3. Tikanipāto

1. Aparāsāmātherīgāthāvaṇṇanā

Tikanipāte paṇṇavīsativassānītiādikā aparāya sāmāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī vipassissa bhagavato kāle candabhāgāya nadiyā tīre kinnarayoniyaṃ nibbatti. Sā tattha kinnarehi saddhiṃ kīḷāpasutā vicarati. Athekadivasaṃ satthā tassā kusalabījaropanatthaṃ tattha gantvā nadītīre caṅkami. Sā bhagavantaṃ disvā haṭṭhatuṭṭhā saḷalapupphāni ādāya satthu santikaṃ gantvā vanditvā tehi pupphehi bhagavantaṃ pūjesi. Sā tena puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde kosambiyaṃ kulaghare nibbattitvā vayappattā sāmāvatiyā sahāyikā hutvā tassā matakāle saṃvegajātā pabbajitvā pañcavīsati vassāni cittasamādhānaṃ alabhitvā mahallikākāle sugatovādaṃ labhitvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.2.22-29) –

‘‘Candabhāgānadītīre, ahosiṃ kinnarī tadā;

Addasāhaṃ devadevaṃ, caṅkamantaṃ narāsabhaṃ.

‘‘Ocinitvāna saḷalaṃ, buddhaseṭṭhassadāsahaṃ;

Upasiṅghi mahāvīro, saḷalaṃ devagandhikaṃ.

‘‘Paṭiggahetvā sambuddho, vipassī lokanāyako;

Upasiṅghi mahāvīro, pekkhamānāya me tadā.

‘‘Añjaliṃ paggahetvāna, vanditvā dvipaduttamaṃ;

Sakaṃ cittaṃ pasādetvā, tato pabbatamāruhiṃ.

‘‘Ekanavutito kappe, yaṃ pupphamadadiṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena –

39.

‘‘Paṇṇavīsati vassāni, yato pabbajitāya me;

Nābhijānāmi cittassa, samaṃ laddhaṃ kudācanaṃ.

40.

‘‘Aladdhā cetaso santiṃ, citte avasavattinī;

Tato saṃvegamāpādiṃ, saritvā jinasāsanaṃ.

41.

‘‘Bahūhi dukkhadhammehi, appamādaratāya me;

Taṇhakkhayo anuppatto, kataṃ buddhassa sāsanaṃ;

Ajja me sattamī ratti, yato taṇhā visositā’’ti. –

Imā gāthā abhāsi.

Tattha cittassa samanti cittassa vūpasamaṃ, cetosamathamaggaphalasamādhīti attho.

Tatoti tasmā cittavasaṃ vattetuṃ asamatthabhāvato. Saṃvegamāpādinti satthari dharantepi pabbajitakiccaṃ matthakaṃ pāpetuṃ asakkontī pacchā kathaṃ pāpayissāmīti saṃvegaṃ ñāṇutrāsaṃ āpajjiṃ. Saritvā jinasāsananti kāṇakacchapopamādisatthuovādaṃ (saṃ. ni. 5.1117; ma. ni. 3.252) anussaritvā. Sesaṃ vuttanayameva.

Aparāsāmātherīgāthāvaṇṇanā niṭṭhitā.

2. Uttamātherīgāthāvaṇṇanā

Catukkhattuṃ pañcakkhattuntiādikā uttamāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī vipassissa bhagavato kāle bandhumatīnagare aññatarassa kuṭumbikassa gehe gharadāsī hutvā nibbatti. Sā vayappattā attano ayyakānaṃ veyyāvaccaṃ karontī jīvati. Tena ca samayena bandhumarājā puṇṇamīdivase uposathiko hutvā purebhattaṃ dānāni datvā pacchābhattaṃ gantvā dhammaṃ suṇāti. Atha mahājanā yathā rājā paṭipajjati, tatheva puṇṇamīdivase uposathaṅgāni samādāya vattanti. Athassā dāsiyā etadahosi – ‘‘etarahi kho mahārājā mahājanā ca uposathaṅgāni samādāya vattanti, yaṃnūnāhaṃ uposathadivasesu uposathasīlaṃ samādāya vatteyya’’nti. Sā tathā karontī suparisuddhaṃ uposathasīlaṃ rakkhitvā tāvatiṃsesu nibbattā aparāparaṃ sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ seṭṭhikule nibbattitvā viññutaṃ patvā paṭācārāya theriyā santike dhammaṃ sutvā pabbajitvā vipassanaṃ paṭṭhapetvā taṃ matthakaṃ pāpetuṃ nāsakkhi. Paṭācārā therī tassā cittācāraṃ ñatvā ovādamadāsi. Sā tassā ovāde ṭhatvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.2.1-21) –

‘‘Nagare bandhumatiyā, bandhumā nāma khattiyo;

Divase puṇṇamāya so, upavasi uposathaṃ.

‘‘Ahaṃ tena samayena, kumbhadāsī ahaṃ tahiṃ;

Disvā sarājakaṃ senaṃ, evāhaṃ cintayiṃ tadā.

‘‘Rājāpi rajjaṃ chaḍḍetvā, upavasi uposathaṃ;

Saphalaṃ nūna taṃ kammaṃ, janakāyo pamodito.

‘‘Yoniso paccavekkhitvā, duggaccañca daliddataṃ;

Mānasaṃ sampahaṃsitvā, upavasiṃ uposathaṃ.

‘‘Ahaṃ uposathaṃ katvā, sammāsambuddhasāsane;

Tena kammena sukatena, tāvatiṃsamagacchahaṃ.

‘‘Tattha me sukataṃ byamhaṃ, ubbhayojanamuggataṃ;

Kūṭāgāravarūpetaṃ, mahāsanasubhūsitaṃ.

‘‘Accharā satasahassā, upatiṭṭhanti maṃ sadā;

Aññe deve atikkamma, atirocāmi sabbadā.

‘‘Catusaṭṭhidevarājūnaṃ, mahesittamakārayiṃ;

Tesaṭṭhicakkavattīnaṃ, mahesittamakārayiṃ.

‘‘Suvaṇṇavaṇṇā hutvāna, bhavesu saṃsarāmahaṃ;

Sabbattha pavarā homi, uposathassidaṃ phalaṃ.

