12. Soḷasanipāto

1. Puṇṇātherīgāthāvaṇṇanā

Soḷasanipāte udahārī ahaṃ sītetiādikā puṇṇāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patvā hetusampannatāya sañjātasaṃvegā bhikkhunīnaṃ santikaṃ gantvā dhammaṃ sutvā laddhappasādā pabbajitvā parisuddhasīlā tīṇi piṭakāni uggahetvā bahussutā dhammadharā dhammakathikā ca ahosi. Yathā ca vipassissa bhagavato sāsane, evaṃ sikhissa vessabhussa kakusandhassa koṇāgamanassa kassapassa ca bhagavato sāsane pabbajitvā sīlasampannā bahussutā dhammadharā dhammakathikā ca ahosi. Mānadhātukattā pana kilese samucchindituṃ nāsakkhi. Mānopanissayavasena kammassa katattā imasmiṃ buddhuppāde anāthapiṇḍikassa seṭṭhino gharadāsiyā kucchimhi nibbatti, puṇṇātissā nāmaṃ ahosi. Sā sīhanādasuttantadesanāya (ma. ni. 1.146 ādayo) sotāpannā hutvā pacchā udakasuddhikaṃ brāhmaṇaṃ dametvā seṭṭhinā sambhāvitā hutvā tena bhujissabhāvaṃ pāpitā taṃ pabbajjaṃ anujānāpetvā pabbajitvā vipassanāya kammaṃ karontī na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.4.184-203) –

‘‘Vipassino bhagavato, sikhino vessabhussa ca;

Kakusandhassa munino, koṇāgamanatādino.

‘‘Kassapassa ca buddhassa, pabbajitvāna sāsane;

Bhikkhunī sīlasampannā, nipakā saṃvutindriyā.

‘‘Bahussutā dhammadharā, dhammatthapaṭipucchikā;

Uggahetā ca dhammānaṃ, sotā payirupāsitā.

‘‘Desentī janamajjhehaṃ, ahosiṃ jinasāsane;

Bāhusaccena tenāhaṃ, pesalā abhimaññisaṃ.

‘‘Pacchime ca bhave dāni, sāvatthiyaṃ puruttame;

Anāthapiṇḍino gehe, jātāhaṃ kumbhadāsiyā.

‘‘Gatā udakahāriyaṃ, sotthiyaṃ dijamaddasaṃ;

Sītaṭṭaṃ toyamajjhamhi, taṃ disvā idamabraviṃ.

‘‘Udahārī ahaṃ sīte, sadā udakamotariṃ;

Ayyānaṃ daṇḍabhayabhītā, vācādosabhayaṭṭitā.

‘‘Kassa brāhmaṇa tvaṃ bhīto, sadā udakamotari;

Vedhamānehi gattehi, sītaṃ vedayase bhusaṃ.

‘‘Jānantī vata maṃ bhoti, puṇṇike paripucchasi;

Karontaṃ kusalaṃ kammaṃ, rundhantaṃ katapāpakaṃ.

‘‘Yo ca vuḍḍho daharo vā, pāpakammaṃ pakubbati;

Dakābhisecanā sopi, pāpakammā pamuccati.

‘‘Uttarantassa akkhāsiṃ, dhammatthasaṃhitaṃ padaṃ;

Tañca sutvā sa saṃviggo, pabbajitvārahā ahu.

‘‘Pūrentī ūnakasataṃ, jātā dāsikule yato;

Tato puṇṇāti nāmaṃ me, bhujissaṃ maṃ akaṃsu te.

‘‘Seṭṭhiṃ tatonujānetvā, pabbajiṃ anagāriyaṃ;

Na cireneva kālena, arahattamapāpuṇiṃ.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī homi mahāmune.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ me vimalaṃ suddhaṃ, buddhaseṭṭhassa vāhasā.

‘‘Bhāvanāya mahāpaññā, suteneva sutāvinī;

Mānena nīcakulajā, na hi kammaṃ vinassati.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena –

236.

‘‘Udahārī ahaṃ sīte, sadā udakamotariṃ;

Ayyānaṃ daṇḍabhayabhītā, vācādosabhayaṭṭitā.

237.

