13. Vīsatinipāto

1. Ambapālītherīgāthāvaṇṇanā

Vīsatinipāte kāḷakā bhamaravaṇṇasādisātiādikā ambapāliyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī sikhissa bhagavato sāsane pabbajitvā upasampannā hutvā bhikkhunisikkhāpadaṃ samādāya viharantī, ekadivasaṃ sambahulāhi bhikkhunīhi saddhiṃ cetiyaṃ vanditvā padakkhiṇaṃ karontī puretaraṃ gacchantiyā khīṇāsavattheriyā khipantiyā sahasā kheḷapiṇḍaṃ cetiyaṅgaṇe patitaṃ, khīṇāsavattheriyā apassitvā gatāya ayaṃ pacchato gacchantī taṃ kheḷapiṇḍaṃ disvā ‘‘kā nāma gaṇikā imasmiṃ ṭhāne kheḷapiṇḍaṃ pātesī’’ti akkosi. Sā bhikkhunikāle sīlaṃ rakkhantī gabbhavāsaṃ jigucchitvā opapātikattabhāve cittaṃ ṭhapesi. Tena carimattabhāve vesāliyaṃ rājuyyāne ambarukkhamūle opapātikā hutvā nibbatti. Taṃ disvā uyyānapālo nagaraṃ upanesi. Ambarukkhamūle nibbattatāya sā ambapālītveva voharīyittha. Atha naṃ abhirūpaṃ dassanīyaṃ pāsādikaṃ vilāsakantatādiguṇavisesasamuditaṃ disvā sambahulā rājakumārā attano attano pariggahaṃ kātukāmā aññamaññaṃ kalahaṃ akaṃsu. Tesaṃ kalahavūpasamatthaṃ tassā kammasañcoditā vohārikā ‘‘sabbesaṃ hotū’’ti gaṇikāṭṭhāne ṭhapesuṃ. Sā satthari paṭiladdhasaddhā attano uyyāne vihāraṃ katvā buddhappamukhassa bhikkhusaṅghassa niyyādetvā pacchā attano puttassa vimalakoṇḍaññattherassa santike dhammaṃ sutvā pabbajitvā vipassanāya kammaṃ karontī attano sarīrassa jarājiṇṇabhāvaṃ nissāya saṃvegajātā saṅkhārānaṃ aniccataṃ vibhāventī –

252.

‘‘Kāḷakā bhamaravaṇṇasādisā, vellitaggā mama muddhajā ahuṃ;

Te jarāya sāṇavākasādisā, saccavādivacanaṃ anaññathā.

253.

‘‘Vāsitova surabhī karaṇḍako, pupphapūra mama uttamaṅgajo;

Taṃ jarāyatha salomagandhikaṃ, saccavādivacanaṃ anaññathā.

254.

‘‘Kānanaṃva sahitaṃ suropitaṃ, kocchasūcivicitaggasobhitaṃ;

Taṃ jarāya viralaṃ tahiṃ tahiṃ, saccavādivacanaṃ anaññathā.

255.

‘‘Kaṇhakhandhakasuvaṇṇamaṇḍitaṃ, sobhate suveṇīhilaṅkataṃ;

Taṃ jarāya khalitaṃ siraṃ kataṃ, saccavādivacanaṃ anaññathā.

256.

‘‘Cittakārasukatāva lekhikā, sobhare su bhamukā pure mama;

Tā jarāya valibhippalambitā, saccavādivacanaṃ anaññathā.

257.

‘‘Bhassarā surucirā yathā maṇī, nettahesumabhinīlamāyatā;

Te jarāyabhihatā na sobhare, saccavādivacanaṃ anaññathā.

258.

‘‘Saṇhatuṅgasadisī ca nāsikā, sobhate su abhiyobbanaṃ pati;

Sā jarāya upakūlitā viya, saccavādivacanaṃ anaññathā.

259.

‘‘Kaṅkaṇaṃva sukataṃ suniṭṭhitaṃ, sobhare su mama kaṇṇapāḷiyo;

Tā jarāya valibhippalambitā, saccavādivacanaṃ anaññathā.

260.

‘‘Pattalīmakulavaṇṇasādisā , sobhare su dantā pure mama;

Te jarāya khaṇḍitā cāsitā, saccavādivacanaṃ anaññathā.

261.

‘‘Kānanamhi vanasaṇḍacārinī, kokilāva madhuraṃ nikūjihaṃ;

Taṃ jarāya khalitaṃ tahiṃ tahiṃ, saccavādivacanaṃ anaññathā.

262.

‘‘Saṇhakamburiva suppamajjitā, sobhate su gīvā pure mama;

Sā jarāya bhaggā vināmitā, saccavādivacanaṃ anaññathā.

263.

‘‘Vaṭṭapalighasadisopamā ubho, sobhare su bāhā pure mama;

Tā jarāya yathā pāṭalibbalitā, saccavādivacanaṃ anaññathā.

264.

‘‘Saṇhamuddikasuvaṇṇamaṇḍitā , sobhare su hatthā pure mama;

Te jarāya yathā mūlamūlikā, saccavādivacanaṃ anaññathā.

265.

‘‘Pīnavaṭṭasahibhuggatā ubho, sobhare su thanakā pure mama;

Thevikīva lambanti nodakā, saccavādivacanaṃ anaññathā.

266.

‘‘Kañcanassa phalakaṃva sammaṭṭhaṃ, sobhate su kāyo pure mama;

So valīhi sukhumāhi otato, saccavādivacanaṃ anaññathā.

267.

‘‘Nāgabhogasadisopamā ubho, sobhare su ūrū pure mama;

Te jarāya yathā veḷunāḷiyo, saccavādivacanaṃ anaññathā.

268.

‘‘Saṇhanūpurasuvaṇṇamaṇḍitā, sobhare su jaṅghā pure mama;

Tā jarāya tiladaṇḍakāriva, saccavādivacanaṃ anaññathā.

269.

‘‘Tūlapuṇṇasadisopamā ubho, sobhare su pādā pure mama;

Te jarāya phuṭitā valīmatā, saccavādivacanaṃ anaññathā.

270.

‘‘Ediso ahu ayaṃ samussayo, jajjaro bahudukhānamālayo;

Sopalepapatito jarāgharo, saccavādivacanaṃ anaññathā’’ti. –

Imā gāthāyo abhāsi.

Tattha kāḷakāti kāḷakavaṇṇā. Bhamaravaṇṇasādisāti kāḷakā hontāpi bhamarasadisavaṇṇā, siniddhanīlāti attho. Vellitaggāti kuñcitaggā, mūlato paṭṭhāya yāva aggā kuñcitā vellitāti attho. Muddhajāti kesā. Jarāyāti jarāhetu jarāya upahatasobhā. Sāṇavākasādisāti sāṇasadisā vākasadisā ca, sāṇavākasadisā ceva makacivākasadisā cātipi attho. Saccavādivacanaṃ anaññathāti saccavādino avitathavādino sammāsambuddhassa ‘‘sabbaṃ rūpaṃ aniccaṃ jarābhibhūta’’ntiādivacanaṃ anaññathā yathābhūtameva, na tattha vitathaṃ atthīti.

Vāsitova surabhī karaṇḍakoti pupphagandhavāsacuṇṇādīhi vāsito vāsaṃ gāhāpito pasādhanasamuggo viya sugandhi. Pupphapūra mama uttamaṅgajoti campakasumanamallikādīhi pupphehi pūrito pubbe mama kesakalāpo nimmaloti attho. Tanti uttamaṅgajaṃ. Atha pacchā etarahi salomagandhikaṃ pākatikalomagandhameva jātaṃ. Atha vā salomagandhikanti meṇḍakalomehi samānagandhaṃ. ‘‘Eḷakalomagandha’’ntipi vadanti.

Kānanaṃva sahitaṃ suropitanti suṭṭhu ropitaṃ sahitaṃ ghanasannivesaṃ uddhameva uṭṭhitaṃ ujukadīghasākhaṃ upavanaṃ viya. Kocchasūcivicitaggasobhitanti pubbe kocchena suvaṇṇasūciyā ca kesajaṭāvijaṭanena vicitaggaṃ hutvā sobhitaṃ, ghanabhāvena vā kocchasadisaṃ hutvā paṇadantasūcīhi vicitaggatāya sobhitaṃ. Tanti uttamaṅgajaṃ. Viralaṃ tahiṃ tahinti tattha tattha viralaṃ vilūnakesaṃ.

Kaṇhakhandhakasuvaṇṇamaṇḍitanti suvaṇṇavajirādīhi vibhūsitaṃ kaṇhakesapuñjakaṃ. Ye pana ‘‘saṇhakaṇḍakasuvaṇṇamaṇḍita’’nti paṭhanti, tesaṃ saṇhāhi suvaṇṇasūcīhi jaṭāvijaṭanena maṇḍitanti attho. Sobhate suveṇīhilaṅkatanti sundarehi rājarukkhamālā sadisehi kesaveṇīhi alaṅkataṃ hutvā pubbe virājate. Taṃ jarāya khalitaṃ siraṃ katanti taṃ tathā sobhitaṃ siraṃ idāni jarāya khalitaṃ khaṇḍitākhaṇḍitaṃ vilūnakesaṃ kataṃ.

Cittakārasukatāva lekhikāti cittakārena sippinā nīlāya vaṇṇadhātuyā suṭṭhu katā lekhā viya sobhate. Su bhamukā pure mamāti sundarā bhamukā pubbe mama sobhanaṃ gatā. Valibhippalambitāti nalāṭante uppannāhi valīhi palambantā ṭhitā.

Bhassarāti bhāsurā. Surucirāti suṭṭhu rucirā. Yathā maṇīti maṇimuddikā viya. Nettahesunti sunettā ahesuṃ. Abhinīlamāyatāti abhinīlā hutvā āyatā. Teti nettā. Jarāyabhihatāti jarāya abhihatā.

Saṇhatuṅgasadisīcāti saṇhā tuṅgā sesamukhāvayavānaṃ anurūpā ca. Sobhateti vaṭṭetvā ṭhapitaharitālavaṭṭi viya mama nāsikā sobhate. Su abhiyobbanaṃ patīti sundare abhinavayobbanakāle sā nāsikā idāni jarāya nivāritasobhatāya pariseditā viya varattā viya ca jātā.

