Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Therīgāthā-aṭṭhakathā

1. Ekakanipāto

1. Aññatarātherīgāthāvaṇṇanā

Idāni therīgāthānaṃ atthasaṃvaṇṇanāya okāso anuppatto. Tattha yasmā bhikkhunīnaṃ ādito yathā pabbajjā upasampadā ca paṭiladdhā, taṃ pakāsetvā atthasaṃvaṇṇanāya karīyamānāya tattha tattha gāthānaṃ aṭṭhuppattiṃ vibhāvetuṃ sukarā hoti supākaṭā ca, tasmā taṃ pakāsetuṃ ādito paṭṭhāya saṅkhepato ayaṃ anupubbikathā –

Ayañhi lokanātho ‘‘manussattaṃ liṅgasampattī’’tyādinā vuttāni aṭṭhaṅgāni samodhānetvā dīpaṅkarassa bhagavato pādamūle katamahābhinīhāro samatiṃsapāramiyo pūrento catuvīsatiyā buddhānaṃ santike laddhabyākaraṇo anukkamena pāramiyo pūretvā ñātatthacariyāya lokatthacariyāya buddhatthacariyāya ca koṭiṃ patvā tusitabhavane nibbattitvā tattha yāvatāyukaṃ ṭhatvā dasasahassacakkavāḷadevatāhi buddhabhāvāya –

‘‘Kālo kho te mahāvīra, uppajja mātukucchiyaṃ;

Sadevakaṃ tārayanto, bujjhassu amataṃ pada’’nti. (bu. vaṃ. 1.67) –

Āyācitamanussūpapattiko tāsaṃ devatānaṃ paṭiññaṃ datvā, katapañcamahāvilokano sakyarājakule suddhodanamahārājassa gehe sato sampajāno mātukucchiṃ okkanto dasamāse sato sampajāno tattha ṭhatvā, sato sampajāno tato nikkhanto lumbinīvane laddhābhijātiko vividhā dhātiyo ādiṃ katvā mahatā parihārena sammadeva parihariyamāno anukkamena vuḍḍhippatto tīsu pāsādesu vividhanāṭakajanaparivuto devo viya sampattiṃ anubhavanto jiṇṇabyādhimatadassanena jātasaṃvego ñāṇassa paripākataṃ gatattā, kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā, rāhulakumārassa jātadivase channasahāyo kaṇḍakaṃ assarājaṃ āruyha , devatāhi vivaṭena dvārena aḍḍharattikasamaye mahābhinikkhamanaṃ nikkhamitvā, teneva rattāvasesena tīṇi rajjāni atikkamitvā anomānadītīraṃ patvā ghaṭikāramahābrahmunā ānīte arahattaddhaje gahetvā pabbajito, tāvadeva vassasaṭṭhikatthero viya ākappasampanno hutvā, pāsādikena iriyāpathena anukkamena rājagahaṃ patvā, tattha piṇḍāya caritvā paṇḍavapabbatapabbhāre piṇḍapātaṃ paribhuñjitvā, māgadharājena rajjena nimantiyamāno taṃ paṭikkhipitvā, bhaggavassārāmaṃ gantvā, tassa samayaṃ pariggaṇhitvā tato āḷārudakānaṃ samayaṃ pariggaṇhitvā, taṃ sabbaṃ analaṅkaritvā anukkamena uruvelaṃ gantvā tattha chabbassāni dukkarakārikaṃ katvā, tāya ariyadhammapaṭivedhassābhāvaṃ ñatvā ‘‘nāyaṃ maggo bodhāyā’’ti oḷārikaṃ āhāraṃ āharanto katipāhena balaṃ gāhetvā visākhāpuṇṇamadivase sujātāya dinnaṃ varabhojanaṃ bhuñjitvā, suvaṇṇapātiṃ nadiyā paṭisotaṃ khipitvā, ‘‘ajja buddho bhavissāmī’’ti katasanniṭṭhāno sāyanhasamaye kāḷena nāgarājena abhitthutiguṇo bodhimaṇḍaṃ āruyha acalaṭṭhāne pācīnalokadhātuabhimukho aparājitapallaṅke nisinno caturaṅgasamannāgataṃ vīriyaṃ adhiṭṭhāya, sūriye anatthaṅgateyeva mārabalaṃ vidhamitvā, paṭhamayāme pubbenivāsaṃ anussaritvā , majjhimayāme dibbacakkhuṃ visodhetvā, pacchimayāme paṭiccasamuppāde ñāṇaṃ otāretvā, anulomapaṭilomaṃ paccayākāraṃ sammasanto vipassanaṃ vaḍḍhetvā sabbabuddhehi adhigataṃ anaññasādhāraṇaṃ sammāsambodhiṃ adhigantvā, nibbānārammaṇāya phalasamāpattiyā tattheva sattāhaṃ vītināmetvā, teneva nayena itarasattāhepi bodhimaṇḍeyeva vītināmetvā, rājāyatanamūle madhupiṇḍikabhojanaṃ bhuñjitvā, puna ajapālanigrodhamūle nisinno dhammatāya dhammagambhīrataṃ paccavekkhitvā appossukkatāya citte namante mahābrahmunā āyācito buddhacakkhunā lokaṃ volokento tikkhindriyamudindriyādibhede satte disvā mahābrahmunā dhammadesanāya katapaṭiñño ‘‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya’’nti āvajjento āḷārudakānaṃ kālaṅkatabhāvaṃ ñatvā, ‘‘bahupakārā kho me pañcavaggiyā bhikkhū, ye maṃ padhānapahitattaṃ upaṭṭhahiṃsu, yaṃnūnāhaṃ pañcavaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyya’’nti (mahāva. 10) cintetvā, āsāḷhipuṇṇamāyaṃ mahābodhito bārāṇasiṃ uddissa aṭṭhārasayojanaṃ maggaṃ paṭipanno antarāmagge upakena ājīvakena saddhiṃ mantetvā, anukkamena isipatanaṃ patvā tattha pañcavaggiye saññāpetvā ‘‘dveme, bhikkhave, antā pabbajitena na sevitabbā’’tiādinā (mahāva. 13; saṃ. ni. 5.1081; paṭi. ma. 2.30) dhammacakkapavattanasuttantadesanāya aññāsikoṇḍaññappamukhā aṭṭhārasabrahmakoṭiyo dhammāmataṃ pāyetvā pāṭipade bhaddiyattheraṃ, pakkhassa dutiyāyaṃ vappattheraṃ, pakkhassa tatiyāyaṃ mahānāmattheraṃ, catutthiyaṃ assajittheraṃ, sotāpattiphale patiṭṭhāpetvā, pañcamiyaṃ pana pakkhassa anattalakkhaṇasuttantadesanāya (mahāva. 20; saṃ. ni. 3.59) sabbepi arahatte patiṭṭhāpetvā tato paraṃ yasadārakappamukhe pañcapaṇṇāsapurise, kappāsikavanasaṇḍe tiṃsamatte bhaddavaggiye, gayāsīse piṭṭhipāsāṇe sahassamatte purāṇajaṭileti evaṃ mahājanaṃ ariyabhūmiṃ otāretvā bimbisārappamukhāni ekādasanahutāni sotāpattiphale nahutaṃ saraṇattaye patiṭṭhāpetvā veḷuvanaṃ paṭiggahetvā tattha viharanto assajittherassa vāhasā adhigatapaṭhamamagge sañcayaṃ āpucchitvā, saddhiṃ parisāya attano santikaṃ upagate sāriputtamoggallāne aggaphalaṃ sacchikatvā sāvakapāramiyā matthakaṃ patte aggasāvakaṭṭhāne ṭhapetvā kāḷudāyittherassa abhiyācanāya kapilavatthuṃ gantvā, mānatthaddhe ñātake yamakapāṭihāriyena dametvā, pitaraṃ anāgāmiphale, mahāpajāpatiṃ sotāpattiphale paṭiṭṭhāpetvā , nandakumāraṃ rāhulakumārañca pabbājetvā, satthā punadeva rājagahaṃ paccāgacchi.

