6. Chakkanipāto

1. Pañcasatamattātherīgāthāvaṇṇanā

Chakkanipāte yassa maggaṃ na jānāsītiādikā pañcasatamattānaṃ therīnaṃ gāthā. Imāpi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantiyo anukkamena upacitavimokkhasambhārā hutvā imasmiṃ buddhuppāde tattha tattha kulagehe nibbattitvā vayappattā mātāpitūhi patikulaṃ ānītā tattha tattha putte labhitvā gharāvāsaṃ vasantiyo samānajātikassa tādisassa kammassa katattā sabbāva mataputtā hutvā, puttasokena abhibhūtā paṭācārāya theriyā santikaṃ upasaṅkamitvā vanditvā nisinnā attano sokakāraṇaṃ ārocesuṃ. Therī tāsaṃ sokaṃ vinodentī –

127.

‘‘Yassa maggaṃ na jānāsi, āgatassa gatassa vā;

Taṃ kuto cāgataṃ sattaṃ, mama puttoti rodasi.

128.

‘‘Maggañca khossa jānāsi, āgatassa gatassa vā;

Na naṃ samanusocesi, evaṃdhammā hi pāṇino.

129.

‘‘Ayācito tatāgacchi, nānuññāto ito gato;

Kutoci nūna āgantvā, vasitvā katipāhakaṃ;

Itopi aññena gato, tatopaññena gacchati.

130.

‘‘Peto manussarūpena, saṃsaranto gamissati;

Yathāgato tathā gato, kā tattha paridevanā’’ti. –

Imāhi catūhi gāthāhi dhammaṃ desesi.

Tā tassā dhammaṃ sutvā sañjātasaṃvegā theriyā santike pabbajiṃsu. Pabbajitvā vipassanāya kammaṃ karontiyo vimuttiparipācanīyānaṃ dhammānaṃ paripākaṃ gatattā na cirasseva saha paṭisambhidāhi arahatte patiṭṭhahiṃsu. Atha tā adhigatārahattā attano paṭipattiṃ paccavekkhitvā udānavasena ‘‘yassa maggaṃ na jānāsī’’tiādikāhi ovādagāthāhi saddhiṃ –

131.

‘‘Abbahī vata me sallaṃ, duddasaṃ hadayassitaṃ;

Yā me sokaparetāya, puttasokaṃ byapānudi.

132.

‘‘Sājja abbūḷhasallāhaṃ, nicchātā parinibbutā;

Buddhaṃ dhammañca saṅghañca, upemi saraṇaṃ muni’’nti. –

Imā gāthā visuṃ visuṃ abhāsiṃsu.

Tattha yassa maggaṃ na jānāsi, āgatassa gatassa vāti yassa sattassa idha āgatassa āgatamaggaṃ vā ito gatassa gatamaggaṃ vā tvaṃ na jānāsi. Anantarā atītānāgatabhavūpapattiyo sandhāya vadati. Taṃ kuto cāgataṃ sattanti taṃ evaṃ aviññātāgatagatamaggaṃ kutoci gatito āgatamaggaṃ āgacchantena antarāmagge sabbena sabbaṃ akataparicayasamāgatapurisasadisaṃ sattaṃ kevalaṃ mamattaṃ uppādetvā mama puttoti kuto kena kāraṇena rodasi. Appaṭikārato mama puttassa ca akātabbato na ettha rodanakāraṇaṃ atthīti adhippāyo.

Maggañca khossa jānāsīti assa tava puttābhimatassa sattassa āgatassa āgatamaggañca gatassa gatamaggañca atha jāneyyāsi. Na naṃ samanusocesīti evampi naṃ na samanusoceyyāsi. Kasmā? Evaṃdhammā hi pāṇino, diṭṭhadhammepi hi sattānaṃ sabbehi piyehi manāpehi nānābhāvā vinābhāvā tattha vasavattitāya abhāvato, pageva abhisamparāyaṃ.

Ayācito tatāgacchīti tato paralokato kenaci ayācito idha āgacchi. ‘‘Āgato’’tipi pāḷi, so evattho. Nānuññāto ito gatoti idhalokato kenaci ananuññāto paralokaṃ gato. Kutocīti nirayādito yato kutoci gatito. Nūnāti parisaṅkāyaṃ . Vasitvā katipāhakanti katipayadivasamattaṃ idha vasitvā. Itopi aññena gatoti itopi bhavato aññena gato, ito aññampi bhavaṃ paṭisandhivasena upagato. Tatopaññena gacchatīti tatopi bhavato aññena gamissati, aññameva bhavaṃ upagamissati.

Petoti apeto taṃ taṃ bhavaṃ upapajjitvā tato apagato. Manussarūpenāti nidassanamattametaṃ, manussabhāvena tiracchānādibhāvena cāti attho. Saṃsarantoti aparāparaṃ upapattivasena saṃsaranto. Yathāgato tathā gatoti yathā aviññātagatito ca anāmantetvā āgato tathā aviññātagatiko ananuññātova gato. Kā tattha paridevanāti tattha tādise avasavattini yathākāmāvacare kā nāma paridevanā, kiṃ paridevitena payojananti attho. Sesaṃ vuttanayameva.

Ettha ca ādito catasso gāthā paṭācārāya theriyā tesaṃ pañcamattānaṃ itthisatānaṃ sokavinodanavasena visuṃ visuṃ bhāsitā. Tassā ovāde ṭhatvā pabbajitvā adhigatavisesāhi tāhi pañcasatamattāhi bhikkhunīhi chapi gāthā paccekaṃ bhāsitāti daṭṭhabbā.

Pañcasatā paṭācārāti paṭācārāya theriyā santike laddhaovādatāya paṭācārāya vuttaṃ avedisunti katvā ‘‘paṭācārā’’ti laddhanāmā pañcasatā bhikkhuniyo.

Pañcasatamattātherīgāthāvaṇṇanā niṭṭhitā.

2. Vāseṭṭhītherīgāthāvaṇṇanā

Puttasokenahaṃ aṭṭātiādikā vāseṭṭhiyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī anukkamena sambhatavimokkhasambhārā devamanussesu saṃsarantī imasmiṃ buddhuppāde vesāliyaṃ kulagehe nibbattitvā vayappattā mātāpitūhi samānajātikassa kulaputtassa dinnā patikulaṃ gantvā tena saddhiṃ sukhasaṃvāsaṃ vasantī ekaṃ puttaṃ labhitvā tasmiṃ ādhāvitvā paridhāvitvā vicaraṇakāle kālaṃ kate puttasokena aṭṭitā ummattikā ahosi. Sā ñātakesu sāmike ca tikicchaṃ karontesu tesaṃ ajānantānaṃyeva palāyitvā yato tato paribbhamantī mithilānagaraṃ sampattā tatthaddasa bhagavantaṃ antaravīthiyaṃ gacchantaṃ dantaṃ guttaṃ saṃyatindriyaṃ nāgaṃ. Disvāna saha dassanena buddhānubhāvato apagatummādā pakaticittaṃ paṭilabhi. Athassā satthā saṃkhittena dhammaṃ desesi. Sā taṃ dhammaṃ sutvā paṭiladdhasaṃvegā satthāraṃ pabbajjaṃ yācitvā satthu āṇāya bhikkhunīsu pabbajitvā katapubbakiccā vipassanaṃ paṭṭhapetvā ghaṭentī vāyamantī paripakkañāṇatāya na cirasseva saha paṭisambhidāhi arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā udānavasena –

133.

‘‘Puttasokenahaṃ aṭṭā, khittacittā visaññinī;

Naggā pakiṇṇakesī ca, tena tena vicārihaṃ.

134.

‘‘Vīthisaṅkārakūṭesu, susāne rathiyāsu ca;

Acariṃ tīṇi vassāni, khuppipāsā samappitā.

135.

‘‘Athaddasāsiṃ sugataṃ, nagaraṃ mithilaṃ pati;

Adantānaṃ dametāraṃ, sambuddhamakutobhayaṃ.

136.

‘‘Sacittaṃ paṭiladdhāna, vanditvāna upāvisiṃ;

So me dhammamadesesi, anukampāya gotamo.

137.

‘‘Tassa dhammaṃ suṇitvāna, pabbajiṃ anagāriyaṃ;

Yuñjantī satthuvacane, sacchākāsiṃ padaṃ sivaṃ.

138.

‘‘Sabbe sokā samucchinnā, pahīnā etadantikā;

Pariññātā hi me vatthū, yato sokāna sambhavo’’ti. –

Imā gāthā abhāsi.

Tattha aṭṭāti aṭṭitā. Ayameva vā pāṭho, aṭṭitā pīḷitāti attho. Khittacittāti sokummādena khittahadayā. Tato eva pakatisaññāya vigamena visaññinī. Hirottappābhāvato apagatavatthatāya naggā. Vidhutakesatāya pakiṇṇakesī. Tena tenāti gāmena gāmaṃ nagarena nagaraṃ vīthiyā vīthiṃ vicariṃ ahaṃ.

Athāti pacchā ummādasaṃvattaniyassa kammassa parikkhaye. Sugatanti sobhanagamanattā sundaraṃ ṭhānaṃ gatattā sammā gadattā sammā ca gatattā sugataṃ bhagavantaṃ. Mithilaṃ patīti mithilābhimukhaṃ, mithilānagarābhimukhaṃ gacchantanti attho.

Sacittaṃ paṭiladdhānāti buddhānubhāvena ummādaṃ pahāya attano pakaticittaṃ paṭilabhitvā.

Yuñjantī satthuvacaneti satthu sammāsambuddhassa sāsane yogaṃ karontī bhāvanaṃ anuyuñjantī. Sacchākāsiṃ padaṃ sivanti sivaṃ khemaṃ catūhi yogehi anupaddutaṃ nibbānaṃ padaṃ sacchiakāsiṃ.

Etadantikāti etaṃ idāni mayā adhigataṃ arahattaṃ anto pariyosānaṃ etesanti etadantikā, sokā. Na dāni tesaṃ sambhavo atthīti attho. Yato sokāna sambhavoti yato antonijjhānalakkhaṇānaṃ sokānaṃ sambhavo, tesaṃ sokānaṃ pañcupādānakkhandhasaṅkhātā vatthū adhiṭṭhānāni ñātatīraṇapahānapariññāhi pariññātā. Tasmā sokā etadantikāti yojanā.

Vāseṭṭhītherīgāthāvaṇṇanā niṭṭhitā.