Kaṅkaṇaṃvasukataṃ suniṭṭhitanti suparikammakataṃ suvaṇṇakaṅkaṇaṃ viya vaṭṭulabhāvaṃ sandhāya vadati. Sobhareti sobhante. ‘‘Sobhante’’ti vā pāṭho. Suiti nipātamattaṃ. Kaṇṇapāḷiyoti kaṇṇagandhā. Valibhippalambitāti tahiṃ tahiṃ uppannavalīhi valitā hutvā vaṭṭaniyā paṇāmitavatthakhandhā viya bhassantā olambanti.

Pattalīmakulavaṇṇasādisāti kadalimakulasadisavaṇṇasaṇṭhānā. Khaṇḍitāti bhedanapatanehi khaṇḍitā khaṇḍabhāvaṃ gatā. Asitāti vaṇṇabhedena asitabhāvaṃ gatā.

Kānanamhi vanasaṇḍacārinī, kokilāva madhuraṃ nikūjihanti vanasaṇḍe gocaracaraṇena vanasaṇḍacārinī kānane anusaṃgītanivāsinī kokilā viya madhurālāpaṃ nikūjihaṃ. Tanti nikūjitaṃ ālāpaṃ. Khalitaṃ tahiṃ tahinti khaṇḍadantādibhāvena tattha tattha pakkhalitaṃ jātaṃ.

Saṇhakamburiva suppamajjitāti suṭṭhu pamajjitā saṇhā suvaṇṇasaṅkhā viya. Bhaggā vināmitāti maṃsaparikkhayena vibhūtasirājālatāya bhaggā hutvā vinatā.

Vaṭṭapalighasadisopamāti vaṭṭena palighadaṇḍena samasamā. ti tā ubhopi bāhāyo. Yathā pāṭalibbalitāti jajjarabhāvena palitapāṭalisākhāsadisā.

Saṇhamuddikasuvaṇṇamaṇḍitāti suvaṇṇamayāhi maṭṭhabhāsurāhi muddikāhi vibhūsitā. Yathā mūlamūlikāti mūlakakaṇḍasadisā.

Pīnavaṭṭasahituggatāti pīnā vaṭṭā aññamaññaṃ sahitāva hutvā uggatā uddhamukhā. Sobhate su thanakā pure mamāti mama ubhopi thanā yathāvuttarūpā hutvā suvaṇṇakalasiyo viya sobhiṃsu. Puthutte hi idaṃ ekavacanaṃ, atītatthe ca vattamānavacanaṃ. Thevikīva lambanti nodakāti te ubhopi me thanā nodakā galitajalā veṇudaṇḍake ṭhapitaudakabhasmā viya lambanti.

Kañcanaphalakaṃvasammaṭṭhanti jātihiṅgulakena makkhitvā ciraparimajjitasovaṇṇaphalakaṃ viya sobhate. So valīhi sukhumāhi otatoti so mama kāyo idāni sukhumāhi valīhi tahiṃ tahiṃ vitato valittacataṃ āpanno.

Nāgabhogasadisopamāti hatthināgassa hatthena samasamā. Hattho hi idha bhuñjati etenāti bhogoti vutto. Teti ūruyo. Yathā veḷunāḷiyoti idāni veḷupabbasadisā ahesuṃ.

Saṇhanūpurasuvaṇṇamaṇḍitāti siniddhamaṭṭhehi suvaṇṇanūpurehi vibhūsitā. Jaṅghāti aṭṭhijaṅghāyo. ti tā jaṅghāyo. Tiladaṇḍakārivāti appamaṃsalohitattā kisabhāvena lūnāvasiṭṭhavisukkhatiladaṇḍakā viya ahesuṃ. Ra-kāro padasandhikaro.

Tūlapuṇṇasadisopamāti mudusiniddhabhāvena simbalitūlapuṇṇapaliguṇṭhitaupāhanasadisā. Te mama pādā idāni phuṭitā phalitā, valīmatā valimanto jātā.

Edisoti evarūpo. Ahu ahosi yathāvuttappakāro. Ayaṃ samussayoti ayaṃ mama kāyo. Jajjaroti sithilābandho . Bahudukhānamālayoti jarādihetukānaṃ bahūnaṃ dukkhānaṃ ālayabhūto. Sopalepapatitoti so ayaṃ samussayo apalepapatito abhisaṅkhārālepaparikkhayena patito pātābhimukhoti attho. Sopi alepapatitoti vā padavibhāgo, so evattho. Jarāgharoti jiṇṇagharasadiso. Jarāya vā gharabhūto ahosi. Tasmā saccavādino dhammānaṃ yathābhūtaṃ sabhāvaṃ sammadeva ñatvā kathanato avitathavādino sammāsambuddhassa mama satthuvacanaṃ anaññathā.

Evaṃ ayaṃ therī attano attabhāve aniccatāya sallakkhaṇamukhena sabbesupi tebhūmakadhammesu aniccataṃ upadhāretvā tadanusārena tattha dukkhalakkhaṇaṃ anattalakkhaṇañca āropetvā vipassanaṃ ussukkāpentī maggapaṭipāṭiyā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.4.204-219) –

‘‘Yo raṃsiphusitāveḷo, phusso nāma mahāmuni;

Tassāhaṃ bhaginī āsiṃ, ajāyiṃ khattiye kule.

‘‘Tassa dhammaṃ suṇitvāhaṃ, vippasannena cetasā;

Mahādānaṃ daditvāna, patthayiṃ rūpasampadaṃ.

‘‘Ekatiṃse ito kappe, sikhī lokagganāyako;

Uppanno lokapajjoto, tilokasaraṇo jino.

‘‘Tadāruṇapure ramme, brahmaññakulasambhavā;

Vimuttacittaṃ kupitā, bhikkhuniṃ abhisāpayiṃ.

‘‘Vesikāva anācārā, jinasāsanadūsikā;

Evaṃ akkosayitvāna, tena pāpena kammunā.

‘‘Dāruṇaṃ nirayaṃ gantvā, mahādukkhasamappitā;

Tato cutā manussesu, upapannā tapassinī.

‘‘Dasajātisahassāni, gaṇikattamakārayiṃ;

Tamhā pāpā na muccissaṃ, bhutvā duṭṭhavisaṃ yathā.

‘‘Brahmacariyamasevissaṃ, kassape jinasāsane;

Tena kammavipākena, ajāyiṃ tidase pure.

‘‘Pacchime bhave sampatte, ahosiṃ opapātikā;

Ambasākhantare jātā, ambapālīti tenahaṃ.

‘‘Parivutā pāṇakoṭīhi, pabbajiṃ jinasāsane;

Pattāhaṃ acalaṃ ṭhānaṃ, dhītā buddhassa orasā.

‘‘Iddhīsu ca vasī homi, sotadhātuvisuddhiyā;

Cetopariyañāṇassa, vasī homi mahāmuni.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ me vimalaṃ suddhaṃ, buddhaseṭṭhassa vāhasā.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgīva bandhanaṃ chetvā, viharāmi anāsavā.

‘‘Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena tā eva gāthā paccudāhāsīti.

Ambapālītherīgāthāvaṇṇanā niṭṭhitā.

2. Rohinītherīgāthāvaṇṇanā

Samaṇāti bhoti supītiādikā rohiniyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī ito ekanavutikappe vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patvā, ekadivasaṃ bandhumatīnagare bhagavantaṃ piṇḍāya carantaṃ disvā pattaṃ gahetvā pūvassa pūretvā bhagavato datvā pītisomanassajātā pañcapatiṭṭhitena vandi. Sā tena puññakammena devamanussesu saṃsarantī anukkamena upacitavimokkhasambhārā hutvā imasmiṃ buddhuppāde vesāliyaṃ mahāvibhavassa brāhmaṇassa gehe nibbattitvā rohinīti laddhanāmā viññutaṃ patvā, satthari vesāliyaṃ viharante vihāraṃ gantavā dhammaṃ sutvā sotāpannā hutvā mātāpitūnaṃ dhammaṃ desetvā sāsane pasādaṃ uppādetvā te anujānāpetvā sayaṃ pabbajitvā vipassanāya kammaṃ karontī na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ –

‘‘Nagare bandhumatiyā, vipassissa mahesino;

Piṇḍāya vicarantassa, pūvedāsimahaṃ tadā.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Tattha cittaṃ pasādetvā, tāvatiṃsamagacchahaṃ.

‘‘Chattiṃsadevarājūnaṃ , mahesittamakārayiṃ;

Paññāsacakkavattīnaṃ, mahesittamakārayiṃ.

‘‘Manasā patthitā nāma, sabbā mayhaṃ samijjhatha;

Sampattiṃ anubhotvāna, devesu manujesu ca.

‘‘Pacchime bhavasampatte, jāto vippakule ahaṃ;

Rohinī nāma nāmena, ñātakehi piyāyitā.

‘‘Bhikkhūnaṃ santikaṃ gantvā, dhammaṃ sutvā yathātathaṃ;

Saṃviggamānasā hutvā, pabbajiṃ anagāriyaṃ.

‘‘Yoniso padahantīnaṃ, arahattamapāpuṇiṃ;

Ekanavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, pūvadānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā pubbe sotāpannakāle pitarā attanā ca vacanapaṭivacanavasena vuttagāthā udānavasena bhāsantī –

271.

‘‘Samaṇāti bhoti supi, samaṇāti pabujjhasi;

Samaṇāneva kittesi, samaṇī nūna bhavissasi.

272.

‘‘Vipulaṃ annañca pānañca, samaṇānaṃ pavecchasi;

Rohinī dāni pucchāmi, kena te samaṇā piyā.

273.

‘‘Akammakāmā alasā, paradattūpajīvino;

Āsaṃsukā sādukāmā, kena te samaṇā piyā.

274.

‘‘Cirassaṃ vata maṃ tāta, samaṇānaṃ paripucchasi;

Tesaṃ te kittayissāmi, paññāsīlaparakkamaṃ.

275.

‘‘Kammakāmā analasā, kammaseṭṭhassa kārakā;

Rāgaṃ dosaṃ pajahanti, tena me samaṇā piyā.

276.

‘‘Tīṇi pāpassa mūlāni, dhunanti sucikārino;

Sabbaṃ pāpaṃ pahīnesaṃ, tena me samaṇā piyā.

277.

‘‘Kāyakammaṃ suci nesaṃ, vacīkammañca tādisaṃ;

Manokammaṃ suci nesaṃ, tena me samaṇā piyā.

278.

‘‘Vimalā saṅkhamuttāva, suddhā santarabāhirā;

Puṇṇā sukkāna dhammānaṃ, tena me samaṇā piyā.

279.

‘‘Bahussutā dhammadharā, ariyā dhammajīvino;

Atthaṃ dhammañca desenti, tena me samaṇā piyā.

280.