Athāparena samayena satthari vesāliṃ upanissāya kūṭāgārasālāyaṃ viharante suddhodanamahārājā setacchattassa heṭṭhāva arahattaṃ sacchikatvā parinibbāyi. Atha mahāpajāpatiyā gotamiyā pabbajjāya cittaṃ uppajji, tato rohinīnadītīre kalahavivādasuttantadesanāya (su. ni. 868 ādayo) pariyosāne nikkhamitvā, pabbajitānaṃ pañcannaṃ kumārasatānaṃ pādaparicārikā ekajjhāsayāva hutvā mahāpajāpatiyā santikaṃ gantvā, sabbāva ‘‘satthu santike pabbajissāmā’’ti mahāpajāpatiṃ jeṭṭhikaṃ katvā satthu santikaṃ gantukāmā ahesuṃ. Ayañca mahāpajāpati pubbepi ekavāraṃ satthāraṃ pabbajjaṃ yācitvā nālattha, tasmā kappakaṃ pakkosāpetvā kese chindāpetvā kāsāyāni acchādetvā sabbā tā sākiyāniyo ādāya vesāliṃ gantvā ānandattherena dasabalaṃ yācāpetvā, aṭṭhagarudhammapaṭiggahaṇena pabbajjaṃ upasampadañca alattha. Itarā pana sabbāpi ekato upasampannā ahesuṃ. Ayamettha saṅkhepo. Vitthārato panetaṃ vatthu tattha tattha pāḷiyaṃ (cūḷava. 402) āgatameva.

Evaṃ upasampannā pana mahāpajāpati satthāraṃ upasaṅkamitvā abhivādetvā ekamantaṃ aṭṭhāsi. Athassā satthā dhammaṃ desesi. Sā satthu santike kammaṭṭhānaṃ gahetvā arahattaṃ pāpuṇi. Sesā ca pañcasatabhikkhuniyo nandakovādapariyosāne (ma. ni. 3.398) arahattaṃ pāpuṇiṃsu. Evaṃ bhikkhunisaṅghe suppatiṭṭhite puthubhūte tattha tattha gāmanigamajanapadarājadhānīsu kulitthiyo kulasuṇhāyo kulakumārikāyo buddhasubuddhataṃ dhammasudhammataṃ saṅghasuppaṭipattitañca sutvā, sāsane abhippasannā saṃsāre ca jātasaṃvegā attano sāmike mātāpitaro ñātake ca anujānāpetvā, sāsane uraṃ datvā pabbajiṃsu. Pabbajitvā ca sīlācārasampannā satthuno ca tesaṃ therānañca santike ovādaṃ labhitvā ghaṭentiyo vāyamantiyo nacirasseva arahattaṃ sacchākaṃsu. Tāhi udānādivasena tattha tattha bhāsitā gāthā pacchā saṅgītikārakehi ekajjhaṃ katvā ekakanipātādivasena saṅgītiṃ āropayiṃsu ‘‘imā therīgāthā nāmā’’ti. Tāsaṃ nipātādivibhāgo heṭṭhā vuttoyeva. Tattha nipātesu ekakanipāto ādi. Tatthapi –

1.

‘‘Sukhaṃ supāhi therike, katvā coḷena pārutā;

Upasanto hi te rāgo, sukkhaḍākaṃva kumbhiya’’nti. –

Ayaṃ gāthā ādi. Tassā kā uppatti? Atīte kira aññatarā kuladhītā koṇāgamanassa bhagavato kāle sāsane abhippasannā hutvā satthāraṃ nimantetvā dutiyadivase sākhāmaṇḍapaṃ kāretvā vālikaṃ attharitvā upari vitānaṃ bandhitvā gandhapupphādīhi pūjaṃ katvā satthu kālaṃ ārocāpesi. Satthā tattha gantvā paññatte āsane nisīdi. Sā bhagavantaṃ vanditvā paṇītena khādanīyena bhojanīyena parivisitvā, bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ticīvarena acchādesi. Tassā bhagavā anumodanaṃ katvā pakkāmi. Sā yāvatāyukaṃ puññāni katvā āyupariyosāne devaloke nibbattitvā ekaṃ buddhantaraṃ sugatīsu eva saṃsarantī kassapassa bhagavato kāle gahapatikule nibbattitvā viññutaṃ patvā, saṃsāre jātasaṃvegā sāsane pabbajitvā upasampajjitvā vīsativassahassāni bhikkhunisīlaṃ pūretvā, puthujjanakālakiriyaṃ katvā, sagge nibbattā ekaṃ buddhantaraṃ saggasampattiṃ anubhavitvā imasmiṃ buddhuppāde vesāliyaṃ khattiyamahāsālakule nibbatti. Taṃ thirasantasarīratāya therikāti vohariṃsu. Sā vayappattā kulappadesādinā samānajātikassa khattiyakumārassa mātāpitūhi dinnā patidevatā hutvā vasantī satthu vesāligamane sāsane paṭiladdhasaddhā upāsikā hutvā, aparabhāge mahāpajāpatigotamītheriyā santike dhammaṃ sutvā pabbajjāya ruciṃ uppādetvā ‘‘ahaṃ pabbajissāmī’’ti sāmikassārocesi. Sāmiko nānujānāti. Sā pana katādhikāratāya yathāsutaṃ dhammaṃ paccavekkhitvā rūpārūpadhamme pariggahetvā vipassanaṃ anuyuttā viharati.

Athekadivasaṃ mahānase byañjane paccamāne mahatī aggijālā uṭṭhahi. Sā aggijālā sakalabhājanaṃ taṭataṭāyantaṃ jhāyati. Sā taṃ disvā tadevārammaṇaṃ katvā suṭṭhutaraṃ aniccataṃ upaṭṭhahantaṃ upadhāretvā tato tattha dukkhāniccānattatañca āropetvā vipassanaṃ vaḍḍhetvā anukkamena ussukkāpetvā maggapaṭipāṭiyā anāgāmiphale patiṭṭhahi. Sā tato paṭṭhāya ābharaṇaṃ vā alaṅkāraṃ vā na dhāreti. Sā sāmikena ‘‘kasmā tvaṃ, bhadde, idāni pubbe viya ābharaṇaṃ vā alaṅkāraṃ vā na dhāresī’’ti vuttā attano gihibhāve abhabbabhāvaṃ ārocetvā pabbajjaṃ anujānāpesi. So visākho upāsako viya dhammadinnaṃ mahatā parihārena mahāpajāpatigotamiyā santikaṃ netvā ‘‘imaṃ, ayye, pabbājethā’’ti āha. Atha mahāpajāpatigotamī taṃ pabbājetvā upasampādetvā vihāraṃ netvā satthāraṃ dassesi. Satthāpissā pakatiyā diṭṭhārammaṇameva vibhāvento ‘‘sukhaṃ supāhī’’ti gāthamāha.