‘‘Hatthiyānaṃ assayānaṃ, rathayānañca sīvikaṃ;

Labhāmi sabbamevetaṃ, uposathassidaṃ phalaṃ.

‘‘Soṇṇamayaṃ rūpimayaṃ, athopi phalikāmayaṃ;

Lohitaṅgamayañceva, sabbaṃ paṭilabhāmahaṃ.

‘‘Koseyyakambaliyāni, khomakappāsikāni ca;

Mahagghāni ca vatthāni, sabbaṃ paṭilabhāmahaṃ.

‘‘Annaṃ pānaṃ khādanīyaṃ, vatthasenāsanāni ca;

Sabbametaṃ paṭilabhe, uposathassidaṃ phalaṃ.

‘‘Varagandhañca mālañca, cuṇṇakañca vilepanaṃ;

Sabbametaṃ paṭilabhe, uposathassidaṃ phalaṃ.

‘‘Kūṭāgārañca pāsādaṃ, maṇḍapaṃ hammiyaṃ guhaṃ;

Sabbametaṃ paṭilabhe, uposathassidaṃ phalaṃ.

‘‘Jātiyā sattavassāhaṃ, pabbajiṃ anagāriyaṃ;

Aḍḍhamāse asampatte, arahattamapāpuṇiṃ.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

‘‘Ekanavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, uposathassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena –

42.

‘‘Catukkhattuṃ pañcakkhattuṃ, vihārā upanikkhamiṃ;

Aladdhā cetaso santiṃ, citte avasavattinī.

43.

‘‘Sā bhikkhuniṃ upāgacchiṃ, yā me saddhāyikā ahu;

Sā me dhammamadesesi, khandhāyatanadhātuyo.

44.

‘‘Tassā dhammaṃ suṇitvāna, yathā maṃ anusāsi sā;

Sattāhaṃ ekapallaṅkena, nisīdiṃ pītisukhasamappitā;

Aṭṭhamiyā pāde pasāresiṃ, tamokhandhaṃ padāliyā’’ti. –

Imā gāthā abhāsi.

Tattha sā bhikkhuniṃ upāgacchiṃ, yā me saddhāyikā ahūti yā mayā saddhātabbā saddheyyavacanā ahosi, taṃ bhikkhuniṃ sāhaṃ upagacchiṃ upasaṅkamiṃ, paṭācārātheriṃ saddhāya vadati. ‘‘Sā bhikkhunī upagacchi, yā me sādhayikā’’tipi pāṭho. Sā paṭācārā bhikkhunī anukampāya maṃ upagacchi, yā mayhaṃ sadatthassa sādhikāti attho. Sā me dhammamadesesi, khandhāyatanadhātuyoti sā paṭācārā therī ‘‘ime pañcakkhandhā, imāni dvādasāyatanāni, imā aṭṭhārasa dhātuyo’’ti khandhādike vibhajitvā dassentī mayhaṃ dhammaṃ desesi.

Tassādhammaṃ suṇitvānāti tassā paṭisambhidāppattāya theriyā santike khandhādivibhāgapubbaṅgamaṃ ariyamaggaṃ pāpetvā desitasaṇhasukhumavipassanādhammaṃ sutvā. Yathā maṃ anusāsi sāti sā therī yathā maṃ anusāsi ovadi, tathā paṭipajjantī paṭipattiṃ matthakaṃ pāpetvāpi sattāhaṃ ekapallaṅkena nisīdiṃ. Kathaṃ? Pītisukhasamappitāti jhānamayena pītisukhena samaṅgībhūtā. Aṭṭhamiyā pāde pasāresiṃ, tamokhandhaṃ padāliyāti anavasesaṃ mohakkhandhaṃ aggamaggena padāletvā aṭṭhame divase pallaṅkaṃ bhindantī pāde pasāresiṃ. Idameva cassā aññābyākaraṇaṃ ahosi.

Uttamātherīgāthāvaṇṇanā niṭṭhitā.

3. Aparā uttamātherīgāthāvaṇṇanā

Ye ime satta bojjhaṅgātiādikā aparāya uttamāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī vipassissa bhagavato kāle bandhumatīnagare kuladāsī hutvā nibbatti. Sā ekadivasaṃ satthu sāvakaṃ ekaṃ khīṇāsavattheraṃ piṇḍāya carantaṃ disvā pasannamānasā tīṇi modakāni adāsi. Sā tena puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde kosalajanapade aññatarasmiṃ brāhmaṇamahāsālakule nibbattitvā viññutaṃ pattā janapadacārikaṃ carantassa satthu santike dhammaṃ sutvā paṭiladdhasaddhā pabbajitvā nacirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.2.30-36) –

‘‘Nagare bandhumatiyā, kumbhadāsī ahosahaṃ;

Mama bhāgaṃ gahetvāna, gacchaṃ udakahārikā.

‘‘Panthamhi samaṇaṃ disvā, santacittaṃ samāhitaṃ;

Pasannacittā sumanā, modake tīṇidāsahaṃ.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Ekanavutikappāni, vinipātaṃ na gacchahaṃ.

‘‘Sampatti taṃ karitvāna, sabbaṃ anubhaviṃ ahaṃ;

Modake tīṇi datvāna, pattāhaṃ acalaṃ padaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena –

45.

‘‘Ye ime satta bojjhaṅgā, maggā nibbānapattiyā;

Bhāvitā te mayā sabbe, yathā buddhena desitā.

46.

‘‘Suññatassānimittassa, lābhinīhaṃ yadicchakaṃ;

Orasā dhītā buddhassa, nibbānābhiratā sadā.

47.

‘‘Sabbe kāmā samucchinnā, ye dibbā ye ca mānusā;

Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo’’ti. –

Imā gāthā abhāsi.

Tattha suññatassānimittassa, lābhinīhaṃ yadicchakanti suññatasamāpattiyā ca animittasamāpattiyā ca ahaṃ yadicchakaṃ lābhinī, tattha yaṃ yaṃ samāpajjituṃ icchāmi yattha yattha yadā yadā, taṃ taṃ tattha tattha tadā tadā samāpajjitvā viharāmīti attho. Yadipi hi suññatāppaṇihitādināmakassa yassa kassacipi maggassa suññatādibhedaṃ tividhampi phalaṃ sambhavati. Ayaṃ pana therī suññatānimittasamāpattiyova samāpajjati. Tena vuttaṃ – ‘‘suññatassānimittassa, lābhinīhaṃ yadicchaka’’nti. Yebhuyyavasena vā etaṃ vuttaṃ. Nidassanamattametanti apare.