3. Khemātherīgāthāvaṇṇanā

Daharā tvaṃ rūpavatītiādikā khemāya theriyā gāthā. Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare parādhīnavuttikā paresaṃ dāsī ahosi. Sā paresaṃ veyyāvaccakaraṇena jīvikaṃ kappentī ekadivasaṃ padumuttarassa sammāsambuddhassa aggasāvakaṃ sujātattheraṃ piṇḍāya carantaṃ disvā tayo modake datvā taṃdivasameva attano kese vissajjetvā therassa dānaṃ datvā ‘‘anāgate mahāpaññā buddhassa sāvikā bhaveyya’’nti patthanaṃ katvā yāvajīvaṃ kusalakamme appamattā hutvā devamanussesu saṃsarantī anukkamena chakāmasagge, tesaṃ tesaṃ devarājūnaṃ mahesibhāvena upapannā, manussalokepi anekavāraṃ cakkavattīnaṃ maṇḍalarājūnañca mahesibhāvaṃ upagatā mahāsampattiyo anubhavitvā vipassissa bhagavato kāle manussaloke uppajjitvā viññutaṃ patvā, satthu santike dhammaṃ sutvā paṭiladdhasaṃvegā pabbajitvā dasavassasahassāni brahmacariyaṃ carantī bahussutā dhammakathikā hutvā bahujanassa dhammakathanādinā paññāsaṃvattaniyakammaṃ katvā tato cavitvā sugatīsuyeva saṃsarantī imasmiṃ kappe bhagavato ca kakusandhassa bhagavato ca koṇāgamanassa kāle vibhavasampanne kule nibbattitvā viññutaṃ patvā mahantaṃ saṅghārāmaṃ kāretvā buddhappamukhassa bhikkhusaṅghassa niyyādesi.

Bhagavato pana kassapadasabalassa kāle kikissa kāsirañño sabbajeṭṭhikā samaṇī nāma dhītā hutvā, satthu santike dhammaṃ sutvā paṭiladdhasaṃvegā agāreyeva ṭhitā, vīsati vassasahassāni komāribrahmacariyaṃ carantī samaṇaguttādīhi attano bhaginīhi saddhiṃ ramaṇīyaṃ pariveṇaṃ kāretvā buddhappamukhassa bhikkhusaṅghassa niyyādesi. Evameva tattha tattha bhave āyatanagataṃ uḷāraṃ puññakammaṃ katvā sugatīsuyeva saṃsaritvā imasmiṃ buddhuppāde maddaraṭṭhe sākalanagare rājakule nibbatti. Khemātissā nāmaṃ ahosi, suvaṇṇavaṇṇā kañcanasannibhattacā. Sā vayappattā bimbisārarañño gehaṃ gatā. Satthari veḷuvane viharante rūpamattā hutvā ‘‘rūpe dosaṃ dassetī’’ti satthu dassanāya na gacchati.

Rājā manussehi veḷuvanassa vaṇṇe pakāsāpetvā deviyā vihāradassanāya cittaṃ uppādesi. Atha devī ‘‘vihāraṃ passissāmī’’ti rājānaṃ paṭipucchi. Rājā ‘‘vihāraṃ gantvā satthāraṃ adisvā āgantuṃ na labhissasī’’ti vatvā purisānaṃ saññaṃ adāsi – ‘‘balakkārenapi deviṃ dasabalaṃ dassethā’’ti. Devī vihāraṃ gantvā divasabhāgaṃ khepetvā nivattentī satthāraṃ adisvāva gantuṃ āraddhā. Atha naṃ rājapurisā anicchantimpi satthu santikaṃ nayiṃsu. Satthā taṃ āgacchantiṃ disvā iddhiyā devaccharāsadisaṃ itthiṃ nimminitvā tālapaṇṇaṃ gahetvā bījayamānaṃ akāsi. Khemā devī taṃ disvā cintesi – ‘‘evarūpā nāma devaccharapaṭibhāgā itthiyo bhagavato avidūre tiṭṭhanti, ahaṃ etāsaṃ paricārikatāyapi nappahomi, manampi nikkāraṇā pāpacittassa vasena naṭṭhā’’ti nimittaṃ gahetvā tameva itthiṃ olokayamānā aṭṭhāsi. Athassā passantiyāva satthu adhiṭṭhānabalena sā itthī paṭhamavayaṃ atikkamma majjhimavayampi atikkamma pacchimavayaṃ patvā khaṇḍadantā palitakesā valittacā hutvā saddhiṃ tālapaṇṇena parivattitvā pati . Tato khemā katādhikārattā evaṃ cintesi – ‘‘evaṃvidhampi sarīraṃ īdisaṃ vipattiṃ pāpuṇi, mayhampi sarīraṃ evaṃgatikameva bhavissatī’’ti. Athassā cittācāraṃ ñatvā satthā –

‘‘Ye rāgarattānupatanti sotaṃ, sayaṃ kataṃ makkaṭakova jālaṃ;

Etampi chetvāna paribbajanti, anapekkhino kāmasukhaṃ pahāyā’’ti. –

Gāthamāha . Sā gāthāpariyosāne saha paṭisambhidāhi arahattaṃ pāpuṇīti aṭṭhakathāsu āgataṃ. Apadāne pana ‘‘imaṃ gāthaṃ sutvā sotāpattiphale patiṭṭhitā rājānaṃ anujānāpetvā pabbajitvā arahattaṃ pāpuṇī’’ti āgataṃ. Tatthāyaṃ apadānapāḷi (apa. therī 2.2.289-383) –

‘‘Padumuttaro nāma jino, sabbadhammesu cakkhumā;

Ito satasahassamhi, kappe uppajji nāyako.

‘‘Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ;

Nānāratanapajjote, mahāsukhasamappitā.

‘‘Upetvā taṃ mahāvīraṃ, assosiṃ dhammadesanaṃ;

Tato jātappasādāhaṃ, upemi saraṇaṃ jinaṃ.

‘‘Mātaraṃ pitaraṃ cāhaṃ, āyācitvā vināyakaṃ;

Nimantayitvā sattāhaṃ, bhojayiṃ sahasāvakaṃ.

‘‘Atikkante ca sattāhe, mahāpaññānamuttamaṃ;

Bhikkhuniṃ etadaggamhi, ṭhapesi narasārathi.

‘‘Taṃ sutvā muditā hutvā, puno tassa mahesino;

Kāraṃ katvāna taṃ ṭhānaṃ, paṇipacca paṇīdahiṃ.

‘‘Tato mama jino āha, sijjhataṃ paṇidhī tava;

Sasaṅghe me kataṃ kāraṃ, appameyyaphalaṃ tayā.

‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

‘‘Tassa dhammesu dāyādā, orasā dhammanimmitā;

Etadaggamanuppattā, khemā nāma bhavissati.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsūpagā ahaṃ.

‘‘Tato cutā yāmamagaṃ, tatohaṃ tusitaṃ gatā;

Tato ca nimmānaratiṃ, vasavattipuraṃ tato.

‘‘Yattha yatthūpapajjāmi, tassa kammassa vāhasā;

Tattha tattheva rājūnaṃ, mahesittamakārayiṃ.

‘‘Tato cutā manussatte, rājūnaṃ cakkavattinaṃ;

Maṇḍalīnañca rājūnaṃ, mahesittamakārayiṃ.

‘‘Sampattiṃ anubhotvāna, devesu manujesu ca;

Sabbattha sukhitā hutvā, nekakappesu saṃsariṃ.

‘‘Ekanavutito kappe, vipassī lokanāyako;

Uppajji cārudassano, sabbadhammavipassako.

‘‘Tamahaṃ lokanāyakaṃ, upetvā narasārathiṃ;

Dhammaṃ bhaṇitaṃ sutvāna, pabbajiṃ anagāriyaṃ.

‘‘Dasavassasahassāni, tassa vīrassa sāsane;

Brahmacariyaṃ caritvāna, yuttayogā bahussutā.

‘‘Paccayākārakusalā, catusaccavisāradā;

Nipuṇā cittakathikā, satthusāsanakārikā.

‘‘Tato cutāhaṃ tusitaṃ, upapannā yasassinī;

Abhibhomi tahiṃ aññe, brahmacārīphalenahaṃ.

‘‘Yattha yatthūpapannāhaṃ, mahābhogā mahaddhanā;

Medhāvinī sīlavatī, vinītaparisāpi ca.

‘‘Bhavāmi tena kammena, yogena jinasāsane;

Sabbā sampattiyo mayhaṃ, sulabhā manaso piyā.

‘‘Yopi me bhavate bhattā, yattha yattha gatāyapi;

Vimāneti na maṃ koci, paṭipattibalena me.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Nāmena koṇāgamano, uppajji vadataṃ varo.

‘‘Tadā hi bārāṇasiyaṃ, susamiddhakulappajā;

Dhanañjānī sumedhā ca, ahampi ca tayo janā.

‘‘Saṅghārāmamadāsimha, dānasahāyikā pure;

Saṅghassa ca vihārampi, uddissa kārikā mayaṃ.

‘‘Tato cutā mayaṃ sabbā, tāvatiṃsūpagā ahuṃ;

Yasasā aggataṃ pattā, manussesu tatheva ca.

‘‘Imasmiṃyeva kappamhi, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

‘‘Upaṭṭhāko mahesissa, tadā āsi narissaro;

Kāsirājā kikī nāma, bārāṇasipuruttame.

‘‘Tassāsiṃ jeṭṭhikā dhītā, samaṇī iti vissutā;

Dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.

‘‘Anujāni na no tāto, agāreva tadā mayaṃ;

Vīsavassasahassāni, vicarimha atanditā.

‘‘Komāribrahmacariyaṃ, rājakaññā sukhedhitā;

Buddhopaṭṭhānaniratā, muditā satta dhītaro.

‘‘Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;

Dhammā ceva sudhammā ca, sattamī saṅghadāyikā.

‘‘Ahaṃ uppalavaṇṇā ca, paṭācārā ca kuṇḍalā;

Kisāgotamī dhammadinnā, visākhā hoti sattamī.

‘‘Kadāci so narādicco, dhammaṃ desesi abbhutaṃ;

Mahānidānasuttantaṃ, sutvā taṃ pariyāpuṇiṃ.

‘‘Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Pacchime ca bhave dāni, sākalāya puruttame;

Rañño maddassa dhītāmhi, manāpā dayitā piyā.

‘‘Saha me jātamattamhi, khemaṃ tamhi pure ahu;

Tato khemāti nāmaṃ me, guṇato upapajjatha.

‘‘Yadāhaṃ yobbanaṃ pattā, rūpalāvaññabhūsitā;

Tadā adāsi maṃ tāto, bimbisārassa rājino.

‘‘Tassāhaṃ suppiyā āsiṃ, rūpakelāyane ratā;

Rūpānaṃ dosavādīti, na upesiṃ mahādayaṃ.

‘‘Bimbisāro tadā rājā, mamānuggahabuddhiyā;

Vaṇṇayitvā veḷuvanaṃ, gāyake gāpayī mamaṃ.

‘‘Rammaṃ veḷuvanaṃ yena, na diṭṭhaṃ sugatālayaṃ;

Na tena nandanaṃ diṭṭhaṃ, iti maññāmase mayaṃ.

‘‘Yena veḷuvanaṃ diṭṭhaṃ, naranandananandanaṃ;

Sudiṭṭhaṃ nandanaṃ tena, amarindasunandanaṃ.

‘‘Vihāya nandanaṃ devā, otaritvā mahītalaṃ;

Rammaṃ veḷuvanaṃ disvā, na tappanti suvimhitā.

‘‘Rājapuññena nibbattaṃ, buddhapuññena bhūsitaṃ;

Ko vattā tassa nissesaṃ, vanassa guṇasañcayaṃ.

‘‘Taṃ sutvā vanasamiddhaṃ, mama sotamanoharaṃ;

Daṭṭhukāmā tamuyyānaṃ, rañño ārocayiṃ tadā.

‘‘Mahatā parivārena, tadā ca so mahīpati;

Maṃ pesesi tamuyyānaṃ, dassanāya samussukaṃ.

