16. Mahānipāto

1. Sumedhātherīgāthāvaṇṇanā

Mahānipāte mantāvatiyā nagaretiādikā sumedhāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī, sakkaccaṃ vimokkhasambhāre sambhārentī koṇāgamanassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patvā, attano sakhīhi kuladhītāhi saddhiṃ ekajjhāsayā hutvā mahantaṃ ārāmaṃ kāretvā buddhappamukhassa bhikkhusaṅghassa niyyādesi. Sā tena puññakammena kāyassa bhedā tāvatiṃsaṃ upagacchi. Tattha yāvatāyukaṃ dibbasampattiṃ anubhavitvā tato cutā yāmesu upapajji. Tato cutā tusitesu, tato cutā nimmānaratīsu, tato cutā paranimmitavasavattīsūti anukkamena pañcasu kāmasaggesu uppajjitvā tattha tattha devarājūnaṃ mahesī hutvā tato cutā kassapassa bhagavato kāle mahāvibhavassa seṭṭhino dhītā hutvā anukkamena viññutaṃ patvā sāsane abhippasannā hutvā ratanattayaṃ uddissa uḷārapuññakammaṃ akāsi.

Tattha yāvajīvaṃ dhammūpajīvinī kusaladhammaniratā hutvā tato cutā tāvatiṃsesu nibbattitvā aparāparaṃ sugatīsuyeva saṃsarantī, imasmiṃ buddhuppāde mantāvatīnagare koñcassa nāma rañño dhītā hutvā nibbatti. Tassā mātāpitaro sumedhāti nāmaṃ akaṃsu. Taṃ anukkamena vuddhippattavayappattakāle mātāpitaro ‘‘vāraṇavatīnagare anikarattassa nāma rañño dassāmā’’ti sammantesuṃ. Sā pana daharakālato paṭṭhāya attano samānavayāhi rājakaññāhi dāsijanehi ca saddhiṃ bhikkhunupassayaṃ gantvā bhikkhunīnaṃ santike dhammaṃ sutvā cirakālato paṭṭhāya katādhikāratāya saṃsāre jātasaṃvegā sāsane abhippasannā hutvā vayappattakāle kāmehi vinivattitamānasā ahosi. Tena sā mātāpitūnaṃ ñātīnaṃ sammantanaṃ sutvā ‘‘na mayhaṃ gharāvāsena kiccaṃ, pabbajissāmaha’’nti āha. Taṃ mātāpitaro gharāvāse niyojentā nānappakārena yācantāpi saññāpetuṃ nāsakkhiṃsu. Sā ‘‘evaṃ me pabbajituṃ labbhatī’’ti khaggaṃ gahetvā sayameva attano kese chinditvā te eva kese ārabbha paṭikkūlamanasikāraṃ pavattentī tattha katādhikāratāya bhikkhunīnaṃ santike manasikāravidhānassa sutapubbattā ca asubhanimittaṃ uppādetvā tattha paṭhamajjhānaṃ adhigacchi. Adhigatapaṭhamajjhānā ca attanā gharāvāse uyyojetuṃ upagate mātāpitaro ādiṃ katvā antojanaparijanaṃ sabbaṃ rājakulaṃ sāsane abhippasannaṃ kāretvā gharato nikkhamitvā bhikkhunupassayaṃ gantvā pabbaji. Pabbajitvā ca vipassanaṃ paṭṭhapetvā sammadeva paripakkañāṇā vimuttiparipācanīyānaṃ dhammānaṃ visesitāya na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.1.1-19) –

‘‘Bhagavati koṇāgamane, saṅghārāmamhi navanivesamhi;

Sakhiyo tisso janiyo, vihāradānaṃ adāsimha.

‘‘Dasakkhattuṃ satakkhattuṃ, dasasatakkhattuṃ satāni ca satakkhattuṃ;

Devesu upapajjimha, ko pana vādo manussesu.

‘‘Devesu mahiddhikā ahumha, mānusakamhi ko pana vādo;

Sattaratanassa mahesī, itthiratanaṃ ahaṃ āsiṃ.

‘‘Idha sañcitakusalā, susamiddhakulappajā;

Dhanañjānī ca khemā ca, ahampi ca tayo janā.

‘‘Ārāmaṃ sukataṃ katvā, sabbāvayavamaṇḍitaṃ;

Buddhappamukhasaṅghassa, niyyādetvā pamoditā.

‘‘Yattha yatthūpapajjāmi, tassa kammassa vāhasā;

Devesu aggataṃ pattā, manussesu tatheva ca.

‘‘Imasmiṃyeva kappamhi, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

‘‘Upaṭṭhāko mahesissa, tadā āsi narissaro;

Kāsirājā kikī nāma, bārāṇasipuruttame.

‘‘Tassāsuṃ satta dhītaro, rājakaññā sukhedhitā;

Buddhopaṭṭhānaniratā, brahmacariyaṃ cariṃsu tā.

‘‘Tāsaṃ sahāyikā hutvā, sīlesu susamāhitā;

Datvā dānāni sakkaccaṃ, agāreva vataṃ cariṃ.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsūpagā ahaṃ.

‘‘Tato cutā yāmamagaṃ, tatohaṃ tusitaṃ gatā;

Tato ca nimmānaratiṃ, vasavattipuraṃ gatā.

‘‘Yattha yatthūpapajjāmi, puññakammasamohitā;

Tattha tattheva rājūnaṃ, mahesittamahārayiṃ.

‘‘Tato cutā manussatte, rājūnaṃ cakkavattinaṃ;

Maṇḍalīnañca rājūnaṃ, mahesittamakārayiṃ.

‘‘Sampattimanubhotvāna, devesu mānusesu ca;

Sabbattha sukhitā hutvā, nekajātīsu saṃsariṃ.

‘‘So hetu so pabhavo, tammūlaṃ sāva sāsane khantī;

Taṃ paṭhamasamodhānaṃ, taṃ dhammaratāya nibbānaṃ.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgīva bandhanaṃ chetvā, viharāmi anāsavā.

‘‘Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena –

450.

‘‘Mantāvatiyā nagare, rañño koñcassa aggamahesiyā;

Dhītā āsiṃ sumedhā, pasāditā sāsanakarehi.

451.

‘‘Sīlavatī cittakathā, bahussutā buddhasāsane vinitā;

Mātāpitaro upagamma, bhaṇati ubhayo nisāmetha.

452.

‘‘Nibbānābhiratāhaṃ , asassataṃ bhavagataṃ yadipi dibbaṃ;

Kimaṅgaṃ pana tucchā kāmā, appassādā bahuvighātā.

453.

‘‘Kāmā kaṭukā āsī, visūpamā yesu mucchitā bālā;

Te dīgharattaṃ niraye, samappitā haññante dukkhitā.

454.

‘‘Socanti pāpakammā, vinipāte pāpavaddhino sadā;

Kāyena ca vācāya ca, manasā ca asaṃvutā bālā.

455.

‘‘Bālā te duppaññā, acetanā dukkhasamudayoruddhā;

Desente ajānantā, na bujjhare ariyasaccāni.

456.

‘‘Saccāni ‘amma’buddhavaradesi, tāni te bahutarā ajānantā ye;

Abhinandanti bhavagataṃ, pihenti devesu upapattiṃ.

457.

‘‘Devesupi upapatti, asassatā bhavagate aniccamhi;

Na ca santasanti bālā, punappunaṃ jāyitabbassa.

458.

‘‘Cattāro vinipātā, duve ca gatiyo kathañci labbhanti;

Na ca vinipātagatānaṃ, pabbajjā atthi nirayesu.

459.

‘‘Anujānātha maṃ ubhayo, pabbajituṃ dasabalassa pāvacane;

Appossukkā ghaṭissaṃ, jātimaraṇappahānāya.

460.

‘‘Kiṃ bhavagate abhinandi, tena kāyakalinā asārena;

Bhavataṇhāya nirodhā, anujānātha pabbajissāmi.

461.

‘‘Buddhānaṃ uppādo, vivajjito akkhaṇo khaṇo laddho;

Sīlāni brahmacariyaṃ, yāvajīvaṃ na dūseyyaṃ.

462.

‘‘Evaṃ bhaṇati sumedhā, mātāpitaro ‘na tāva āhāraṃ;

Āharissaṃ gahaṭṭhā, maraṇavasaṃ gatāva hessāmi’.

463.

‘‘Mātā dukkhitā rodati pitā ca;

Assā sabbaso samabhihato;

Ghaṭenti saññāpetuṃ, pāsādatale chamāpatitaṃ.

464.

‘‘Uṭṭhehi puttaka kiṃ soci, tena dinnāsi vāraṇavatimhi;

Rājā anīkaratto, abhirūpo tassa tvaṃ dinnā.

465.

‘‘Aggamahesī bhavissasi, anikarattassa rājino bhariyā;

Sīlāni brahmacariyaṃ, pabbajjā dukkarā puttaka.

466.