Ye dibbā ye ca mānusāti ye devalokapariyāpannā ye ca manussalokapariyāpannā vatthukāmā, te sabbepi tappaṭibaddhachandarāgappahānena mayā sammadeva ucchinnā, aparibhogārahā katā . Vuttañhi – ‘‘abhabbo, āvuso, khīṇāsavo bhikkhu kāme paribhuñjituṃ. Seyyathāpi pubbe agāriyabhūto’’ti. Sesaṃ vuttanayameva.

Aparā uttamātherīgāthāvaṇṇanā niṭṭhitā.

4. Dantikātherīgāthāvaṇṇanā

Divāvihārā nikkhammātiādikā dantikāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī buddhasuññakāle candabhāgāya nadiyā tīre kinnarayoniyaṃ nibbatti. Sā ekadivasaṃ kinnarehi saddhiṃ kīḷantī vicaramānā addasa aññataraṃ paccekabuddhaṃ aññatarasmiṃ rukkhamūle divāvihāraṃ nisinnaṃ. Disvāna pasannamānasā upasaṅkamitvā sālapupphehi pūjaṃ katvā vanditvā pakkāmi. Sā tena puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ kosalarañño purohitabrāhmaṇassa gehe nibbattitvā viññutaṃ patvā jetavanapaṭiggahaṇe paṭiladdhasaddhā upāsikā hutvā pacchā mahāpajāpatigotamiyā santike pabbajitvā rājagahe vasamānā ekadivasaṃ pacchābhattaṃ gijjhakūṭaṃ abhiruhitvā divāvihāraṃ nisinnā hatthārohakassa abhiruhanatthāya pādaṃ pasārentaṃ hatthiṃ disvā tadeva ārammaṇaṃ katvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.2.86-96) –

‘‘Candabhāgānadītīre , ahosiṃ kinnarī tadā;

Addasaṃ virajaṃ buddhaṃ, sayambhuṃ aparājitaṃ.

‘‘Pasannacittā sumanā, vedajātā katañjalī;

Sālamālaṃ gahetvāna, sayambhuṃ abhipūjayiṃ.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā kinnarīdehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Chattiṃsadevarājūnaṃ, mahesittamakārayiṃ;

Manasā patthitaṃ mayhaṃ, nibbattati yathicchitaṃ.

‘‘Dasannaṃ cakkavattīnaṃ, mahesittamakārayiṃ;

Ocitattāva hutvāna, saṃsarāmi bhavesvahaṃ.

‘‘Kusalaṃ vijjate mayhaṃ, pabbajiṃ anagāriyaṃ;

Pūjārahā ahaṃ ajja, sakyaputtassa sāsane.

‘‘Visuddhamanasā ajja, apetamanapāpikā;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

‘‘Catunnavutito kappe, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, sālamālāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā pītisomanassajātā udānavasena –

48.

‘‘Divāvihārā nikkhamma, gijjhakūṭamhi pabbate;

Nāgaṃ ogāhamuttiṇṇaṃ, nadītīramhi addasaṃ.

49.

‘‘Puriso aṅkusamādāya, ‘dehi pāda’nti yācati;

Nāgo pasārayī pādaṃ, puriso nāgamāruhi.

50.

‘‘Disvā adantaṃ damitaṃ, manussānaṃ vasaṃ gataṃ;

Tato cittaṃ samādhesiṃ, khalu tāya vanaṃ gatā’’ti. – imā gāthā abhāsi;

Tattha nāgaṃ ogāhamuttiṇṇanti hatthināgaṃ nadiyaṃ ogāhaṃ katvā ogayha tato uttiṇṇaṃ. ‘‘Ogayha muttiṇṇa’’nti vā pāṭho. Ma-kāro padasandhikaro. Nadītīramhi addasanti candabhāgāya nadiyā tīre apassiṃ.

Kiṃ karontanti cetaṃ dassetuṃ vuttaṃ ‘‘puriso’’tiādi. Tattha ‘dehi pāda’nti yācatīti ‘‘pādaṃ dehi’’iti piṭṭhiārohanatthaṃ pādaṃ pasāretuṃ saññaṃ deti, yathāparicitañhi saññaṃ dento idha yācatīti vutto.

Disvā adantaṃ damitanti pakatiyā pubbe adantaṃ idāni hatthācariyena hatthisikkhāya damitadamathaṃ upagamitaṃ. Kīdisaṃ damitaṃ? Manussānaṃ vasaṃ gataṃ yaṃ yaṃ manussā āṇāpenti, taṃ taṃ disvāti yojanā. Tatocittaṃ samādhesiṃ, khalu tāya vanaṃ gatāti khalūti avadhāraṇatthe nipāto. Tato hatthidassanato pacchā, tāya hatthino kiriyāya hetubhūtāya, vanaṃ araññaṃ gatā cittaṃ samādhesiṃyeva. Kathaṃ? ‘‘Ayampi nāma tiracchānagato hatthī hatthidamakassa vasena damathaṃ gato, kasmā manussabhūtāya cittaṃ purisadamakassa satthu vasena damathaṃ na gamissatī’’ti saṃvegajātā vipassanaṃ vaḍḍhetvā aggamaggasamādhinā mama cittaṃ samādhesiṃ accantasamādhānena sabbaso kilese khepesinti attho.

Dantikātherīgāthāvaṇṇanā niṭṭhitā.