Tattha sukhanti bhāvanapuṃsakaniddeso. Supāhīti āṇattivacanaṃ. Theriketi āmantanavacanaṃ. Katvā coḷena pārutāti appicchatāya niyojanaṃ. Upasanto hi te rāgoti paṭipattikittanaṃ. Sukkhaḍākaṃvāti upasametabbassa kilesassa asārabhāvanidassanaṃ. Kumbhiyanti tadādhārassa aniccatucchādibhāvanidassanaṃ.

Sukhanti cetaṃ iṭṭhādhivacanaṃ. Sukhena nidukkhā hutvāti attho. Supāhīti nipajjanidassanañcetaṃ catunnaṃ iriyāpathānaṃ, tasmā cattāropi iriyāpathe sukheneva kappehi sukhaṃ viharāti attho. Theriketi idaṃ yadipi tassā nāmakittanaṃ, pacurena anvatthasaññābhāvato pana thire sāsane thirabhāvappatte, thirehi sīlādidhammehi samannāgateti attho. Katvā coḷena pārutāti paṃsukūlacoḷehi cīvaraṃ katvā acchāditasarīrā taṃ nivatthā ceva pārutā ca. Upasanto hi te rāgoti hi-saddo hetvattho. Yasmā tava santāne uppajjanakakāmarāgo upasanto anāgāmimaggañāṇagginā daḍḍho, idāni tadavasesaṃ rāgaṃ aggamaggañāṇagginā dahetvā sukhaṃ supāhīti adhippāyo. Sukkhaḍākaṃva kumbhiyanti yathā taṃ pakke bhājane appakaṃ ḍākabyañjanaṃ mahatiyā aggijālāya paccamānaṃ jhāyitvā sussantaṃ vūpasammati, yathā vā udakamisse ḍākabyañjane uddhanaṃ āropetvā paccamāne udake vijjamāne taṃ cicciṭāyati ciṭiciṭāyati, udake pana chinne upasantameva hoti, evaṃ tava santāne kāmarāgo upasanto, itarampi vūpasametvā sukhaṃ supāhīti.

Therī indriyānaṃ paripākaṃ gatattā satthu desanāvilāsena ca gāthāpariyosāne saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.1.26-30).

‘‘Koṇāgamanabuddhassa, maṇḍapo kārito mayā;

Dhuvaṃ ticīvaraṃdāsiṃ, buddhassa lokabandhuno.

‘‘Yaṃ yaṃ janapadaṃ yāmi, nigame rājadhāniyo;

Sabbattha pūjito homi, puññakammassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgīva bandhanaṃ chetvā, viharāmi anāsavā.

‘‘Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā therī udānentī tameva gāthaṃ abhāsi, tenāyaṃ gāthā tassā theriyā gāthā ahosi. Tattha theriyā vuttagāthāya anavaseso rāgo pariggahito aggamaggena tassa vūpasamassa adhippetattā. Rāgavūpasameneva cettha sabbesampi kilesānaṃ vūpasamo vuttoti daṭṭhabbaṃ tadekaṭṭhatāya sabbesaṃ kilesadhammānaṃ vūpasamasiddhito. Tathā hi vuccati –

‘‘Uddhaccavicikicchāhi, yo moho sahajo mato;

Pahānekaṭṭhabhāvena, rāgena saraṇo hi so’’ti.

Yathā cettha sabbesaṃ saṃkilesānaṃ vūpasamo vutto, evaṃ sabbatthāpi tesaṃ vūpasamo vuttoti veditabbaṃ. Pubbabhāge tadaṅgavasena, samathavipassanākkhaṇe vikkhambhanavasena, maggakkhaṇe samucchedavasena, phalakkhaṇe paṭippassaddhivasena vūpasamasiddhito. Tena catubbidhassāpi pahānassa siddhi veditabbā . Tattha tadaṅgappahānena sīlasampadāsiddhi, vikkhambhanapahānena samādhisampadāsiddhi, itarehi paññāsampadāsiddhi dassitā hoti pahānābhisamayopasijjhanato. Yathā bhāvanābhisamayaṃ sādheti tasmiṃ asati tadabhāvato, tathā sacchikiriyābhisamayaṃ pariññābhisamayañca sādheti evāti. Caturābhisamayasiddhiyā tisso sikkhā, paṭipattiyā tividhakalyāṇatā, sattavisuddhiyo ca paripuṇṇā imāya gāthāya pakāsitā hontīti veditabbaṃ. Aññatarātherī apaññātā nāmagottādivasena apākaṭā, ekā therī lakkhaṇasampannā bhikkhunī imaṃ gāthaṃ abhāsīti adhippāyo.

Aññatarātherīgāthāvaṇṇanā niṭṭhitā.

2. Muttātherīgāthāvaṇṇanā

2.

‘‘Mutte muccassu yogehi, cando rāhuggahā iva;

Vippamuttena cittena, anaṇā bhuñja piṇḍaka’’nti. –

Ayaṃ muttāya nāma sikkhamānāya gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patvā ekadivasaṃ satthāraṃ rathiyaṃ gacchantaṃ disvā pasannamānasā pañcapatiṭṭhitena vanditvā pītivegena satthu pādamūle avakujjā nipajji. Sā tena puññakammena devaloke nibbattitvā aparāparaṃ sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇamahāsālakule nibbatti, muttātissā nāmaṃ ahosi. Sā upanissayasampannatāya vīsativassakāle mahāpajāpatigotamiyā santike pabbajitvā sikkhamānāva hutvā kammaṭṭhānaṃ kathāpetvā vipassanāya kammaṃ karoti. Sā ekadivasaṃ bhattakiccaṃ katvā piṇḍapātapaṭikkantā therīnaṃ bhikkhunīnaṃ vattaṃ dassetvā divāṭṭhānaṃ gantvā raho nisinnā vipassanāya manasikāraṃ ārabhi. Satthā surabhigandhakuṭiyā nisinnova obhāsaṃ vissajjetvā tassā purato nisinno viya attānaṃ dassetvā ‘‘mutte muccassu yogehī’’ti imaṃ gāthamāha.