‘‘Rajje āṇā dhanamissariyaṃ, bhogā sukhā daharikāsi;

Bhuñjāhi kāmabhoge, vāreyyaṃ hotu te putta.

467.

‘‘Atha ne bhaṇati sumedhā, mā edisikāni bhavagatamasāraṃ;

Pabbajjā vā hohiti, maraṇaṃ vā me na ceva vāreyyaṃ.

468.

‘‘Kimiva pūtikāyamasuciṃ, savanagandhaṃ bhayānakaṃ kuṇapaṃ;

Abhisaṃviseyyaṃ bhastaṃ, asakiṃ paggharitaṃ asucipuṇṇaṃ.

469.

‘‘Kimiva tahaṃ jānantī, vikūlakaṃ maṃsasoṇitupalittaṃ;

Kimikulalayaṃ sakuṇabhattaṃ, kaḷevaraṃ kissa diyatīti.

470.

‘‘Nibbuyhati susānaṃ, aciraṃ kāyo apetaviññāṇo;

Chuddho kaḷiṅgaraṃ viya, jigucchamānehi ñātīhi.

471.

‘‘Chuddhūna naṃ susāne, parabhattaṃ nhāyanti jigucchantā;

Niyakā mātāpitaro, kiṃ pana sādhāraṇā janatā.

472.

‘‘Ajjhositā asāre, kaḷevare aṭṭhinhārusaṅghāte;

Kheḷassuccārassavaparipuṇṇe pūtikāyamhi.

473.

‘‘Yo naṃ vinibbhujitvā, abbhantaramassa bāhiraṃ kayirā;

Gandhassa asahamānā, sakāpi mātā jiguccheyya.

474.

‘‘Khandhadhātuāyatanaṃ, saṅkhataṃ jātimūlakaṃ dukkhaṃ;

Yoniso anuvicinantī, vāreyyaṃ kissa iccheyyaṃ.

475.

‘‘Divase divase tisatti, satāni navanavā pateyyuṃ kāyamhi;

Vassasatampi ca ghāto, seyyo dukkhassa cevaṃ khayo.

476.

‘‘Ajjhupagacche ghātaṃ, yo viññāyevaṃ satthuno vacanaṃ;

Dīgho tesaṃ saṃsāro, punappunaṃ haññamānānaṃ.

477.

‘‘Devesu manussesu ca, tiracchānayoniyā asurakāye;

Petesu ca nirayesu ca, aparimitā dissante ghātā.

478.

‘‘Ghātā nirayesu bahū, vinipātagatassa pīḷiyamānassa;

Devesupi attāṇaṃ, nibbānasukhā paraṃ natthi.

479.

‘‘Pattā te nibbānaṃ, ye yuttā dasabalassa pāvacane;

Appossukkā ghaṭenti, jātimaraṇappahānāya.

480.

‘‘Ajjeva tātabhinikkhamissaṃ, bhogehi kiṃ asārehi;

Nibbinnā me kāmā, vantasamā tālavatthukatā.

481.

‘‘Sā cevaṃ bhaṇati pitaramanīkaratto, ca yassa sā dinnā;

Upayāsi vāraṇavate, vāreyyamupaṭṭhite kāle.

482.

‘‘Atha asitanicitamuduke, kese khaggena chindiya sumedhā;

Pāsādaṃ pidahitvā, paṭhamajjhānaṃ samāpajji.

483.

‘‘Sā ca tahiṃ samāpannā, anīkaratto ca āgato nagaraṃ;

Pāsāde ca sumedhā, aniccasaññaṃ subhāveti.

484.

‘‘Sā ca manasi karoti, anīkaratto ca āruhī turitaṃ;

Maṇikanakabhūsitaṅgo, katañjalī yācati sumedhaṃ.

485.

‘‘Rajje āṇā dhanamissariyaṃ, bhogā sukhā daharikāsi;

Bhuñjāhi kāmabhoge, kāmasukhā dullabhā loke.

486.

‘‘Nissaṭṭhaṃ te rajjaṃ, bhoge bhuñjassu dehi dānāni;

Mā dummanā ahosi, mātāpitaro te dukkhitā.

487.

‘‘Taṃ taṃ bhaṇati sumedhā, kāmehi anatthikā vigatamohā;

Mā kāme abhinandi, kāmesvādīnavaṃ passa.

488.

‘‘Cātuddīpo rājā, mandhātā āsi kāmabhoginamaggo;

Atitto kālaṅkato, na cassa paripūritā icchā.

489.

‘‘Satta ratanāni vasseyya, vuṭṭhimā dasadisā samantena;

Na catthi titti kāmānaṃ, atittāva maranti narā.

490.

‘‘Asisūnūpamā kāmā, kāmā sappasiropamā;

Ukkopamā anudahanti, aṭṭhikaṅkalasannibhā.

491.

‘‘Aniccā adhuvā kāmā, bahudukkhā mahāvisā;

Ayoguḷova santatto, aghamūlā dukhapphalā.

492.

‘‘Rukkhaphalūpamā kāmā, maṃsapesūpamā dukhā;

Supinopamā vañcaniyā, kāmā yācitakūpamā.

493.

‘‘Sattisūlūpamā kāmā, rogo gaṇḍo aghaṃ nighaṃ;

Aṅgārakāsusadisā, aghamūlaṃ bhayaṃ vadho.

494.

‘‘Evaṃ bahudukkhā kāmā, akkhātā antarāyikā;

Gacchatha na me bhavagate, vissāso atthi attano.

495.

‘‘Kiṃ mama paro karissati, attano sīsamhi ḍayhamānamhi;

Anubandhe jarāmaraṇe, tassa ghātāya ghaṭitabbaṃ.

496.

‘‘Dvāraṃ apāpuritvānahaṃ, mātāpitaro anīkarattañca;

Disvāna chamaṃ nisinne, rodante idamavocaṃ.

497.

‘‘Dīgho bālānaṃ saṃsāro, punappunañca rodataṃ;

Anamatagge pitu maraṇe, bhātu vadhe attano ca vadhe.

498.

‘‘Assu thaññaṃ rudhiraṃ, saṃsāraṃ anamataggato saratha;

Sattānaṃ saṃsarataṃ, sarāhi aṭṭhīnañca sannicayaṃ.

499.

‘‘Sara caturodadhī, upanīte assuthaññarudhiramhi;

Sara ekakappamaṭṭhīnaṃ, sañcayaṃ vipulena samaṃ.

500.

‘‘Anamatagge saṃsarato, mahiṃ jambudīpamupanītaṃ;

Kolaṭṭhimattaguḷikā, mātā mātusveva nappahonti.

501.

‘‘Tiṇakaṭṭhasākhāpalāsaṃ, upanītaṃ anamataggato sara;

Caturaṅgulikā ghaṭikā, pitupitusveva nappahonti.

502.

‘‘Sara kāṇakacchapaṃ pubbasamudde, aparato ca yugachiddaṃ;

Siraṃ tassa ca paṭimukkaṃ, manussalābhamhi opammaṃ.

503.

‘‘Sara rūpaṃ pheṇapiṇḍopamassa, kāyakalino asārassa;

Khandhe passa anicce, sarāhi niraye bahuvighāte.

504.

‘‘Sara kaṭasiṃ vaḍḍhente, punappunaṃ tāsu tāsu jātīsu;

Sara kumbhīlabhayāni ca, sarāhi cattāri saccāni.

505.

‘‘Amatamhi vijjamāne, kiṃ tava pañcakaṭukena pītena;

Sabbā hi kāmaratiyo, kaṭukatarā pañcakaṭukena.

506.

‘‘Amatamhi vijjamāne, kiṃ tava kāmehi ye pariḷāhā;

Sabbā hi kāmaratiyo, jalitā kuthitā kampitā santāpitā.

507.

‘‘Asapattamhi samāne, kiṃ tava kāmehi ye bahusapattā;

Rājaggicoraudakappiyehi, sādhāraṇā kāmā bahusapattā.

508.

‘‘Mokkhamhi vijjamāne, kiṃ tava kāmehi yesu vadhabandho;

Kāmesu hi asakāmā, vadhabandhadukhāni anubhonti.

509.

‘‘Ādīpitā tiṇukkā, gaṇhantaṃ dahanti neva muñcantaṃ;

Ukkopamā hi kāmā, dahanti ye te na muñcanti.

510.

‘‘Mā appakassa hetu, kāmasukhassa vipulaṃ jahī sukhaṃ;

Mā puthulomova baḷisaṃ, gilitvā pacchā vihaññasi.

511.

‘‘Kāmaṃ kāmesu damassu, tāva sunakhova saṅkhalābaddho;

Kāhinti khu taṃ kāmā, chātā sunakhaṃva caṇḍālā.

512.

‘‘Aparimitañca dukkhaṃ, bahūni ca cittadomanassāni;

Anubhohisi kāmayutto, paṭinissaja addhuve kāme.

513.