5. Ubbiritherīgāthāvaṇṇanā

Amma, jīvātiādikā ubbiriyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ pattā ekadivasaṃ mātāpitūsu maṅgalaṃ anubhavituṃ gehantaragatesu adutiyā sayaṃ gehe ohīnā upakaṭṭhāya velāya bhagavato sāvakaṃ ekaṃ khīṇāsavattheraṃ gehadvārasamīpena gacchantaṃ disvā bhikkhaṃ dātukāmā, ‘‘bhante, idha pavisathā’’ti vatvā there gehaṃ paviṭṭhe pañcapatiṭṭhitena theraṃ vanditvā gonakādīhi āsanaṃ paññāpetvā adāsi. Nisīdi thero paññatte āsane. Sā pattaṃ gahetvā piṇḍapātassa pūretvā therassa hatthe ṭhapesi. Thero anumodanaṃ katvā pakkāmi. Sā tena puññakammena tāvatiṃsesu nibbattitvā tattha yāvatāyukaṃ uḷāradibbasampattiṃ anubhavitvā tato cutā sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ gahapatimahāsālakule nibbattitvā ubbirīti laddhanāmā abhirūpā dassanīyā pāsādikā ahosi. Sā vayappattakāle kosalaraññā attano gehaṃ nītā, katipayasaṃvaccharātikkamena ekaṃ dhītaraṃ labhi. Tassā jīvantīti nāmaṃ akaṃsu . Rājā tassā dhītaraṃ disvā tuṭṭhamānaso ubbiriyā abhisekaṃ adāsi. Dhītā panassā ādhāvitvā paridhāvitvā vicaraṇakāle kālamakāsi. Mātā yattha tassā sarīranikkhepo kato, taṃ susānaṃ gantvā divase divase paridevati. Ekadivasaṃ satthu santikaṃ gantvā vanditvā thokaṃ nisīditvā gatā aciravatīnadiyā tīre ṭhatvā dhītaraṃ ārabbha paridevati. Taṃ disvā satthā gandhakuṭiyaṃ yathānisinnova attānaṃ dassetvā ‘‘kasmā vippalapasī’’ti pucchi. ‘‘Mama dhītaraṃ ārabbha vippalapāmi, bhagavā’’ti. ‘‘Imasmiṃ susāne jhāpitā tava dhītaro caturāsītisahassamattā, tāsaṃ katara sandhāya vippalapasī’’ti. Tāsaṃ taṃ taṃ āḷāhanaṭṭhānaṃ dassetvā –

51.

‘‘Amma jīvāti vanamhi kandasi, attānaṃ adhigaccha ubbiri;

Cullāsītisahassāni, sabbā jīvasanāmikā;

Etamhāḷāhane daḍḍhā, tāsaṃ kamanusocasī’’ti. – saupaḍḍhagāthamāha;

Tattha, amma, jīvāti mātupacāranāmena dhītuyā ālapanaṃ, idañcassā vippalapanākāradassanaṃ. Vanamhi kandasīti vanamajjhe paridevasi. Attānaṃ adhigaccha ubbirīti ubbiri tava attānameva tāva bujjhassu yāthāvato jānāhi. Cullāsītisahassānīti caturāsītisahassāni. Sabbā jīvasanāmikāti tā sabbāpi jīvanti, yā samānanāmikā. Etamhāḷāhane daḍḍhāti etamhi susāne jhāpitā. Tāsaṃ kamanusocasīti tāsu jīvantīnāmāsu caturāsītisahassamattāsu kaṃ sandhāya tvaṃ anusocasi anusokaṃ āpajjasīti evaṃ satthārā dhamme desite desanānusārena ñāṇaṃ pesetvā vipassanaṃ ārabhitvā satthu desanāvilāsena attano ca hetusampattiyā yathāṭhātāva vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā aggaphale arahatte patiṭṭhāsi. Tena vuttaṃ apadāne (apa. therī 2.2.37-60) –

‘‘Nagare haṃsavatiyā, ahosiṃ bālikā tadā;

Mātā ca me pitā ceva, kammantaṃ agamaṃsu te.

‘‘Majjhanhikamhi sūriye, addasaṃ samaṇaṃ ahaṃ;

Vīthiyā anugacchantaṃ, āsanaṃ paññapesahaṃ.

‘‘Gonakāvikatikāhi, paññapetvā mamāsanaṃ;

Pasannacittā sumanā, idaṃ vacanamabraviṃ.

‘‘Santattā kuthitā bhūmi, sūro majjhanhike ṭhito;

Mālutā ca na vāyanti, kālo cevettha mehiti.

‘‘Paññattamāsanamidaṃ, tavatthāya mahāmuni;

Anukampaṃ upādāya, nisīda mama āsane.

‘‘Nisīdi tattha samaṇo, sudanto suddhamānaso;

Tassa pattaṃ gahetvāna, yathārandhaṃ adāsahaṃ.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Tattha me sukataṃ byamhaṃ, āsanena sunimmitaṃ;

Saṭṭhiyojanamubbedhaṃ, tiṃsayojanavitthataṃ.

‘‘Soṇṇamayā maṇimayā, athopi phalikāmayā;

Lohitaṅgamayā ceva, pallaṅkā vividhā mama.

‘‘Tūlikāvikatikāhi, kaṭṭissacittakāhi ca;

Uddhaekantalomī ca, pallaṅkā me susaṇṭhitā.

‘‘Yadā icchāmi gamanaṃ, hāsakhiḍḍasamappitā;

Saha pallaṅkaseṭṭhena, gacchāmi mama patthitaṃ.

‘‘Asītidevarājūnaṃ, mahesittamakārayiṃ;

Sattaticakkavattīnaṃ, mahesittamakārayiṃ.

‘‘Bhavābhave saṃsarantī, mahābhogaṃ labhāmahaṃ;

Bhoge me ūnatā natthi, ekāsanassidaṃ phalaṃ.

‘‘Duve bhave saṃsarāmi, devatte atha mānuse;

Aññe bhave na jānāmi, ekāsanassidaṃ phalaṃ.

‘‘Duve kule pajāyāmi, khattiye cāpi brāhmaṇe;

Uccākulīnā sabbattha, ekāsanassidaṃ phalaṃ.

‘‘Domanassaṃ na jānāmi, cittasantāpanaṃ mama;

Vevaṇṇiyaṃ na jānāmi, ekāsanassidaṃ phalaṃ.

‘‘Dhātiyo maṃ upaṭṭhanti, khujjā celāpikā bahū;

Aṅkena aṅkaṃ gacchāmi, ekāsanassidaṃ phalaṃ.

‘‘Aññā nhāpenti bhojenti, aññā ramenti maṃ sadā;

Aññā gandhaṃ vilimpanti, ekāsanassidaṃ phalaṃ.