Tattha mutteti tassā ālapanaṃ. Muccassu yogehīti maggapaṭipāṭiyā kāmayogādīhi catūhi yogehi mucca, tehi vimuttacittā hohi. Yathā kiṃ? Cando rāhuggahā ivāti rāhusaṅkhāto gahato cando viya upakkilesato muccassu. Vippamuttena cittenāti ariyamaggena samucchedavimuttiyā suṭṭhu vimuttena cittena, itthaṃ bhūtalakkhaṇe cetaṃ karaṇavacanaṃ. Anaṇā bhuñja piṇḍakanti kilesaiṇaṃ pahāya anaṇā hutvā raṭṭhapiṇḍaṃ bhuñjeyyāsi. Yo hi kilese appahāya satthārā anuññātapaccaye paribhuñjati, so sāṇo paribhuñjati nāma. Yathāha āyasmā bākulo – ‘‘sattāhameva kho ahaṃ, āvuso, sāṇo raṭṭhapiṇḍaṃ bhuñji’’nti (ma. ni. 3.211). Tasmā sāsane pabbajitena kāmacchandādiiṇaṃ pahānāya anaṇena hutvā saddhādeyyaṃ paribhuñjitabbaṃ. Piṇḍakanti desanāsīsameva, cattāropi paccayeti attho. Abhiṇhaṃ ovadatīti ariyamaggappattiyā upakkilese visodhento bahuso ovādaṃ deti.

Sā tasmiṃ ovāde ṭhatvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.1.31-36) –

‘‘Vipassissa bhagavato, lokajeṭṭhassa tādino;

Rathiyaṃ paṭipannassa, tārayantassa pāṇino.

‘‘Gharato nikkhamitvāna, avakujjā nipajjahaṃ;

Anukampako lokanātho, sirasi akkamī mama.

‘‘Akkamitvāna sirasi, agamā lokanāyako;

Tena cittappasādena, tusitaṃ agamāsahaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā sā tameva gāthaṃ udānesi. Paripuṇṇasikkhā upasampajjitvā aparabhāge parinibbānakālepi tameva gāthaṃ paccabhāsīti.

Muttātherīgāthāvaṇṇanā niṭṭhitā.

3. Puṇṇātherīgāthāvaṇṇanā

Puṇṇepūrassu dhammehīti puṇṇāya nāma sikkhamānāya gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī buddhasuññe loke candabhāgāya nadiyā tīre kinnarayoniyaṃ nibbattā. Ekadivasaṃ tattha aññataraṃ paccekabuddhaṃ disvā pasannamānasā naḷamālāya taṃ pūjetvā añjaliṃ paggayha aṭṭhāsi. Sā tena puññakammena sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ gahapatimahāsālakule nibbatti. Puṇṇātissā nāmaṃ ahosi. Sā upanissayasampannatāya vīsativassāni vasamānā mahāpajāpatigotamiyā santike dhammaṃ sutvā paṭiladdhasaddhā pabbajitvā sikkhamānā eva hutvā vipassanaṃ ārabhi. Satthā tassā gandhakuṭiyaṃ nisinno eva obhāsaṃ vissajjetvā –

3.

‘‘Puṇṇe pūrassu dhammehi, cando pannaraseriva;

Paripuṇṇāya paññāya, tamokhandhaṃ padālayā’’ti. – imaṃ gāthamāha;

Tattha puṇṇeti tassā ālapanaṃ. Pūrassu dhammehīti sattatiṃsabodhipakkhiyadhammehi paripuṇṇā hohi. Cando pannaraserivāti ra-kāro padasandhikaro. Pannarase puṇṇamāsiyaṃ sabbāhi kalāhi paripuṇṇo cando viya. Paripuṇṇāya paññāyāti soḷasannaṃ kiccānaṃ pāripūriyā paripuṇṇāya arahattamaggapaññāya. Tamokhandhaṃ padālayāti mohakkhandhaṃ anavasesato bhinda samucchinda. Mohakkhandhapadālanena saheva sabbepi kilesā padālitā hontīti.

Sā taṃ gāthaṃ sutvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.1.37-45) –

‘‘Candabhāgānadītīre, ahosiṃ kinnarī tadā;

Addasaṃ virajaṃ buddhaṃ, sayambhuṃ aparājitaṃ.

‘‘Pasannacittā sumanā, vedajātā katañjalī;

Naḷamālaṃ gahetvāna, sayambhuṃ abhipūjayiṃ.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā kinnarīdehaṃ, agacchiṃ tidasaṃ gatiṃ.

‘‘Chattiṃsadevarājūnaṃ, mahesittamakārayiṃ;

Dasannaṃ cakkavattīnaṃ, mahesittamakārayiṃ;

Saṃvejetvāna me cittaṃ, pabbajiṃ anagāriyaṃ.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

‘‘Catunnavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, pupphapūjāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā sā therī tameva gāthaṃ udānesi. Ayameva cassā aññābyākaraṇagāthā ahosīti.

Puṇṇātherīgāthāvaṇṇanā niṭṭhitā.

4. Tissātherīgāthāvaṇṇanā

Tisse sikkhassu sikkhāyāti tissāya sikkhamānāya gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā sambhatakusalapaccayā imasmiṃ buddhuppāde kapilavatthusmiṃ sakyarājakule nibbattitvā vayappattā bodhisattassa orodhabhūtā pacchā mahāpajāpatigotamiyā saddhiṃ nikkhamitvā pabbajitvā vipassanāya kammaṃ karoti. Tassā satthā heṭṭhā vuttanayeneva obhāsaṃ vissajjetvā –

4.

‘‘Tisse sikkhassu sikkhāya, mā taṃ yogā upaccaguṃ;

Sabbayogavisaṃyuttā, cara loke anāsavā’’ti. – gāthaṃ abhāsi;

Tattha tisseti tassā ālapanaṃ. Sikkhassu sikkhāyāti adhisīlasikkhādikāya tividhāya sikkhāya sikkha, maggasampayuttā tisso sikkhāyo sampādehīti attho. Idāni tāsaṃ sampādane kāraṇamāha ‘‘mā taṃ yogā upaccagu’’nti manussattaṃ, indriyāvekallaṃ, buddhuppādo, saddhāpaṭilābhoti ime yogā samayā dullabhakkhaṇā taṃ mā atikkamuṃ. Kāmayogādayo eva vā cattāro yogā taṃ mā upaccaguṃ mā abhibhaveyyuṃ. Sabbayogavisaṃyuttāti sabbehi kāmayogādīhi yogehi vimuttā tato eva anāsavā hutvā loke cara, diṭṭhasukhavihārena viharāhīti attho.

Sā taṃ gāthaṃ sutvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇīti ādinayo heṭṭhā vuttanayeneva veditabbo.

Tissātherīgāthāvaṇṇanā niṭṭhitā.

5-10. Tissāditherīgāthāvaṇṇanā

Tisseyuñjassu dhammehīti tissāya theriyā gāthā . Tassā vatthu tissāsikkhamānāya vatthusadisaṃ. Ayaṃ pana therī hutvā arahattaṃ pāpuṇi. Yathā ca ayaṃ, evaṃ ito paraṃ dhīrā, vīrā, mittā, bhadrā, upasamāti pañcannaṃ therīnaṃ vatthu ekasadisameva. Sabbāpi imā kapilavatthuvāsiniyo bodhisattassa orodhabhūtā mahāpajāpatigotamiyā saddhiṃ nikkhantā obhāsagāthāya ca arahattaṃ pattā ṭhapetvā sattamiṃ. Sā pana obhāsagāthāya vinā pageva satthu santike laddhaṃ ovādaṃ nissāya vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇitvā udānavasena ‘‘vīrā vīrehī’’ti gāthaṃ abhāsi. Itarāpi arahattaṃ patvā –

5.

‘‘Tisse yuñjassu dhammehi, khaṇo taṃ mā upaccagā;

Khaṇātītā hi socanti, nirayamhi samappitā.