‘‘Ajaramhi vijjamāne, kiṃ tava kāmehi yesu jarā;

Maraṇabyādhigahitā, sabbā sabbattha jātiyo.

514.

‘‘Idamajaramidamamaraṃ, idamajarāmaraṃ padamasokaṃ;

Asapattamasambādhaṃ, akhalitamabhayaṃ nirupatāpaṃ.

515.

‘‘Adhigatamidaṃ bahūhi, amataṃ ajjāpi ca labhanīyamidaṃ;

Yo yoniso payuñjati, na ca sakkā aghaṭamānena.

516.

‘‘Evaṃ bhaṇati sumedhā, saṅkhāragate ratiṃ alabhamānā;

Anunentī anikarattaṃ, kese ca chamaṃ khipi sumedhā.

517.

‘‘Uṭṭhāya anikaratto, pañjaliko yācatassā pitaraṃ so;

Vissajjetha sumedhaṃ, pabbajituṃ vimokkhasaccadassā.

518.

‘‘Vissajjitā mātāpitūhi, pabbaji sokabhayabhītā;

Cha abhiññā sacchikatā, aggaphalaṃ sikkhamānāya.

519.

‘‘Acchariyamabbhutaṃ taṃ, nibbānaṃ āsi rājakaññāya;

Pubbenivāsacaritaṃ, yathā byākari pacchime kāle.

520.

‘‘Bhagavati koṇāgamane, saṅghārāmamhi navanivesamhi;

Sakhiyo tisso janiyo, vihāradānaṃ adāsimha.

521.

‘‘Dasakkhattuṃ satakkhattuṃ, dasasatakkhattuṃ satāni ca satakkhattuṃ;

Devesu upapajjimha, ko pana vādo manussesu.

522.

‘‘Devesu mahiddhikā ahumha, mānusakamhi ko pana vādo;

Sattaratanassa mahesī, itthiratanaṃ ahaṃ āsiṃ.

523.

‘‘So hetu so pabhavo, taṃ mūlaṃ sāva sāsane khantī;

Taṃ paṭhamasamodhānaṃ, taṃ dhammaratāya nibbānaṃ.

524.

‘‘Evaṃ karonti ye saddahanti, vacanaṃ anomapaññassa;

Nibbindanti bhavagate, nibbinditvā virajjantī’’ti. –

Imā gāthā abhāsi.

Tattha mantavatiyā nagareti mantavatīti evaṃnāmake nagare. Rañño koñcassāti koñcassa nāma rañño mahesiyā kucchimhi jātā dhītā āsiṃ. Sumedhāti nāmena sumedhā. Pasāditā sāsanakarehīti satthusāsanakarehi ariyehi dhammadesanāya sāsane pasāditā sañjātaratanattayappasādā katā.

Sīlavatīti ācārasīlasampannā. Cittakathāti cittadhammakathā. Bahussutāti bhikkhunīnaṃ santike pariyattidhammassutiyutā. Buddhasāsane vinītāti evaṃ pavatti, evaṃ nivatti, iti sīlaṃ, iti samādhi, iti paññāti suttānugatena (dī. ni. 2.186) yonisomanasikārena tadaṅgato kilesānaṃ vinivattattā buddhānaṃ sāsane vinītā saṃyatakāyavācācittā. Ubhayo nisāmethāti tumhe dvepi mama vacanaṃ nisāmetha, mātāpitaro upagantvā bhaṇatīti yojanā.

Yadipi dibbanti devalokapariyāpannampi bhavagataṃ nāma sabbampi asassataṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ. Kimaṅgaṃ pana tucchā kāmāti kimaṅgaṃ pana mānusakā kāmā, te sabbepi asārakabhāvato tucchā rittā, satthadhārāyaṃ madhubindu viya appassādā, etarahi āyatiñca vipuladukkhatāya bahuvighātā.

Kaṭukāti aniṭṭhā. Sappaṭibhayaṭṭhena āsīvisūpamā. Yesu kāmesu. Mucchitāti ajjhositā. Samappitāti sakammunā sabbaso appitā khittā, upapannāti attho . Haññanteti bādhīyanti.

Vinipāteti apāye.

Acetanāti attahitacetanāya abhāvena acetanā. Dukkhasamudayoruddhāti taṇhānimittasaṃsāre avaruddhā. Desenteti catusaccadhamme desiyamāne. Ajānantāti atthaṃ ajānantā. Na bujjhare ariyasaccānīti dukkhādīni ariyasaccāni na paṭibujjhanti.

Ammāti mātaraṃ pamukhaṃ katvā ālapati. Te bahutarā ajānantāti ye abhinandanti bhavagataṃ pihenti devesu upapattiṃ buddhavaradesitāni saccāni ajānantā, teyeva ca imasmiṃ loke bahutarāti yojanā.

Bhavagate aniccamhīti sabbasmiṃ bhave anicce devesu upapatti na sassatā, evaṃ santepi na ca santasanti bālā na uttasanti na saṃvegaṃ āpajjanti. Punappunaṃ jāyitabbassāti aparāparaṃ upapajjamānassa.

Cattāro vinipātāti nirayo tiracchānayoni pettivisayo asurayonīti ime cattāro sukhasamussayato vinipātagatiyo. Manussadevūpapattisaññitā pana dveva gatiyo kathañci kicchena kasirena labbhanti puññakammassa dukkarattā. Nirayesūti sukharahitesu apāyesu.

Appossukkāti aññakiccesu nirussukkā. Ghaṭissanti vāyamissaṃ bhāvanaṃ anuyuñjissāmi, kāyakalinā asārena bhavagate kiṃ abhinanditenāti yojanā.

Bhavataṇhāya nirodhāti bhavagatāya taṇhāya nirodhahetu nirodhatthaṃ.

Buddhānaṃ uppādo laddho, vivajjito nirayūpapattiādiko aṭṭhavidho akkhaṇo, khaṇo navamo khaṇo laddhoti yojanā. Sīlānīti catupārisuddhisīlāni. Brahmacariyanti sāsanabrahmacariyaṃ. Na dūseyyanti na kopeyyāmi.

Na tāva āhāraṃ āharissaṃ gahaṭṭhāti ‘‘neva tāva ahaṃ gahaṭṭhā hutvā āhāraṃ āharissāmi, sace pabbajjaṃ na labhissāmi, maraṇavasameva gatā bhavissāmī’’ti evaṃ sumedhā mātāpitaro bhaṇatīti yojanā.

Assāti sumedhāya. Sabbaso samabhihatoti assūhi sabbaso abhihatamukho. Ghaṭenti saññāpetunti pāsādatale chamāpatitaṃ sumedhaṃ mātā ca pitā ca gihibhāvāya saññāpetuṃ ghaṭenti vāyamanti. ‘‘Ghaṭenti vāyamantī’’tipi pāṭho, so evattho.

Kiṃ socitenāti ‘‘pabbajjaṃ na labhissāmī’’ti kiṃ socanena. Dinnāsi vāraṇavatimhīti vāraṇavatīnagare dinnā asi. ‘‘Dinnāsī’’ti vatvā punapi ‘‘tvaṃ dinnā’’ti vacanaṃ daḷhaṃ dinnabhāvadassanatthaṃ.

Rajje āṇāti anikarattassa rajje tava āṇā pavattati. Dhanamissariyanti imasmiṃ kule patikule ca dhanaṃ issariyañca, bhogā sukhā ativiya iṭṭhā bhogāti sabbamidaṃ tuyhaṃ upaṭṭhitaṃ hatthagataṃ. Daharikāsīti taruṇī cāsi, tasmā bhuñjāhi kāmabhoge. Tena kāraṇena vāreyyaṃ hotu te puttāti yojanā.

Neti mātāpitaro. Mā edisikānīti evarūpāni rajje āṇādīni mā bhavantu. Kasmāti ce āha ‘‘bhagavatamasāra’’ntiādi.

Kimivāti kimi viya. Pūtikāyanti imaṃ pūtikaḷevaraṃ. Savanagandhanti vissaṭṭhavissagandhaṃ. Bhayānakanti avītarāgānaṃ bhayāvahaṃ. Kuṇapaṃ abhisaṃviseyyaṃ bhastanti kuṇapabharitaṃ cammapasibbakaṃ, asakiṃ paggharitaṃ asucipuṇṇaṃ nānappakārassa asucino puṇṇaṃ hutvā asakiṃ sabbakālaṃ adhipaggharantaṃ ‘‘mama ida’’nti abhiniveseyyaṃ.

Kimiva tahaṃ jānantī, vikūlakanti ativiya paṭikkūlaṃ asucīhi maṃsapesīhi soṇitehi ca upalittaṃ anekesaṃ kimikulānaṃ ālayaṃ sakuṇānaṃ bhattabhūtaṃ. ‘‘Kimikulālasakuṇabhatta’’ntipi pāṭho, kimīnaṃ avasiṭṭhasakuṇānañca bhattabhūtanti attho. Taṃ ahaṃ kaḷevaraṃ jānantī ṭhitā. Taṃ maṃ idāni vāreyyavasena kissa kena nāma kāraṇena diyyatīti dasseti. Tassa tañca dānaṃ kimiva kiṃ viya hotīti yojanā.