‘‘Gaccha passa mahābhoge, vanaṃ nettarasāyanaṃ;

Yaṃ sadā bhāti siriyā, sugatābhānurañjitaṃ.

‘‘Yadā ca piṇḍāya muni, giribbajapuruttamaṃ;

Paviṭṭhohaṃ tadāyeva, vanaṃ daṭṭhumupāgamiṃ.

‘‘Tadā taṃ phullavipinaṃ, nānābhamarakūjitaṃ;

Kokilāgītasahitaṃ, mayūragaṇanaccitaṃ.

‘‘Appasaddamanākiṇṇaṃ, nānācaṅkamabhūsitaṃ;

Kuṭimaṇḍapasaṃkiṇṇaṃ, yogīvaravirājitaṃ.

‘‘Vicarantī amaññissaṃ, saphalaṃ nayanaṃ mama;

Tatthāpi taruṇaṃ bhikkhuṃ, yuttaṃ disvā vicintayiṃ.

‘‘Īdise vipine ramme, ṭhitoyaṃ navayobbane;

Vasantamiva kantena, rūpena ca samanvito.

‘‘Nisinno rukkhamūlamhi, muṇḍo saṅghāṭipāruto;

Jhāyate vatayaṃ bhikkhu, hitvā visayajaṃ ratiṃ.

‘‘Nanu nāma gahaṭṭhena, kāmaṃ bhutvā yathāsukhaṃ;

Pacchā jiṇṇena dhammoyaṃ, caritabbo subhaddako.

‘‘Suññakanti viditvāna, gandhagehaṃ jinālayaṃ;

Upetvā jinamaddakkhaṃ, udayantaṃ va bhākaraṃ.

‘‘Ekakaṃ sukhamāsīnaṃ, bījamānaṃ varitthiyā;

Disvānevaṃ vicintesiṃ, nāyaṃ lūkho narāsabho.

‘‘Sā kaññā kanakābhāsā, padumānanalocanā;

Bimboṭṭhī kundadasanā, manonettarasāyanā.

‘‘Hemadolābhasavanā, kalikākārasutthanī;

Vedimajjhāva sussoṇī, rambhoru cārubhūsanā.

‘‘Rattaṃsakupasaṃbyānā , nīlamaṭṭhanivāsanā;

Atappaneyyarūpena, hāsabhāvasamanvitā.

‘‘Disvā tamevaṃ cintesiṃ, ahoyamabhirūpinī;

Na mayānena nettena, diṭṭhapubbā kudācanaṃ.

‘‘Tato jarābhibhūtā sā, vivaṇṇā vikatānanā;

Bhinnadantā setasirā, salālā vadanāsuci.

‘‘Saṃkhittakaṇṇā setakkhī, lambāsubhapayodharā;

Valivitatasabbaṅgī, sirāvitatadehinī.

‘‘Nataṅgā daṇḍadutiyā, upphāsulikatā kisā;

Pavedhamānā patitā, nissasantī muhuṃ muhuṃ.

‘‘Tato me āsi saṃvego, abbhuto lomahaṃsano;

Dhiratthu rūpaṃ asuciṃ, ramante yattha bālisā.

‘‘Tadā mahākāruṇiko, disvā saṃviggamānasaṃ;

Udaggacitto sugato, imā gāthā abhāsatha.

‘‘Āturaṃ asuciṃ pūtiṃ, passa kheme samussayaṃ;

Uggharantaṃ paggharantaṃ, bālānaṃ abhinanditaṃ.

‘‘Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ;

Sati kāyagatā tyatthu, nibbidā bahulā bhava.

‘‘Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;

Ajjhattañca bahiddhā ca, kāye chandaṃ virājaya.

‘‘Animittañca bhāvehi, mānānusayamujjaha;

Tato mānābhisamayā, upasantā carissasi.

‘‘Ye rāgarattānupatanti sotaṃ, sayaṃ kataṃ makkaṭakova jālaṃ;

Etampi chetvāna paribbajanti, anapekkhino kāmasukhaṃ pahāya.

‘‘Tato kallitacittaṃ maṃ, ñatvāna narasārathi;

Mahānidānaṃ desesi, suttantaṃ vinayāya me.

‘‘Sutvā suttantaseṭṭhaṃ taṃ, pubbasaññamanussariṃ;

Tattha ṭhitāvahaṃ santī, dhammacakkhuṃ visodhayiṃ.

‘‘Nipatitvā mahesissa, pādamūlamhi tāvade;

Accayaṃ desanatthāya, idaṃ vacanamabraviṃ.

‘‘Namo te sabbadassāvi, namo te karuṇākara;

Namo te tiṇṇasaṃsāra, namo te amataṃ dada.

‘‘Diṭṭhigahanapakkhandā, kāmarāgavimohitā;

Tayā sammā upāyena, vinītā vinaye ratā.

‘‘Adassanena vibhogā, tādisānaṃ mahesinaṃ;

Anubhonti mahādukkhaṃ, sattā saṃsārasāgare.

‘‘Yadāhaṃ lokasaraṇaṃ, araṇaṃ araṇantaguṃ;

Nāddasāmi adūraṭṭhaṃ, desayāmi tamaccayaṃ.

‘‘Mahāhitaṃ varadadaṃ, ahitoti visaṅkitā;

Nopesiṃ rūpaniratā, desayāmi tamaccayaṃ.

‘‘Tadā madhuranigghoso, mahākāruṇiko jino;

Avoca tiṭṭha khemeti, siñcanto amatena maṃ.

‘‘Tadā pakamya sirasā, katvā ca naṃ padakkhiṇaṃ;

Gantvā disvā narapatiṃ, idaṃ vacanamabraviṃ.

‘‘Aho sammā upāyo te, cintitoyamarindama;

Vanadassanakāmāya, diṭṭho nibbānato muni.

‘‘Yadi te ruccate rāja, sāsane tassa tādino;

Pabbajissāmi rūpehaṃ, nibbinnā munivāṇinā.

‘‘Añjaliṃ paggahetvāna, tadāha sa mahīpati;

Anujānāmi te bhadde, pabbajjā tava sijjhatu.

‘‘Pabbajitvā tadā cāhaṃ, addhamāse upaṭṭhite;

Dīpodayañca bhedañca, disvā saṃviggamānasā.

‘‘Nibbinnā sabbasaṅkhāre, paccayākārakovidā;

Caturoghe atikkamma, arahattamapāpuṇiṃ.

‘‘Iddhīsu ca vasī āsiṃ, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī cāpi bhavāmahaṃ.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

‘‘Atthadhammaniruttīsa, paṭibhāne tatheva ca;

Parisuddhaṃ mama ñāṇaṃ, uppannaṃ buddhasāsane.

‘‘Kusalāhaṃ visuddhīsu, kathāvatthuvisāradā;

Abhidhammanayaññū ca, vasippattāmhi sāsane.

‘‘Tato toraṇavatthusmiṃ, raññā kosalasāminā;

Pucchitā nipuṇe pañhe, byākarontī yathātathaṃ.

‘‘Tadā sa rājā sugataṃ, upasaṅkamma pucchatha;

Tatheva buddho byākāsi, yathā te byākatā mayā.

‘‘Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ;

Mahāpaññānamaggāti, bhikkhunīnaṃ naruttamo.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti. (apa. therī 2.2.289-383);

Arahattaṃ pana patvā phalasukhena nibbānasukhena ca viharantiyā imissā theriyā satipi aññāsaṃ khīṇāsavattherīnaṃ paññāvepullappattiyaṃ tattha pana katādhikāratāya mahāpaññābhāvo pākaṭo ahosi. Tathā hi naṃ bhagavā jetavanamahāvihāre ariyagaṇamajjhe nisinno paṭipāṭiyā bhikkhuniyo ṭhānantare ṭhapento ‘‘etadaggaṃ, bhikkhave, mama sāvikānaṃ bhikkhunīnaṃ mahāpaññānaṃ yadidaṃ khemā’’ti (a. ni. 1.235-236) mahāpaññatāya aggaṭṭhāne ṭhapesi. Taṃ ekadivasaṃ aññatarasmiṃ rukkhamūle divāvihāraṃ nisinnaṃ māro pāpimā taruṇarūpena upasaṅkamitvā kāmehi palobhento –

139.

‘‘Daharā tvaṃ rūpavatī, ahampi daharo yuvā;

Pañcaṅgikena turiyena, ehi kheme ramāmase’’ti. – gāthamāha ;

Tassattho – kheme, tvaṃ taruṇappattā, yobbane ṭhitā rūpasampannā, ahampi taruṇo yuvā, tasmā mayaṃ yobbaññaṃ akhepetvā pañcaṅgikena turiyena vajjamānena ehi kāmakhiḍḍāratiyā ramāma kīḷāmāti.

Taṃ sutvā sā kāmesu sabbadhammesu ca attano virattabhāvaṃ tassa ca mārabhāvaṃ attābhinivesesu sattesu attano thāmagataṃ appasādaṃ katakiccatañca pakāsentī –

140.

‘‘Iminā pūtikāyena, āturena pabhaṅgunā;

Aṭṭiyāmi harāyāmi, kāmataṇhā samūhatā.

141.

‘‘Sattisūlūpamā kāmā, khandhāsaṃ adhikuṭṭanā;

Yaṃ tvaṃ kāmaratiṃ brūsi, aratī dāni sā mama.

142.

‘‘Sabbattha vihatā nandī, tamokhandho padālito;

Evaṃ jānāhi pāpima, nihato tvamasi antaka.

143.

‘‘Nakkhattāni namassantā, aggiṃ paricaraṃ vane;

Yathābhuccamajānantā, bālā suddhimamaññatha.

144.

‘‘Ahañca kho namassantī, sambuddhaṃ purisuttamaṃ;

Pamuttā sabbadukkhehi, satthusāsanakārikā’’ti. – imā gāthā abhāsi;

Tattha aggiṃ paricaraṃ vaneti tapovane aggihuttaṃ paricaranto. Yathābhuccamajānantāti pavattiyo yathābhūtaṃ aparijānantā. Sesamettha heṭṭhā vuttanayattā uttānameva.

Khemātherīgāthāvaṇṇanā niṭṭhitā.

4. Sujātātherīgāthāvaṇṇanā

Alaṅkatā suvasanātiādikā sujātāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī anukkamena sambhatavimokkhasambhārā hutvā imasmiṃ buddhuppāde sāketanagare seṭṭhikule nibbattitvā vayappattā mātāpitūhi samānajātikassa seṭṭhiputtassa dinnā hutvā patikulaṃ gatā. Tattha tena saddhiṃ sukhasaṃvāsaṃ vasantī ekadivasaṃ uyyānaṃ gantvā nakkhattakīḷaṃ kīḷitvā parijanena saddhiṃ nagaraṃ āgacchantī añjanavane satthāraṃ disvā pasannamānasā upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Satthā tassā anupubbiṃ kathaṃ kathetvā kallacittataṃ ñatvā upari sāmukkaṃsikaṃ dhammadesanaṃ pakāsesi. Sā desanāvasāne attano katādhikāratāya ñāṇassa paripākaṃ gatattā ca , satthu ca desanāvilāsena yathānisinnāva saha paṭisambhidāhi arahattaṃ patvā satthāraṃ vanditvā gehaṃ gantvā sāmikañca mātāpitaro ca anujānāpetvā satthuāṇāya bhikkhunupassayaṃ gantvā bhikkhunīnaṃ santike pabbaji. Pabbajitvā ca attano paṭipattiṃ paccavekkhitvā udānavasena –

145.