6.

‘‘Dhīre nirodhaṃ phusehi, saññāvūpasamaṃ sukhaṃ;

Ārādhayāhi nibbānaṃ, yogakkhemamanuttaraṃ.

7.

‘‘Vīrā vīrehi dhammehi, bhikkhunī bhāvitindriyā;

Dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhanaṃ.

8.

‘‘Saddhāya pabbajitvāna, mitte mittaratā bhava;

Bhāvehi kusale dhamme, yogakkhemassa pattiyā.

9.

‘‘Saddhāya pabbajitvāna, bhadre bhadraratā bhava;

Bhāvehi kusale dhamme, yogakkhemamanuttaraṃ.

10.

‘‘Upasame tare oghaṃ, maccudheyyaṃ suduttaraṃ;

Dhārehi antimaṃ dehaṃ, jetvā māraṃ savāhana’’nti. – gāthāyo abhāsiṃsu;

Tattha yuñjassu dhammehīti samathavipassanādhammehi ariyehi bodhipakkhiyadhammehi ca yuñja yogaṃ karohi. Khaṇo taṃ mā upaccagāti yo evaṃ yogabhāvanaṃ na karoti, taṃ puggalaṃ patirūpadese uppattikkhaṇo, channaṃ āyatanānaṃ avekallakkhaṇo, buddhuppādakkhaṇo, saddhāya paṭiladdhakkhaṇo, sabbopi ayaṃ khaṇo atikkamati nāma. So khaṇo taṃ mā atikkami. Khaṇātītāti ye hi khaṇaṃ atītā, ye ca puggale so khaṇo abhīto, te nirayamhi samappitā hutvā socanti, tattha nibbattitvā mahādukkhaṃ paccanubhavantīti attho.

Nirodhaṃ phusehīti kilesanirodhaṃ phussa paṭilabha. Saññāvūpasamaṃ sukhaṃ, ārādhayāhi nibbānanti kāmasaññādīnaṃ pāpasaññānaṃ upasamanimittaṃ accantasukhaṃ nibbānaṃ ārādhehi.

Vīrā vīrehi dhammehīti vīriyapadhānatāya vīrehi tejussadehi ariyamaggadhammehi bhāvitindriyā vaḍḍhitasaddhādiindriyā vīrā bhikkhunī vatthukāmehi savāhanaṃ kilesamāraṃ jinitvā āyatiṃ punabbhavābhāvato antimaṃ dehaṃ dhāretīti therī aññaṃ viya katvā attānaṃ dasseti.

Mitteti taṃ ālapati. Mittaratāti kalyāṇamittesu abhiratā. Tattha sakkārasammānakaraṇatā hohi. Bhāvehi kusale dhammeti ariyamaggadhamme vaḍḍhehi. Yogakkhemassāti arahattassa nibbānassa ca pattiyā adhigamāya.

Bhadreti taṃ ālapati. Bhadraratāti bhadresu sīlādidhammesu ratā abhiratā hohi. Yogakkhemamanuttaranti catūhi yogehi khemaṃ anupaddavaṃ anuttaraṃ nibbānaṃ, tassa pattiyā kusale bodhipakkhiyadhamme bhāvehīti attho.

Upasameti taṃ ālapati. Tare oghaṃ maccudheyyaṃ suduttaranti maccu ettha dhīyatīti maccudheyyaṃ, anupacitakusalasambhārehi suṭṭhu duttaranti suduttaraṃ, saṃsāramahoghaṃ tare ariyamagganāvāya tareyyāsi. Dhārehi antimaṃ dehanti tassa taraṇeneva antimadehadharā hohīti attho.

Tissāditherīgāthāvaṇṇanā niṭṭhitā.

Niṭṭhitā paṭhamavaggavaṇṇanā.

11. Muttātherīgāthāvaṇṇanā

Sumuttāsādhumuttāmhītiādikā muttātheriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave kusalaṃ upacinitvā imasmiṃ buddhuppāde kosalajanapade oghātakassa nāma daliddabrāhmaṇassa dhītā hutvā nibbatti, taṃ vayappattakāle mātāpitaro ekassa khujjabrāhmaṇassa adaṃsu. Sā tena gharāvāsaṃ arocantī taṃ anujānāpetvā pabbajitvā vipassanāya kammaṃ karoti. Tassā bahiddhārammaṇesu cittaṃ vidhāvati, sā taṃ niggaṇhantī ‘‘sumuttā sādhumuttāmhī’’ti gāthaṃ vadantīyeva vipassanaṃ ussukkāpetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne –

‘‘Padumuttaro nāma jino, sabbadhammesu cakkhumā;

Pāṇine anugaṇhanto, piṇḍāya pāvisī puraṃ.

‘‘Tassa āgacchato satthu, sabbe nagaravāsino;

Haṭṭhatuṭṭhā samāgantvā, vālikā ākiriṃsu te.

‘‘Vīthisammajjanaṃ katvā, kadalipuṇṇakaddhaje;

Dhūmaṃ cuṇṇañca māsañca, sakkāraṃ kacca satthuno.

‘‘Maṇḍapaṃ paṭiyādetvā, nimantetvā vināyakaṃ;

Mahādānaṃ daditvāna, sambodhiṃ abhipatthayi.

‘‘Padumuttaro mahāvīro, hārako sabbapāṇinaṃ;

Anumodaniyaṃ katvā, byākāsi aggapuggalo.

‘‘Satasahasse atikkante, kappo hessati bhaddako;

Bhavābhave sukhaṃ laddhā, pāpuṇissasi bodhiyaṃ.

‘‘Hatthakammañca ye keci, katāvī naranāriyo;

Anāgatamhi addhāne, sabbā hessanti sammukhā.

‘‘Tena kammavipākena, cetanāpaṇidhīhi ca;

Uppannadevabhavane, tuyhaṃ tā paricārikā.

‘‘Dibbaṃ sukhamasaṅkhyeyyaṃ, mānusañca asaṅkhiyaṃ;

Anubhonti ciraṃ kālaṃ, saṃsarimha bhavābhave.

‘‘Satasahassito kappe, yaṃ kammamakariṃ tadā;

Sukhumālā manussesu, atho devapuresu ca.

‘‘Rūpaṃ bhogaṃ yasaṃ āyuṃ, atho kittisukhaṃ piyaṃ;

Labhāmi satataṃ sabbaṃ, sukataṃ kammasampadaṃ.

‘‘Pacchime bhave sampatte, jātāhaṃ brāhmaṇe kule;

Sukhumālahatthapādā , ramaṇiye nivesane.

‘‘Sabbakālampi pathavī, na passāmanalaṅkataṃ;

Cikkhallabhūmiṃ asuciṃ, na passāmi kudācanaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā udānentī –

11.