Nibbuyhati susānaṃ, aciraṃ kāyo apetaviññāṇoti ayaṃ kāyo acireneva apagataviññāṇo susānaṃ nibbuyhati upanīyati. Chuddhoti chaḍḍito. Kaḷiṅgaraṃ viyāti niratthakakaṭṭhakhaṇḍasadiso. Jigucchamānehi ñātīhīti ñātijanehipi jigucchamānehi.

Chuddhūna naṃ susāneti naṃ kaḷevaraṃ susāne chaḍḍetvā. Parabhattanti paresaṃ soṇasiṅgālādīnaṃ bhattabhūtaṃ. Nhāyanti jigucchantāti ‘‘imassa pacchato āgatā’’ti ettakenāpi jigucchamānā sasīsaṃ nimujjantā nhāyanti, pageva phuṭṭhavanto. Niyakā mātāpitaroti attano mātāpitaropi. Kiṃ pana sādhāraṇā janatāti itaro pana samūho jigucchatīti kimeva vattabbaṃ.

Ajjhositāti taṇhāvasena abhiniviṭṭhā. Asāreti niccasārādisārarahite.

Vinibbhujitvāti viññāṇavinibbhogaṃ katvā. Gandhassa asahamānāti gandhaṃ assa kāyassa asahantī. Sakāpi mātāti attano mātāpi jiguccheyya koṭṭhāsānaṃ vinibbhujjanena paṭikkūlabhāvāya suṭṭhutaraṃ upaṭṭhahanato.

Khandhadhātuāyatananti rūpakkhandhādayo ime pañcakkhandhā, cakkhudhātuādayo imā aṭṭhārasadhātuyo, cakkhāyatanādīni imāni dvādasāyatanānīti evaṃ khandhā dhātuyo āyatanāni cāti sabbaṃ idaṃ rūpārūpadhammajātaṃ samecca sambhuyya paccayehi katattā saṅkhataṃ, tayidaṃ tasmiṃ bhave pavattamānaṃ dukkhaṃ, jātipaccayattā jātimūlakanti. Evaṃ yoniso upāyena anuvicinantī cintayantī, vāreyyaṃ vivāhaṃ, kissa kena kāraṇena icchissāmi.

‘‘Sīlāni brahmacariyaṃ, pabbajjā dukkarā’’ti yadetaṃ mātāpitūhi vuttaṃ tassa paṭivacanaṃ dātuṃ ‘‘divase divase’’tiādi vuttaṃ. Tattha divase divase tisattisatāni navanavā pateyyuṃ kāyamhīti dine dine tīṇi sattisatāni tāvadeva pītanisitabhāvena abhinavāni kāyasmiṃ sampateyyuṃ. Vassasatampi ca ghāto seyyoti nirantaraṃ vassasatampi patamāno yathāvutto sattighāto seyyo. Dukkhassa cevaṃ khayoti evaṃ ce vaṭṭadukkhassa parikkhayo bhaveyya, evaṃ mahantampi pavattidukkhaṃ adhivāsetvā nibbānādhigamāya ussāho karaṇīyoti adhippāyo.

Ajjhupagaccheti sampaṭiccheyya. Evanti vuttanayena. Idaṃ vuttaṃ hoti – yo puggalo anamataggaṃ saṃsāraṃ aparimāṇañca vaṭṭadukkhaṃ dīpentaṃ satthuno vacanaṃ viññāya ṭhito yathāvuttaṃ sattighātadukkhaṃ sampaṭiccheyya, tena ceva vaṭṭadukkhassa parikkhayo siyāti. Tenāha – ‘‘dīgho tesaṃ saṃsāro, punappunañca haññamānāna’’nti, aparāparaṃ jātijarābyādhimaraṇādīhi bādhiyamānānanti attho.

Asurakāyeti kālakañcikādi petāsuranikāye. Ghātāti kāyacittānaṃ upaghātā vadhā.

Bahūti pañcavidhabandhanādikammakāraṇavasena pavattiyamānā bahū anekaghātā. Vinipātagatassāti sesāpāyasaṅkhātaṃ vinipātaṃ upagatassāpi. Pīḷiyamānassāti tiracchānādiattabhāve abhighātādīhi ābādhiyamānassa. Devesupi attāṇanti devattabhāvesupi tāṇaṃ natthi rāgapariḷāhādinā sadukkhasavighātabhāvato. Nibbānasukhā paraṃnatthīti nibbānasukhato paraṃ aññaṃ uttamaṃ sukhaṃ nāma natthi lokiyasukhassa vipariṇāmasaṅkhāradukkhasabhāvattā . Tenāha bhagavā – ‘‘nibbānaṃ paramaṃ sukha’’nti (dha. pa. 203-204).

Pattā te nibbānanti te nibbānaṃ pattāyeva nāma. Atha vā teyeva nibbānaṃ pattā. Ye yuttā dasabalassa pāvacaneti sammāsambuddhassa sāsane ye yuttā payuttā.

Nibbinnāti virattā. Meti mayā. Vantasamāti suvānavamathusadisā. Tālavatthukatāti tālassa patiṭṭhānasadisā katā.

Athāti pacchā, mātāpitūnaṃ attano ajjhāsayaṃ pavedetvā anikarattassa ca āgatabhāvaṃ sutvā. Asitanicitamuduketi indanīlabhamarasamānavaṇṇatāya asite, ghanabhāvena nicite, simbalitūlasamasamphassatāya muduke. Kese khaggena chindiyāti attano kese sunisitena asinā chinditvā. Pāsādaṃ pidahitvāti attano vasanapāsāde sirigabbhaṃ pidhāya, tassa dvāraṃ thaketvāti attho. Paṭhamajjhānaṃ samāpajjīti khaggena chinne attano kese purato ṭhapetvā tattha paṭikkūlamanasikāraṃ pavattentī yathāupaṭṭhite nimitte uppannaṃ paṭhamaṃ jhānaṃ vasībhāvaṃ āpādetvā samāpajji.

Sā ca sumedhā tahiṃ pāsāde samāpannā jhānanti adhippāyo. Aniccasaññaṃ subhāvetīti jhānato vuṭṭhahitvā jhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā ‘‘yaṃkiñci rūpa’’ntiādinā (a. ni. 4.181; ma. ni. 1.244; paṭi. ma. 1.48) aniccānupassanaṃ suṭṭhu bhāveti, aniccasaññāgahaṇeneva cettha dukkhasaññādīnampi gahaṇaṃ katanti veditabbaṃ.

Maṇikanakabhūsitaṅgoti maṇivicittehi hemamālālaṅkārehi vibhūsitagatto.

Rajje āṇātiādi yācitākāranidassanaṃ. Tattha āṇāti ādhipaccaṃ. Issariyanti yaso vibhavasampatti. Bhogā sukhāti iṭṭhā manāpiyā kāmūpabhogā. Daharikāsīti tvaṃ idāni daharā taruṇī asi.

Nissaṭṭhaṃte rajjanti mayhaṃ sabbampi tiyojanikaṃ rajjaṃ tuyhaṃ pariccattaṃ, taṃ paṭipajjitvā bhoge ca bhuñjassu, ayaṃ maṃ kāmehiyeva nimantetīti mā dummanā ahosi. Dehi dānānīti yathāruciyā mahantāni dānāni samaṇabrāhmaṇesu pavattehi, mātāpitaro te dukkhitā domanassappattā tava pabbajjādhippāyaṃ sutvā tasmā kāme paribhuñjantī. Tepi upaṭṭhahantī tesaṃ cittaṃ dukkhā mocehīti evamettha padatthayojanā veditabbā.

Mā kāme abhinandīti vatthukāme kilesakāme mā abhinandi. Atha kho tesu kāmesu ādīnavaṃ dosaṃ mayhaṃ vacanānusārena passa ñāṇacakkhunā olokehi.

Cātuddīpoti jambudīpādīnaṃ catunnaṃ mahādīpānaṃ issaro. Mandhātāti evaṃnāmo rājā, kāmabhogīnaṃ aggo aggabhūto āsi. Tenāha bhagavā – ‘‘rāhuggaṃ attabhāvīnaṃ, mandhātā kāmabhogina’’nti (a. ni. 4.15). Atitto kālaṅkatoti caturāsītivassasahassāni kumārakīḷāvasena caturāsītivassasahassāni oparajjavasena caturāsītivassasahassāni cakkavattī rājā hutvā devabhogasadise bhoge bhuñjitvā chattiṃsāya sakkānaṃ āyuppamāṇakālaṃ tāvatiṃsabhavane saggasampattiṃ anubhavitvāpi kāmehi atittova kālaṅkato. Na cassa paripūritā icchā assa mandhāturañño kāmesu āsā na ca paripuṇṇā āsi.