‘‘Bahussutā dhammadharā, ariyā dhammajīvino;

Ekaggacittā satimanto, tena me samaṇā piyā.

281.

‘‘Dūraṅgamā satimanto, mantabhāṇī anuddhatā;

Dukkhassantaṃ pajānanti, tena me samaṇā piyā.

282.

‘‘Yasmā gāmā pakkamanti, na vilokenti kiñcanaṃ;

Anapekkhāva gacchanti, tena me samaṇā piyā.

283.

‘‘Na te saṃ koṭṭhe openti, na kumbhiṃ na khaḷopiyaṃ;

Pariniṭṭhitamesānā, tena me samaṇā piyā.

284.

‘‘Na te hiraññaṃ gaṇhanti, na suvaṇṇaṃ na rūpiyaṃ;

Paccuppannena yāpenti, tena me samaṇā piyā.

285.

‘‘Nānākulā pabbajitā, nānājanapadehi ca;

Aññamaññaṃ pihayanti, tena me samaṇā piyā.

286.

‘‘Atthāya vata no bhoti, kule jātāsi rohinī;

Saddhā buddhe ca dhamme ca, saṅghe ca tibbagāravā.

287.

‘‘Tuvañhetaṃ pajānāsi, puññakkhettaṃ anuttaraṃ;

Amhampi ete samaṇā, paṭiggaṇhanti dakkhiṇaṃ.

288.

‘‘Patiṭṭhito hettha yañño, vipulo no bhavissati;

Sace bhāyasi dukkhassa, sace te dukkhamappiyaṃ.

289.

‘‘Upehi saraṇaṃ buddhaṃ, dhammaṃ saṅghañca tādinaṃ;

Samādiyāhi sīlāni, taṃ te atthāya hehiti.

290.

‘‘Upemi saraṇaṃ buddhaṃ, dhammaṃ saṅghañca tādinaṃ;

Samādiyāmi sīlāni, taṃ me atthāya hehiti.

291.

‘‘Brahmabandhu pure āsiṃ, so idānimhi brāhmaṇo;

Tevijjo sottiyo camhi, vedagū camhi nhātako’’ti. –

Imā gāthā paccudāhāsi.

Tattha ādito tisso gāthā attano dhītu bhikkhūsu sammutiṃ anicchantena vuttā. Tattha samaṇāti bhoti supīti bhoti tvaṃ supanakālepi ‘‘samaṇā samaṇā’’ti kittentī samaṇapaṭibaddhaṃyeva kathaṃ kathentī supasi. Samaṇāti pabujjhasīti supanato uṭṭhahantīpi ‘‘samaṇā’’iccevaṃ vatvā pabujjhasi niddāya vuṭṭhāsi. Samaṇāneva kittesīti sabbakālampi samaṇe eva samaṇānameva vā guṇe kittesi abhitthavasi. Samaṇī nūna bhavissasīti gihirūpena ṭhitāpi cittena samaṇī eva maññe bhavissasi. Atha vā samaṇī nūna bhavissasīti idāni gihirūpena ṭhitāpi na cireneva samaṇī eva maññe bhavissasi samaṇesu eva ninnapoṇabhāvato.

Pavecchasīti desi. Rohinī dāni pucchāmīti, amma rohini, taṃ ahaṃ idāni pucchāmīti brāhmaṇo attano dhītaraṃ pucchanto āha. Kena te samaṇā piyāti, amma rohini, tvaṃ sayantīpi pabujjhantīpi aññadāpi samaṇānameva guṇe kittayasi, kena nāma kāraṇena tuyhaṃ samaṇā piyāyitabbā jātāti attho.

Idāni brāhmaṇo samaṇesu dosaṃ dhītu ācikkhanto ‘‘akammakāmā’’ti gāthamāha. Tattha akammakāmāti na kammakāmā, attano paresañca atthāvahaṃ kiñci kammaṃ na kātukāmā. Alasāti kusītā. Paradattūpajīvinoti parehi dinneneva upajīvanasīlā. Āsaṃsukāti tato eva ghāsacchādanādīnaṃ āsīsanakā. Sādukāmāti sāduṃ madhurameva āhāraṃ icchanakā. Sabbametaṃ brāhmaṇo samaṇānaṃ guṇe ajānanto attanāva parikappitaṃ dosamāha.

Taṃ sutvā rohinī ‘‘laddho dāni me okāso ayyānaṃ guṇe kathetu’’nti tuṭṭhamānasā bhikkhūnaṃ guṇe kittetukāmā paṭhamaṃ tāva tesaṃ kittane somanassaṃ pavedentī ‘‘cīrassaṃ vata maṃ, tātā’’ti gāthamāha. Tattha cirassaṃ vatāti cirena vata. Tātāti pitaraṃ ālapati. Samaṇānanti samaṇe samaṇānaṃ vā mayhaṃ piyāyitabbaṃ paripucchasi. Tesanti samaṇānaṃ. Paññāsīlaparakkamanti paññañca sīlañca ussāhañca.

Kittayissāmīti kathayissāmi. Paṭijānetvā te kittentī ‘‘akammakāmā alasā’’ti tena vuttaṃ dosaṃ tāva nibbeṭhetvā tappaṭipakkhabhūtaṃ guṇaṃ dassetuṃ ‘‘kammakāmā’’tiādimāha. Tattha kammakāmāti vattapaṭivattādibhedaṃ kammaṃ samaṇakiccaṃ paripūraṇavasena kāmenti icchantīti kammakāmā. Tattha yuttappayuttā hutvā uṭṭhāya samuṭṭhāya vāyamanato na alasāti analasā. Taṃ pana kammaṃ seṭṭhaṃ uttamaṃ nibbānāvahameva karontīti kammaseṭṭhassa kārakā. Karontā pana taṃ paṭipattiyā anavajjabhāvato rāgaṃ dosaṃ pajahanti, yathā rāgadosā pahīyanti, evaṃ samaṇā kammaṃ karonti. Tena me samaṇā piyāti tena yathāvuttena sammāpaṭipajjanena mayhaṃ samaṇā piyāyitabbāti attho.

Tīṇi pāpassa mūlānīti lobhadosamohasaṅkhātāni akusalassa tīṇi mūlāni. Dhunantīti nigghātenti, pajahantīti attho. Sucikārinoti anavajjakammakārino. Sabbaṃ pāpaṃ pahīnesanti aggamaggādhigamena esaṃ sabbampi pāpaṃ pahīnaṃ.

Evaṃ ‘‘samaṇā sucikārino’’ti saṅkhepato vuttamatthaṃ vibhajitvā dassetuṃ ‘‘kāyakamma’’nti gāthamāha. Taṃ suviññeyyameva.

Vimalā saṅkhamuttāvāti sudhotasaṅkhā viya muttā viya ca vigatamalā rāgādimalarahitā. Suddhā santarabāhirāti santarañca bāhirañca santarabāhiraṃ. Tato santarabāhirato suddhā, suddhāsayapayogāti attho. Puṇṇā sukkāna dhammānanti ekantasukkehi anavajjadhammehi paripuṇṇā, asekhehi sīlakkhandhādīhi samannāgatāti attho.

Suttageyyādibahuṃ sutaṃ etesaṃ, sutena vā uppannāti bahussutā, pariyattibāhusaccena paṭivedhabāhusaccena ca samannāgatāti attho. Tameva duvidhampi dhammaṃ dhārentīti dhammadharā. Sattānaṃ ācārasamācārasikkhāpadena arīyantīti ariyā. Dhammena ñāyena jīvantīti dhammajīvino. Atthaṃ dhammañca desentīti bhāsitatthañca desanādhammañca kathenti pakāsenti. Atha vā atthato anapetaṃ dhammato anapetañca desenti ācikkhanti.

Ekaggacittāti samāhitacittā. Satimantoti upaṭṭhitasatino.

Dūraṅgamāti araññagatā, manussūpacāraṃ muñcitvā dūraṃ gacchantā, iddhānubhāvena vā yathārucitaṃ dūraṃ ṭhānaṃ gacchantīti dūraṅgamā. Mantā vuccati paññā, tāya bhaṇanasīlatāya mantabhāṇī. Na uddhatāti anuddhatā, uddhaccarahitā vūpasantacittā. Dukkhassantaṃ pajānantīti vaṭṭadukkhassa pariyantabhūtaṃ nibbānaṃ paṭivijjhanti.

Na vilokenti kiñcananti yato gāmato pakkamanti, tasmiṃ gāme kañci sattaṃ vā saṅkhāraṃ vā apekkhāvasena na olokenti, atha kho pana anapekkhāva gacchanti pakkamanti.

Na te saṃ koṭṭhe opentīti te samaṇā saṃ attano santakaṃ sāpateyyaṃ koṭṭhe na openti na paṭisāmetvā ṭhapenti tādisassa pariggahassa abhāvato. Kumbhinti kumbhiyaṃ. Khaḷopiyanti pacchiyaṃ. Pariniṭṭhitamesānāti parakulesu paresaṃ atthāya siddhameva ghāsaṃ pariyesantā.

Hiraññanti kahāpaṇaṃ. Rūpiyanti rajataṃ. Paccuppannena yāpentīti atītaṃ ananusocantā anāgatañca apaccāsīsantā paccuppannena yāpenti attabhāvaṃ pavattenti.

Aññamaññaṃ pihayantīti aññamaññasmiṃ mettiṃ karonti. ‘‘Pihāyanti’’pi pāṭho, so eva attho.

Evaṃ so brāhmaṇo dhītuyā santike bhikkhūnaṃ guṇe sutvā pasannamānaso dhītaraṃ pasaṃsanto ‘‘atthāya vatā’’tiādimāha.

Amhampīti amhākampi. Dakkhiṇanti deyyadhammaṃ.

Etthāti etesu samaṇesu. Yaññoti dānadhammo. Vipuloti vipulaphalo. Sesaṃ vuttanayameva.

Evaṃ brāhmaṇo saraṇesu sīlesu ca patiṭṭhito aparabhāge sañjātasaṃvego pabbajitvā vipassanaṃ vaḍḍhetvā arahatte patiṭṭhāya attano paṭipattiṃ paccavekkhitvā udānento ‘‘brahmabandhū’’ti gāthamāha. Tassattho heṭṭhā vuttoyeva.

Rohinītherīgāthāvaṇṇanā niṭṭhitā.