‘‘Alaṅkatā suvasanā, mālinī candanokkhitā;

Sabbābharaṇasañchannā, dāsīgaṇapurakkhatā.

146.

‘‘Annaṃ pānañca ādāya, khajjaṃ bhojjaṃ anappakaṃ;

Gehato nikkhamitvāna, uyyānamabhihārayiṃ.

147.

‘‘Tattha ramitvā kīḷitvā, āgacchantī sakaṃ gharaṃ;

Vihāraṃ daṭṭhuṃ pāvisiṃ, sākete añjanaṃ vanaṃ.

148.

‘‘Disvāna lokapajjotaṃ, vanditvāna upāvisiṃ;

So me dhammamadesesi, anukampāya cakkhumā.

149.

‘‘Sutvā ca kho mahesissa, saccaṃ sampaṭivijjhahaṃ;

Tattheva virajaṃ dhammaṃ, phusayiṃ amataṃ padaṃ.

150.

‘‘Tato viññātasaddhammā, pabbajiṃ anagāriyaṃ;

Tisso vijjā anuppattā, amoghaṃ buddhasāsana’’nti. –

Imā gāthā abhāsi.

Tattha alaṅkatāti vibhūsitā. Taṃ pana alaṅkatākāraṃ dassetuṃ ‘‘suvasanā mālinī candanokkhitā’’ti vuttaṃ. Tattha mālinīti mālādhārinī. Candanokkhitāti candanānulittā. Sabbābharaṇasañchannāti hatthūpagādīhi sabbehi ābharaṇehi alaṅkāravasena sañchāditasarīrā.

Annaṃpānañca ādāya, khajjaṃ bhojjaṃ anappakanti sāliodanādiannaṃ, ambapānādipānaṃ, piṭṭhakhādanīyādikhajjaṃ, avasiṭṭhaṃ āhārasaṅkhātaṃ bhojjañca pahūtaṃ gahetvā. Uyyānamabhihārayinti nakkhattakīḷāvasena uyyānaṃ upanesiṃ. Annapānādiṃ tattha ānetvā saha parijanena kīḷantī ramantī paricāresinti adhippāyo.

Sākete añjanaṃ vananti sāketasamīpe añjanavane vihāraṃ pāvisiṃ.

Lokapajjotanti ñāṇapajjotena lokassa pajjotabhūtaṃ.

Phusayinti phusiṃ, adhigacchinti attho. Sesaṃ vuttanayameva.

Sujātātherīgāthāvaṇṇanā niṭṭhitā.

5. Anopamātherīgāthāvaṇṇanā

Ucce kuletiādikā anopamāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī anukkamena vimuttiparipācanīye dhamme paribrūhitvā imasmiṃ buddhuppāde sāketanagare majjhassa nāma seṭṭhino dhītā hutvā nibbatti. Tassā rūpasampattiyā anopamāti nāmaṃ ahosi. Tassā vayappattakāle bahū seṭṭhiputtā rājamahāmattā rājāno ca pitu dūtaṃ pāhesuṃ – ‘‘attano dhītaraṃ anopamaṃ dehi, idañcidañca te dassāmā’’ti. Sā taṃ sutvā upanissayasampannatāya ‘‘gharāvāsena mayhaṃ attho natthī’’ti satthu santikaṃ gantvā dhammaṃ sutvā ñāṇassa paripākaṃ gatattā desanānusārena vipassanaṃ ārabhitvā taṃ ussukkāpentī maggapaṭipāṭiyā tatiyaphale patiṭṭhāsi. Sā satthāraṃ pabbajjaṃ yācitvā satthuāṇāya bhikkhunupassayaṃ upagantvā bhikkhunīnaṃ santike pabbajitvā sattame divase arahattaṃ sacchikatvā attano paṭipattiṃ paccavekkhitvā udānavasena –

151.

‘‘Ucce kule ahaṃ jātā, bahuvitte mahaddhane;

Vaṇṇarūpena sampannā, dhītā majjhassa atrajā.

152.

‘‘Patthitā rājaputtehi, seṭṭhiputtehi gijjhitā;

Pitu me pesayī dūtaṃ, detha mayhaṃ anopamaṃ.

153.

‘‘Yattakaṃ tulitā esā, tuyhaṃ dhītā anopamā;

Tato aṭṭhaguṇaṃ dassaṃ, hiraññaṃ ratanāni ca.

154.

‘‘Sāhaṃ disvāna sambuddhaṃ, lokajeṭṭhaṃ anuttaraṃ;

Tassa pādāni vanditvā, ekamantaṃ upāvisiṃ.

155.

‘‘So me dhammamadesesi, anukampāya gotamo;

Nisinnā āsane tasmiṃ, phusayiṃ tatiyaṃ phalaṃ.

156.

‘‘Tato kesāni chetvāna, pabbajiṃ anagāriyaṃ;

Ajja me sattamī ratti, yato taṇhā visesitā’’ti. –

Imā gāthā abhāsi.

Tattha ucce kuleti uḷāratame vessakule. Bahuvitteti alaṅkārādipahūtavittūpakaraṇe. Mahaddhaneti nidhānagatasseva cattārīsakoṭiparimāṇassa mahato dhanassa atthibhāvena mahaddhane ahaṃ jātāti yojanā. Vaṇṇarūpena sampannāti vaṇṇasampannā ceva rūpasampannā ca, siniddhabhāsurāya chavisampattiyā vatthābharaṇādisarīrāvayavasampattiyā ca samannāgatāti attho. Dhītā majjhassa atrajāti majjhanāmassa seṭṭhino orasā dhītā.

Patthitā rājaputtehīti ‘‘kathaṃ nu kho taṃ labheyyāmā’’ti rājakumārehi abhipatthitā. Seṭṭhiputtehi gijjhitāti tathā seṭṭhikumārehipi abhigijjhitā paccāsīsitā. Detha mayhaṃ anopamanti rājaputtādayo ‘‘detha mayhaṃ anopamaṃ detha mayha’’nti pitu santike dūtaṃ pesayiṃsu.

Yattakaṃ tulitā esāti ‘‘tuyhaṃ dhītā anopamā yattakaṃ dhanaṃ agghatī’’ti tulitā lakkhaṇaññūhi paricchinnā, ‘‘tato aṭṭhaguṇaṃ dassāmī’’ti pitu me pesayi dūtanti yojanā. Sesaṃ heṭṭhā vuttanayameva.

Anopamātherīgāthāvaṇṇanā niṭṭhitā.

6. Mahāpajāpatigotamītherīgāthāvaṇṇanā

Buddhavīra namo tyatthūtiādikā mahāpajāpatigotamiyā gāthā. Ayampi kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patvā satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ rattaññūnaṃ aggaṭṭhāne ṭhapentaṃ disvā, adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthetvā yāvajīvaṃ dānādīni puññāni katvā kappasatasahassaṃ devamanussesu saṃsaritvā, kassapassa ca bhagavato antare amhākañca bhagavato buddhasuññe loke bārāṇasiyaṃ pañcannaṃ dāsisatānaṃ jeṭṭhikā hutvā nibbatti. Atha sā vassūpanāyikasamaye pañca paccekabuddhe nandamūlakapabbhārato isipatane otaritvā, nagare piṇḍāya caritvā isipatanameva gantvā, vassūpanāyikasamaye kuṭiyā atthāya hatthakammaṃ pariyesante disvā, tā dāsiyo tāsaṃ attano ca sāmike samādapetvā caṅkamādiparivārasampannā pañca kuṭiyo kāretvā, mañcapīṭhapānīyaparibhojanīyabhājanādīni upaṭṭhapetvā paccekabuddhe temāsaṃ tattheva vasanatthāya paṭiññaṃ kāretvā vārabhikkhaṃ paṭṭhapesuṃ. Yā attano vāradivase bhikkhaṃ dātuṃ na sakkoti, tassā sayaṃ sakagehato nīharitvā deti. Evaṃ temāsaṃ paṭijaggitvā pavāraṇāya sampattāya ekekaṃ dāsiṃ ekekaṃ sāṭakaṃ vissajjāpesi. Pañcathūlasāṭakasatāni ahesuṃ. Tāni parivattāpetvā pañcannaṃ paccekabuddhānaṃ ticīvarāni katvā adāsi. Paccekabuddhā tāsaṃ passantīnaṃyeva ākāsena gandhamādanapabbataṃ agamaṃsu.

Tāpi sabbā yāvajīvaṃ kusalaṃ katvā devaloke nibbattiṃsu. Tāsaṃ jeṭṭhikā tato cavitvā bārāṇasiyā avidūre pesakāragāme pesakārajeṭṭhakassa gehe nibbattitvā viññutaṃ patvā, padumavatiyā putte pañcasate paccekabuddhe disvā sampiyāyamānā sabbe vanditvā bhikkhaṃ adāsi. Te bhattakiccaṃ katvā gandhamādanameva agamaṃsu. Sāpi yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsarantī amhākaṃ satthu nibbattito puretarameva devadahanagare mahāsuppabuddhassa gehe paṭisandhiṃ gaṇhi, gotamītissā gottāgatameva nāmaṃ ahosi; mahāmāyāya kaniṭṭhabhaginī. Lakkhaṇapāṭhakāpi ‘‘imāsaṃ dvinnampi kucchiyaṃ vasitā dārakā cakkavattino bhavissantī’’ti byākariṃsu. Suddhodanamahārājā vayappattakāle dvepi maṅgalaṃ katvā attano gharaṃ abhinesi.

Aparabhāge amhākaṃ satthari uppajjitvā pavattitavaradhammacakke anupubbena tattha tattha veneyyānaṃ anuggahaṃ karonte vesāliṃ upanissāya kūṭāgārasālāyaṃ viharante suddhodanamahārājā setacchattassa heṭṭhā arahattaṃ sacchikatvā parinibbāyi. Atha mahāpajāpatigotamī pabbajitukāmā hutvā satthāraṃ ekavāraṃ pabbajjaṃ yācamānā alabhitvā dutiyavāraṃ kese chindāpetvā kāsāyāni acchādetvā kalahavivādasuttantadesanāpariyosāne (su. ni. 868 ādayo) nikkhamitvā pabbajitānaṃ pañcannaṃ sakyakumārasatānaṃ pādaparicārikāhi saddhiṃ vesāliṃ gantvā ānandattheraṃ satthāraṃ yācāpetvā aṭṭhahi garudhammehi (a. ni. 8.51; cūḷava. 403) pabbajjañca upasampadañca paṭilabhi. Itarā pana sabbāpi ekatoupasampannā ahesuṃ. Ayamettha saṅkhepo, vitthārato panetaṃ vatthu pāḷiyaṃ āgatameva.