Satta ratanāni vasseyyāti sattapi ratanāni, vuṭṭhimā devo dasadisā byāpetvā, samantena samantato purisassa rucivasena yadipi vasseyya, yathā taṃ mandhātumahārājassa evaṃ santepi na catthi titti kāmānaṃ, atittāva maranti narā. Tenāha bhagavā – ‘‘na kahāpaṇavassena, titti kāmesu vijjatī’’ti (dha. pa. 186; jā. 1.3.23).

Asisūnūpamā kāmā adhikuṭṭanaṭṭhena, sappasiropamā sappaṭibhayaṭṭhena, ukkopamā tiṇukkūpamā anudahanaṭṭhena. Tenāha ‘‘anudahantī’’ti. Aṭṭhikaṅkalasannibhā appassādaṭṭhena.

Mahāvisāti halāhalādimahāvisasadisā. Aghamūlāti aghassa dukkhassa mūlā kāraṇabhūtā. Tenāha ‘‘dukhapphalā’’ti.

Rukkhapphalūpamā aṅgapaccaṅgānaṃ phalibhañjanaṭṭhena. Maṃsapesūpamā bahusādhāraṇaṭṭhena. Supinopamā ittarapaccupaṭṭhānaṭṭhena māyā viya palobhanato. Tenāha ‘‘vañcaniyā’’ti, vañcakāti attho. Yācitakūpamāti yācitakabhaṇḍasadisā tāvakālikaṭṭhena.

Sattisūlūpamā vinivijjhanaṭṭhena. Rujjanaṭṭhena rogo dukkhatāsulabhattā. Gaṇḍo kilesāsucipaggharaṇato. Dukkhuppādanaṭṭhena aghaṃ. Maraṇasampāpanena nighaṃ. Aṅgārakāsusadisā mahābhitāpanaṭṭhena. Bhayahetutāya ceva vadhakapahūtatāya ca bhayaṃ vadho nāma, kāmāti yojanā.

Akkhātā antarāyikāti ‘‘saggamaggādhigamassa nibbānagāmimaggassa ca antarāyakarā’’ti cakkhubhūtehi buddhādīhi vuttā. Gacchathāti anikarattaṃ saparisaṃ vissajjeti.

Kiṃ mama paro karissatīti paro añño mama kiṃ nāma hitaṃ karissati attano sīsamhi uttamaṅge ekādasahi aggīhi ḍayhamāne. Tenāha ‘‘anubandhe jarāmaraṇe’’ti. Tassa jarāmaraṇassa sīsaḍāhassa, ghātāya samugghātāya, ghaṭitabbaṃ vāyamitabbaṃ.

Chamanti chamāyaṃ. Idamavocanti idaṃ ‘‘dīgho bālānaṃ saṃsāro’’tiādikaṃ saṃvegasaṃvattanakaṃ vacanaṃ avocaṃ.

Dīgho bālānaṃ saṃsāroti kilesakammavipākavaṭṭabhūtānaṃ khandhāyatanādīnaṃ paṭipāṭipavattisaṅkhāto saṃsāro apariññātavatthukānaṃ andhabālānaṃ dīgho buddhañāṇenapi aparicchindaniyo. Yathā hi anupacchinnattā avijjātaṇhānaṃ aparicchinnatāyeva bhavapabandhassa pubbā koṭi na paññāyati, evaṃ parāpi koṭīti. Punappunañca rodatanti aparāparaṃ sokavasena rudantānaṃ. Imināpi avijjātaṇhānaṃ anupacchinnataṃyeva tesaṃ vibhāveti.

Assu thaññaṃ rudhiranti yaṃ ñātibyasanādinā phuṭṭhānaṃ rodantānaṃ assu ca dārakakāle mātuthanato pītaṃ thaññañca yañca paccatthikehi ghātitānaṃ rudhiraṃ. Saṃsāraṃ anamataggato saṃsārassa anu amataggattā ñāṇena anugantvāpi amataaggattā aviditaggattā iminā dīghena addhunā sattānaṃ saṃsarataṃ, aparāparaṃ saṃsarantānaṃ saṃsaritaṃ sarāhi, taṃ ‘‘kīva bahuka’’nti anussarāhi, aṭṭhīnaṃ sannicayaṃ sarāhi anussara, upadhārehīti attho.

Idāni ādīnavassa bahubhāvañca upamāya dassetuṃ ‘‘sara caturodadhī’’ti gāthamāha. Tattha sara caturodadhī upanīte assuthaññarudhiramhīti imesaṃ sattānaṃ anamataggasaṃsāre saṃsarantānaṃ ekekassapi assumhi thaññe rudhiramhi ca pamāṇato upametabbe caturodadhī cattāro mahāsamudde upamāvasena buddhehi upanīte sara sarāhi. Ekakappamaṭṭhīnaṃ, sañcayaṃ vipulena samanti ekassa puggalassa ekasmiṃ kappe aṭṭhīnaṃ sañcayaṃ vepullapabbatena samaṃ upanītaṃ sara. Vuttampi cesaṃ –

‘‘Ekassekena kappena, puggalassaṭṭhisañcayo;

Siyā pabbatasamo rāsi, iti vuttaṃ mahesinā.

‘‘So kho panāyaṃ akkhāto, vepullo pabbato mahā;

Uttaro gijjhakūṭassa, magadhānaṃ giribbaje’’ti. (saṃ. ni. 2.133);

Mahiṃ jambudīpamupanītaṃ. Kolaṭṭhimattaguḷikā, mātā mātusveva nappahontīti jambudīpotisaṅkhātaṃ mahāpathaviṃ kolaṭṭhimattā badaraṭṭhimattā guḷikā katvā tatthekekā ‘‘ayaṃ me mātu, ayaṃ me mātumātū’’ti evaṃ vibhājiyamāne tā guḷikā mātā mātūsveva nappahonti, mātā mātūsu akhīṇāsveva pariyantikā tā guḷikā parikkhayaṃ pariyādānaṃ gaccheyyuṃ, na tveva anamatagge saṃsāre saṃsarato sattassa mātumātaroti . Evaṃ jambudīpamahiṃ saṃsārassa dīghabhāvena upamābhāvena upanītaṃ manasi karohīti.

Tiṇakaṭṭhasākhāpalāsanti tiṇañca kaṭṭhañca sākhāpalāsañca. Upanītanti upamābhāvena upanītaṃ. Anamataggatoti saṃsārassa anamataggabhāvato. Caturaṅgulikā ghaṭikāti caturaṅgulappamāṇāni khaṇḍāni. Pitupitusveva nappahontīti pitupitāmahesu eva tā ghaṭikā nappahonti. Idaṃ vuttaṃ hoti – imasmiṃ loke sabbaṃ tiṇañca kaṭṭhañca sākhāpalāsañca caturaṅgulikā katvā tatthekekā ‘‘ayaṃ me pitu, ayaṃ me pitāmahassā’’ti vibhājiyamāne tā ghaṭikāva parikkhayaṃ pariyādānaṃ gaccheyyuṃ, na tveva anamatagge saṃsāre saṃsarato sattassa pitupitāmahāti. Evaṃ tiṇañca kaṭṭhañca sākhāpalāsañca saṃsārassa dīghabhāvena upanītaṃ sarāhīti. Imasmiṃ pana ṭhāne –

‘‘Anamataggoyaṃ , bhikkhave, saṃsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assupassannaṃ paggharitaṃ, yaṃ vā catūsu mahāsamuddesu udaka’’ntiādikā (saṃ. ni. 2.126) – ‘anamataggapāḷi’ āharitabbā.

Sara kāṇakacchapanti ubhayakkhikāṇaṃ kacchapaṃ anussara. Pubbasamudde aparato ca yugachiddanti puratthimasamudde aparato ca pacchimuttaradakkhiṇasamudde vātavegena paribbhamantassa yugassa ekacchiddaṃ. Siraṃ tassa ca paṭimukkanti kāṇakacchapassa sīsaṃ tassa ca vassasatassa vassasatassa accayena gīvaṃ ukkhipantassa sīsassa yugacchidde pavesanañca sara. Manussalābhamhi opammanti tayidaṃ sabbampi buddhuppādadhammadesanāsu viya manussattalābhe opammaṃ katvā paññāya sara, tassa atīva dullabhasabhāvattaṃ sārajjabhayassāpi aticcasabhāvattā. Vuttañhetaṃ – ‘‘seyyathāpi, bhikkhave, puriso mahāsamudde ekacchiggaḷhaṃ yugaṃ pakkhipeyyā’’tiādi (ma. ni. 3.252; saṃ. ni. 5.1117).

Sara rūpaṃ pheṇapiṇḍopamassāti vimaddāsahanato pheṇapiṇḍasadisassa anekānatthasannipātato kāyasaṅkhātassa kalino, niccasārādivirahena asārassa rūpaṃ asuciduggandhaṃ jegucchapaṭikkūlabhāvaṃ sara. Khandhe passa anicceti pañcapi upādānakkhandhe hutvā abhāvaṭṭhena anicce passa ñāṇacakkhunā olokehi. Sarāhi niraye bahuvighāteti aṭṭha mahāniraye soḷasaussadaniraye ca bahuvighāte bahudukkhe mahādukkhe ca anussara.