‘‘Maṇḍape rukkhamūle vā, suññāgāre vasantiyā;

Mama saṅkappamaññāya, pallaṅko upatiṭṭhati.

‘‘Ayaṃ pacchimako mayhaṃ, carimo vattate bhavo;

Ajjāpi rajjaṃ chaḍḍetvā, pabbajiṃ anagāriyaṃ.

‘‘Satasahassito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, ekāsanassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahatte pana patiṭṭhāya attanā adhigatavisesaṃ pakāsentī –

52.

‘‘Abbahī tava me sallaṃ, duddasaṃ hadayassitaṃ;

Yaṃ me sokaparetāya, dhītusokaṃ byapānudi.

53.

‘‘Sājja abbūḷhasallāhaṃ, nicchātā parinibbutā;

Buddhaṃ dhammañca saṅghañca, upemi saraṇaṃ muni’’nti. –

Imā dve gāthā abhāsi.

Tattha abbahī vata me sallaṃ, duddasaṃ hadayassitanti anupacitakusalasambhārehi yāthāvato duddasaṃ mama cittasannissitaṃ pīḷājananato dunnīharaṇato anto tudanato ca ‘‘salla’’nti laddhanāmaṃ sokaṃ taṇhañca abbahī vata nīhari vata. Yaṃ me sokaparetāyāti yasmā sokena abhibhūtāya mayhaṃ dhītusokaṃ byapānudi anavasesato nīhari, tasmā abbahī vata me sallanti yojanā.

Sājja abbūḷhasallāhanti sā ahaṃ ajja sabbaso uddhaṭataṇhāsallā tato eva nicchātā parinibbutā. Muninti sabbaññubuddhaṃ tadupadesitamaggaphalanibbānapabhedaṃ navavidhalokuttaradhammañca, tattha patiṭṭhitaṃ aṭṭhaariyapuggalasamūhasaṅkhātaṃ saṅghañca, anuttarehi tehi yojanato sakalavaṭṭadukkhavināsanato ca saraṇaṃ tāṇaṃ leṇaṃ parāyaṇanti, upemi upagacchāmi bujjhāmi sevāmi cāti attho.

Ubbiritherīgāthāvaṇṇanā niṭṭhitā.

6. Sukkātherīgāthāvaṇṇanā

Kiṃme katā rājagahetiādikā sukkāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī vipassissa bhagavato kāle bandhumatīnagare kulagehe nibbattitvā viññutaṃ pattā upāsikāhi saddhiṃ vihāraṃ gantvā satthu santike dhammaṃ sutvā paṭiladdhasaddhā pabbajitvā bahussutā dhammadharā paṭibhānavatī ahosi. Sā tattha bahūni vassasahassāni brahmacariyaṃ caritvā puthujjanakālakiriyameva katvā tusite nibbatti. Tathā sikhissa bhagavato, vessabhussa bhagavato kāleti evaṃ tiṇṇaṃ sammāsambuddhānaṃ sāsane sīlaṃ rakkhitvā bahussutā dhammadharā ahosi, tathā kakusandhassa, koṇāgamanassa, kassapassa ca bhagavato sāsane pabbajitvā visuddhasīlā bahussutā dhammakathikā ahosi.

Evaṃ sā tattha tattha bahuṃ puññaṃ upacinitvā sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde rājagahanagare gahapatimahāsālakule nibbatti, sukkātissā nāmaṃ ahosi. Sā viññutaṃ pattā satthu rājagahapavesane laddhappasādā upāsikā hutvā aparabhāge dhammadinnāya theriyā santike dhammaṃ sutvā sañjātasaṃvegā tassā eva santike pabbajitvā vipassanāya kammaṃ karontī nacirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.4.111-142) –

‘‘Ekanavutito kappe, vipassī nāma nāyako;

Uppajji cārudassano, sabbadhammavipassako.

‘‘Tadāhaṃ bandhumatiyaṃ, jātā aññatare kule;

Dhammaṃ sutvāna munino, pabbajiṃ anagāriyaṃ.

‘‘Bahussutā dhammadharā, paṭibhānavatī tathā;

Vicittakathikā cāpi, jinasāsanakārikā.

‘‘Tadā dhammakathaṃ katvā, hitāya janataṃ bahuṃ;

Tato cutāhaṃ tusitaṃ, upapannā yasassinī.

‘‘Ekattiṃse ito kappe, sikhī viya sikhī jino;

Tapanto yasasā loke, uppajji vadataṃ varo.

‘‘Tadāpi pabbajitvāna, buddhasāsanakovidā;

Jotetvā jinavākyāni, tatopi tidivaṃ gatā.

‘‘Ekattiṃseva kappamhi, vessabhū nāma nāyako;

Uppajjittha mahāñāṇī, tadāpi ca tathevahaṃ.

‘‘Pabbajitvā dhammadharā, jotayiṃ jinasāsanaṃ;

Gantvā marupuraṃ rammaṃ, anubhosiṃ mahāsukhaṃ.

‘‘Imamhi bhaddake kappe, kakusandho jinuttamo;

Uppajji narasaraṇo, tadāpi ca tathevahaṃ.

‘‘Pabbajitvā munimataṃ, jotayitvā yathāyukaṃ;

Tato cutāhaṃ tidivaṃ, agaṃ sabhavanaṃ yathā.

‘‘Imasmiṃyeva kappamhi, koṇāgamananāyako;

Uppajji lokasaraṇo, araṇo amataṅgato.

‘‘Tadāpi pabbajitvāna, sāsane tassa tādino;

Bahussutā dhammadharā, jotayiṃ jinasāsanaṃ.

‘‘Imasmiṃyeva kappamhi, kassapo munimuttamo;

Uppajji lokasaraṇo, araṇo maraṇantagū.

‘‘Tassāpi naravīrassa, pabbajitvāna sāsane;

Pariyāpuṭasaddhammā, paripucchā visāradā.

‘‘Susīlā lajjinī ceva, tīsu sikkhāsu kovidā;

Bahuṃ dhammakathaṃ katvā, yāvajīvaṃ mahāmune.

‘‘Tena kammavipākena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Pacchime ca bhave dāni, giribbajapuruttame;

Jātā seṭṭhikule phīte, mahāratanasañcaye.

