāvaṇṇanā niṭṭhitā.

11. Tiṃsamattātherīgāthāvaṇṇanā

Musalānigahetvānātiādikā tiṃsamattānaṃ therīnaṃ gāthā. Tāpi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantiyo anukkamena upacitavimokkhasambhārā imasmiṃ buddhuppāde sakakammasañcoditā tattha tattha kulagehe nibbattitvā viññutaṃ patvā paṭācārāya theriyā santike dhammaṃ sutvā paṭiladdhasaddhā pabbajitvā parisuddhasīlā vattapaṭivattaṃ paripūrentiyo viharanti. Athekadivasaṃ paṭācārātherī tāsaṃ ovādaṃ dentī –

117.

‘‘Musalāni gahetvāna, dhaññaṃ koṭṭenti māṇavā;

Puttadārāni posentā, dhanaṃ vindanti māṇavā.

118.

‘‘Karotha buddhasāsanaṃ, yaṃ katvā nānutappati;

Khippaṃ pādāni dhovitvā, ekamante nisīdatha;

Cetosamathamanuyuttā, karotha buddhasāsana’’nti. – imā dve gāthā abhāsi;

Tatthāyaṃ saṅkhepattho – ime sattā jīvitahetu musalāni gahetvā paresaṃ dhaññaṃ koṭṭenti, udukkhalakammaṃ karonti. Aññampi edisaṃ nihīnakammaṃ katvā puttadāraṃ posentā yathārahaṃ dhanampi saṃharanti. Taṃ pana nesaṃ kammaṃ nihīnaṃ gammaṃ pothujjanikaṃ dukkhaṃ anatthasañhitañca. Tasmā edisaṃ saṃkilesikapapañcaṃ vajjetvā karotha buddhasāsanaṃ sikkhattayasaṅkhātaṃ sammāsambuddhasāsanaṃ karotha sampādetha attano santāne nibbattetha. Tattha kāraṇamāha – ‘‘yaṃ katvā nānutappatī’’ti, yassa karaṇahetu etarahi āyatiñca anutāpaṃ nāpajjati. Idāni tassa karaṇe pubbakiccaṃ anuyogavidhiñca dassetuṃ, ‘‘khippaṃ pādāni dhovitvā’’tiādi vuttaṃ. Tattha yasmā adhovitapādassa avikkhālitamukhassa ca nisajjasukhaṃ utusappāyalābho ca na hoti, pāde pana dhovitvā mukhañca vikkhāletvā ekamante nisinnassa tadubhayaṃ labhati, tasmā khippaṃ imaṃ yathāladdhaṃ khaṇaṃ avirādhentiyo pādāni attano pāde dhovitvā ekamante vivitte okāse nisīdatha nisajjatha. Aṭṭhatiṃsāya ārammaṇesu yattha katthaci cittarucike ārammaṇe attano cittaṃ upanibandhitvā cetosamathamanuyuttā samāhitena cittena catusaccakammaṭṭhānabhāvanāvasena buddhassa bhagavato sāsanaṃ ovādaṃ anusiṭṭhiṃ karotha sampādethāti.

Atha tā bhikkhuniyo tassā theriyā ovāde ṭhatvā vipassanaṃ paṭṭhapetvā bhāvanāya kammaṃ karontiyo ñāṇassa paripākaṃ gatattā hetusampannatāya ca saha paṭisambhidāhi arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā ovādagāthāhi saddhiṃ –

119.

‘‘Tassā tā vacanaṃ sutvā, paṭācārāya sāsanaṃ;

Pāde pakkhālayitvāna, ekamantaṃ upāvisuṃ;

Cetosamathamanuyuttā, akaṃsu buddhasāsanaṃ.

120.

‘‘Rattiyā purime yāme, pubbajātimanussaruṃ;

Rattiyā majjhime yāme, dibbacakkhuṃ visodhayuṃ;

Rattiyā pacchime yāme, tamokhandhaṃ padālayuṃ.

121.

‘‘Uṭṭhāya pāde vandiṃsu, katā te anusāsanī;

Indaṃva devā tidasā, saṅgāme aparājitaṃ;

Purakkhatvā vihassāma, tevijjāmha anāsavā’’ti. –

Imā gāthā abhāsiṃsu.

Tattha tassā tā vacanaṃ sutvā, paṭācārāya sāsananti tassā paṭācārāya theriyā kilesapaṭisattusāsanaṭṭhena sāsanabhūtaṃ ovādavacanaṃ,  tiṃsamattā bhikkhuniyo sutvā paṭissutvā sirasā sampaṭicchitvā.