‘‘Sumuttā sādhumuttāmhi, tīhi khujjehi muttiyā;

Udukkhalena musalena, patinā khujjakena ca;

Muttāmhi jātimaraṇā, bhavanetti samūhatā’’ti. – imaṃ gāthaṃ abhāsi;

Tattha sumuttāti suṭṭhu muttā. Sādhumuttāmhīti sādhu sammadeva muttā amhi. Kuto pana sumuttā sādhumuttāti āha ‘‘tīhi khujjehi muttiyā’’ti, tīhi vaṅkakehi parimuttiyāti attho. Idāni tāni sarūpato dassentī ‘‘udukkhalena musalena, patinā khujjakena cā’’ti āha. Udukkhale hi dhaññaṃ pakkhipantiyā parivattentiyā musalena koṭṭentiyā ca piṭṭhi onāmetabbā hotīti khujjakaraṇahetutāya tadubhayaṃ ‘‘khujja’’nti vuttaṃ. Sāmiko panassā khujjo eva. Idāni yassā muttiyā nidassanavasena tīhi khujjehi mutti vuttā. Tameva dassentī ‘‘muttāmhi jātimaraṇā’’ti vatvā tattha kāraṇamāha ‘‘bhavanetti samūhatā’’ti. Tassattho – na kevalamahaṃ tīhi khujjehi eva muttā, atha kho sabbasmā jātimaraṇāpi, yasmā sabbassāpi bhavassa netti nāyikā taṇhā aggamaggena mayā samugghāṭitāti.

Muttātherīgāthāvaṇṇanā niṭṭhitā.

12. Dhammadinnātherīgāthāvaṇṇanā

Chandajātā avasāyīti dhammadinnātheriyā gāthā. Sā kira padumuttarabuddhakāle haṃsavatīnagare parādhīnavuttikā hutvā jīvantī nirodhato vuṭṭhitassa aggasāvakassa pūjāsakkārapubbakaṃ dānaṃ datvā devaloke nibbattā. Tato cavitvā devamanussesu saṃsarantī phussassa bhagavato kāle satthu vemātikabhātikānaṃ kammikassa gehe vasamānā dānaṃ paṭicca ‘‘ekaṃ dehī’’ti sāmikena vutte dve dentī, bahuṃ puññaṃ katvā kassapabuddhakāle kikissa kāsikarañño gehe paṭisandhiṃ gahetvā sattannaṃ bhaginīnaṃ abbhantarā hutvā vīsativassasahassāni brahmacariyaṃ caritvā ekaṃ buddhantaraṃ devamanussesu saṃsarantī imasmiṃ buddhuppāde rājagahe kulagehe nibbattitvā vayappattā visākhassa seṭṭhino gehaṃ gatā.

Athekadivasaṃ visākho seṭṭhi satthu santike dhammaṃ sutvā anāgāmī hutvā gharaṃ gantvā pāsādaṃ abhiruhanto sopānamatthake ṭhitāya dhammadinnāya pasāritahatthaṃ anālambitvāva pāsādaṃ abhiruhitvā bhuñjamānopi tuṇhībhūtova bhuñji. Dhammadinnā taṃ upadhāretvā, ‘‘ayyaputta, kasmā tvaṃ ajja mama hatthaṃ nālambi, bhuñjamānopi na kiñci kathesi, atthi nu kho koci mayhaṃ doso’’ti āha. Visākho ‘‘dhammadinne, na te doso atthi, ahaṃ pana ajja paṭṭhāya itthisarīraṃ phusituṃ āhāre ca lolabhāvaṃ kātuṃ anaraho, tādiso mayā dhammo paṭividdho. Tvaṃ pana sace icchasi, imasmiṃyeva gehe vasa. No ce icchasi, yattakena dhanena te attho, tattakaṃ gahetvā kulagharaṃ gacchāhī’’ti āha. ‘‘Nāhaṃ, ayyaputta, tayā vantavamanaṃ ācamissāmi, pabbajjaṃ me anujānāhī’’ti. Visākho ‘‘sādhu, dhammadinne’’ti taṃ suvaṇṇasivikāya bhikkhuniupassayaṃ pesesi. Sā pabbajitvā kammaṭṭhānaṃ gahetvā katipāhaṃ tattha vasitvā vivekavāsaṃ vasitukāmā ācariyupajjhāyānaṃ santikaṃ gantvā, ‘‘ayyā, ākiṇṇaṭṭhāne mayhaṃ cittaṃ na ramati, gāmakāvāsaṃ gacchāmī’’ti āha. Bhikkhuniyo taṃ gāmakāvāsaṃ nayiṃsu. Sā tattha vasantī atīte madditasaṅkhāratāya na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.3.95-130) –

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

‘‘Tadāhaṃ haṃsavatiyaṃ, kule aññatare ahuṃ;

Parakammakārī āsiṃ, nipakā sīlasaṃvutā.

‘‘Padumuttarabuddhassa, sujāto aggasāvako;

Vihārā abhinikkhamma, piṇḍapātāya gacchati.

‘‘Ghaṭaṃ gahetvā gacchantī, tadā udakahārikā;

Taṃ disvā adadaṃ pūpaṃ, pasannā sehi pāṇibhi.

‘‘Paṭiggahetvā tattheva, nisinno paribhuñji so;

Tato netvāna taṃ gehaṃ, adāsiṃ tassa bhojanaṃ.

‘‘Tato me ayyako tuṭṭho, akarī suṇisaṃ sakaṃ;

Sassuyā saha gantvāna, sambuddhaṃ abhivādayiṃ.

‘‘Tadā so dhammakathikaṃ, bhikkhuniṃ parikittayaṃ;

Ṭhapesi etadaggamhi, taṃ sutvā muditā ahaṃ.

‘‘Nimantayitvā sugataṃ, sasaṅghaṃ lokanāyakaṃ;

Mahādānaṃ daditvāna, taṃ ṭhānamabhipatthayiṃ.

‘‘Tato maṃ sugato āha, ghananinnādasussaro;

Mamupaṭṭhānanirate, sasaṅghaparivesike.

‘‘Saddhammassavane yutte, guṇavaddhitamānase;

Bhadde bhavassu muditā, lacchase paṇidhīphalaṃ.

‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

‘‘Tassa dhammesu dāyādā, orasā dhammanimmitā;

Dhammadinnāti nāmena, hessati satthu sāvikā.

‘‘Taṃ sutvā muditā hutvā, yāvajīvaṃ mahāmuniṃ;

Mettacittā paricariṃ, paccayehi vināyakaṃ.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

‘‘Upaṭṭhāko mahesissa, tadā āsi narissaro;

Kāsirājā kikī nāma, bārāṇasipuruttame.

‘‘Chaṭṭhā tassāsahaṃ dhītā, sudhammā iti vissutā;

Dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.

‘‘Anujāni na no tāto, agāreva tadā mayaṃ;

Vīsavassasahassāni , vicarimha atanditā.

‘‘Komāribrahmacariyaṃ , rājakaññā sukhedhitā;

Buddhopaṭṭhānaniratā, muditā satta dhītaro.

‘‘Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;

Dhammā ceva sudhammā ca, sattamī saṅghadāyikā.

‘‘Khemā uppalavaṇṇā ca, paṭācārā ca kuṇḍalā;

Gotamī ca ahañceva, visākhā hoti sattamī.

‘‘Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Pacchime ca bhave dāni, giribbajapuruttame;

Jātā seṭṭhikule phīte, sabbakāmasamiddhine.

‘‘Yadā rūpaguṇūpetā, paṭhame yobbane ṭhitā;

Tadā parakulaṃ gantvā, vasiṃ sukhasamappitā.