‘‘Yadā bhikkhusahassena, parivuto lokanāyako;

Upāgami rājagahaṃ, sahassakkhena vaṇṇito.

‘‘Danto dantehi saha purāṇajaṭilehi, vippamutto vippamuttehi;

Siṅgīnikkhasavaṇṇo, rājagahaṃ pāvisi bhagavā.

‘‘Disvā buddhānubhāvaṃ taṃ, sutvāva guṇasañcayaṃ;

Buddhe cittaṃ pasādetvā, pūjayiṃ taṃ yathābalaṃ.

‘‘Aparena ca kālena, dhammadinnāya santike;

Agārā nikkhamitvāna, pabbajiṃ anagāriyaṃ.

‘‘Kesesu chijjamānesu, kilese jhāpayiṃ ahaṃ;

Uggahiṃ sāsanaṃ sabbaṃ, pabbajitvā cirenahaṃ.

‘‘Tato dhammamadesesiṃ, mahājanasamāgame;

Dhamme desiyamānamhi, dhammābhisamayo ahu.

‘‘Nekapāṇasahassānaṃ, taṃ viditvātivimhito;

Abhippasanno me yakkho, bhamitvāna giribbajaṃ.

‘‘Kiṃme katā rājagahe manussā, madhuṃ pītāva acchare;

Ye sukkaṃ na upāsanti, desentiṃ amataṃ padaṃ.

‘‘Tañca appaṭivānīyaṃ, asecanakamojavaṃ;

Pivanti maññe sappaññā, valāhakamivaddhagū.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī homi mahāmune.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ mama mahāvīra, uppannaṃ tava santike.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā pañcasatabhikkhuniparivārā mahādhammakathikā ahosi. Sā ekadivasaṃ rājagahe piṇḍāya caritvā katabhattakiccā bhikkhunupassayaṃ pavisitvā sannisinnāya mahatiyā parisāya madhubhaṇḍaṃ pīḷetvā sumadhuraṃ pāyentī viya amatena abhisiñcantī viya dhammaṃ deseti. Parisā cassā dhammakathaṃ ohitasotā avikkhittacittā sakkaccaṃ suṇāti. Tasmiṃ khaṇe theriyā caṅkamanakoṭiyaṃ rukkhe adhivatthā devatā dhammadesanāya pasannā rājagahaṃ pavisitvā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ vicaritvā tassā guṇaṃ vibhāventī –

54.

‘‘Kiṃme katā rājagahe manussā, madhuṃ pītāva acchare;

Ye sukkaṃ na upāsanti, desentiṃ buddhasāsanaṃ.

55.

‘‘Tañca appaṭivānīyaṃ, asecanakamojavaṃ;

Pivanti maññe sappaññā, valāhakamivaddhagū’’ti. –

Imā dve gāthā abhāsi.

Tattha kiṃme katā rājagahe manussāti ime rājagahe manussā kiṃ katā, kismiṃ nāma kicce byāvaṭā. Madhuṃ pītāva acchareti yathā bhaṇḍamadhuṃ gahetvā madhuṃ pītavanto visaññino hutvā sīsaṃ ukkhipituṃ na sakkonti , evaṃ imepi dhammasaññāya visaññino hutvā maññe sīsaṃ ukkhipituṃ na sakkonti, kevalaṃ acchantiyevāti attho. Ye sukkaṃ naupāsanti, desentiṃ buddhasāsananti buddhassa bhagavato sāsanaṃ yāthāvato desentiṃ pakāsentiṃ sukkaṃ theriṃ ye na upāsanti na payirupāsanti. Te ime rājagahe manussā kiṃ katāti yojanā.

Tañcaappaṭivānīyanti tañca pana dhammaṃ anivattitabhāvāvahaṃ niyyānikaṃ, abhikkantatāya vā yathā sotujanasavanamanoharabhāvena anapanīyaṃ, asecanakaṃ anāsittakaṃ pakatiyāva mahārasaṃ tato eva ojavantaṃ. ‘‘Osadha’’ntipi pāḷi. Vaṭṭadukkhabyādhitikicchāya osadhabhūtaṃ. Pivanti maññe sappaññā, valāhakamivaddhagūti valāhakantarato nikkhantaṃ udakaṃ nirudakakantāre pathagā viya taṃ dhammaṃ sappaññā paṇḍitapurisā pivanti maññe pivantā viya suṇanti.

Manussā taṃ sutvā pasannamānasā theriyā santikaṃ upasaṅkamitvā sakkaccaṃ dhammaṃ suṇiṃsu. Aparabhāge theriyā āyupariyosāne parinibbānakāle sāsanassa niyyānikabhāvavibhāvanatthaṃ aññaṃ byākarontī –

56.

‘‘Sukkā sukkehi dhammehi, vītarāgā samāhitā;

Dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhana’’nti. – imaṃ gāthaṃ abhāsi;

Tattha sukkāti sukkātherī attānameva paraṃ viya dasseti. Sukkehi dhammehīti suparisuddhehi lokuttaradhammehi. Vītarāgā samāhitāti aggamaggena sabbaso vītarāgā arahattaphalasamādhinā samāhitā. Sesaṃ vuttanayameva.

Sukkātherīgāthāvaṇṇanā niṭṭhitā.