3. Cāpātherīgāthāvaṇṇanā

Laṭṭhihattho pure āsītiādikā cāpāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī, anukkamena upacitakusalamūlā sambhatavimokkhasambhārā hutvā imasmiṃ buddhuppāde vaṅgahārajanapade aññatarasmiṃ migaluddakagāme jeṭṭhakamigaluddakassa dhītā hutvā nibbatti, cāpātissā nāmaṃ ahosi. Tena ca samayena upako ājīvako bodhimaṇḍato dhammacakkaṃ pavattetuṃ bārāṇasiṃ uddissa gacchantena satthārā samāgato ‘‘vippasannāni kho te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto, kaṃsi tvaṃ, āvuso, uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī’’ti (mahāva. 11; ma. ni. 1.285) pucchitvā –

‘‘Sabbābhibhū sabbavidūhamasmi, sabbesu dhammesu anūpalitto;

Sabbañjaho taṇhākkhaye vimutto, sayaṃ abhiññāya kamuddiseyyaṃ. (dha. pa. 353; mahāva. 11; kathā. 405; ma. ni. 1.285);

‘‘Na me ācariyo atthi, sadiso me na vijjati;

Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggalo.

‘‘Ahañhi arahā loke, ahaṃ satthā anuttaro;

Ekomhi sammāsambuddho, sītibhūtomhi nibbuto.

‘‘Dhammacakkaṃ pavattetuṃ, gacchāmi kāsinaṃ puraṃ;

Andhībhūtasmiṃ lokasmiṃ, āhañchaṃ amatadundubhi’’nti. (mahāva. 11; kathā. 405; ma. ni. 1.285) –

Satthārā attano sabbaññubuddhabhāve dhammacakkapavattane ca pavedite pasannacitto so ‘‘hupeyyapāvuso, arahasi anantajino’’ti (mahāva. 11; ma. ni. 1.285) vatvā ummaggaṃ gahetvā pakkanto vaṅgahārajanapadaṃ agamāsi. So tattha ekaṃ migaluddakagāmakaṃ upanissāya vāsaṃ kappesi. Taṃ tattha jeṭṭhakamigaluddako upaṭṭhāsi. So ekadivasaṃ dūraṃ migavaṃ gacchanto ‘‘mayhaṃ arahante mā pamajjī’’ti attano dhītaraṃ cāpaṃ āṇāpetvā agamāsi saddhiṃ puttabhātukehi. Sā cassa dhītā abhirūpā hoti dassanīyā.

Atha kho upako ājīvako bhikkhācāravelāyaṃ migaluddakassa gharaṃ gato parivisituṃ upagataṃ cāpaṃ disvā rāgena abhibhūto bhuñjitumpi asakkonto bhājanena bhattaṃ ādāya vasanaṭṭhānaṃ gantvā bhattaṃ ekamante nikkhipitvā ‘‘sace cāpaṃ labhissāmi, jīvāmi, no ce, marissāmī’’ti nirāhāro nipajji. Sattame divase migaluddako āgantvā dhītaraṃ pucchi – ‘‘kiṃ mayhaṃ arahante na pamajjī’’ti? Sā ‘‘ekadivasameva āgantvā puna nāgatapubbo’’ti āha. Migaluddako ca tāvadevassa vasanaṭṭhānaṃ gantvā ‘‘kiṃ, bhante, aphāsuka’’nti pāde parimajjanto pucchi. Upako nitthunanto parivattatiyeva. So ‘‘vadatha, bhante, yaṃ mayā sakkā kātuṃ, sabbaṃ taṃ karissāmī’’ti āha. Upako ekena pariyāyena attano ajjhāsayaṃ ārocesi. ‘‘Itaro jānāsi pana, bhante, kiñci sippa’’nti. ‘‘Na jānāmī’’ti. ‘‘Na, bhante, kiñci sippaṃ ajānantena sakkā gharaṃ āvasitu’’nti. So āha – ‘‘nāhaṃ kiñci sippaṃ jānāmi, apica tumhākaṃ maṃsahārako bhavissāmi, maṃsañca vikkiṇissāmī’’ti. Māgaviko ‘‘amhākampi etadeva ruccatī’’ti uttarasāṭakaṃ datvā attano sahāyakassa gehe katipāhaṃ vasāpetvā tādise divase gharaṃ ānetvā dhītaraṃ adāsi.

Atha kāle gacchante tesaṃ saṃvāsamanvāya putto nibbatti, subhaddotissa nāmaṃ akaṃsu. Cāpā tassa rodanakāle ‘‘upakassa putta, ājīvakassa putta, maṃsahārakassa putta, mā rodi mā rodī’’tiādinā puttatosanagītena upakaṃ uppaṇḍesi. So ‘‘mā tvaṃ cāpe maṃ ‘anātho’ti maññi, atthi me sahāyo anantajino nāma, tassāhaṃ santikaṃ gamissāmī’’ti āha. Cāpā ‘‘evamayaṃ aṭṭīyatī’’ti ñatvā punappunaṃ tathā kathesiyeva. So ekadivasaṃ tāya tathā vutto kujjhitvā gantumāraddho. Tāya taṃ taṃ vatvā anunīyamānopi saññattiṃ anāgacchanto pacchimadisābhimukho pakkāmi.

Bhagavā ca tena samayena sāvatthiyaṃ jetavane viharanto bhikkhūnaṃ ācikkhi – ‘‘yo, bhikkhave, ajja ‘kuhiṃ anantajino’ti idhāgantvā pucchati, taṃ mama santikaṃ pesethā’’ti. Upakopi ‘‘kuhiṃ anantajino vasatī’’ti tattha tattha pucchanto anupubbena sāvatthiṃ gantvā vihāraṃ pavisitvā vihāramajjhe ṭhatvā ‘‘kuhiṃ anantajino’’ti pucchi. Taṃ bhikkhū bhagavato santikaṃ nayiṃsu. So bhagavantaṃ disvā ‘‘jānātha maṃ bhagavā’’ti āha. ‘‘Āma, jānāmi, kuhiṃ pana tvaṃ ettakaṃ kālaṃ vasī’’ti? ‘‘Vaṅgahārajanapade, bhante’’ti. ‘‘Upaka, idāni mahallako jāto pabbajituṃ sakkhissasī’’ti? ‘‘Pabbajissāmi, bhante’’ti. Satthā aññataraṃ bhikkhuṃ āṇāpesi – ‘‘ehi tvaṃ, bhikkhu, imaṃ pabbājehī’’ti. So taṃ pabbājesi. So pabbajito satthu santike kammaṭṭhānaṃ gahetvā bhāvanaṃ anuyuñjanto na cirasseva anāgāmiphale patiṭṭhāya kālaṃ katvā avihesu nibbatto, nibbattakkhaṇeyeva arahattaṃ pāpuṇi. Avihesu nibbattamattā satta janā arahattaṃ pattā, tesaṃ ayaṃ aññataro. Vuttañhetaṃ –

‘‘Avihaṃ upapannāse, vimuttā satta bhikkhavo;

Rāgadosaparikkhīṇā, tiṇṇā loke visattikaṃ.

‘‘Upakopalagaṇḍo ca, pakkusāti ca te tayo;

Bhaddiyo khaṇḍadevo ca, bāhuraggi ca siṅgiyo;

Te hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagu’’nti. (saṃ. ni. 1.105);

Upake pana pakkante nibbindahadayā cāpā dārakaṃ ayyakassa niyyādetvā pubbe upakena gatamaggaṃ gacchantī sāvatthiṃ gantvā bhikkhunīnaṃ santike pabbajitvā vipassanāya kammaṃ karontī maggapaṭipāṭiyā arahatte patiṭṭhitā, attano paṭipattiṃ paccavekkhitvā pubbe upakena attanā ca kathitagāthāyo udānavasena ekajjhaṃ katvā –

292.

‘‘Laṭṭhihattho pure āsi, so dāni migaluddako;

Āsāya palipā ghorā, nāsakkhi pārametave.

293.

‘‘Sumattaṃ maṃ maññamānā, cāpi puttamatosayi;

Cāpāya bandhanaṃ chetvā, pabbajissaṃ punopahaṃ.

294.

‘‘Mā me kujjhi mahāvīra, mā me kujjhi mahāmuni;

Na hi kodhaparetassa, suddhi atthi kuto tapo.

295.

‘‘Pakkamissañca nāḷāto, kodha nāḷāya vacchati;

Bandhantī itthirūpena, samaṇe dhammajīvino.

296.

‘‘Ehi kāḷa nivattassu, bhuñja kāme yathā pure;

Ahañca te vasīkatā, ye ca me santi ñātakā.

297.

‘‘Etto cāpe catubbhāgaṃ, yathā bhāsasi tvañca me;

Tayi rattassa posassa, uḷāraṃ vata taṃ siyā.

298.

‘‘Kāḷaṅginiṃva takkāriṃ, pupphitaṃ girimuddhani;

Phullaṃ dālimalaṭṭhiṃva, antodīpeva pāṭaliṃ.

299.

‘‘Haricandanalittaṅgiṃ, kāsikuttamadhāriniṃ;

Taṃ maṃ rūpavatiṃ santiṃ, kassa ohāyaṃ gacchasi.

300.

‘‘Sākuntikova sakuṇiṃ, yathā bandhitumicchati;

Āharimena rūpena, na maṃ tvaṃ bādhayissasi.

301.

‘‘Imañca me puttaphalaṃ, kāḷa uppāditaṃ tayā;

Taṃ maṃ puttavatiṃ santiṃ, kassa ohāya gacchasi.

302.

‘‘Jahanti putte sappaññā, tato ñātī tato dhanaṃ;

Pabbajanti mahāvīrā, nāgo chetvāva bandhanaṃ.

303.

‘‘Idāni te imaṃ puttaṃ, daṇḍena churikāya vā;

Bhūmiyaṃ vā nisumbhissaṃ, puttasokā na gacchasi.

304.

‘‘Sace puttaṃ siṅgālānaṃ, kukkurānaṃ padāhisi;

Na maṃ puttakatte jammi, punarāvattayissasi.

305.

‘‘Handa kho dāni bhaddante, kuhiṃ kāḷa gamissasi;

Katamaṃ gāmanigamaṃ, nagaraṃ rājadhāniyo.

306.

‘‘Ahumha pubbe gaṇino, assamaṇā samaṇamānino;

Gāmena gāmaṃ vicarimha, nagare rājadhāniyo.

307.

‘‘Eso hi bhagavā buddho, nadiṃ nerañjaraṃ pati;

Sabbadukkhappahānāya, dhammaṃ deseti pāṇinaṃ;

Tassāhaṃ santikaṃ gacchaṃ, so me satthā bhavissati.

308.

‘‘Vandanaṃ dāni me vajjāsi, lokanāthaṃ anuttaraṃ;

Padakkhiṇañca katvāna, ādiseyyāsi dakkhiṇaṃ.