‘‘Upetvā lokasaraṇaṃ, suṇitvā dhammadesanaṃ;

Anāgāmiphalaṃ patto, sāmiko me subuddhimā.

‘‘Tadāhaṃ anujānetvā, pabbajiṃ anagāriyaṃ;

Nacireneva kālena, arahattamapāpuṇiṃ.

‘‘Tadā upāsako so maṃ, upagantvā apucchatha;

Gambhīre nipuṇe pañhe, te sabbe byākariṃ ahaṃ.

‘‘Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ;

Bhikkhuniṃ dhammakathikaṃ, nāññaṃ passāmi edisiṃ.

‘‘Dhammadinnā yathā dhīrā, evaṃ dhāretha bhikkhavo;

Evāhaṃ paṇḍitā homi, nāyakenānukampitā.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanetti samūhatā.

‘‘Yassatthāya pabbajitā, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Paracittāni jānāmi, satthusāsanakārikā.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti. (apa. therī 2.3.95-130);

Arahattaṃ pana patvā ‘‘mayhaṃ manaṃ matthakaṃ pattaṃ, idāni idha vasitvā kiṃ karissāmi, rājagahameva gantvā satthārañca vandissāmi, bahū ca me ñātakā puññāni karissantī’’ti bhikkhunīhi saddhiṃ rājagahameva paccāgatā. Visākho tassā āgatabhāvaṃ sutvā tassā adhigamaṃ vīmaṃsanto pañcakkhandhādivasena pañhaṃ pucchi. Dhammadinnā sunisitena satthena kumudanāḷe chindantī viya pucchitaṃ pucchitaṃ pañhaṃ vissajjesi. Visākho sabbaṃ pucchāvissajjananayaṃ satthu ārocesi. Satthā ‘‘paṇḍitā, visākha, dhammadinnā bhikkhunī’’tiādinā taṃ pasaṃsanto sabbaññutaññāṇena saddhiṃ saṃsandetvā byākatabhāvaṃ pavedetvā tameva cūḷavedallasuttaṃ (ma. ni. 1.460) aṭṭhuppattiṃ katvā taṃ dhammakathikānaṃ bhikkhunīnaṃ aggaṭṭhāne ṭhapesi. Yadā pana sā tasmiṃ gāmakāvāse vasantī heṭṭhimamagge adhigantvā aggamaggatthāya vipassanaṃ paṭṭhapesi, tadā –

12.

‘‘Chandajātā avasāyī, manasā ca phuṭā siyā;

Kāmesu appaṭibaddhacittā, uddhaṃsotāti vuccatī’’ti. –

Imaṃ gāthaṃ abhāsi.

Tattha chandajātāti aggaphalatthaṃ jātacchandā. Avasāyīti avasāyo vuccati avasānaṃ niṭṭhānaṃ, tampi kāmesu appaṭibaddhacittatāya ‘‘uddhaṃsotā’’ti vakkhamānattā samaṇakiccassa niṭṭhānaṃ veditabbaṃ, na yassa kassaci, tasmā padadvayenāpi appattamānasā anuttaraṃ yogakkhemaṃ patthayamānāti ayamattho vutto hoti. Manasā ca phuṭā siyāti heṭṭhimehi tīhi maggacittehi nibbānaṃ phuṭā phusitā bhaveyya. Kāmesu appaṭibaddhacittāti anāgāmimaggavasena kāmesu na paṭibaddhacittā. Uddhaṃsotāti uddhameva maggasoto saṃsārasoto ca etissāti uddhaṃsotā. Anāgāmino hi yathā aggamaggo uppajjati, na añño, evaṃ avihādīsu uppannassa yāva akaniṭṭhā uddhameva uppatti hotīti.

Dhammadinnātherīgāthāvaṇṇanā niṭṭhitā.

13. Visākhātherīgāthāvaṇṇanā

Karothabuddhasāsananti visākhāya theriyā gāthā. Tassā vatthu dhīrātheriyāvatthusadisameva. Sā arahattaṃ patvā vimuttisukhena vītināmentī –

13.

‘‘Karotha buddhasāsanaṃ, yaṃ katvā nānutappati;

Khippaṃ pādāni dhovitvā, ekamante nisīdathā’’ti. –

Imāya gāthāya aññaṃ byākāsi.

Tattha karotha buddhasāsananti buddhasāsanaṃ ovādaanusiṭṭhiṃ karotha, yathānusiṭṭhaṃ paṭipajjathāti attho. Yaṃ katvā nānutappatīti anusiṭṭhiṃ katvā karaṇahetu na anutappati takkarassa sammadeva adhippāyānaṃ samijjhanato. Khippaṃ pādāni dhovitvā, ekamante nisīdathāti idaṃ yasmā sayaṃ pacchābhattaṃ piṇḍapātapaṭikkantā ācariyupajjhāyānaṃ vattaṃ dassetvā attano divāṭṭhāne pāde dhovitvā raho nisinnā sadatthaṃ matthakaṃ pāpesi, tasmā tattha aññepi niyojentī avoca.

Visākhātherīgāthāvaṇṇanā niṭṭhitā.

14. Sumanātherīgāthāvaṇṇanā

Dhātuyodukkhato disvāti sumanāya theriyā gāthā. Tassā vatthu tissātheriyā vatthusadisaṃ. Imissāpi hi satthā obhāsaṃ vissajjetvā purato nisinno viya attānaṃ dassetvā –

14.

‘‘Dhātuyo dukkhato disvā, mā jātiṃ punarāgami;

Bhave chandaṃ virājetvā, upasantā carissasī’’ti. –

Imaṃ gāthamāha. Sā gāthāpariyosāne arahattaṃ pāpuṇi .

Tattha dhātuyo dukkhato disvāti sasantatipariyāpannā cakkhādidhātuyo itarāpi ca udayabbayapaṭipīḷanādinā ‘‘dukkhā’’ti ñāṇacakkhunā disvā. Mā jātiṃ punarāgamīti puna jātiṃ āyatiṃ punabbhavaṃ mā upagacchi . Bhave chandaṃ virājetvāti kāmabhavādike sabbasmiṃ bhave taṇhāchandaṃ virāgasaṅkhātena maggena pajahitvā. Upasantā carissasīti sabbaso pahīnakilesatāya nibbutā viharissasi.

Ettha ca ‘‘dhātuyo dukkhato disvā’’ti iminā dukkhānupassanāmukhena vipassanā dassitā. ‘‘Bhave chandaṃ virājetvā’’ti iminā maggo, ‘‘upasantā carissasī’’ti iminā saupādisesā nibbānadhātu, ‘‘mā jātiṃ punarāgamī’’ti iminā anupādisesā nibbānadhātu dassitāti daṭṭhabbaṃ.

Sumanātherīgāthāvaṇṇanā niṭṭhitā.

15. Uttarātherīgāthāvaṇṇanā

Kāyena saṃvutā āsinti uttarāya theriyā gāthā. Tassāpi vatthu tissātheriyā vatthusadisaṃ. Sāpi hi sakyakulappasutā bodhisattassa orodhabhūtā mahāpajāpatigotamiyā saddhiṃ nikkhantā obhāsagāthāya arahattaṃ patvā pana –

15.