Uṭṭhāyapāde vandiṃsu, katā te anusāsanīti yathāsampaṭicchitaṃ tassā sāsanaṃ aṭṭhiṃ katvā manasi katvā yathāphāsukaṭṭhāne nisīditvā bhāventiyo bhāvanaṃ matthakaṃ pāpetvā attanā adhigatavisesaṃ ārocetuṃ nisinnāsanato uṭṭhāya tassā santikaṃ gantvā ‘‘mahātheri tavānusāsanī yathānusiṭṭhaṃ amhehi katā’’ti vatvā tassā pāde pañcapatiṭṭhitena vandiṃsu. Indaṃva devā tidasā, saṅgāme aparājitanti devāsurasaṅgāme aparājitaṃ vijitāviṃ indaṃ tāvatiṃsā devā viya mahātheri, mayaṃ taṃ purakkhatvā viharissāma aññassa kattabbassa abhāvato. Tasmā ‘‘tevijjāmha anāsavā’’ti attano kataññubhāvaṃ pavedentī idameva tāsaṃ aññābyākaraṇaṃ ahosi. Yaṃ panettha atthato avibhattaṃ, taṃ heṭṭhā vuttanayameva.

Tiṃsamattātherīgāthāvaṇṇanā niṭṭhitā.

12. Candātherīgāthāvaṇṇanā

Duggatāhaṃ pure āsintiādikā candāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī anukkamena sambhatavimokkhasambhārā paripakkañāṇā imasmiṃ buddhuppāde aññatarasmiṃ brāhmaṇagāme apaññātassa brāhmaṇassa gehe paṭisandhiṃ gaṇhi. Tassā nibbattito paṭṭhāyaṃ taṃ kulaṃ bhogehi parikkhayaṃ gataṃ. Sā anukkamena viññutaṃ patvā dukkhena jīvati. Atha tasmiṃ gehe ahivātarogo uppajji. Tenassā sabbepi ñātakā maraṇabyasanaṃ pāpuṇiṃsu. Sā ñātikkhaye jāte aññattha jīvituṃ asakkontī kapālahatthā kule kule vicaritvā laddhaladdhena bhikkhāhārena yāpentī ekadivasaṃ paṭācārāya theriyā bhattavissaggaṭṭhānaṃ agamāsi. Bhikkhuniyo taṃ dukkhitaṃ khuddābhibhūtaṃ disvāna sañjātakāruññā piyasamudācārena saṅgahetvā tattha vijjamānena upacāramanoharena āhārena santappesuṃ. Sā tāsaṃ ācārasīle pasīditvā theriyā santikaṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Tassā therī dhammaṃ kathesi. Sā taṃ dhammaṃ sutvā sāsane abhippasannā saṃsāre ca sañjātasaṃvegā pabbaji . Pabbajitvā ca theriyā ovāde ṭhatvā vipassanaṃ paṭṭhapetvā bhāvanaṃ anuyuñjantī katādhikāratāya ñāṇassa ca paripākaṃ gatattā na cirasseva saha paṭisambhidāhi arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā –

122.

‘‘Duggatāhaṃ pure āsiṃ, vidhavā ca aputtikā;

Vinā mittehi ñātīhi, bhattacoḷassa nādhigaṃ.

123.

‘‘Pattaṃ daṇḍañca gaṇhitvā, bhikkhamānā kulā kulaṃ;

Sītuṇhena ca ḍayhantī, satta vassāni cārihaṃ.

124.

‘‘Bhikkhuniṃ puna disvāna, annapānassa lābhiniṃ;

Upasaṅkammaṃ avocaṃ, pabbajjaṃ anagāriyaṃ.

125.

‘‘Sā ca maṃ anukampāya, pabbājesi paṭācārā;

Tato maṃ ovaditvāna, paramatthe niyojayi.

126.

‘‘Tassāhaṃ vacanaṃ sutvā, akāsiṃ anusāsaniṃ;

Amogho ayyāyovādo, tevijjāmhi anāsavā’’ti. –

Udānavasena imā gāthā abhāsi.

Tattha duggatāti daliddā. Pureti pabbajitato pubbe. Pabbajitakālato paṭṭhāya hi idha puggalo bhogehi aḍḍho vā daliddo vāti na vattabbo. Guṇehi pana ayaṃ therī aḍḍhāyeva. Tenāha ‘‘duggatāhaṃ pure āsi’’nti. Vidhavāti dhavo vuccati sāmiko, tadabhāvā vidhavā, matapatikāti attho. Aputtikāti puttarahitā. Vinā mittehīti mittehi bandhavehi ca parihīnā rahitā. Bhattacoḷassa nādhiganti bhattassa coḷassa ca pāripūriṃ nādhigacchiṃ, kevalaṃ pana bhikkhāpiṇḍassa pilotikākhaṇḍassa ca vasena ghāsacchādanamattameva alatthanti adhippāyo. Tenāha ‘‘pattaṃ daṇḍañca gaṇhitvā’’tiādi.

Tattha pattanti mattikābhājanaṃ. Daṇḍanti goṇasunakhādipariharaṇadaṇḍakaṃ. Kulā kulanti kulato kulaṃ. Sītuṇhena ca ḍayhantīti vasanagehābhāvato sītena ca uṇhena ca pīḷiyamānā.

Bhikkhuninti paṭācārātheriṃ sandhāya vadati. Punāti pacchā, sattasaṃvaccharato aparabhāge.

Paramattheti parame uttame atthe, nibbānagāminiyā paṭipadāya nibbāne ca. Niyojayīti kammaṭṭhānaṃ ācikkhantī niyojesi. Sesaṃ vuttanayameva.

Candātherīgāthāvaṇṇanā niṭṭhitā.

Pañcakanipātavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app