309.

‘‘Etaṃ kho labbhamamhehi, yathā bhāsasi tvañca me;

Vandanaṃ dāni te vajjaṃ, lokanāthaṃ anuttaraṃ;

Padakkhiṇañca katvāna, ādisissāmi dakkhiṇaṃ.

310.

‘‘Tato ca kāḷo pakkāmi, nadiṃ nerañjaraṃ pati;

So addasāsi sambuddhaṃ, desentaṃ amataṃ padaṃ.

311.

‘‘Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;

Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

312.

‘‘Tassa pādāni vanditvā, katvāna naṃ padakkhiṇaṃ;

Cāpāya ādisitvāna, pabbajiṃ anagāriyaṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti. –

Imā gāthā abhāsi.

Tattha laṭṭhihatthoti daṇḍahattho. Pureti pubbe paribbājakakāle caṇḍagoṇakukkurādīnaṃ pariharaṇatthaṃ daṇḍaṃ hatthena gahetvā vicaraṇako ahosi. So dāni migaluddakoti so idāni migaluddehi saddhiṃ sambhogasaṃvāsehi migaluddo māgaviko jāto. Āsāyāti taṇhāya. ‘‘Āsayā’’tipi pāṭho, ajjhāsayahetūti attho. Palipāti kāmapaṅkato diṭṭhipaṅkato ca. Ghorāti aviditavipulānatthāvahattā dāruṇato ghorā. Nāsakkhi pārametaveti tasseva palipassa pārabhūtaṃ nibbānaṃ etuṃ gantuṃ na asakkhi, na abhisambhunīti attānameva sandhāya upako vadati.

Sumattaṃ maṃ maññamānāti attani suṭṭhu mattaṃ madappattaṃ kāmagedhavasena laggaṃ pamattaṃ vā katvā maṃ sallakkhantī. Cāpā puttamatosayīti migaluddassa dhītā cāpā ‘‘ājīvakassa puttā’’tiādinā maṃ ghaṭṭentī puttaṃ tosesi keḷāyasi. ‘‘Supati maṃ maññamānā’’ti ca paṭhanti, supatīti maṃ maññamānāti attho. Cāpāya bandhanaṃ chetvāti cāpāya tayi uppannaṃ kilesabandhanaṃ chinditvā. Pabbajissaṃ punopahanti puna dutiyavārampi ahaṃ pabbajissāmi.

Idāni tassā ‘‘mayhaṃ attho natthī’’ti vadati, taṃ sutvā cāpā khamāpentī ‘‘mā me kujjhī’’ti gāthamāha. Tattha mā me kujjhīti keḷikaraṇamattena mā mayhaṃ kujjhi. Mahāvīra, mahāmunīti upakaṃ ālapati. Tañhi sā pubbepi pabbajito, idānipi pabbajitukāmoti katvā khantiñca paccāsīsantī ‘‘mahāmunī’’ti āha. Tenevāha – ‘‘na hi kodhaparetassa, suddhi atthi kuto tapo’’ti, tvaṃ ettakampi asahanto kathaṃ cittaṃ damessasi, kathaṃ vā tapaṃ carissasīti adhippāyo.

Atha nāḷaṃ gantvā jīvitukāmosīti cāpāya vutto āha – ‘‘pakkamissañca nāḷāto, kodha nāḷāya vacchatī’’ti ko idha nāḷāya vasissati, nāḷātova ahaṃ pakkamissāmeva. So hi tassa jātagāmo, tato nikkhamitvā pabbaji. So ca magadharaṭṭhe bodhimaṇḍassa āsannapadese, taṃ sandhāya vuttaṃ. Bandhantī itthirūpena, samaṇe dhammajīvinoti cāpe tvaṃ dhammena jīvante dhammike pabbajite attano itthirūpena itthikuttākappehi bandhantī tiṭṭhasi. Yenāhaṃ idāni ediso jāto, tasmā taṃ pariccajāmīti adhippāyo.

Evaṃ vutte cāpā taṃ nivattetukāmā ‘‘ehi, kāḷā’’ti gāthamāha. Tassattho – kāḷavaṇṇatāya, kāḷa, upaka, ehi nivattassu mā pakkami, pubbe viya kāme paribhuñja, ahañca ye ca me santi ñātakā, te sabbeva tuyhaṃ mā pakkamitukāmatāya vasīkatā vasavattino katāti.

Taṃ sutvā upako ‘‘etto cāpe’’ti gāthamāha. Tattha cāpeti cāpe. Cāpasadisaaṅgalaṭṭhitāya hi sā, cāpāti nāmaṃ labhi, tasmā, cāpāti vuccati. Tvaṃ cāpe, yathā bhāsasi, idāni yādisaṃ kathesi, ito catubbhāgameva piyasamudācāraṃ kareyyāsi. Tayi rattassa rāgābhibhūtassa purisassa uḷāraṃ vata taṃ siyā, ahaṃ panetarahi tayi kāmesu ca viratto, tasmā cāpāya vacane na tiṭṭhāmīti adhippāyo.

Puna, cāpā, attani tassa āsattiṃ uppādetukāmā ‘‘kāḷaṅgini’’nti āha. Tattha, kāḷāti tassālapanaṃ. Aṅgininti aṅgalaṭṭhisampannaṃ. Ivāti upamāya nipāto. Takkāriṃ pupphitaṃ girimuddhanīti pabbatamuddhani ṭhitaṃ supupphitadālimalaṭṭhiṃ viya. ‘‘Ukkāgāri’’nti ca keci paṭhanti, aṅgatthilaṭṭhiṃ viyāti attho. Girimuddhanīti ca idaṃ kenaci anupahatasobhatādassanatthaṃ vuttaṃ. Keci ‘‘kāliṅgini’’nti pāṭhaṃ vatvā tassa kumbhaṇḍalatāsadisanti atthaṃ vadanti. Phullaṃ dālimalaṭṭhiṃvāti pupphitaṃ bījapūralataṃ viya. Antodīpeva pāṭalinti dīpakabbhantare pupphitapāṭalirukkhaṃ viya, dīpaggahaṇañcettha sobhāpāṭihāriyadassanatthameva.

Haricandanalittaṅginti lohitacandanena anulittasabbaṅgiṃ. Kāsikuttamadhārininti uttamakāsikavatthadharaṃ. Taṃ manti tādisaṃ maṃ. Rūpavatiṃ santinti rūpasampannaṃ samānaṃ. Kassaohāya gacchasīti kassa nāma sattassa, kassa vā hetuno, kena kāraṇena, ohāya pahāya pariccajitvā gacchasi.

Ito parampi tesaṃ vacanapaṭivacanagāthāva ṭhapetvā pariyosāne tisso gāthā. Tattha sākuntikovāti sakuṇaluddo viya. Āharimena rūpenāti kesamaṇḍanādinā sarīrajagganena ceva vatthābharaṇādinā ca abhisaṅkhārikena rūpena vaṇṇena kittimena cāturiyenāti attho. Na maṃ tvaṃ bādhayissasīti pubbe viya idāni maṃ tvaṃ na bādhituṃ sakkhissasi.

Puttaphalanti puttasaṅkhātaṃ phalaṃ puttapasavo.

Sappaññāti paññavanto, saṃsāre ādīnavavibhāviniyā paññāya samannāgatāti adhippāyo. Te hi appaṃ vā mahantaṃ vā ñātiparivaṭṭaṃ bhogakkhandhaṃ vā pahāya pabbajanti. Tenāha – ‘‘pabbajanti mahāvīrā, nāgo chetvāva bandhana’’nti, ayabandhanaṃ viya hatthināgo gihibandhanaṃ chinditvā mahāvīriyāva pabbajanti, na nihīnavīriyāti attho.

Daṇḍenāti yena kenaci daṇḍena. Churikāyāti khurena. Bhūmiyaṃ vā nisumbhissanti pathaviyaṃ pātetvā pothanavijjhanādinā vibādhissāmi. Puttasokā na gacchasīti puttasokanimittaṃ na gacchissasi.

Padāhisīti dassasi. Puttakatteti puttakāraṇā. Jammīti tassā ālapanaṃ, lāmaketi attho.

Idāni tassa gamanaṃ anujānitvā gamanaṭṭhānaṃ jānituṃ ‘‘handa kho’’ti gāthamāha.

Itaro pubbe ahaṃ aniyyānikaṃ sāsanaṃ paggayha aṭṭhāsiṃ, idāni pana niyyānike anantajinassa sāsane ṭhātukāmo, tasmā tassa santikaṃ gamissāmīti dassento ‘‘ahumhā’’tiādimāha. Tattha gaṇinoti gaṇadharā. Assamaṇāti na samitapāpā. Samaṇamāninoti samitapāpāti evaṃ saññino. Vicarimhāti pūraṇādīsu attānaṃ pakkhipitvā vadati.

Nerañjaraṃpatīti nerañjarāya nadiyā samīpe tassā tīre. Buddhoti abhisambodhiṃ patto, abhisambodhiṃ patvā dhammaṃ desento sabbakālaṃ bhagavā tattheva vasīti adhippāyena vadati.

Vandanaṃ dāni me vajjāsīti mama vandanaṃ vadeyyāsi, mama vacanena lokanāthaṃ anuttaraṃ vadeyyāsīti attho. Padakkhiṇañca katvāna, ādiseyyāsi dakkhiṇanti buddhaṃ bhagavantaṃ tikkhattuṃ padakkhiṇaṃ katvāpi catūsu ṭhānesu vanditvā, tato puññato mayhaṃ pattidānaṃ dento padakkhiṇaṃ ādiseyyāsi buddhaguṇānaṃ sutapubbattā hetusampannatāya ca evaṃ vadati.

Etaṃkho labbhamamhehīti etaṃ padakkhiṇakaraṇaṃ puññaṃ amhehi tava dātuṃ sakkā, na nivattanaṃ, pubbe viya kāmūpabhogo ca na sakkāti adhippāyo. Te vajjanti tava vandanaṃ vajjaṃ vakkhāmi.

Soti kāḷo, addasāsīti addakkhi.

Satthudesanāyaṃ saccakathāya padhānattā tabbinimuttāya abhāvato ‘‘dukkha’’ntiādi vuttaṃ, sesaṃ vuttanayameva.

Cāpātherīgāthāvaṇṇanā niṭṭhitā.