Evaṃ upasampannā pana mahāpajāpatigotamī satthāraṃ upasaṅkamitvā abhivādetvā ekamantaṃ aṭṭhāsi. Athassā satthā dhammaṃ desesi. Sā satthu santike kammaṭṭhānaṃ gahetvā bhāvanamanuyuñjantī na cirasseva abhiññāpaṭisambhidāparivāraṃ arahattaṃ pāpuṇi. Sesā pana pañcasatā bhikkhuniyo nandakovādapariyosāne (ma. ni. 3.398 ādayo) chaḷabhiññā ahesuṃ. Athekadivasaṃ satthā jetavanamahāvihāre ariyagaṇamajjhe nisinno bhikkhuniyo ṭhānantare ṭhapento mahāpajāpatigotamiṃ rattaññūnaṃ bhikkhunīnaṃ aggaṭṭhāne ṭhapesi. Sā phalasukhena nibbānasukhena ca vītināmentī kataññutāya ṭhatvā ekadivasaṃ satthu guṇābhitthavanapubbakaupakārakavibhāvanāmukhena aññaṃ byākarontī –

157.

‘‘Buddhavīra namo tyatthu, sabbasattānamuttama;

Yo maṃ dukkhā pamocesi, aññañca bahukaṃ janaṃ.

158.

‘‘Sabbadukkhaṃ pariññātaṃ, hetutaṇhā visositā;

Bhāvito aṭṭhaṅgiko maggo, nirodho phusito mayā.

159.

‘‘Mātā putto pitā bhātā, ayyakā ca pure ahuṃ;

Yathābhuccamajānantī, saṃsariṃhaṃ anibbisaṃ.

160.

‘‘Diṭṭho hi me so bhagavā, antimoyaṃ samussayo;

Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo.

161.

‘‘Āraddhavīriye pahitatte, niccaṃ daḷhaparakkame;

Samagge sāvake passe, esā buddhāna vandanā.

162.

‘‘Bahūnaṃ vata atthāya, māyā janayi gotamaṃ;

Byādhimaraṇatunnānaṃ, dukkhakkhandhaṃ byapānudī’’ti. – imā gāthā abhāsi;

Tattha buddhavīrāti catusaccabuddhesu vīra, sabbabuddhā hi uttamavīriyehi catusaccabuddhehi vā catubbidhasammappadhānavīriyanipphattiyā vijitavijayattā vīrā nāma. Bhagavā pana vīriyapāramipāripūriyā caturaṅgasamannāgatavīriyādhiṭṭhānena sātisayacatubbidhasammappadhānakiccanipphattiyā tassā ca veneyyasantāne sammadeva patiṭṭhāpitattā visesato vīriyayuttatāya vīroti vattabbataṃ arahati. Namo tyatthūti namo namakkāro te hotu. Sabbasattānamuttamāti apadādibhedesu sattesu sīlādiguṇehi uttamo bhagavā. Tadekadesaṃ satthupakāraguṇaṃ dassetuṃ, ‘‘yo maṃ dukkhā pamocesi, aññañca bahukaṃ jana’’nti vatvā attano dukkhā pamuttabhāvaṃ vibhāventī ‘‘sabbadukkha’’nti gāthamāha.

Puna yato pamocesi, taṃ vaṭṭadukkhaṃ ekadesena dassentī ‘‘mātā putto’’ti gāthamāha. Tattha yathābhuccamajānantīti pavattihetuādiṃ yathābhūtaṃ anavabujjhantī. Saṃsariṃhaṃ anibbisanti saṃsārasamudde patiṭṭhaṃ avindantī alabhantī bhavādīsu aparāparuppattivasena saṃsariṃ ahanti kathentī āha ‘‘mātā putto’’tiādi. Yasmiṃ bhave etassa mātā ahosi, tato aññasmiṃ bhave tasseva putto, tato aññasmiṃ bhave pitā bhātā ahūti attho.

‘‘Diṭṭhohi me’’ti gāthāyapi attano dukkhato pamuttabhāvameva vibhāveti. Tattha diṭṭho hi me so bhagavāti so bhagavā sammāsambuddho attanā diṭṭhalokuttaradhammadassanena ñāṇacakkhunā mayā paccakkhato diṭṭho. Yo hi dhammaṃ passati, so bhagavantaṃ passati nāma. Yathāha – ‘‘yo kho, vakkali, dhammaṃ passati, so maṃ passatī’’tiādi (saṃ. ni. 3.87).

Āraddhavīriyeti paggahitavīriye. Pahitatteti nibbānaṃ pesitacitte. Niccaṃ daḷhaparakkameti apattassa pattiyā pattassa vepullatthāya sabbakālaṃ thiraparakkame. Samaggeti sīladiṭṭhisāmaññena saṃhatabhāvena samagge. Satthudesanāya savanante jātattā sāvake, ‘‘ime maggaṭṭhā ime phalaṭṭhā’’ti yāthāvato passati. Esā buddhāna vandanāti yā satthu dhammasarīrabhūtassa ariyasāvakānaṃ ariyabhāvabhūtassa ca lokuttaradhammassa attapaccakkhakiriyā, esā sammāsambuddhānaṃ sāvakabuddhānañca vandanā yāthāvato guṇaninnatā.

‘‘Bahūnaṃ vata atthāyā’’ti osānagāthāyapi satthu lokassa bahūpakārataṃyeva vibhāveti. Yaṃ panettha atthato na vibhattaṃ, taṃ suviññeyyameva.

Athekadā mahāpajāpatigotamī satthari vesāliyaṃ viharante mahāvane kūṭāgārasālāyaṃ sayaṃ vesāliyaṃ bhikkhunupassaye viharantī pubbaṇhasamayaṃ vesāliyaṃ piṇḍāya caritvā bhattaṃ bhuñjitvā attano divāṭṭhāne yathāparicchinnakālaṃ phalasamāpattisukhena vītināmetvā phalasamāpattito vuṭṭhāya attano paṭipattiṃ paccavekkhitvā somanassajātā attano āyusaṅkhāre āvajjentī tesaṃ khīṇabhāvaṃ ñatvā evaṃ cintesi – ‘‘yaṃnūnāhaṃ vihāraṃ gantvā bhagavantaṃ anujānāpetvā manobhāvanīye ca there sabbeva sabrahmacariye āpucchitvā idheva āgantvā parinibbāyeyya’’nti. Yathā ca theriyā, evaṃ tassā parivārabhūtānaṃ pañcannaṃ bhikkhunisatānaṃ parivitakko ahosi. Tena vuttaṃ apadāne (apa. therī 2.2.97-288) –

‘‘Ekadā lokapajjoto, vesāliyaṃ mahāvane;

Kūṭāgāre kusālāyaṃ, vasate narasārathi.

‘‘Tadā jinassa mātucchā, mahāgotami bhikkhunī;

Tahiṃ kate pure ramme, vasī bhikkhunupassaye.

‘‘Bhikkhunīhi vimuttāhi, satehi saha pañcahi;

Rahogatāya tassevaṃ, citassāsi vitakkitaṃ.

‘‘Buddhassa parinibbānaṃ, sāvakaggayugassa vā;

Rāhulānandanandānaṃ, nāhaṃ lacchāmi passituṃ.

‘‘Buddhassa parinibbānā, sāvakaggayugassa vā;

Mahākassapanandānaṃ, ānandarāhulāna ca.

‘‘Paṭikaccāyusaṅkhāraṃ, osajjitvāna nibbutiṃ;

Gaccheyyaṃ lokanāthena, anuññātā mahesinā.

‘‘Tathā pañcasatānampi, bhikkhunīnaṃ vitakkitaṃ;

Āsi khemādikānampi, etadeva vitakkitaṃ.

‘‘Bhūmicālo tadā asi, nāditā devadundubhī;

Upassayādhivatthāyo, devatā sokapīḷitā.

‘‘Vilapantā sukaruṇaṃ, tatthassūni pavattayuṃ;

Mittā bhikkhuniyo tāhi, upagantvāna gotamiṃ.

‘‘Nipacca sirasā pāde, idaṃ vacanamabravuṃ;

Tattha toyalavāsittā, mayamayye rahogatā.

‘‘Sā calā calitā bhūmi, nāditā devadundubhī;

Paridevā ca suyyante, kimatthaṃ nūna gotamī.

‘‘Tadā avoca sā sabbaṃ, yathāparivitakkitaṃ;

Tāyopi sabbā āhaṃsu, yathāparivitakkitaṃ.

‘‘Yadi te rucitaṃ ayye, nibbānaṃ paramaṃ sivaṃ;

Nibbāyissāma sabbāpi, buddhānuññāya subbate.

‘‘Mayaṃ sahāva nikkhantā, gharāpi ca bhavāpi ca;

Sahāyeva gamissāma, nibbānaṃ padamuttamaṃ.

‘‘Nibbānāya vajantīnaṃ, kiṃ vakkhāmīti sā vadaṃ;

Saha sabbāhi niggañchi, bhikkhunīnilayā tadā.

‘‘Upassaye yādhivatthā, devatā tā khamantu me;

Bhikkhunīnilayassedaṃ, pacchimaṃ dassanaṃ mama.

‘‘Na jarā maccu vā yattha, appiyehi samāgamo;

Piyehi na viyogotthi, taṃ vajissaṃ asaṅkhataṃ.

‘‘Avītarāgā taṃ sutvā, vacanaṃ sugatorasā;

Sokaṭṭā parideviṃsu, aho no appapuññatā.

‘‘Bhikkhunīnilayo suñño, bhūto tāhi vinā ayaṃ;

Pabhāte viya tārāyo, na dissanti jinorasā.

‘‘Nibbānaṃ gotamī yāti, satehi saha pañcahi;

Nadīsatehiva saha, gaṅgā pañcahi sāgaraṃ.

‘‘Rathiyāya vajantiyo, disvā saddhā upāsikā;

Gharā nikkhamma pādesu, nipacca idamabravuṃ.

‘‘Pasīdassu mahābhoge, anāthāyo vihāya no;

Tayā na yuttā nibbātuṃ, icchaṭṭā vilapiṃsu tā.

‘‘Tāsaṃ sokapahānatthaṃ, avoca madhuraṃ giraṃ;

Ruditena alaṃ puttā, hāsakāloyamajja vo.

‘‘Pariññātaṃ mayā dukkhaṃ, dukkhahetu vivajjito;

Nirodho me sacchikato, maggo cāpi subhāvito.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanetti samūhatā.

‘‘Yassatthāya pabbajitā, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

‘‘Buddho tassa ca saddhammo, anūno yāva tiṭṭhati;

Nibbātuṃ tāva kālo me, mā maṃ socatha puttikā.

‘‘Koṇḍaññānandanandādī , tiṭṭhanti rāhulo jino;

Sukhito sahito saṅgho, hatadabbā ca titthiyā.

‘‘Okkākavaṃsassa yaso, ussito māramaddano;

Nanu sampati kālo me, nibbānatthāya puttikā.

‘‘Cirappabhuti yaṃ mayhaṃ, patthitaṃ ajja sijjhate;

Ānandabherikāloyaṃ, kiṃ vo assūhi puttikā.

‘‘Sace mayi dayā atthi, yadi catthi kataññutā;

Saddhammaṭṭhitiyā sabbā, karotha vīriyaṃ daḷhaṃ.

‘‘Thīnaṃ adāsi pabbajjaṃ, sambuddho yācito mayā;

Tasmā yathāhaṃ nandissaṃ, tathā tamanutiṭṭhatha.