‘‘Kāyena saṃvutā āsiṃ, vācāya uda cetasā;

Samūlaṃ taṇhamabbuyha, sītibhūtāmhi nibbutā’’ti. –

Udānavasena tameva gāthaṃ abhāsi.

Tattha kāyena saṃvutā āsinti kāyikena saṃvarena saṃvutā ahosiṃ. Vācāyāti vācasikena saṃvarena saṃvutā āsinti yojanā, padadvayenāpi sīlasaṃvaramāha. Udāti atha. Cetasāti samādhicittena, etena vipassanābhāvanamāha. Samūlaṃ taṇhamabbuyhāti sānusayaṃ, saha vā avijjāya taṇhaṃ uddharitvā. Avijjāya hi paṭicchāditādīnave bhavattaye taṇhā uppajjati.

Aparo nayo – kāyena saṃvutāti sammākammantena sabbaso micchākammantassa pahānā maggasaṃvareneva kāyena saṃvutā āsiṃ. Vācāyāti sammāvācāya sabbaso micchāvācāya pahānā maggasaṃvareneva vācāya saṃvutā āsinti attho. Cetasāti samādhinā. Cetosīsena hettha sammāsamādhi vutto, sammāsamādhiggahaṇeneva maggalakkhaṇena ekalakkhaṇā sammādiṭṭhiādayo maggadhammā gahitāva hontīti, maggasaṃvarena abhijjhādikassa asaṃvarassa anavasesato pahānaṃ dassitaṃ hoti. Tenevāha ‘‘samūlaṃ taṇhamabbuyhā’’ti. Sītibhūtāmhi nibbutāti sabbaso kilesapariḷāhābhāvena sītibhāvappattā anupādisesāya nibbānadhātuyā nibbutā amhīti.

Uttarātherīgāthāvaṇṇanā niṭṭhitā.

16. Vuḍḍhapabbajitasumanātherīgāthāvaṇṇanā

Sukhaṃ tvaṃ vuḍḍhike sehīti sumanāya vuḍḍhapabbajitāya gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave kusalaṃ upacinitvā imasmiṃ buddhuppāde sāvatthiyaṃ mahākosalarañño bhaginī hutvā nibbatti. Sā satthārā rañño pasenadissa kosalassa ‘‘cattāro kho me, mahārāja, daharāti na uññātabbā’’tiādinā (saṃ. ni. 1.112) desitaṃ dhammaṃ sutvā laddhappasādā saraṇesu ca sīlesu ca patiṭṭhāya pabbajitukāmāpi ‘‘ayyikaṃ paṭijaggissāmī’’ti cirakālaṃ vītināmetvā aparabhāge ayyikāya kālaṅkatāya raññā saddhiṃ mahagghāni attharaṇapāvuraṇāni gāhāpetvā vihāraṃ gantvā saṅghassa dāpetvā satthu santike dhammaṃ sutvā anāgāmiphale patiṭṭhitā pabbajjaṃ yāci. Satthā tassā ñāṇaparipākaṃ disvā –

16.

‘‘Sukhaṃ tvaṃ vuḍḍhike sehi, katvā coḷena pārutā;

Upasanto hi te rāgo, sītibhūtāsi nibbutā’’ti. –

Imaṃ gāthaṃ abhāsi. Sā gāthāpariyosāne saha paṭisambhidāhi arahattaṃ patvā udānavasena tameva gāthaṃ abhāsi. Idameva cassā aññābyākaraṇaṃ ahosi, sā tāvadeva pabbaji. Gāthāya pana vuḍḍhiketi vuḍḍhe, vayovuḍḍheti attho. Ayaṃ pana sīlādiguṇehipi vuḍḍhā, theriyā vuttagāthāya catutthapāde sītibhūtāsi nibbutāti yojetabbaṃ. Sesaṃ vuttanayameva.

Vuḍḍhapabbajitasumanātherīgāthāvaṇṇanā niṭṭhitā.

17. Dhammātherīgāthāvaṇṇanā

Piṇḍapātaṃcaritvānāti dhammāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā sambhatapuññasambhārā imasmiṃ buddhuppāde sāvatthiyaṃ kulaghare nibbattitvā vayappattā patirūpassa sāmikassa gehaṃ gantvā sāsane paṭiladdhasaddhā pabbajitukāmā hutvā sāmikena ananuññātā pacchā sāmike kālaṅkate pabbajitvā vipassanāya kammaṃ karontī ekadivasaṃ bhikkhāya caritvā vihāraṃ āgacchantī paripatitvā tameva ārammaṇaṃ katvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ patvā –

17.

‘‘Piṇḍapātaṃ caritvāna, daṇḍamolubbha dubbalā;

Vedhamānehi gattehi, tattheva nipatiṃ chamā;

Disvā ādīnavaṃ kāye, atha cittaṃ vimucci me’’ti. –

Udānavasena imaṃ gāthaṃ abhāsi.

Tattha piṇḍapātaṃ caritvāna, daṇḍamolubbhāti piṇḍapātatthāya yaṭṭhiṃ upatthambhena nagare vicaritvā bhikkhāya āhiṇḍitvā. Chamāti chamāyaṃ bhūmiyaṃ, pādānaṃ avasena bhūmiyaṃ nipatinti attho. Disvā ādīnavaṃ kāyeti asubhāniccadukkhānattatādīhi nānappakārehi sarīre dosaṃ paññācakkhunā disvā. Atha cittaṃ vimucci meti ādīnavānupassanāya parato pavattehi nibbidānupassanādīhi vikkhambhanavasena mama cittaṃ kilesehi vimuccitvā puna maggaphalehi yathākkamaṃ samucchedavasena ceva paṭippassaddhivasena ca sabbaso vimucci vimuttaṃ, na dānissā vimocetabbaṃ atthīti. Idameva cassā aññābyākaraṇaṃ ahosīti.

Dhammātherīgāthāvaṇṇanā niṭṭhitā.

18. Saṅghātherīgāthāvaṇṇanā

Hitvā ghare pabbajitvāti saṅghāya theriyā gāthā. Tassā vatthu dhīrātheriyā vatthusadisaṃ. Gāthā pana –

18.

‘‘Hitvā ghare pabbajitvā, hitvā puttaṃ pasuṃ piyaṃ;

Hitvā rāgañca dosañca, avijjañca virājiya;

Samūlaṃ taṇhamabbuyha, upasantāmhi nibbutā’’ti. – gāthaṃ abhāsi;

Tattha hitvāti chaḍḍetvā. Ghareti gehaṃ. Gharasaddo hi ekasmimpi abhidheyye kadāci bahūsu bījaṃ viya rūḷhivasena voharīyati. Hitvā puttaṃ pasuṃ piyanti piyāyitabbe putte ceva gomahiṃsādike pasū ca tappaṭibaddhachandarāgappahānena pahāya. Hitvā rāgañca dosañcāti rajjanasabhāvaṃ rāgaṃ, dussanasabhāvaṃ dosañca ariyamaggena samucchinditvā. Avijjañca virājiyāti sabbākusalesu pubbaṅgamaṃ mohañca virājetvā maggena samugghāṭetvā icceva attho. Sesaṃ vuttanayameva.

Saṅghātherīgāthāvaṇṇanā niṭṭhitā.

Ekakanipātavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app