Sara kaṭasiṃ vaḍḍhenteti punappunaṃ tāsu tāsu jātīsu aparāparaṃ uppattiyā punappunaṃ kaṭasiṃ susānaṃ āḷahanameva vaḍḍhente satte anussara. ‘‘Vaḍḍhanto’’ti vā pāḷi, tvaṃ vaḍḍhantoti yojanā. Kumbhīlabhayānīti udaraposanatthaṃ akiccakāritāvasena odarikattabhayāni. Vuttañhi ‘‘kumbhīlabhayanti kho, bhikkhave, odarikattassetaṃ adhivacana’’nti (a. ni. 4.122). Sarāhi cattārisaccānīti ‘‘idaṃ dukkhaṃ ariyasaccaṃ…pe… ayaṃ dukkhanirodhagāminipaṭipadā ariyasacca’’nti cattāri ariyasaccāni yāthāvato anussara upadhārehi.

Evaṃ rājaputtī anekākāravokāraṃ anussaraṇavasena kāmesu saṃsāre ca ādīnavaṃ pakāsetvā idāni byatirekenapi taṃ pakāsetuṃ ‘‘amatamhi vijjamāne’’tiādimāha. Tattha amatamhivijjamāneti sammāsambuddhena mahākaruṇāya upanīte saddhammāmate upalabbhamāne. Kiṃ tava pañcakaṭukena pītenāti pariyesanā pariggaho ārakkhā paribhogo vipāko cāti pañcasupi ṭhānesu tikhiṇataradukkhānubandhatāya savighātattā saupāyāsattā kiṃ tuyhaṃ pañcakaṭukena pañcakāmaguṇarasena pītena? Idāni vuttamevatthaṃ pākaṭataraṃ karontī āha – ‘‘sabbā hi kāmaratiyo, kaṭukatarā pañcakaṭukenā’’ti , ativiya kaṭukatarāti attho.

Ye pariḷāhāti ye kāmā sampati kilesapariḷāhena āyatiṃ vipākapariḷāhena ca sapariḷāhā mahāvighātā. Jalitā kuthitā kampitā santāpitāti ekādasahi aggīhi pajjalitā pakkuthitā ca hutvā taṃsamaṅgīnaṃ kampanakā santāpanakā ca.

Asapattamhīti sapattarahite nekkhamme. Samāneti sante vijjamāne. ‘‘Bahusapattā’’ti vatvā yehi bahū sapattā, te dassetuṃ ‘‘rājaggī’’tiādi vuttaṃ. Rājūhi ca agginā ca corehi ca udakena ca dāyādādiappiyehi ca rājaggicoraudakappiyehi sādhāraṇato tesvevopamā vuttā.

Yesu vadhabandhoti yesu kāmesu kāmanimittaṃ maraṇapothanādiparikkileso andubandhanādibandho ca hotīti attho. Kāmesūtiādi vuttassevatthassa pākaṭakaraṇaṃ. Tattha ti hetuatthe nipāto. Yasmā kāmesu kāmahetu ime sattā vadhabandhanadukkhāni anubhavanti pāpuṇanti, tasmā āha – ‘‘asakāmā’’ti, kāmā nāmete asanto hīnā lāmakāti attho. ‘‘Ahakāmā’’ti vā pāṭho, so evattho. Ahāti hi lāmakapariyāyo ‘‘ahalokitthiyo nāmā’’tiādīsu viya.

Ādīpitāti pajjalitā. Tiṇukkāti tiṇehi katā ukkā. Dahanti ye te muñcantīti ye sattā te kāme na muñcanti, aññadatthu gaṇhanti, te dahantiyeva, sampati āyatiñca jhāpenti.

Mā appakassa hetūti pupphassādasadisassa parittakassa kāmasukhassa hetu vipulaṃ uḷāraṃ paṇītañca lokuttaraṃ sukhaṃ mā jahi mā chaḍḍehi. Mā puthulomova baḷisaṃ gilitvāti āmisalobhena baḷisaṃ gilitvā byasanaṃ pāpuṇanto ‘‘puthulomo’’ti laddhanāmo maccho viya kāme apariccajitvā mā pacchā vihaññasi pacchā vighāṭaṃ āpajjasi.

Sunakhova saṅkhalābaddhoti yathā gaddulena baddho sunakho gaddulabandhena thambhe upanibaddho aññato gantuṃ asakkonto tattheva paribbhamati, evaṃ tvaṃ kāmataṇhāya baddho, idāni kāmaṃ yadipi kāmesu tāva damassu indriyāni damehi. Kāhinti khu taṃ kāmā, chātā sunakhaṃva caṇḍālāti khūti nipātamattaṃ. Te pana kāmā taṃ tathā karissanti, yathā chātajjhattā sapākā sunakhaṃ labhitvā anayabyasanaṃ pāpentīti attho.

Aparimitañca dukkhanti aparimāṇaṃ ‘‘ettaka’’nti paricchindituṃ asakkuṇeyyaṃ nirayādīsu kāyikaṃ dukkhaṃ. Bahūni ca cittadomanassānīti citte labbhamānāni bahūni anekāni domanassāni cetodukkhāni. Anubhohisīti anubhavissasi. Kāmayuttoti kāmehi yutto, te appaṭinissajjanto. Paṭinissaja addhuve kāmeti addhuvehi aniccehi kāmehi vinissaja apehīti attho.

Jarāmaraṇabyādhigahitā, sabbā sabbattha jātiyoti yasmā hīnādibhedabhinnā sabbattha bhavādīsu jātiyo jarāmaraṇabyādhinā ca gahitā, tehi aparimuttā, tasmā ajaramhi nibbāne vijjamāne jarādīhi aparimuttehi kāmehi kiṃ tava payojananti yojanā.

Evaṃ nibbānaguṇadassanamukhena kāmesu bhavesu ca ādīnavaṃ pakāsetvā idāni nibbattitaṃ nibbānaguṇameva pakāsentī ‘‘idamajara’’ntiādinā dve gāthā abhāsi. Tattha idamajaranti idamevekaṃ attani jarābhāvato adhigatassa ca jarābhāvahetuto ajaraṃ. Idamamaranti etthāpi eseva nayo. Idamajarāmaranti tadubhayamekajjhaṃ katvā thomanāvasena vadati. Padanti vaṭṭadukkhato muccitukāmehi pabbajitabbato paṭipajjitabbato padaṃ. Sokahetūnaṃ abhāvato sokābhāvato ca asokaṃ. Sapattakaradhammābhāvato asapattaṃ. Kilesasambādhābhāvato asambādhaṃ. Khalitasaṅkhātānaṃ duccaritānaṃ abhāvena akhalitaṃ. Attānuvādādibhayānaṃ vaṭṭabhayassa ca sabbaso abhāvā abhayaṃ. Dukkhūpatāpassa kilesassāpi abhāvena nirupatāpaṃ. Sabbametaṃ amatamahānibbānameva sandhāya vadati. Tañhi sā anussavādisiddhena ākārena attano upaṭṭhahantī tesaṃ paccakkhato dassentī viya ‘‘ida’’nti avoca.

Avigatamidaṃbahūhi amatanti idaṃ amataṃ nibbānaṃ bahūhi anantaaparimāṇehi buddhādīhi ariyehi adhigataṃ ñātaṃ attano paccakkhaṃ kataṃ. Na kevalaṃ tehi adhigatameva sandhāya vadati, atha kho ajjāpi ca labhanīyaṃ idānipi adhigamanīyaṃ adhigantuṃ sakkā. Kena labhanīyanti āha ‘‘yo yoniso payuñjatī’’ti, yo puggalo yoniso upāyena satthārā dinnaovāde ṭhatvā yuñjati sammāpayogañca karoti, tena labhanīyanti yojanā. Na ca sakkā aghaṭamānenāti yo pana yoniso na payuñjati, tena aghaṭamānena na ca sakkā, kadācipi laddhuṃ na sakkāyevāti attho.

Evaṃ bhaṇati sumedhāti evaṃ vuttappakārena sumedhā rājakaññā saṃsāre attano saṃvegadīpaniṃ kāmesu nibbedhabhāginiṃ dhammakathaṃ katheti. Saṅkhāragate ratiṃ alabhamānāti aṇumattepi saṅkhārapavatte abhiratiṃ avindantī. Anunentī anikarattanti anikarattaṃ rājānaṃ saññāpentī. Kese ca chamaṃ khipīti attano khaggena chinne kese ca bhūmiyaṃ khipi chaḍḍesi.

Yācatassā pitaraṃ soti so anikaratto assā sumedhāya pitaraṃ koñcarājānaṃ yācati. Kinti yācatīti āha ‘‘vissajjetha sumedhaṃ, pabbajituṃ vimokkhasaccadassā’’ti, sumedhaṃ rājaputtiṃ pabbajituṃ vissajjetha, sā ca pabbajitvā vimokkhasaccadassā aviparītanibbānadassāvinī hotūti attho.