‘‘Kassa brāhmaṇa tvaṃ bhīto, sadā udakamotari;

Vedhamānehi gattehi, sītaṃ vedayase bhusaṃ.

238.

‘‘Jānantī vata maṃ bhoti, puṇṇike paripucchasi;

Karontaṃ kusalaṃ kammaṃ, rundhantaṃ katapāpakaṃ.

239.

‘‘Yo ca vuḍḍho daharo vā, pāpakammaṃ pakubbati;

Dakābhisecanā sopi, pāpakammā pamuccati.

240.

‘‘Ko nu te idamakkhāsi, ajānantassa ajānako;

‘Dakābhisecanā nāma, pāpakammā pamuccati’.

241.

‘‘Saggaṃ nūna gamissanti, sabbe maṇḍūkakacchapā;

Nāgā ca susumārā ca, ye caññe udake carā.

242.

‘‘Orabbhikā sūkarikā, macchikā migabandhakā;

Corā ca vajjhaghātā ca, ye caññe pāpakammino;

Dakābhisecanā tepi, pāpakammā pamuccare.

243.

‘‘Sace imā nadiyo te, pāpaṃ pubbe kataṃ vahuṃ;

Puññampi mā vaheyyuṃ te, tena tvaṃ paribāhiro.

244.

‘‘Yassa brāhmaṇa tvaṃ bhīto, sadā udakamotari;

Tameva brahme mākāsi, mā te sītaṃ chaviṃ hane.

245.

‘‘Kummaggapaṭipannaṃ maṃ, ariyamaggaṃ samānayi;

Dakābhisecanā bhoti, imaṃ sāṭaṃ dadāmi te.

246.

‘‘Tuyheva sāṭako hotu, nāhamicchāmi sāṭakaṃ;

Sace bhāyasi dukkhassa, sace te dukkhamappiyaṃ.

247.

‘‘Mākāsi pāpakaṃ kammaṃ, āvi vā yadi vā raho;

Sace ca pāpakaṃ kammaṃ, karissasi karosi vā.

248.

‘‘Na te dukkhā pamutyatthi, upeccāpi palāyato;

Sace bhāyasi dukkhassa, sace te dukkhamappiyaṃ.

249.

‘‘Upehi saraṇaṃ buddhaṃ, dhammaṃ saṅghañca tādinaṃ;

Samādiyāhi sīlāni, taṃ te atthāya hehiti.

250.

‘‘Upemi saraṇaṃ buddhaṃ, dhammaṃ saṅghañca tādinaṃ;

Samādiyāmi sīlāni, taṃ me atthāya hehiti.

251.

‘‘Brahmabandhu pure āsiṃ, ajjamhi saccabrāhmaṇo;

Tevijjo vedasampanno, sottiyo camhi nhātako’’ti. –

Imā gāthā abhāsi.

Tattha udahārīti ghaṭena udakaṃ vāhikā. Sīte tadā udakamotarinti sītakālepi sabbadā rattindivaṃ udakaṃ otariṃ. Yadā yadā ayyakānaṃ udakena attho, tadā tadā udakaṃ pāvisiṃ, udakamotaritvā udakaṃ upanesinti adhippāyo. Ayyānaṃ daṇḍabhayabhītāti ayyakānaṃ daṇḍabhayena bhītā. Vācādosabhayaṭṭitāti vacīdaṇḍabhayena ceva dosabhayena ca aṭṭitā pīḷitā, sītepi udakamotarinti yojanā.

Athekadivasaṃ puṇṇā dāsī ghaṭena udakaṃ ānetuṃ udakatitthaṃ gatā. Tattha addasa aññataraṃ brāhmaṇaṃ udakasuddhikaṃ himapātasamaye mahati sīte vattamāne pātova udakaṃ otaritvā sasīsaṃ nimujjitvā mante jappitvā udakato uṭṭhahitvā allavatthaṃ allakesaṃ pavedhantaṃ dantavīṇaṃ vādayamānaṃ. Taṃ disvā karuṇāya sañcoditamānasā tato naṃ diṭṭhigatā vivecetukāmā ‘‘kassa, brāhmaṇa, tvaṃ bhīto’’ti gāthamāha. Tattha kassa, brāhmaṇa, tvaṃ kuto ca nāma bhayahetuto bhīto hutvā sadāudakamotari sabbakālaṃ sāyaṃ pātaṃ udakaṃ otari. Otaritvā ca vedhamānehi kampamānehi gattehi sarīrāvayavehi sītaṃ vedayase bhusaṃ sītadukkhaṃ ativiya dussahaṃ paṭisaṃvedayasi paccanubhavasi.