‘‘Tā evamanusāsitvā, bhikkhunīhi purakkhatā;

Upecca buddhaṃ vanditvā, idaṃ vacanamabravi.

‘‘Ahaṃ sugata te mātā, tvañca vīra pitā mama;

Saddhammasukhada nātha, tayi jātāmhi gotama.

‘‘Saṃvaddhitoyaṃ sugata, rūpakāyo mayā tava;

Anindito dhammakāyo, mama saṃvaddhito tayā.

‘‘Muhuttaṃ taṇhāsamaṇaṃ, khīraṃ tvaṃ pāyito mayā;

Tayāhaṃ santamaccantaṃ, dhammakhīrañhi pāyitā.

‘‘Bandhanārakkhaṇe mayhaṃ, aṇaṇo tvaṃ mahāmune;

Puttakāmā thiyo yācaṃ, labhanti tādisaṃ sutaṃ.

‘‘Mandhātādinarindānaṃ, yā mātā sā bhavaṇṇave;

Nimuggāhaṃ tayā putta, tāritā bhavasāgarā.

‘‘Rañño mātā mahesīti, sulabhaṃ nāmamitthinaṃ;

Buddhamātāti yaṃ nāmaṃ, etaṃ paramadullabhaṃ.

‘‘Tañca laddhaṃ mahāvīra, paṇidhānaṃ mamaṃ tayā;

Aṇukaṃ vā mahantaṃ vā, taṃ sabbaṃ pūritaṃ mayā.

‘‘Parinibbātumicchāmi , vihāyemaṃ kaḷevaraṃ;

Anujānāhi me vīra, dukkhantakara nāyaka.

‘‘Cakkaṅkusadhajākiṇṇe, pāde kamalakomale;

Pasārehi paṇāmaṃ te, karissaṃ puttauttame.

‘‘Suvaṇṇarāsisaṅkāsaṃ, sarīraṃ kuru pākaṭaṃ;

Katvā dehaṃ sudiṭṭhaṃ te, santiṃ gacchāmi nāyaka.

‘‘Dvattiṃsalakkhaṇūpetaṃ, suppabhālaṅkataṃ tanuṃ;

Sañjhāghanāva bālakkaṃ, mātucchaṃ dassayī jino.

‘‘Phullāravindasaṃkāse , taruṇādiccasappabhe;

Cakkaṅkite pādatale, tato sā sirasā pati.

‘‘Paṇamāmi narādicca, ādiccakulaketukaṃ;

Pacchime maraṇe mayhaṃ, na taṃ ikkhāmahaṃ puno.

‘‘Itthiyo nāma lokagga, sabbadosākarā matā;

Yadi ko catthi doso me, khamassu karuṇākara.

‘‘Itthikānañca pabbajjaṃ, haṃ taṃ yāciṃ punappunaṃ;

Tattha ce atthi doso me, taṃ khamassu narāsabha.

‘‘Mayā bhikkhuniyo vīra, tavānuññāya sāsitā;

Tatra ce atthi dunnītaṃ, taṃ khamassu khamādhipa.

‘‘Akkhante nāma khantabbaṃ, kiṃ bhave guṇabhūsane;

Kimuttaraṃ te vatthāmi, nibbānāya vajantiyā.

‘‘Suddhe anūne mama bhikkhusaṅghe, lokā ito nissarituṃ khamante;

Pabhātakāle byasanaṅgatānaṃ, disvāna niyyātiva candalekhā.

‘‘Tadetarā bhikkhuniyo jinaggaṃ, tārāva candānugatā sumeruṃ;

Padakkhiṇaṃ kacca nipacca pāde, ṭhitā mukhantaṃ samudikkhamānā.

‘‘Na tittipubbaṃ tava dassanena, cakkhuṃ na sotaṃ tava bhāsitena;

Cittaṃ mamaṃ kevalamekameva, pappuyya taṃ dhammarasena titti.

‘‘Nadato parisāyaṃ te, vāditabbapahārino;

Ye te dakkhanti vadanaṃ, dhaññā te narapuṅgava.

‘‘Dīghaṅgulī tambanakhe, subhe āyatapaṇhike;

Ye pāde paṇamissanti, tepi dhaññā guṇandhara.

‘‘Madhurāni pahaṭṭhāni, dosagghāni hitāni ca;

Ye te vākyāni suyyanti, tepi dhaññā naruttama.

‘‘Dhaññāhaṃ te mahāvīra, pādapūjanatapparā;

Tiṇṇasaṃsārakantārā, suvākyena sirīmato.

‘‘Tato sā anusāvetvā, bhikkhusaṅghampi subbatā;

Rāhulānandanande ca, vanditvā idamabravi.

‘‘Āsīvisālayasame, rogāvāse kaḷevare;

Nibbindā dukkhasaṅghāṭe, jarāmaraṇagocare.

‘‘Nānākalimalākiṇṇe, parāyatte nirīhake;

Tena nibbātumicchāmi, anumaññatha puttakā.

‘‘Nando rāhulabhaddo ca, vītasokā nirāsavā;

Ṭhitācalaṭṭhiti thirā, dhammatamanucintayuṃ.

‘‘Dhiratthu saṅkhataṃ lolaṃ, asāraṃ kadalūpamaṃ;

Māyāmarīcisadisaṃ, ittaraṃ anavaṭṭhitaṃ.

‘‘Yattha nāma jinassāyaṃ, mātucchā buddhaposikā;

Gotamī nidhanaṃ yāti, aniccaṃ sabbasaṅkhataṃ.

‘‘Ānando ca tadā sekho, sokaṭṭo jinavacchalo;

Tatthassūni karonto so, karuṇaṃ paridevati.

‘‘Hā santiṃ gotamī yāti, nūna buddhopi nibbutiṃ;

Gacchati na cireneva, aggiriva nirindhano.

‘‘Evaṃ vilāpamānaṃ taṃ, ānandaṃ āha gotamī;

Sutasāgaragambhīra, buddhopaṭṭhāna tappara.

‘‘Na yuttaṃ socituṃ putta, hāsakāle upaṭṭhite;

Tayā me saraṇaṃ putta, nibbānaṃ tamupāgataṃ.

‘‘Tayā tāta samajjhiṭṭho, pabbajjaṃ anujāni no;

Mā putta vimano hohi, saphalo te parissamo.

‘‘Yaṃ na diṭṭhaṃ purāṇehi, titthikācariyehipi;

Taṃ padaṃ sukumārīhi, sattavassāhi veditaṃ.

‘‘Buddhasāsanapāleta, pacchimaṃ dassanaṃ tava;

Tattha gacchāmahaṃ putta, gato yattha na dissate.

‘‘Kadāci dhammaṃ desento, khipī lokagganāyako;

Tadāhaṃ āsīsavācaṃ, avocaṃ anukampikā.

‘‘Ciraṃ jīva mahāvīra, kappaṃ tiṭṭha mahāmune;

Sabbalokassa atthāya, bhavassu ajarāmaro.

‘‘Taṃ tathāvādiniṃ buddho, mamaṃ so etadabravi;

Na hevaṃ vandiyā buddhā, yathā vandasi gotamī.

‘‘Kathaṃ carahi sabbaññū, vanditabbā tathāgatā;

Kathaṃ avandiyā buddhā, taṃ me akkhāhi pucchito.

‘‘Āraddhavīriye pahitatte, niccaṃ daḷhaparakkame;

Samagge sāvake passa, etaṃ buddhānavandanaṃ.

‘‘Tato upassayaṃ gantvā, ekikāhaṃ vicintayiṃ;

Samaggaparisaṃ nātho, rodhesi tibhavantago.

‘‘Handāhaṃ parinibbissaṃ, mā vipattitamaddasaṃ;

Evāhaṃ cintayitvāna, disvāna isisattamaṃ.

‘‘Parinibbānakālaṃ me, ārocesiṃ vināyakaṃ;

Tato so samanuññāsi, kālaṃ jānāhi gotamī.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavā.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ.

‘‘Thīnaṃ dhammābhisamaye, ye bālā vimatiṃ gatā;

Tesaṃ diṭṭhippahānatthaṃ, iddhiṃ dassehi gotamī.

‘‘Tadā nipacca sambuddhaṃ, uppatitvāna ambaraṃ;

Iddhī anekā dassesi, buddhānuññāya gotamī.

‘‘Ekikā bahudhā āsi, bahudhā cekikā tathā;

Āvibhāvaṃ tirobhāvaṃ, tirokuṭṭaṃ tironagaṃ.

‘‘Asajjamānā agamā, bhūmiyampi nimujjatha;

Abhijjamāne udake, agañchi mahiyā yathā.

‘‘Sakuṇīva tathākāse, pallaṅkena kamī tadā;

Vasaṃ vattesi kāyena, yāva brahmanivesanaṃ.

‘‘Sineruṃ daṇḍaṃ katvāna, chattaṃ katvā mahāmahiṃ;

Samūlaṃ parivattetvā, dhārayaṃ caṅkamī nabhe.

‘‘Chassūrodayakāleva, lokañcākāsi dhūmikaṃ;

Yugante viya lokaṃ sā, jālāmālākulaṃ akā.

‘‘Mucalindaṃ mahāselaṃ, merumūlanadantare;

Sāsapāriva sabbāni, ekenaggahi muṭṭhinā.

‘‘Aṅgulaggena chādesi, bhākaraṃ sanisākaraṃ;

Candasūrasahassāni, āveḷamiva dhārayi.

‘‘Catusāgaratoyāni, dhārayī ekapāṇinā;

Yugantajaladākāraṃ, mahāvassaṃ pavassatha.

‘‘Cakkavattiṃ saparisaṃ, māpayī sā nabhattale;

Garuḷaṃ dviradaṃ sīhaṃ, vinadantaṃ padassayi.

‘‘Ekikā abhinimmitvā, appameyyaṃ bhikkhunīgaṇaṃ;

Puna antaradhāpetvā, ekikā munimabravi.

‘‘Mātucchā te mahāvīra, tava sāsanakārikā;

Anuppattā sakaṃ atthaṃ, pāde vandāmi cakkhuma.

‘‘Dassetvā vividhā iddhī, orohitvā nabhattalā;

Vanditvā lokapajjotaṃ, ekamantaṃ nisīdi sā.

‘‘Sā vīsavassasatikā, jātiyāhaṃ mahāmune;

Alamettāvatā vīra, nibbāyissāmi nāyaka.

‘‘Tadātivimhitā sabbā, parisā sā katañjalī;

Avocayye kathaṃ āsi, atuliddhiparakkamā.

‘‘Padumuttaro nāma jino, sabbadhammesu cakkhumā;

Ito satasahassamhi, kappe uppajji nāyako.

‘‘Tadāhaṃ haṃsavatiyaṃ, jātāmaccakule ahuṃ;

Sabbopakārasampanne, iddhe phīte mahaddhane.

‘‘Kadāci pitunā saddhiṃ, dāsīgaṇapurakkhatā;

Mahatā parivārena, taṃ upecca narāsabhaṃ.

‘‘Vāsavaṃ viya vassantaṃ, dhammameghaṃ anāsavaṃ;

Saradādiccasadisaṃ, raṃsijālasamujjalaṃ.

‘‘Disvā cittaṃ pasādetvā, sutvā cassa subhāsitaṃ;

Mātucchaṃ bhikkhuniṃ agge, ṭhapentaṃ naranāyakaṃ.