Sokabhayabhītāti ñātiviyogādihetuto sabbasmāpi saṃsārabhayato bhītā ñāṇuttaravasena utrāsitā. Sikkhamānāyāti sikkhamānāya samānāya cha abhiññā sacchikatā, tato eva aggaphalaṃ arahattaṃ sacchikataṃ.

Acchariyamabbhutaṃ taṃ, nibbānaṃ āsi rājakaññāyāti rājaputtiyā sumedhāya kilesehi parinibbānaṃ acchariyaṃ abbhutañca āsi. Chaḷabhiññāva siddhiyā kathanti ce pubbenivāsacaritaṃ, yathā byākari pacchime kāleti, pacchime khandhaparinibbānakāle attano pubbenivāsapariyāpannacaritaṃ yathā byākāsi, tathā taṃ jānitabbanti.

Pubbenivāsaṃ pana tāya yathā byākataṃ, taṃ dassetuṃ ‘‘bhagavati koṇāgamane’’tiādi vuttaṃ. Tattha bhagavati koṇāgamaneti koṇāgamane sammāsambuddhe loke uppanne. Saṅghārāmamhi navanivesamhīti saṅghaṃ uddissa abhinavanivesite ārāme. Sakhiyo tisso janiyo, vihāradānaṃ adāsimhāti dhanañjānī khemā ahañcāti mayaṃ tisso sakhiyo ārāmaṃ saṅghassa vihāradānaṃ adamha.

Dasakkhattuṃ satakkhattunti tassa vihāradānassa ānubhāvena dasavāre devesu upapajimha, tato manussesu upapajjitvā puna satakkhattuṃ devesu upapajjimha, tatopi manussesu upapajjitvā puna dasasatakkhattuṃ sahassavāraṃ devesu upapajjimha, tatopi manussesu upapajjitvā puna satāni satakkhattuṃ dasasahassavāre devesu upapajjimha, ko pana vādo manussesu. Evaṃ manussesu uppannavāresu kathāva natthi, anekasahassavāraṃ upapajjimhāti attho.

Devesu mahiddhikā ahumhāti devesu upapannakāle tasmiṃ tasmiṃ devanikāye mahiddhikā mahānubhāvā ahumha. Mānusakamhi ko pana vādoti manussattalābhe mahiddhikatāya kathāva natthi. Idāni tameva manussattabhāve ukkaṃsataṃ mahiddhikataṃ dassentī ‘‘sattaratanassa mahesī, itthiratanaṃ ahaṃ āsi’’nti āha. Tattha cakkaratanādīni satta ratanāni etassa santīti sattaratano, cakkavattī, tassa sattaratanassa. Chadosarahitā pañcakalyāṇā atikkantamanussavaṇṇā apattadibbavaṇṇāti evamādiguṇasamannāgamena itthīsu ratanabhūtā ahaṃ ahosiṃ.

So hetūti yaṃ taṃ koṇāgamanassa bhagavato kāle saṅghassa vihāradānaṃ kataṃ, so yathāvuttāya dibbasampattiyā ca hetu. So pabhavo taṃ mūlanti tasseva pariyāyavacanaṃ. Sāva sāsane khantīti sā eva idha satthusāsane dhamme nijjhānakkhantī. Taṃ paṭhamasamodhānanti tadeva satthusāsanadhammena paṭhamaṃ samodhānaṃ paṭhamo samāgamo, tadeva satthusāsanadhamme abhiratāya pariyosāne nibbānanti phalūpacārena kāraṇaṃ vadati. Imā pana catasso gāthā theriyā apadānassa vibhāvanavasena pavattattā apadānapāḷiyampi saṅgahaṃ āropitā.

Osānagāthāya evaṃ karontīti yathā mayā purimattabhāve etarahi ca kataṃ paṭipannaṃ, evaṃ aññepi karonti paṭipajjanti. Ke evaṃ karontīti āha – ‘‘ye saddahanti vacanaṃ anomapaññassā’’ti, ñeyyapariyantikañāṇatāya paripuṇṇapaññassa sammāsambuddhassa vacanaṃ ye puggalā saddahanti ‘‘evameta’’nti okappanti, te evaṃ karonti paṭipajjanti. Idāni tāya ukkaṃsagatāya paṭipattiyā taṃ dassetuṃ ‘‘nibbindanti bhavagate, nibbinditvā virajjantī’’ti vuttaṃ. Tassattho – ye bhagavato vacanaṃ yāthāvato saddahanti, te visuddhipaṭipadaṃ paṭipajjantā sabbasmiṃ bhavagate tebhūmake saṅkhāre vipassanāpaññāya nibbindanti, nibbinditvā ca pana ariyamaggena sabbaso virajjanti, sabbasmāpi bhavagatā vimuccantīti attho. Virāge ariyamagge adhigate vimuttāyeva hontīti.

Evametā therikādayo sumedhāpariyosānā gāthāsabhāgena idha ekajjhaṃ saṅgahaṃ ārūḷhā ‘‘tisattatiparimāṇā’’ti. Bhāṇavārato pana dvādhikā chasatamattā theriyo gāthā ca. Tā sabbāpi yathā sammāsambuddhassa sāvikābhāvena ekavidhā, tathā asekhabhāvena ukkhittapalighatāya saṃkiṇṇaparikkhatāya abbūḷhesikatāya niraggalatāya pannabhāratāya visaññuttatāya dasasu ariyavāsesu vuṭṭhavāsatāya ca, tathā hi tā pañcaṅgavippahīnā chaḷaṅgasamannāgatā ekārakkhā caturāpassenā paṇunnapaccekasaccā samavayasaṭṭhesanā anāvilasaṅkappā passaddhakāyasaṅkhārā suvimuttacittā suvimuttapaññā cāti evamādinā (dī. ni. 3.360) nayena ekavidhā.

Sammukhāparammukhābhedato duvidhā. Yā hi satthudharamānakāle ariyāya jātiyā jātā mahāpajāpatigotamiādayo, tā sammukhāsāvikā nāma. Yā pana bhagavato khandhaparinibbānato pacchā adhigatavisesā, tā satipi satthudhammasarīrassa paccakkhabhāve satthusarīrassa apaccakkhabhāvato parammukhāsāvikā nāma. Tathā ubhatobhāgavimuttipaññāvimuttitāvasena. Idha pāḷiyāgatā pana ubhatobhāgavimuttāyeva. Tathā sāpadānanāpadānabhedato. Yāsañhi purimesu sammāsambuddhesu paccekabuddhesu sāvakabuddhesu vā puññakiriyāvasena katādhikāratāsaṅkhātaṃ atthi apadānaṃ, tā sāpadānā. Yāsaṃ taṃ natthi, tā nāpadānā. Tathā satthuladdhūpasampadā saṅghato laddhūpasampadāti duvidhā. Garudhammapaṭiggahaṇamhi laddhūpasampadā mahāpajāpatigotamī satthusantikāva laddhūpasampadattā satthuladdhūpasampadā nāma. Sesā sabbāpi saṅghato laddhūpasampadā. Tāpi ekatoupasampannā ubhatoupasampannāti duvidhā. Tattha yā tā mahāpajāpatigotamiyā saddhiṃ nikkhantā pañcasatā sākiyāniyo, tā ekatoupasampannā bhikkhusaṅghato eva laddhūpasampadattā mahāpajāpatigotamiṃ ṭhapetvā. Itarā ubhatoupasampannā ubhatosaṅghe upasampadattā.

Ehibhikkhuduko viya ehibhikkhuniduko idha na labbhati. Kasmā? Bhikkhunīnaṃ tathā upasampadāya abhāvato. Yadi evaṃ yaṃ taṃ therigāthāya subhaddāya kuṇḍalakesāya vuttaṃ –

‘‘Nihacca jāṇuṃ vanditvā, sammukhā añjaliṃ akaṃ;

Ehi bhaddeti maṃ avaca, sā me āsūpasampadā’’ti. (therīgā. 109);

Tathā apadānepi –

‘‘Āyācito tadā āha, ehi bhaddeti nāyako;

Tadāhaṃ upasampannā, parittaṃ toyamaddasa’’nti. (apa. therī 2.3.44);

Taṃ kathanti? Nayidaṃ ehibhikkhunibhāvena upasampadaṃ sandhāya vuttaṃ. Upasampadāya pana hetubhāvato yā satthu āṇatti, sā me āsūpasampadāti vuttaṃ.

Tathā hi vuttaṃ aṭṭhakathāyaṃ ‘‘ehi, bhadde, bhikkhunupassayaṃ gantvā bhikkhunīnaṃ santike pabbajja upasampajjassūti maṃ avoca āṇāpesi. Sā satthu āṇā mayhaṃ upasampadāya kāraṇattā upasampadā ahosī’’ti. Eteneva apadānagāthāyapi attho saṃvaṇṇitoti daṭṭhabbo.