Jānantī vata maṃ bhotīti, bhoti puṇṇike, tvaṃ taṃ upacitaṃ pāpakammaṃ rundhantaṃ nivāraṇasamatthaṃ kusalaṃ kammaṃ iminā udakorohanena karontaṃ maṃ jānantī vata paripucchasi.

Nanu ayamattho loke pākaṭo eva. Kathāpi mayaṃ tuyhaṃ vadāmāti dassento ‘‘yo ca vuḍḍho’’ti gāthamāha. Tassattho – vuḍḍho vā daharo vā majjhimo vā yo koci hiṃsādibhedaṃ pāpakammaṃpakubbati ativiya karoti, sopi bhusaṃ pāpakammanirato dakābhisecanā sinānena tato pāpakammā pamuccati accantameva vimuccatīti.

Taṃ sutvā puṇṇikā tassa paṭivacanaṃ dentī ‘‘ko nu te’’tiādimāha. Tattha ko nu te idamakkhāsi, ajānantassaajānakoti kammavipākaṃ ajānantassa te sabbena sabbaṃ kammavipākaṃ ajānato ajānako aviddasu bālo udakābhisecanahetu pāpakammato pamuccatīti, idaṃ atthajātaṃ ko nu nāma akkhāsi, na so saddheyyavacano, nāpi cetaṃ yuttanti adhippāyo.

Idānissa tameva yuttiabhāvaṃ vibhāventī ‘‘saggaṃ nūna gamissantī’’tiādimāha. Tattha nāgāti vijjhasā. Susumārāti kumbhīlā. Ye caññe udake carāti ye caññepi vārigocarā macchamakaranandiyāvattādayo ca, tepi saggaṃ nūna gamissanti devalokaṃ upapajjissanti maññe, udakābhisecanā pāpakammato mutti hoti ceti attho.

Orabbhikāti urabbhaghātakā. Sūkarikāti sūkaraghātakā. Macchikāti kevaṭṭā. Migabandhakāti māgavikā. Vajjhaghātāti vajjhaghātakamme niyuttā.

Puññampi mā vaheyyunti imā aciravatiādayo nadiyo yathā tayā pubbe kataṃ pāpaṃ tattha udakābhisecanena sace vahuṃ nīhareyyuṃ, tathā tayā kataṃ puññampi imā nadiyo vaheyyuṃ pavāheyyuṃ. Tena tvaṃparibāhiroassa tathā sati tena puññakammena tvaṃ paribāhiro virahitova bhaveyyāti na cetaṃ yuttanti adhippāyo. Yathā vā udakena udakorohakassa puññapavāhanaṃ na hoti, evaṃ pāpapavāhanampi na hoti eva. Kasmā? Nhānassa pāpahetūnaṃ appaṭipakkhabhāvato. Yo yaṃ vināseti, so tassa paṭipakkho. Yathā āloko andhakārassa, vijjā ca avijjāya, na evaṃ nhānaṃ pāpassa. Tasmā niṭṭhamettha gantabbaṃ ‘‘na udakābhisecanā pāpato parimuttī’’ti. Tenāha bhagavā –

‘‘Na udakena sucī hoti, bahvettha nhāyatī jano;

Yamhi saccañca dhammo ca, so sucī so ca brāhmaṇo’’ti. (udā. 9; netti. 104);

Idāni yadi pāpaṃ pavāhetukāmosi, sabbena sabbaṃ pāpaṃ mā karohīti dassetuṃ ‘‘yassa, brāhmaṇā’’ti gāthamāha. Tattha tameva brahme mākāsīti yato pāpato tvaṃ bhīto, tameva pāpaṃ brahme, brāhmaṇa, tvaṃ mā akāsi. Udakorohanaṃ pana īdise sītakāle kevalaṃ sarīrameva bādhati . Tenāha – ‘‘mā te sītaṃ chaviṃ hane’’ti, īdise sītakāle udakābhisecanena jātasītaṃ tava sarīracchaviṃ mā haneyya mā bādhesīti attho.