‘‘Sutvā datvā mahādānaṃ, sattāhaṃ tassa tādino;

Sasaṅghassa naraggassa, paccayāni bahūni ca.

‘‘Nipacca pādamūlamhi, taṃ ṭhānamabhipatthayiṃ;

Tato mahāparisatiṃ, avoca isisattamo.

‘‘Yā sasaṅghaṃ abhojesi, sattāhaṃ lokanāyakaṃ;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

Tassa dhammesu dāyādā, orasā dhammanimmitā;

Gotamī nāma nāmena, hessati satthu sāvikā.

‘‘Tassa buddhassa mātucchā, jīvitāpādikā ayaṃ;

Rattaññūnañca aggattaṃ, bhikkhunīnaṃ labhissati.

‘‘Taṃ sutvāna pamoditvā, yāvajīvaṃ tadā jinaṃ;

Paccayehi upaṭṭhitvā, tato kālaṅkatā ahaṃ.

‘‘Tāvatiṃsesu devesu, sabbakāmasamiddhisu;

Nibbattā dasahaṅgehi, aññe abhibhaviṃ ahaṃ.

‘‘Rūpasaddehi gandhehi, rasehi phusanehi ca;

Āyunāpi ca vaṇṇena, sukhena yasasāpi ca.

‘‘Tathevādhipateyyena, adhigayha virocahaṃ;

Ahosiṃ amarindassa, mahesī dayitā tahiṃ.

‘‘Saṃsāre saṃsarantīhaṃ, kammavāyusameritā;

Kāsissa rañño visaye, ajāyiṃ dāsagāmake.

‘‘Pañcadāsasatānūnā, nivasanti tahiṃ tadā;

Sabbesaṃ tattha yo jeṭṭho, tassa jāyā ahosahaṃ.

‘‘Sayambhuno pañcasatā, gāmaṃ piṇḍāya pāvisuṃ;

Te disvāna ahaṃ tuṭṭhā, saha sabbāhi itthibhi.

‘‘Pūgā hutvāva sabbāyo, catumāse upaṭṭhahuṃ;

Ticīvarāni datvāna, saṃsarimha sasāmikā.

‘‘Tato cutā sabbāpi tā, tāvatiṃsagatā mayaṃ;

Pacchime ca bhave dāni, jātā devadahe pure.

‘‘Pitā añjanasakko me, mātā mama sulakkhaṇā;

Tato kapilavatthusmiṃ, suddhodanagharaṃ gatā.

‘‘Sesā sakyakule jātā, sakyānaṃ gharamāgamuṃ;

Ahaṃ visiṭṭhā sabbāsaṃ, jinassāpādikā ahuṃ.

‘‘Mama puttobhinikkhamma, buddho āsi vināyako;

Pacchāhaṃ pabbajitvāna, satehi saha pañcahi.

‘‘Sākiyānīhi dhīrāhi, saha santisukhaṃ phusiṃ;

Ye tadā pubbajātiyaṃ, amhākaṃ āsu sāmino.

‘‘Sahapuññassa kattāro, mahāsamayakārakā;

Phusiṃsu arahattaṃ te, sugatenānukampitā.

‘‘Tadetarā bhikkhuniyo, āruhiṃsu nabhattalaṃ;

Saṃgatā viya tārāyo, virociṃsu mahiddhikā.

‘‘Iddhī anekā dassesuṃ, piḷandhavikatiṃ yathā;

Kammāro kanakasseva, kammaññassa susikkhito.

‘‘Dassetvā pāṭihīrāni, vicittāni bahūni ca;

Tosetvā vādipavaraṃ, muniṃ saparisaṃ tadā.

‘‘Orohitvāna gaganā, vanditvā isisattamaṃ;

Anuññātā naraggena, yathāṭhāne nisīdisuṃ.

‘‘Ahonukampikā amhaṃ, sabbāsaṃ cira gotamī;

Vāsitā tava puññehi, pattā no āsavakkhayaṃ.

‘‘Kilesā jhāpitā amhaṃ, bhavā sabbe samūhatā;

Nāgīva bandhanaṃ chetvā, viharāma anāsavā.

‘‘Svāgataṃ vata no āsi, buddhaseṭṭhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ.

‘‘Iddhīsu ca vasī homa, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī homa mahāmune.

‘‘Pubbenivāsaṃ jānāma, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavā.

‘‘Atthe dhamme ca nerutte, paṭibhāne ca vijjati;

Ñāṇaṃ amhaṃ mahāvīra, uppannaṃ tava santike.

‘‘Asmābhi pariciṇṇosi, mettacittā hi nāyaka;

Anujānāhi sabbāsaṃ, nibbānāya mahāmune.

‘‘Nibbāyissāma iccevaṃ, kiṃ vakkhāmi vadantiyo;

Yassa dāni ca vo kālaṃ, maññathāti jinobravi.

‘‘Gotamīādikā tāyo, tadā bhikkhuniyo jinaṃ;

Vanditvā āsanā tamhā, vuṭṭhāya āgamiṃsu tā.

‘‘Mahatā janakāyena, saha lokagganāyako;

Anusaṃyāyī so vīro, mātucchaṃ yāvakoṭṭhakaṃ.

‘‘Tadā nipati pādesu, gotamī lokabandhuno;

Saheva tāhi sabbāhi, pacchimaṃ pādavandanaṃ.

‘‘Idaṃ pacchimakaṃ mayhaṃ, lokanāthassa dassanaṃ;

Na puno amatākāraṃ, passissāmi mukhaṃ tava.

‘‘Na ca me vandanaṃ vīra, tava pāde sukomale;

Samphusissati lokagga, ajja gacchāmi nibbutiṃ.

‘‘Rūpena kiṃ tavānena, diṭṭhe dhamme yathātathe;

Sabbaṃ saṅkhatamevetaṃ, anassāsikamittaraṃ.

‘‘Sā saha tāhi gantvāna, bhikkhunupassayaṃ sakaṃ;

Aḍḍhapallaṅkamābhujja, nisīdi paramāsane.

‘‘Tadā upāsikā tattha, buddhasāsanavacchalā;

Tassā pavattiṃ sutvāna, upesuṃ pādavandikā.

‘‘Karehi uraṃ pahantā, chinnamūlā yathā latā;

Rodantā karuṇaṃ ravaṃ, sokaṭṭā bhūmipātitā.

‘‘Mā no saraṇade nāthe, vihāya gami nibbutiṃ;

Nipatitvāna yācāma, sabbāyo sirasā mayaṃ.

‘‘Yā padhānatamā tāsaṃ, saddhā paññā upāsikā;

Tassā sīsaṃ pamajjantī, idaṃ vacanamabravi.

‘‘Alaṃ puttā visādena, mārapāsānuvattinā;

Aniccaṃ saṅkhataṃ sabbaṃ, viyogantaṃ calācalaṃ.

‘‘Tato sā tā visajjitvā, paṭhamaṃ jhānamuttamaṃ;

Dutiyañca tatiyañca, samāpajji catutthakaṃ.

‘‘Ākāsāyatanañceva, viññāṇāyatanaṃ tathā;

Ākiñcaṃ nevasaññañca, samāpajji yathākkamaṃ.

‘‘Paṭilomena jhānāni, samāpajjittha gotamī;

Yāvatā paṭhamaṃ jhānaṃ, tato yāvacatutthakaṃ.

‘‘Tato vuṭṭhāya nibbāyi, dīpaccīva nirāsavā;

Bhūmicālo mahā āsi, nabhasā vijjutā pati.

‘‘Panāditā dundubhiyo, parideviṃsu devatā;

Pupphavuṭṭhī ca gaganā, abhivassatha medaniṃ.

‘‘Kampito merurājāpi, raṅgamajjhe yathā naṭo;

Sokena cātidīnova, viravo āsi sāgaro.

‘‘Devā nāgāsurā brahmā, saṃviggāhiṃsu taṅkhaṇe;

Aniccā vata saṅkhārā, yathāyaṃ vilayaṃ gatā.

‘‘Yā ce maṃ parivāriṃsu, satthu sāsanakārikā;

Tayopi anupādānā, dīpacci viya nibbutā.

‘‘Hā yogā vippayogantā, hāniccaṃ sabbasaṅkhataṃ;

Hā jīvitaṃ vināsantaṃ, iccāsi paridevanā.

‘‘Tato devā ca brahmā ca, lokadhammānuvattanaṃ;

Kālānurūpaṃ kubbanti, upetvā isisattamaṃ.

‘‘Tadā āmantayī satthā, ānandaṃ sutasāgaraṃ;

Gacchānanda nivedehi, bhikkhūnaṃ mātu nibbutiṃ.

‘‘Tadānando nirānando, assunā puṇṇalocano;

Gaggarena sarenāha, samāgacchantu bhikkhavo.

‘‘Pubbadakkhiṇapacchāsu, uttarāya ca santike;

Suṇantu bhāsitaṃ mayhaṃ, bhikkhavo sugatorasā.

‘‘Yā vaḍḍhayi payattena, sarīraṃ pacchimaṃ mune;

Sā gotamī gatā santiṃ, tārāva sūriyodaye.

‘‘Buddhamātāpi paññattiṃ, ṭhapayitvā gatāsamaṃ;

Na yattha pañcanettopi, gatiṃ dakkhati nāyako.

‘‘Yassatthi sugate saddhā, yo ca piyo mahāmune;

Buddhamātussa sakkāraṃ, karotu sugatoraso.

‘‘Sudūraṭṭhāpi taṃ sutvā, sīghamāgacchu bhikkhavo;

Keci buddhānubhāvena, keci iddhīsu kovidā.

‘‘Kūṭāgāravare ramme, sabbasoṇṇamaye subhe;

Mañcakaṃ samāropesuṃ, yattha suttāsi gotamī.

‘‘Cattāro lokapālā te, aṃsehi samadhārayuṃ;

Sesā sakkādikā devā, kūṭāgāre samaggahuṃ.

‘‘Kūṭāgārāni sabbāni, āsuṃ pañcasatānipi;

Saradādiccavaṇṇāni, vissakammakatāni hi.

‘‘Sabbā tāpi bhikkhuniyo, āsuṃ mañcesu sāyitā;

Devānaṃ khandhamāruḷhā, niyyanti anupubbaso.

‘‘Sabbaso chāditaṃ āsi, vitānena nabhattalaṃ;

Satārā candasūrā ca, lañchitā kanakāmayā.

‘‘Paṭākā ussitānekā, vitatā pupphakañcukā;

Ogatākāsapadumā, mahiyā pupphamuggataṃ.

‘‘Dissanti candasūriyā, pajjalanti ca tārakā;

Majjhaṃ gatopi cādicco, na tāpesi sasī yathā.

‘‘Devā dibbehi gandhehi, mālehi surabhīhi ca;

Vāditehi ca naccehi, saṅgītīhi ca pūjayuṃ.

‘‘Nāgāsurā ca brahmāno, yathāsatti yathābalaṃ;

Pūjayiṃsu ca niyyantiṃ, nibbutaṃ buddhamātaraṃ.

‘‘Sabbāyo purato nītā, nibbutā sugatorasā;

Gotamī niyyate pacchā, sakkatā buddhaposikā.