4. Sundarītherīgāthāvaṇṇanā

Petāni bhoti puttānītiādikā sundariyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī ito ekatiṃsakappe vessabhussa bhagavato kāle kulagehe nibbattitvā viññutaṃ patvā ekadivasaṃ satthāraṃ piṇḍāya carantaṃ disvā pasannamānasā bhikkhaṃ datvā pañcapatiṭṭhitena vandi. Satthā tassā cittappasādaṃ ñatvā anumodanaṃ katvā pakkāmi. Sā tena puññakammena tāvatiṃsesu nibbattitvā tattha yāvatāyukaṃ ṭhatvā dibbasampattiṃ anubhavitvā tato cutā aparāparaṃ sugatīsuyeva saṃsarantī paripakkañāṇā hutvā imasmiṃ buddhuppāde bārāṇasiyaṃ sujātassa nāma brāhmaṇassa dhītā hutvā nibbatti. Tassā rūpasampattiyā sundarīti nāmaṃ ahosi. Vayappattakāle cassā kaniṭṭhabhātā kālamakāsi. Athassā pitā puttasokena abhibhūto tattha tattha vicaranto vāsiṭṭhittheriyā samāgantvā taṃ sokavinodanakāraṇaṃ pucchanto ‘‘petāni bhoti puttānī’’tiādikā dve gāthā abhāsi. Therī taṃ sokābhibhūtaṃ ñatvā sokaṃ vinodetukāmā ‘‘bahūni puttasatānī’’tiādikā dve gāthā vatvā attano asokabhāvaṃ kathesi. Taṃ sutvā brāhmaṇo ‘‘kathaṃ tvaṃ, ayye, evaṃ asokā jātā’’ti āha. Tassa therī ratanattayaguṇaṃ kathesi.

Atha brāhmaṇo ‘‘kuhiṃ satthā’’ti pucchitvā ‘‘idāni mithilāyaṃ viharatī’’ti taṃ sutvā tāvadeva rathaṃ yojetvā rathena mithilaṃ gantvā satthāraṃ upasaṅkamitvā vanditvā sammodanīyaṃ kathaṃ katvā ekamantaṃ nisīdi. Tassa satthā dhammaṃ desesi. So dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā ghaṭento vāyamanto tatiye divase arahattaṃ pāpuṇi. Atha sārathi rathaṃ ādāya bārāṇasiṃ gantvā brāhmaṇiyā taṃ pavattiṃ ārocesi. Sundarī attano pitu pabbajitabhāvaṃ sutvā, ‘‘amma, ahampi pabbajissāmī’’ti mātaraṃ āpucchi. Mātā ‘‘yaṃ imasmiṃ gehe bhogajātaṃ, sabbaṃ taṃ tuyhaṃ santakaṃ, tvaṃ imassa kulassa dāyādikā paṭipajja, imaṃ sabbabhogaṃ paribhuñja, mā pabbajī’’ti āha. Sā ‘‘na mayhaṃ bhogehi attho, pabbajissāmevāhaṃ, ammā’’ti mātaraṃ anujānāpetvā mahatiṃ sampattiṃ kheḷapiṇḍaṃ viya chaḍḍetvā pabbaji. Pabbajitvā ca sikkhamānāyeva hutvā vipassanaṃ vaḍḍhetvā ghaṭentī vāyamantī hetusampannatāya ñāṇassa paripākaṃ gatattā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne –

‘‘Piṇḍapātaṃ carantassa, vessabhussa mahesino;

Kaṭacchubhikkhamuggayha, buddhaseṭṭhassadāsahaṃ.

‘‘Paṭiggahetvā sambuddho, vessabhū lokanāyako;

Vīthiyā saṇṭhito satthā, akā me anumodanaṃ.

‘‘Kaṭacchubhikkhaṃ datvāna, tāvatiṃsaṃ gamissasi;

Chattiṃsadevarājūnaṃ, mahesittaṃ karissasi.

‘‘Paññāsaṃ cakkavattīnaṃ, mahesittaṃ karissasi;

Manasā patthitaṃ sabbaṃ, paṭilacchasi sabbadā.

‘‘Sampattiṃ anubhotvāna, pabbajissasi kiñcanā;

Sabbāsave pariññāya, nibbāyissasināsavā.

‘‘Idaṃ vatvāna sambuddho, vessabhū lokanāyako;

Nabhaṃ abbhuggamī vīro, haṃsarājāva ambare.

‘‘Sudinnaṃ me dānavaraṃ, suyiṭṭhā yāgasampadā;

Kaṭacchubhikkhaṃ datvāna, pattāhaṃ acalaṃ padaṃ.

‘‘Ekatiṃse ito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, bhikkhādānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā phalasukhena nibbānasukhena ca viharantī aparabhāge ‘‘satthu purato sīhanādaṃ nadissāmī’’ti upajjhāyaṃ āpucchitvā bārāṇasito nikkhamitvā sambahulāhi bhikkhunīhi saddhiṃ anukkamena sāvatthiṃ gantvā satthu santikaṃ upasaṅkamitvā satthāraṃ vanditvā ekamantaṃ ṭhitā satthārā katapaṭisanthārā satthu orasadhītubhāvādivibhāvanena aññaṃ byākāsi. Athassā mātaraṃ ādiṃ katvā sabbo ñātigaṇo parijano ca pabbaji. Sā aparabhāge attano paṭipattiṃ paccavekkhitvā pitarā vuttagāthaṃ ādiṃ katvā udānavasena –

313.

‘‘Petāni bhoti puttāni, khādamānā tuvaṃ pure;

Tuvaṃ divā ca ratto ca, atīva paritappasi.

314.

‘‘Sājja sabbāni khāditvā, sataputtāni brāhmaṇī;

Vāseṭṭhi kena vaṇṇena, na bāḷhaṃ paritappasi.

315.

‘‘Bahūni puttasatāni, ñātisaṅghasatāni ca;

Khāditāni atītaṃse, mama tuñhañca brāhmaṇa.

316.

‘‘Sāhaṃ nissaraṇaṃ ñatvā, jātiyā maraṇassa ca;

Na socāmi na rodāmi, na cāpi paritappayiṃ.

317.

‘‘Abbhutaṃ vata vāseṭṭhi, vācaṃ bhāsasi edisiṃ;

Kassa tvaṃ dhammamaññāya, giraṃ bhāsasi edisiṃ.

318.

‘‘Esa brāhmaṇa sambuddho, nagaraṃ mithilaṃ pati;

Sabbadukkhappahānāya, dhammaṃ desesi pāṇinaṃ.

319.

‘‘Tassa brahme arahato, dhammaṃ sutvā nirūpadhiṃ;

Tattha viññātasaddhammā, puttasokaṃ byapānudiṃ.

320.

‘‘So ahampi gamissāmi, nagaraṃ mithilaṃ pati;

Appeva maṃ so bhagavā, sabbadukkhā pamocaye.

321.

‘‘Addasa brāhmaṇo buddhaṃ, vippamuttaṃ nirūpadhiṃ;

Svassa dhammamadesesi, muni dukkhassa pāragū.

322.

‘‘Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;

Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

323.

‘‘Tattha viññātasaddhammo, pabbajjaṃ samarocayi;

Sujāto tīhi rattīhi, tisso vijjā aphassayi.

324.

‘‘Ehi sārathi gacchāhi, rathaṃ niyyādayāhimaṃ;

Ārogyaṃ brāhmaṇiṃ vajja, pabbaji dāni brāhmaṇo;

Sujāto tīhi rattīhi, tisso vijjā aphassayi.

325.

‘‘Tato ca rathamādāya, sahassañcāpi sārathi;

Ārogyaṃ brāhmaṇiṃvoca, ‘pabbaji dāni brāhmaṇo;

Sujāto tīhi rattīhi, tisso vijjā aphassayi.

326.

‘‘Etañcāhaṃ assarathaṃ, sahassañcāpi sārathi;

Tevijjaṃ brāhmaṇaṃ sutvā, puṇṇapattaṃ dadāmi te.

327.

‘‘Tuyheva hotvassaratho, sahassañcāpi brāhmaṇi;

Ahampi pabbajissāmi, varapaññassa santike.

328.

‘‘Hatthī gavassaṃ maṇikuṇḍalañca, phītañcimaṃ gahavibhavaṃ pahāya;

Pitā pabbajito tuyhaṃ, bhuñja bhogāni sundarī;

Tuvaṃ dāyādikā kule.

329.

‘‘Hatthī gavassaṃ maṇikuṇḍalañca, rammaṃ cimaṃ gahavibhavaṃ pahāya;

Pitā pabbajito mayhaṃ, puttasokena aṭṭito;

Ahampi pabbajissāmi, bhātusokena aṭṭitā.

330.

‘‘So te ijjhatu saṅkappo, yaṃ tvaṃ patthesi sundarī;

Uttiṭṭhapiṇḍo uñcho ca, paṃsukūlañca cīvaraṃ;

Etāni abhisambhontī, paraloke anāsavā.

331.

‘‘Sikkhamānāya me ayye, dibbacakkhu visodhitaṃ;

Pubbenivāsaṃ jānāmi, yattha me vusitaṃ pure.

332.

‘‘Tuvaṃ nissāya kalyāṇi, theri saṅghassa sobhane;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

333.

‘‘Anujānāhi me ayye, icche sāvatthi gantave;

Sīhanādaṃ nadissāmi, buddhaseṭṭhassa santike.

334.

‘‘Passa sundari satthāraṃ, hemavaṇṇaṃ harittacaṃ;

Adantānaṃ dametāraṃ, sambuddhamakutobhayaṃ.

335.

‘‘Passa sundarimāyantiṃ, vippamuttaṃ nirūpadhiṃ;

Vītarāgaṃ visaṃyuttaṃ, katakiccamanāsavaṃ.

336.

‘‘Bārāṇasito nikkhamma, tava santikamāgatā;

Sāvikā te mahāvīra, pāde vandati sundarī.

337.

‘‘Tuvaṃ buddho tuvaṃ satthā, tuyhaṃ dhītāmhi brāhmaṇa;

Orasā mukhato jātā, katakiccā anāsavā.

338.

‘‘Tassā te svāgataṃ bhadde, tato te adurāgataṃ;

Evañhi dantā āyanti, satthu pādāni vandikā;

Vītarāgā visaṃyuttā, katakiccā anāsavā’’ti. –

Imā gāthā paccudāhāsi.