Kummaggapaṭipannaṃ manti ‘‘udakābhisecanena suddhi hotī’’ti imaṃ kummaggaṃ micchāgāhaṃ paṭipannaṃ paggayha ṭhitaṃ maṃ. Ariyamaggaṃ samānayīti ‘‘sabbapāpassa akaraṇaṃ, kusalassa upasampadā’’ti (dī. ni. 2.90; dha. pa. 183; netti. 30, 116, 124; peṭako. 29) imaṃ buddhādīhi ariyehi gatamaggaṃ samānayi, sammadeva upanesi, tasmā bhoti imaṃ sāṭakaṃ tuṭṭhidānaṃ ācariyabhāgaṃ tuyhaṃ dadāmi, taṃ paṭiggaṇhāti attho.

Sā taṃ paṭikkhipitvā dhammaṃ kathetvā saraṇesu sīlesu ca patiṭṭhāpetuṃ ‘‘tuyheva sāṭako hotu, nāhamicchāmi sāṭaka’’nti vatvā ‘‘sace bhāyasi dukkhassā’’tiādimāha. Tassattho – yadi tuvaṃ sakalāpāyike sugatiyañca aphāsukatādobhaggatādibhedā dukkhā bhāyasi. Yadi te taṃ appiyaṃ na iṭṭhaṃ. Āvi vā paresaṃ pākaṭabhāvena appaṭicchannaṃ katvā kāyena vācāya pāṇātipātādivasena vā yadi vā raho apākaṭabhāvena paṭicchannaṃ katvā manodvāreyeva abhijjhādivasena vā aṇumattampi pāpakaṃ lāmakaṃ kammaṃ mākāsi mā kari. Atha pana taṃ pāpakammaṃ āyatiṃ karissasi, etarahi karosi vā, ‘‘nirayādīsu catūsu apāyesu manussesu ca tassa phalabhūtaṃ dukkhaṃ ito etto vā palāyante mayi nānubandhissatī’’ti adhippāyena upecca sañcicca palāyatopi te tato pāpato mutti mokkhā natthi, gatikālādipaccayantarasamavāye sati vipaccate evāti attho. ‘‘Uppaccā’’ti vā pāṭho, uppatitvāti attho. Evaṃ pāpassa akaraṇena dukkhābhāvaṃ dassetvā idāni puññassa karaṇenapi taṃ dassetuṃ ‘‘sace bhāyasī’’tiādi vuttaṃ. Tattha tādinanti diṭṭhādīsu tādibhāvappattaṃ. Yathā vā purimakā sammāsambuddhā passitabbā, tathā passitabbato tādi, taṃ buddhaṃ saraṇaṃ upehīti yojanā. Dhammasaṅghesupi eseva nayo. Tādīnaṃ varabuddhānaṃ dhammaṃ, aṭṭhannaṃ ariyapuggalānaṃ saṅghaṃ samūhanti yojanā. Tanti saraṇagamanaṃ sīlānaṃ samādānañca. Hehitīti bhavissati.

So brāhmaṇo saraṇesu sīlesu ca patiṭṭhāya aparabhāge satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā ghaṭento vāyamanto na cirasseva tevijjo hutvā attano paṭipattiṃ paccavekkhitvā udānento ‘‘brahmabandhū’’ti gāthamāha.

Tassattho – ahaṃ pubbe brāhmaṇakule uppattimattena brahmabandhu nāmāsiṃ. Tathā irubbedādīnaṃ ajjhenādimattena tevijjo vedasampanno sottiyo nhātako ca nāmāsiṃ. Idāni sabbaso bāhitapāpatāya saccabrāhmaṇo paramatthabrāhmaṇo, vijjattayādhigamena tevijjo, maggañāṇasaṅkhātena vedena samannāgatattā vedasampanno, nittharasabbapāpatāya nhātako ca amhīti. Ettha ca brāhmaṇena vuttagāthāpi attanā vuttagāthāpi pacchā theriyā paccekaṃ bhāsitāti sabbā theriyā gāthā eva jātāti.

Puṇṇātherīgāthāvaṇṇanā niṭṭhitā.

Soḷasanipātavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app