7. Selātherīgāthāvaṇṇanā

Natthinissaraṇaṃ loketiādikā selāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī haṃsavatīnagare kulagehe nibbattitvā viññutaṃ pattā mātāpitūhi samānajātikassa kulaputtassa dinnā, tena saddhiṃ bahūni vassasatāni sukhasaṃvāsaṃ vasitvā tasmiṃ kālaṅkate sayampi addhagatā vayoanuppattā saṃvegajātā kiṃkusalagavesinī kālena kālaṃ ārāmena ārāmaṃ vihārena vihāraṃ anuvicarati ‘‘samaṇabrāhmaṇānaṃ santike dhammaṃ sossāmī’’ti. Sā ekadivasaṃ satthu bodhirukkhaṃ upasaṅkamitvā ‘‘yadi buddho bhagavā asamo asamasamo appaṭipuggalo, dassetu me ayaṃ bodhi pāṭihāriya’’nti nisīdi. Tassā tathā cittuppādasamanantarameva bodhi pajjali, sabbasovaṇṇamayā sākhā uṭṭhahiṃsu, sabbā disā virociṃsu. Sā taṃ pāṭihāriyaṃ disvā pasannamānasā garucittīkāraṃ upaṭṭhapetvā sirasi añjaliṃ paggayha sattarattindivaṃ tattheva nisīdi. Sattame divase uḷāraṃ pūjāsakkāraṃ akāsi. Sā tena puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde āḷavīraṭṭhe āḷavikassa rañño dhītā hutvā nibbatti. Selātissā nāmaṃ ahosi. Āḷavikassa pana rañño dhītāti katvā āḷavikātipi naṃ voharanti. Sā viññutaṃ pattā satthari āḷavakaṃ dametvā tassa hatthe pattacīvaraṃ datvā tena saddhiṃ āḷavīnagaraṃ upagate dārikā hutvā raññā saddhiṃ satthu santikaṃ upagantvā dhammaṃ sutvā paṭiladdhasaddhā upāsikā ahosi. Sā aparabhāge sañjātasaṃvegā bhikkhunīsu pabbajitvā katapubbakiccā vipassanaṃ paṭṭhapetvā saṅkhāre sammasantī upanissayasampannattā paripakkañāṇā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.2.61-85) –

‘‘Nagare haṃsavatiyā, cārikī āsahaṃ tadā;

Ārāmena ca ārāmaṃ, carāmi kusalatthikā.

‘‘Kāḷapakkhamhi divase, addasaṃ bodhimuttamaṃ;

Tattha cittaṃ pasādetvā, bodhimūle nisīdahaṃ.

‘‘Garucittaṃ upaṭṭhetvā, sire katvāna añjaliṃ;

Somanassaṃ pavedetvā, evaṃ cintesi tāvade.

‘‘Yadi buddho amitaguṇo, asamappaṭipuggalo;

Dassetu pāṭihīraṃ me, bodhi obhāsatu ayaṃ.

‘‘Saha āvajjite mayhaṃ, bodhi pajjali tāvade;

Sabbasoṇṇamayā āsi, disā sabbā virocati.

‘‘Sattarattindivaṃ tattha, bodhimūle nisīdahaṃ;

Sattame divase patte, dīpapūjaṃ akāsahaṃ.

‘‘Āsanaṃ parivāretvā, pañcadīpāni pajjaluṃ;

Yāva udeti sūriyo, dīpā me pajjaluṃ tadā.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Tattha me sukataṃ byamhaṃ, pañcadīpāti vuccati;

Saṭṭhiyojanamubbedhaṃ, tiṃsayojanavitthataṃ.

‘‘Asaṅkhiyāni dīpāni, parivāre jaliṃsu me;

Yāvatā devabhavanaṃ, dīpālokena jotati.

‘‘Parammukhā nisīditvā, yadi icchāmi passituṃ;

Uddhaṃ adho ca tiriyaṃ, sabbaṃ passāmi cakkhunā.

‘‘Yāvatā abhikaṅkhāmi, daṭṭhuṃ sugataduggate;

Tattha āvaraṇaṃ natthi, rukkhesu pabbatesu vā.

‘‘Asītidevarājūnaṃ, mahesittamakārayiṃ;

Satānaṃ cakkavattīnaṃ, mahesittamakārayiṃ.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Dīpasatasahassāni, parivāre jalanti me.

‘‘Devalokā cavitvāna, uppajjiṃ mātukucchiyaṃ;

Mātukucchigatā santī, akkhi me na nimīlati.

‘‘Dīpasatasahassāni, puññakammasamaṅgitā;

Jalanti sūtikāgehe, pañcadīpānidaṃ phalaṃ.

‘‘Pacchime bhave sampatte, mānasaṃ vinivattayiṃ;

Ajarāmataṃ sītibhāvaṃ, nibbānaṃ phassayiṃ ahaṃ.

‘‘Jātiyā sattavassāhaṃ, arahattamapāpuṇiṃ;

Upasampādayī buddho, guṇamaññāya gotamo.

‘‘Maṇḍape rukkhamūle vā, suññāgāre vasantiyā;

Tadā pajjalate dīpaṃ, pañcadīpānidaṃ phalaṃ.

‘‘Dibbacakkhuvisuddhaṃ me, samādhikusalā ahaṃ;

Abhiññāpāramippattā, pañcadīpānidaṃ phalaṃ.

‘‘Sabbavositavosānā, katakiccā anāsavā;

Pañcadīpā mahāvīra, pāde vandāmi cakkhuma.

‘‘Satasahassito kappe, yaṃ dīpamadadiṃ tadā;

Duggatiṃ nābhijānāmi, pañcadīpānidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā therī sāvatthiyaṃ viharantī ekadivasaṃ pacchābhattaṃ sāvatthito nikkhamitvā divāvihāratthāya andhavanaṃ pavisitvā aññatarasmiṃ rukkhamūle nisīdi. Atha naṃ māro vivekato vicchedetukāmo aññātakarūpena upagantvā –

57.

‘‘Natthi nissaraṇaṃ loke, kiṃ vivekena kāhasi;

Bhuñjāhi kāmaratiyo, māhu pacchānutāpinī’’ti. – gāthamāha;

Tassattho – imasmiṃ loke sabbasamayesupi upaparikkhīyamānesu nissaraṇaṃ nibbānaṃ nāma natthi tesaṃ tesaṃ samaṇabrāhmaṇānaṃ chandaso paṭiññāyamānaṃ vohāramattamevetaṃ, tasmā kiṃ vivekena kāhasi evarūpe sampannapaṭhamavaye ṭhitā iminā kāyavivekena kiṃ karissasi? Atha kho bhuñjāhi kāmaratiyo vatthukāmakilesakāmasannissitā khiḍḍāratiyo paccanubhohi. Kasmā? Māhu pacchānutāpinī ‘‘yadatthaṃ brahmacariyaṃ carāmi, tadeva nibbānaṃ natthi, tenevetaṃ nādhigataṃ, kāmabhogā ca parihīnā, anattho vata mayha’’nti pacchā vippaṭisārinī mā ahosīti adhippāyo.