Tattha petānīti matāni. Bhotīti taṃ ālapati. Puttānīti liṅgavipallāsena vuttaṃ, pete putteti attho. Eko eva ca tassā putto mato, brāhmaṇo pana ‘‘cirakālaṃ ayaṃ sokena aṭṭā hutvā vicari, bahū maññe imissā puttā matā’’ti evaṃsaññī hutvā bahuvacanenāha. Tathā ca ‘‘sājja sabbāni khāditvā sataputtānī’’ti. Khādamānāti lokavohāravasena khuṃsanavacanametaṃ. Loke hi yassā itthiyā jātajātā puttā maranti, taṃ garahantā ‘‘puttakhādinī’’tiādiṃ vadanti. Atīvāti ativiya bhusaṃ. Paritappasīti santappasi, pureti yojanā. Ayañhettha saṅkhepattho – bhoti vāseṭṭhi, pubbe tvaṃ mataputtā hutvā socantī paridevantī ativiya sokāya samappitā gāmanigamarājadhāniyo āhiṇḍasi.

Sājjāti sā ajja, sā tvaṃ etarahīti attho. ‘‘Sajjā’’ti vā pāṭho. Kena vaṇṇenāti kena kāraṇena.

Khāditānīti therīpi brāhmaṇena vuttapariyāyeneva vadati. Khāditāni vā byagghadīpibiḷārādijātiyo sandhāyevamāha. Atītaṃseti atītakoṭṭhāse, atikkantabhavesūti attho. Mama tuyhañcāti mayā ca tayā ca.

Nissaraṇaṃ ñatvā jātiyā maraṇassa cāti jātijarāmaraṇānaṃ nissaraṇabhūtaṃ nibbānaṃ maggañāṇena paṭivijjhitvā. Na cāpi paritappayinti na cāpi upāyāsāsiṃ, ahaṃ upāyāsaṃ na āpajjinti attho.

Abbhutaṃ vatāti acchariyaṃ vata. Tañhi abbhutaṃ pubbe abhūtaṃ abbhutanti vuccati. Edisinti evarūpiṃ, ‘‘na socāmi na rodāmi, na cāpi paritappayi’’nti evaṃ socanādīnaṃ abhāvadīpaniṃ vācaṃ. Kassa tvaṃ dhammamaññāyāti kevalaṃ yathā ediso dhammo laddhuṃ na sakkā, tasmā kassa nāma satthuno dhammamaññāya giraṃ bhāsasi edisanti satthāraṃ sāsanañca pucchati.

Nirūpadhinti niddukkhaṃ. Viññātasaddhammāti paṭividdhaariyasaccadhammā. Byapānudinti nīhariṃ pajahiṃ.

Vippamuttanti sabbaso vimuttaṃ, sabbakilesehi sabbabhavehi ca visaṃyuttaṃ. Svassāti so sammāsambuddho assa brāhmaṇassa.

Tatthāti tassaṃ catusaccadhammadesanāyaṃ.

Rathaṃ niyyādayāhimanti imaṃ rathaṃ brāhmaṇiyā niyyādehi.

Sahassañcāpīti maggaparibbayatthaṃ nītaṃ kahāpaṇasahassañcāpi ādāya niyyādehīti yojanā.

Assarathanti assayuttarathaṃ. Puṇṇapattanti tuṭṭhidānaṃ.

Evaṃ brāhmaṇiyā tuṭṭhidāne diyyamāne taṃ asampaṭicchanto sārathi ‘‘tuyheva hotū’’ti gāthaṃ vatvā satthu santikameva gantvā pabbaji. Pabbajite pana sārathimhi brāhmaṇī attano dhītaraṃ sundariṃ āmantetvā gharāvāse niyojentī ‘‘hatthī gavassa’’nti gāthamāha. Tattha hatthīti hatthino. Gavassanti gāvo ca assā ca. Maṇikuṇḍalañcāti maṇi ca kuṇḍalāni ca. Phītañcimaṃ gahavibhavaṃ pahāyāti imaṃ hatthiādippabhedaṃ yathāvuttaṃ avuttañca khettavatthuhiraññasuvaṇṇādibhedaṃ phītaṃ pahūtañca gahavibhavaṃ gehūpakaraṇaṃ aññañca dāsidāsādikaṃ sabbaṃ pahāya tava pitā pabbajito. Bhuñja bhogāni sundarīti sundari, tvaṃ ime bhoge bhuñjassu. Tuvaṃ dāyādikā kuleti tuvañhi imasmiṃ kule dāyajjārahāti.

Taṃ sutvā sundarī attano nekkhammajjhāsayaṃ pakāsentī ‘‘hatthīgavassa’’ntiādimāha.

Atha naṃ mātā nekkhammeyeva niyojentī ‘‘so te ijjhatū’’tiādinā diyaḍḍhagāthamāha. Tattha yaṃ tvaṃ patthesi sundarīti sundari tvaṃ idāni yaṃ patthesi ākaṅkhasi. So tava pabbajjāya saṅkappo pabbajjāya chando ijjhatu anantarāyena sijjhatu. Uttiṭṭhapiṇḍoti ghare ghare patiṭṭhitvā laddhabbabhikkhāpiṇḍo. Uñchoti tadatthaṃ gharapaṭipāṭiyā āhiṇḍanaṃ uddissa ṭhānañca. Etānīti uttiṭṭhapiṇḍādīni. Abhisambhontīti anibbinnarūpā jaṅghabalaṃ nissāya abhisambhavantī, sādhentīti attho.

Atha sundarī ‘‘sādhu, ammā’’ti mātuyā paṭissuṇitvā nikkhamitvā bhikkhunupassayaṃ gantvā sikkhamānāyeva samānā tisso vijjā sacchikatvā ‘‘satthu santikaṃ gamissāmī’’ti upajjhāyaṃ ārocetvā bhikkhunīhi saddhiṃ sāvatthiṃ agamāsi. Tena vuttaṃ ‘‘sikkhamānāya me, ayye’’tiādi. Tattha sikkhamānāya meti sikkhamānāya samānāya mayā. Ayyeti attano upajjhāyaṃ ālapati.

Tuvaṃ nissāya kalyāṇi, theri saṅghassa sobhaneti bhikkhunisaṅghe vuddhatarabhāvena thiraguṇayogena ca saṅghattheri sobhanehi sīlādīhi samannāgatattā sobhane kalyāṇi kalyāṇamitte, ayye, taṃ nissāya mayā tisso vijjā anuppattā kataṃ buddhassa sāsananti yojanā.

Iccheti icchāmi. Sāvatthi gantaveti sāvatthiṃ gantuṃ. Sīhanādaṃ nadissāmīti aññābyākaraṇameva sandhāyāha.

Atha sundarī anukkamena sāvatthiṃ gantvā vihāraṃ pavisitvā satthāraṃ dhammāsane nisinnaṃ disvā uḷāraṃ pītisomanassaṃ paṭisaṃvedayamānā attānameva ālapantī āha ‘‘passa sundarī’’ti. Hemavaṇṇanti suvaṇṇavaṇṇaṃ. Harittacanti kañcanasannibhattacaṃ. Ettha ca bhagavā pītavaṇṇena ‘‘suvaṇṇavaṇṇo’’ti vuccati. Atha kho sammadeva ghaṃsitvā jātihiṅgulakena anulimpitvā suparimajjitakañcanādāsasannibhoti dassetuṃ ‘‘hemavaṇṇa’’nti vatvā ‘‘harittaca’’nti vuttaṃ.

Passa sundarimāyantinti taṃ sundarināmikaṃ maṃ bhagavā āgacchanti passa. ‘‘Vippamutta’’ntiādinā aññaṃ byākarontī pītivipphāravasena vadati.

Kuto pana āgatā, kattha ca āgatā, kīdisā cāyaṃ sundarīti āsaṅkantānaṃ āsaṅkaṃ nivattetuṃ ‘‘bārāṇasito’’ti gāthaṃ vatvā tattha ‘‘sāvikā cā’’ti vuttamatthaṃ pākaṭataraṃ kātuṃ ‘‘tuvaṃ buddho’’ti gāthamāha. Tassattho – imasmiṃ sadevake loke tuvameveko sabbaññubuddho, diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ anusāsanato tuvaṃ me satthā, ahañca khīṇāsavabrāhmaṇī bhagavā tuyhaṃ ure vāyāma janitābhijātitāya orasā, mukhato pavattadhammaghosena sāsanassa ca mukhabhūtena ariyamaggena jātattā mukhato jātā, niṭṭhitapariññātādikaraṇīyatāya katakiccā, sabbaso āsavānaṃ khepitattā anāsavāti.

Athassā satthā āgamanaṃ abhinandanto ‘‘tassā te svāgata’’nti gāthamāha. Tassattho – yā tvaṃ mayā adhigataṃ dhammaṃ yāthāvato adhigacchi. Tassā te, bhadde sundari, idha mama santike āgataṃ āgamanaṃ suāgataṃ. Tato eva taṃ adurāgataṃ na durāgataṃ hoti. Kasmā? Yasmā evañhi dantā āyantīti, yathā tvaṃ sundari, evañhi uttamena ariyamaggadamathena dantā tato eva sabbadhi vītarāgā, sabbesaṃ saṃyojanānaṃ samucchinnattā visaṃyuttā katakiccā anāsavā satthu pādānaṃ vandikā āgacchanti, tasmā tassā te svāgataṃ adurāgatanti yojanā.

Sundarītherīgāthāvaṇṇanā niṭṭhitā.

5. Subhākammāradhītutherīgāthāvaṇṇanā

Daharāhantiādikā subhāya kammāradhītāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī anukkamena sambhāvitakusalamūlā upacitavimokkhasambhārā sugatīsuyeva saṃsarantī paripakkañāṇā hutvā imasmiṃ buddhuppāde rājagahe aññatarassa suvaṇṇakārassa dhītā hutvā nibbatti, rūpasampattisobhāya subhāti tassā nāmaṃ ahosi. Sā anukkamena viññutaṃ patvā, satthu rājagahappavesane satthari sañjātappasādā ekadivasaṃ bhagavantaṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Satthā tassā indriyaparipākaṃ disvā ajjhāsayānurūpaṃ catusaccagabbhadhammaṃ desesi. Sā tāvadeva sahassanayapaṭimaṇḍite sotāpattiphale patiṭṭhāsi. Sā aparabhāge gharāvāse dosaṃ disvā mahāpajāpatiyā gotamiyā santike pabbajitvā bhikkhunisīle patiṭṭhitā uparimaggatthāya bhāvanamanuyuñji. Taṃ ñātakā kālena kālaṃ upasaṅkamitvā kāmehi nimantentā pahūtadhanaṃ vibhavajātañca dassetvā palobhenti. Sā ekadivasaṃ attano santikaṃ upagatānaṃ gharāvāsesu kāmesu ca ādīnavaṃ pakāsentī ‘‘daharāha’’ntiādīhi catuvīsatiyā gāthāhi dhammaṃ kathetvā te nirāse katvā vissajjetvā vipassanāya kammaṃ karontī indriyāni pariyodapentī bhāvanaṃ ussukkāpetvā na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Arahattaṃ pana patvā –

339.