Evampi bhikkhunivibhaṅge ehi bhikkhunīti idaṃ kathanti? Ehibhikkhunibhāvena bhikkhunīnaṃ upasampadāya asabhāvajotanavacanaṃ tathā upasampadāya bhikkhunīnaṃ abhāvato. Yadi evaṃ, kathaṃ ehibhikkhunīti vibhaṅge niddeso katoti? Desanānayasotapatitabhāvena. Ayañhi sotapatitatā nāma katthaci labbhamānassāpi anāhaṭaṃ hoti.

Yathā abhidhamme manodhātuniddese (dha. sa. 566-567) labbhamānampi jhānaṅgaṃ pañcaviññāṇasotapatitatāya na uddhaṭaṃ katthaci desanāya asambhavato. Yathā tattheva vatthuniddese hadayavatthu, katthaci alabbhamānassāpi gahaṇavasena. Tathā ṭhitakappiniddese. Yathāha –

‘‘Katamo ca puggalo ṭhitakappī? Ayañca puggalo sotāpattiphalasacchikiriyāya paṭipanno assa, kappassa ca uḍḍayhanavelā assa, neva tāva kappo uḍḍayheyya, yāvāyaṃ puggalo na sotāpattiphalaṃ sacchikarotī’’ti (pu. pa. 17).

Evamidhāpi alabbhamānagahaṇavasena veditabbaṃ, parikappavacanañhetaṃ sace bhagavā bhikkhunibhāvayogyaṃ kañci mātugāmaṃ ehi bhikkhunīti vadeyya, evampi bhikkhunibhāvo siyāti. Kasmā pana bhagavā evaṃ na kathesīti? Tathā katādhikārānaṃ abhāvato. Ye pana ‘‘anāsannasannihitabhāvato’’ti kāraṇaṃ vatvā ‘‘bhikkhū eva hi satthu āsannacārī sadā sannihitāva, tasmā te ‘ehibhikkhū’ti vattabbataṃ arahanti, na bhikkhuniyo’’ti vadanti, taṃ tesaṃ matimattaṃ. Satthu āsannadūrabhāvassa bhabbābhabbabhāvāsiddhattā. Vuttañhetaṃ bhagavatā –

‘‘Saṅghāṭikaṇṇe cepi, bhikkhave, bhikkhu gahetvā piṭṭhito piṭṭhito anubandho assa pade padaṃ nikkhipanto, so ca hoti abhijjhālu kāmesu tibbasārāgo byāpannacitto paduṭṭhamanasaṅkappo muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo , atha kho so ārakāva mayhaṃ, ahañca tassa. Taṃ kissa hetu? Dhammañhi so, bhikkhave, bhikkhu na passati, dhammaṃ apassanto na maṃ passati.

‘‘Yojanasate cepi so, bhikkhave, bhikkhu vihareyya. So ca hoti anabhijjhālu kāmesu na tibbasārāgo abyāpannacitto appaduṭṭhamanasaṅkappo upaṭṭhitassati sampajāno samāhito ekaggacitto saṃvutindriyo, atha kho so santikeva mayhaṃ, ahañca tassa. Taṃ kissa hetu? Dhammañhi so, bhikkhave, bhikkhu passati, dhammaṃ passanto maṃ passatī’’ti (itivu. 92).

Tasmā akāraṇaṃ desato satthu āsannānāsannatā. Akatādhikāratāya pana bhikkhunīnaṃ tattha ayogyatā. Tena vuttaṃ – ‘‘ehibhikkhuniduko idha na labbhatī’’ti. Evaṃ duvidhā.

Aggasāvikā, mahāsāvikā, pakatisāvikāti tividhā. Tattha khemā, uppalavaṇṇāti imā dve theriyo aggasāvikā nāma. Kāmaṃ sabbāpi khīṇāsavattheriyo sīlasuddhiādike sampādentiyo catūsu satipaṭṭhānesu supaṭṭhitacittā sattabojjhaṅge yathābhūtaṃ bhāvetvā maggapaṭipāṭiyā anavasesato kilese khepetvā aggaphale patiṭṭhahanti. Tathāpi yathā saddhāvimuttato diṭṭhippattassa paññāvimuttato ca ubhatobhāgavimuttassa pubbabhāgabhāvanāvisesasiddho icchito viseso, evaṃ abhinīhāramahantatāpubbayogamahantatāhisasantāne sātisayaguṇavisesassa nipphāditattā sīlādīhi guṇehi mahantā sāvikāti mahāsāvikā. Tesuyeva pana bodhipakkhiyadhammesu pāmokkhabhāvena dhurabhūtānaṃ sammādiṭṭhisammāsamādhīnaṃ sātisayakiccānubhāvanibbattiyā kāraṇabhūtāya tajjābhinīhāratāya sakkaccaṃ nirantaraṃ cirakālasambhūtāya sammāpaṭipattiyā yathākkamaṃ paññāya samādhimhi ca ukkaṃsapāramippattiyā savisesaṃ sabbaguṇehi aggabhāve ṭhitattā tā dvepi aggasāvikā nāma. Mahāpajāpatigotamiādayo pana abhinīhāramahantatāya pubbayogamahantatāya ca paṭiladdhaguṇavisesavasena mahatiyo sāvikāti mahāsāvikā nāma. Itarā therikā tissā vīrā dhīrāti evamādikā abhinīhāramahantatādīnaṃ abhāvena pakatisāvikā nāma. Tā pana aggasāvikā viya mahāsāvikā viya ca na parimitā, atha kho anekasatāni anekasahassāni veditabbāni. Evaṃ aggasāvikādibhedato tividhā. Tathā suññatavimokkhādibhedato tividhā.

Paṭipadādivibhāgena catubbidhā. Indriyādhikavibhāgena pañcavidhā. Tathā paṭipattiyādivibhāgena pañcavidhā. Animittavimuttādivasena chabbidhā. Adhimuttibhedena sattavidhā. Dhurapaṭipadādivibhāgena aṭṭhavidhā. Vimuttivibhāgena navavidhā dasavidhā ca. Tā panetā yathāvuttena dhurabhedena vibhajjamānā vīsati honti, paṭipadāvibhāgena vibhajjamānā cattālīsa honti. Puna paṭipadābhedena dhurabhedena vibhajjamānā asīti honti. Atha vā suññatāvimuttādivibhāgena vibhajjamānā cattālīsādhikāni dvesatāni honti. Puna indriyādhikavibhāgena vibhajjamānā dvisatuttarasahassaṃ hontīti. Evametāsaṃ therīnaṃ attano guṇavaseneva anekabhedabhinnatā veditabbā. Ayamettha saṅkhepo, vitthāro pana heṭṭhā theragāthāsaṃvaṇṇanāyaṃ vuttanayeneva gahetabboti.

Sumedhātherīgāthāvaṇṇanā niṭṭhitā.

Mahānipātavaṇṇanā niṭṭhitā.

Nigamanagāthā

Ettāvatā ca –

‘‘Ye te sampannasaddhammā, dhammarājassa satthuno;

Orasā mukhajā puttā, dāyādā dhammanimmitā.

‘‘Sīlādiguṇasampannā, katakiccā anāsavā;

Subhūtiādayo therā, theriyo therikādayo.

‘‘Tehi yā bhāsitā gāthā, aññabyākaraṇādinā;

Tā sabbā ekato katvā, theragāthāti saṅgahaṃ.

‘‘Āropesuṃ mahātherā, therīgāthāti tādino;

Tāsaṃ atthaṃ pakāsetuṃ, porāṇaṭṭhakathānayaṃ.

‘‘Nissāya yā samāraddhā, atthasaṃvaṇṇanā mayā;

Sā tattha paramatthānaṃ, tattha tattha yathārahaṃ.

‘‘Pakāsanā paramatthadīpanī, nāma nāmato;

Sampattā pariniṭṭhānaṃ, anākulavinicchayā;

Dvānavutiparimāṇā, pāḷiyā bhāṇavārato.

‘‘Iti taṃ saṅkharontena, yaṃ taṃ adhigataṃ mayā;

Puññaṃ tassānubhāvena, lokanāthassa sāsanaṃ.

‘‘Ogāhetvā visuddhāya, sīlādipaṭipattiyā;

Sabbepi dehino hontu, vimuttirasabhāgino.

‘‘Ciraṃ tiṭṭhatu lokasmiṃ, sammāsambuddhasāsanaṃ;

Tasmiṃ sagāravā niccaṃ, hontu sabbepi pāṇino.

‘‘Sammā vassatu kālena, devopi jagatīpati;

Saddhammanirato lokaṃ, dhammeneva pasāsatū’’ti.

Badaratitthavihāravāsinā ācariyadhammapālattherena

Katā

Therīgāthānaṃ atthasaṃvaṇṇanā niṭṭhitā.

Therīgāthā-aṭṭhakathā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app