Taṃ sutvā therī ‘‘bālo vatāyaṃ māro, yo mama paccakkhabhūtaṃ nibbānaṃ paṭikkhipati. Kāmesu ca maṃ pavāreti, mama khīṇāsavabhāvaṃ na jānāti. Handa naṃ taṃ jānāpetvā tajjessāmī’’ti cintetvā –

58.

‘‘Sattisūlūpamā kāmā, khandhāsaṃ adhikuṭṭanā;

Yaṃ tvaṃ kāmaratiṃ brūsi, aratī dāni sā mama.

59.

‘‘Sabbattha vihatā nandī, tamokkhandho padālito;

Evaṃ jānāhi pāpima, nihato tvamasi antakā’’ti. – imaṃ gāthādvayamāha;

Tattha sattisūlūpamā kāmāti kāmā nāma yena adhiṭṭhitā, tassa sattassa vinivijjhanato nisitasatti viya sūlaṃ viya ca daṭṭhabbā. Khandhāti upādānakkhandhā. Āsanti tesaṃ. Adhikuṭṭanāti chindanādhiṭṭhānā, accādānaṭṭhānanti attho. Yato khandhe accādāya sattā kāmehi chejjabhejjaṃ pāpuṇanti. Yaṃ tvaṃ kāmaratiṃ brūsi, arati dāni sā mamāti, pāpima, tvaṃ yaṃ kāmaratiṃ ramitabbaṃ sevitabbaṃ katvā vadasi, sā dāni mama niratijātikattā mīḷhasadisā, na tāya mama koci attho atthīti.

Tattha kāraṇamāha ‘‘sabbattha vihatā nandī’’tiādinā. Tattha evaṃ jānāhīti ‘‘sabbaso pahīnataṇhāvijjā’’ti maṃ jānāhi, tato eva balavidhamanavisayātikkamanehi antaka lāmakācāra, māra, tvaṃ mayā nihato bādhito asi, na panāhaṃ tayā bādhitabbāti attho.

Evaṃ theriyā māro santajjito tatthevantaradhāyi. Therīpi phalasamāpattisukhena andhavane divasabhāgaṃ vītināmetvā sāyanhe vasanaṭṭhānameva gatā.

Selātherīgāthāvaṇṇanā niṭṭhitā.

8. Somātherīgāthāvaṇṇanā

Yaṃtaṃ isīhi pattabbantiādikā somāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī sikhissa bhagavato kāle khattiyamahāsālakule nibbattitvā viññutaṃ patvā aruṇarañño aggamahesī ahosīti sabbaṃ atītavatthu abhayattheriyā vatthusadisaṃ. Paccuppannavatthu pana ayaṃ therī tattha tattha devamanussesu saṃsarantī imasmiṃ buddhuppāde rājagahe bimbisārassa rañño purohitassa dhītā hutvā nibbatti. Tassā somāti nāmaṃ ahosi. Sā viññutaṃ pattā satthu rājagahapavesane paṭiladdhasaddhā upāsikā hutvā aparabhāge sañjātasaṃvegā bhikkhunīsu pabbajitvā katapubbakiccā vipassanāya kammaṃ karontī na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.1.71, 80-90) –

‘‘Nagare aruṇavatiyā, aruṇo nāma khattiyo;

Tassa rañño ahuṃ bhariyā, vāritaṃ vārayāmahaṃ.

‘‘Yāvatā…pe… kataṃ buddhassa sāsana’’nti. –

Sabbaṃ abhayattheriyā apadānasadisaṃ.

Arahattaṃ pana patvā vimuttisukhena sāvatthiyaṃ viharantī ekadivasaṃ divāvihāratthāya andhavanaṃ pavisitvā aññatarasmiṃ rukkhamūle nisīdi. Atha naṃ māro vivekato vicchedetukāmo adissamānurūpo upagantvā ākāse ṭhatvā –

60.

‘‘Yaṃ taṃ isīhi pattabbaṃ, ṭhānaṃ durabhisambhavaṃ;

Na taṃ dvaṅgulapaññāya, sakkā pappotumitthiyā’’ti. – imaṃ gāthamāha;

Tassattho – sīlakkhandhādīnaṃ esanaṭṭhena ‘‘isī’’ti laddhanāmehi buddhādīhi mahāpaññehi pattabbaṃ, taṃ aññehi pana durabhisambhavaṃ dunnipphādanīyaṃ. Yaṃ taṃ arahattasaṅkhātaṃ paramassāsaṭṭhānaṃ, na taṃ dvaṅgulapaññāya nihīnapaññāya itthiyā pāpuṇituṃ sakkā. Itthiyo hi sattaṭṭhavassakālato paṭṭhāya sabbakālaṃ odanaṃ pacantiyo pakkuthite udake taṇḍule pakkhipitvā ‘‘ettāvatā odanaṃ pakka’’nti na jānanti, pakkuthiyamāne pana taṇḍule dabbiyā uddharitvā dvīhi aṅgulīhi pīḷetvā jānanti, tasmā dvaṅgulipaññāyāti vuttā.

Taṃ sutvā therī māraṃ apasādentī –

61.

‘‘Itthibhāvo no kiṃ kayirā, cittamhi susamāhite;

Ñāṇamhi vattamānamhi, sammā dhammaṃ vipassato.

62.

‘‘Sabbattha vihatā nandī, tamokkhandho padālito;

Evaṃ jānāhi pāpima, nihato tvamasi antakā’’ti. –

Itarā dve gāthā abhāsi.

Tattha itthibhāvo no kiṃ kayirāti mātugāmabhāvo amhākaṃ kiṃ kareyya, arahattappattiyā kīdisaṃ vibandhaṃ uppādeyya. Cittamhi susamāhiteti citte aggamaggasamādhinā suṭṭhu samāhite. Ñāṇamhi vattamānamhīti tato arahattamaggañāṇe pavattamāne. Sammā dhammaṃ vipassatoti catusaccadhammaṃ pariññādividhinā sammadeva passato. Ayañhettha saṅkhepo – pāpima, itthī vā hotu puriso vā, aggamagge adhigate arahattaṃ hatthagatamevāti.

Idāni tassa attanā adhigatabhāvaṃ ujukameva dassentī ‘‘sabbattha vihatā nandī’’ti gāthamāha. Sā vuttatthāyeva.

Somātherīgāthāvaṇṇanā niṭṭhitā.

Tikanipātavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app