‘‘Purato devamanujā, sanāgāsurabrahmakā;

Pacchā sasāvako buddho, pūjatthaṃ yāti mātuyā.

‘‘Buddhassa parinibbānaṃ, nedisaṃ āsi yādisaṃ;

Gotamīparinibbānaṃ, atevacchariyaṃ ahu.

‘‘Buddho buddhassa nibbāne, nopaṭiyādi bhikkhavo;

Buddho gotaminibbāne, sāriputtādikā tathā.

‘‘Citakāni karitvāna, sabbagandhamayāni te;

Gandhacuṇṇapakiṇṇāni, jhāpayiṃsu ca tā tahiṃ.

‘‘Sesabhāgāni ḍayhiṃsu, aṭṭhī sesāni sabbaso;

Ānando ca tadāvoca, saṃvegajanakaṃ vaco.

‘‘Gotamī nidhanaṃ yātā, ḍayhañcassa sarīrakaṃ;

Saṅketaṃ buddhanibbānaṃ, na cirena bhavissati.

‘‘Tato gotamidhātūni, tassā pattagatāni so;

Upanāmesi nāthassa, ānando buddhacodito.

‘‘Pāṇinā tāni paggayha, avoca isisattamo;

Mahato sāravantassa, yathā rukkhassa tiṭṭhato.

‘‘Yo so mahattaro khandho, palujjeyya aniccatā;

Tathā bhikkhunisaṅghassa, gotamī parinibbutā.

‘‘Aho acchariyaṃ mayhaṃ, nibbutāyapi mātuyā;

Sārīramattasesāya, natthi sokapariddavo.

‘‘Na sociyā paresaṃ sā, tiṇṇasaṃsārasāgarā;

Parivajjitasantāpā, sītibhūtā sunibbutā.

‘‘Paṇḍitāsi mahāpaññā, puthupaññā tatheva ca;

Rattaññū bhikkhunīnaṃ sā, evaṃ dhāretha bhikkhavo.

‘‘Iddhīsu ca vasī āsi, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī āsi ca gotamī.

‘‘Pubbenivāsamaññāsi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi tassā punabbhavo.

‘‘Atthadhammaniruttīsu , paṭibhāne tatheva ca;

Parisuddhaṃ ahu ñāṇaṃ, tasmā socaniyā na sā.

‘‘Ayoghanahatasseva , jalato jātavedassa;

Anupubbūpasantassa, yathā na ñāyate gati.

‘‘Evaṃ sammā vimuttānaṃ, kāmabandhoghatārinaṃ;

Paññāpetuṃ gati natthi, pattānaṃ acalaṃ sukhaṃ.

‘‘Attadīpā tato hotha, satipaṭṭhānagocarā;

Bhāvetvā sattabojjhaṅge, dukkhassantaṃ karissathā’’ti. (apa. therī 2.2.97-288);

Mahāpajāpatigotamītherīgāthāvaṇṇanā niṭṭhitā.

7. Guttātherīgāthāvaṇṇanā

Gutte yadatthaṃ pabbajjātiādikā guttāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī anukkamena sambhatavimokkhasambhārā hutvā, paripakkakusalamūlā sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattā, guttātissā nāmaṃ ahosi. Sā viññutaṃ patvā upanissayasampattiyā codiyamānā gharāvāsaṃ jigucchantī mātāpitaro anujānāpetvā mahāpajāpatigotamiyā santike pabbaji. Pabbajitvā ca vipassanaṃ paṭṭhapetvā bhāvanaṃ anuyuñjantiyā tassā cittaṃ cirakālaparicayena bahiddhārammaṇe vidhāvati, ekaggaṃ nāhosi. Satthā disvā taṃ anuggaṇhanto, gandhakuṭiyaṃ yathānisinnova obhāsaṃ pharitvā tassā āsanne ākāse nisinnaṃ viya attānaṃ dassetvā ovadanto –

163.

‘‘Gutte yadatthaṃ pabbajjā, hitvā puttaṃ vasuṃ piyaṃ;

Tameva anubrūhehi, mā cittassa vasaṃ gami.

164.

‘‘Cittena vañcitā sattā, mārassa visaye ratā;

Anekajātisaṃsāraṃ, sandhāvanti aviddasū.

165.

‘‘Kāmācchandañca byāpādaṃ, sakkāyadiṭṭhimeva ca;

Sīlabbataparāmāsaṃ, vicikicchaṃ ca pañcamaṃ.

166.

‘‘Saṃyojanāni etāni, pajahitvāna bhikkhunī;

Orambhāgamanīyāni, nayidaṃ punarehisi.

167.

‘‘Rāgaṃ mānaṃ avijjañca, uddhaccañca vivajjiya;

Saṃyojanāni chetvāna, dukkhassantaṃ karissasi.

168.

‘‘Khepetvā jātisaṃsāraṃ, pariññāya punabbhavaṃ;

Diṭṭheva dhamme nicchātā, upasantā carissasī’’ti. – imā gāthā ābhāsi;

Tattha tameva anubrūhehīti yadatthaṃ yassa kilesaparinibbānassa khandhaparinibbānassa ca atthāya. Hitvā puttaṃ vasuṃ piyanti piyāyitabbaṃ ñātiparivaṭṭaṃ bhogakkhandhañca hitvā mama sāsane pabbajjā brahmacariyavāso icchito, tameva vaḍḍheyyāsi sampādeyyāsi. Mā cittassa vasaṃ gamīti dīgharattaṃ rūpādiārammaṇavasena vaḍḍhitassa kūṭacittassa vasaṃ mā gacchi.

Yasmā cittaṃ nāmetaṃ māyūpamaṃ, yena vañcitā andhaputhujjanā māravasānugā saṃsāraṃ nātivattanti. Tena vuttaṃ ‘‘cittena vañcitā’’tiādi.

Saṃyojanānietānīti etāni ‘‘kāmacchandañca byāpāda’’ntiādinā yathāvuttāni pañca bandhanaṭṭhena saṃyojanāni. Pajahitvānāti anāgāmimaggena samucchinditvā. Bhikkhunīti tassā ālapanaṃ. Orambhāgamanīyānīti rūpārūpadhātuto heṭṭhābhāge kāmadhātuyaṃ manussajīvassa hitāni upakārāni tattha paṭisandhiyā paccayabhāvato. Ma-kāro padasandhikaro. ‘‘Oramāgamanīyānī’’ti pāḷi, so evattho. Nayidaṃ punarehisīti orambhāgiyānaṃ saṃyojanānaṃ pahānena idaṃ kāmaṭṭhānaṃ kāmabhavaṃ paṭisandhivasena puna nāgamissasi. Ra-kāro padasandhikaro. ‘‘Ittha’’nti vā pāḷi, itthattaṃ kāmabhavamicceva attho.

Rāganti rūparāgañca arūparāgañca. Mānanti aggamaggavajjhaṃ mānaṃ. Avijjañca uddhaccañcāti etthāpi eseva nayo. Vivajjiyāti vipassanāya vikkhambhetvā. Saṃyojanāni chetvānāti etāni rūparāgādīni pañcuddhambhāgiyāni saṃyojanāni arahattamaggena samucchinditvā. Dukkhassantaṃ karissasīti sabbassāpi vaṭṭadukkhassa pariyantaṃ pariyosānaṃ pāpuṇissasi.

Khepetvā jātisaṃsāranti jāti samūlikasaṃsārapavattiṃ pariyosāpetvā. Nicchātāti nittaṇhā. Upasantāti sabbaso kilesānaṃ vūpasamena upasantā. Sesaṃ vuttanayameva.

Evaṃ satthārā imāsu gāthāsu bhāsitāsu gāthāpariyosāne therī saha paṭisambhidāhi arahattaṃ patvā udānavasena bhagavatā bhāsitaniyāmeneva imā gāthā abhāsi. Teneva tā theriyā gāthā nāma jātā.

Guttātherīgāthāvaṇṇanā niṭṭhitā.

8. Vijayātherīgāthāvaṇṇanā

Catukkhattuntiādikā vijayāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī, anukkamena paribrūhitakusalamūlā devamanussesu saṃsarantī, imasmiṃ buddhuppāde rājagahe aññatarasmiṃ kulagehe nibbattitvā viññutaṃ patvā khemāya theriyā gihikāle sahāyikā ahosi. Sā tassā pabbajitabhāvaṃ sutvā ‘‘sāpi nāma rājamahesī pabbajissati kimaṅgaṃ panāha’’nti pabbajitukāmāyeva hutvā khemātheriyā santikaṃ upasaṅkami. Therī tassā ajjhāsayaṃ ñatvā tathā dhammaṃ desesi, yathā saṃsāre saṃviggamānasā sāsane sā abhippasannā bhavissati. Sā taṃ dhammaṃ sutvā saṃvegajātā paṭiladdhasaddhā ca hutvā pabbajjaṃ yāci. Therī taṃ pabbājesi. Sā pabbajitvā katapubbakiccā vipassanaṃ paṭṭhapetvā hetusampannatāya, na cirasseva saha paṭisambhidāhi arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā udānavasena –

169.

‘‘Catukkhattuṃ pañcakkhattuṃ, vihārā upanikkhamiṃ;

Aladdhā cetaso santiṃ, citte avasavattinī.

170.

‘‘Bhikkhuniṃ upasaṅkamma, sakkaccaṃ paripucchahaṃ;

Sā me dhammamadesesi, dhātuāyatanāni ca.

171.

‘‘Cattāri ariyasaccāni, indriyāni balāni ca;

Bojjhaṅgaṭṭhaṅgikaṃ maggaṃ, uttamatthassa pattiyā.

172.

‘‘Tassāhaṃ vacanaṃ sutvā, karontī anusāsaniṃ;

Rattiyā purime yāme, pubbajātimanussariṃ.

173.

‘‘Rattiyā majjhime yāme, dibbacakkhuṃ visodhayiṃ;

Rattiyā pacchime yāme, tamokhandhaṃ padālayiṃ.

174.

‘‘Pītisukhena ca kāyaṃ, pharitvā vihariṃ tadā;

Sattamiyā pāde pasāresiṃ, tamokhandhaṃ padāliyā’’ti. –

Imā gāthā abhāsi.

Tattha bhikkhuninti khemātheriṃ sandhāya vadati.

Bojjhaṅgaṭṭhaṅgikaṃ magganti sattabojjhaṅgañca aṭṭhaṅgikañca ariyamaggaṃ. Uttamatthassa pattiyāti arahattassa nibbānasseva vā pattiyā adhigamāya.

Pītisukhenāti phalasamāpattipariyāpannāya pītiyā sukhena ca. Kāyanti taṃsampayuttaṃ nāmakāyaṃ tadanusārena rūpakāyañca. Pharitvāti phusitvā byāpetvā vā. Sattamiyā pāde pasāresinti vipassanāya āraddhadivasato sattamiyaṃ pallaṅkaṃ bhinditvā pāde pasāresiṃ. Kathaṃ? Tamokhandhaṃ padāliya, appadālitapubbaṃ mohakkhandhaṃ aggamaggañāṇāsinā padāletvā. Sesaṃ heṭṭhā vuttanayameva.

Vijayātherīgāthāvaṇṇanā niṭṭhitā.

Chakkanipātavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app