‘‘Daharāhaṃ suddhavasanā, yaṃ pure dhammamassuṇiṃ;

Tassā me appamattāya, saccābhisamayo ahu.

340.

‘‘Tatohaṃ sabbakāmesu, bhusaṃ aratimajjhagaṃ;

Sakkāyasmiṃ bhayaṃ disvā, nekkhammameva pīhaye.

341.

‘‘Hitvānahaṃ ñātigaṇaṃ, dāsakammakarāni ca;

Gāmakhettāni phītāni, ramaṇīye pamodite.

342.

‘‘Pahāyahaṃ pabbajitā, sāpateyyamanappakaṃ;

Evaṃ saddhāya nikkhamma, saddhamme suppavedite.

343.

‘‘Netaṃ assa patirūpaṃ, ākiñcaññañhi patthaye;

Yo jātarūpaṃ rajataṃ, chaḍḍetvā punarāgame.

344.

‘‘Rajataṃ jātarūpaṃ vā, na bodhāya na santiyā;

Netaṃ samaṇasāruppaṃ, na etaṃ ariyaddhanaṃ.

345.

‘‘Lobhanaṃ madanañcetaṃ, mohanaṃ rajavaḍḍhanaṃ;

Sāsaṅkaṃ bahuāyāsaṃ, natthi cettha dhuvaṃ ṭhiti.

346.

‘‘Ettha rattā pamattā ca, saṃkiliṭṭhamanā narā;

Aññamaññena byāruddhā, puthū kubbanti medhagaṃ.

347.

‘‘Vadho bandho parikleso, jāni sokapariddavo;

Kāmesu adhipannānaṃ, dissate byasanaṃ bahuṃ.

348.

‘‘Taṃ maṃ ñātī amittāva, kiṃ vo kāmesu yuñjatha;

Jānātha maṃ pabbajitaṃ, kāmesu bhayadassiniṃ.

349.

‘‘Na hiraññasuvaṇṇena, parikkhīyanti āsavā;

Amittā vadhakā kāmā, sapattā sallabandhanā.

350.

‘‘Taṃ maṃ ñātī amittāva, kiṃ vo kāmesu yuñjatha;

Jānātha maṃ pabbajitaṃ, muṇḍaṃ saṅghāṭipārutaṃ.

351.

‘‘Uttiṭṭhapiṇḍo uñcho ca, paṃsukūlañca cīvaraṃ;

Etaṃ kho mama sāruppaṃ, anagārūpanissayo.

352.

‘‘Vantā mahesīhi kāmā, ye dibbā ye ca mānusā;

Khemaṭṭhāne vimuttā te, pattā te acalaṃ sukhaṃ.

353.

‘‘Māhaṃ kāmehi saṃgacchiṃ, yesu tāṇaṃ na vijjati;

Amittā vadhakā kāmā, aggikkhandhūpamā dukhā.

354.

‘‘Paripantho esa bhayo, savighāto sakaṇṭako;

Gedho suvisamo ceso, mahanto mohanāmukho.

355.

‘‘Upasaggo bhīmarūpo, kāmā sappasirūpamā;

Ye bālā abhinandanti, andhabhūtā puthujjanā.

356.

‘‘Kāmapaṅkena sattā hi, bahū loke aviddasū;

Pariyantaṃ na jānanti, jātiyā maraṇassa ca.

357.

‘‘Duggatigamanaṃ maggaṃ, manussā kāmahetukaṃ;

Bahuṃ ve paṭipajjanti, attano rogamāvahaṃ.

358.

‘‘Evaṃ amittajananā, tāpanā saṃkilesikā;

Lokāmisā bandhanīyā, kāmā maraṇabandhanā.

359.

‘‘Ummādanā ullapanā, kāmā cittappamāthino;

Sattānaṃ saṃkilesāya, khippaṃ mārena oḍḍitaṃ.

360.

‘‘Anantādīnavā kāmā, bahudukkhā mahāvisā;

Appassādā raṇakarā, sukkapakkhavisosanā.

361.

‘‘Sāhaṃ etādisaṃ katvā, byasanaṃ kāmahetukaṃ;

Na taṃ paccāgamissāmi, nibbānābhiratā sadā.

362.

‘‘Raṇaṃ taritvā kāmānaṃ, sītibhāvābhikaṅkhinī;

Appamattā vihassāmi, sabbasaṃyojanakkhaye.

363.

‘‘Asokaṃ virajaṃ khemaṃ, ariyaṭṭhaṅgikaṃ ujuṃ;

Taṃ maggaṃ anugacchāmi, yena tiṇṇā mahesino.

364.

‘‘Imaṃ passatha dhammaṭṭhaṃ, subhaṃ kammāradhītaraṃ;

Anejaṃ upasampajja, rukkhamūlamhi jhāyati.

365.

‘‘Ajjaṭṭhamī pabbajitā, saddhā saddhammasobhanā;

Vinītuppalavaṇṇāya, tevijjā maccuhāyinī.

366.

‘‘Sāyaṃ bhujissā aṇaṇā, bhikkhunī bhāvitindriyā;

Sabbayogavisaṃyuttā, katakiccā anāsavā.

367.

‘‘Taṃ sakko devasaṅghena, upasaṅkamma iddhiyā;

Namassati bhūtapati, subhaṃ kammāradhītara’’nti. – imā gāthā abhāsi;

Tattha daharāhaṃ suddhavasanā, yaṃ pure dhammamassuṇinti yasmā ahaṃ pubbe daharā taruṇī eva suddhavasanā suddhavatthanivatthā alaṅkatappaṭiyattā satthu santike dhammaṃ assosiṃ. Tassā me appamattāya, saccābhisamayo ahūti yasmā ca tassā me mayhaṃ yathāsutaṃ dhammaṃ paccavekkhitvā appamattāya upaṭṭhitassatiyā sīlaṃ adhiṭṭhahitvā bhāvanaṃ anuyuñjantiyāva catunnaṃ ariyasaccānaṃ abhisamayo ‘‘idaṃ dukkha’’ntiādinā (paṭi. ma. 1.32) paṭivedho ahosi.

Tatohaṃ sabbakāmesu, bhusaṃ aratimajjhaganti tato tena kāraṇena satthu santike dhammassa sutattā saccānañca abhisamitattā manussesu dibbesu cāti sabbesupi kāmesu bhusaṃ ativiya aratiṃ ukkaṇṭhiṃ adhigacchiṃ. Sakkāyasmiṃ upādānakkhandhapañcake, bhayaṃ sappaṭibhayabhāvaṃ ñāṇacakkhunā disvā, nekkhammameva pabbajjaṃ nibbānameva, pīhaye pihayāmi patthayāmi.

Dāsakammakarāni cāti dāse ca kammakāre ca, liṅgavipallāsena hetaṃ vuttaṃ. Gāmakhettānīti gāme ca pubbaṇṇāparaṇṇaviruhanakkhettāni ca, gāmapariyāpannāni vā khettāni. Phītānīti samiddhāni. Ramaṇīyeti manuññe. Pamoditeti pamudite, bhogakkhandhe hitvāti sambandho. Sāpateyyanti santakaṃ dhanaṃ, maṇikanakarajatādipariggahavatthuṃ. Anappakanti mahantaṃ, pahāyāti yojanā. Evaṃ saddhāya nikkhammāti ‘‘hitvānahaṃ ñātigaṇa’’ntiādinā vuttappakārena mahantaṃ ñātiparivaṭṭaṃ mahantañca bhogakkhandhaṃ pahāya kammakammaphalāni ratanattayañcāti saddheyyavatthuṃ saddhāya saddahitvā gharato nikkhamma, saddhamme suppavedite sammāsambuddhena suṭṭhu pavedite ariyavinaye ahaṃ pabbajitā.

Evaṃ pabbajitāya pana netaṃ assa patirūpaṃ, yadidaṃ chaḍḍitānaṃ kāmānaṃ paccāgamanaṃ. Ākiñcaññañhi patthayeti ahaṃ akiñcanabhāvaṃ apariggahabhāvameva patthayāmi. Yo jātarūparajataṃ, chaḍḍetvā punarāgameti yo puggalo suvaṇṇaṃ rajataṃ aññampi vā kiñci dhanajātaṃ chaḍḍetvā puna taṃ gaṇheyya, so paṇḍitānaṃ antare kathaṃ sīsaṃ ukkhipeyya?

Yasmā rajataṃ jātarūpaṃ vā, na bodhāya na santiyā na maggañāṇāya na nibbānāya hotīti attho. Netaṃ samaṇasāruppanti etaṃ jātarūparajatādipariggahavatthu, tassa vā pariggaṇhanaṃ samaṇānaṃ sāruppaṃ na hoti. Tathā hi vuttaṃ ‘‘na kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajata’’ntiādi (cūḷava. 446). Na etaṃ ariyaddhananti etaṃ yathāvuttapariggahavatthu saddhādidhanaṃ viya ariyadhammamayampi dhanaṃ na hoti, na ariyabhāvāvahato. Tenāha ‘‘lobhana’’ntiādi.

Tattha lobhananti lobhuppādanaṃ. Madananti madāvahaṃ. Mohananti sammohajananaṃ. Rajavaḍḍhananti rāgarajādisaṃvaḍḍhanaṃ. Yena pariggahitaṃ, tassa āsaṅkāvahattā saha āsaṅkāya vattatīti sāsaṅkaṃ, yena pariggahitaṃ, tassa yato kuto āsaṅkāvahanti attho. Bahuāyāsanti sajjanarakkhaṇādivasena bahuparissamaṃ. Natthi cettha dhuvaṃ ṭhitīti etasmiṃ dhane dhuvabhāvo ca ṭhitibhāvo ca natthi, cañcalamanavaṭṭhitamevāti attho.

Ettha rattā pamattā cāti etasmiṃ dhane rattā sañjātarāgā dasakusaladhammesu satiyā vippavāsena pamattā. Saṃkiliṭṭhamanā lobhādisaṃkilesena saṃkiliṭṭhacittāva nāma honti. Tato ca aññamaññamhi byāruddhā, puthū kubbanti medhagaṃ antamaso mātāpi puttena, puttopi mātarāti evaṃ aññamaññaṃ paṭiruddhā hutvā puthū sattā medhagaṃ kalahaṃ karonti. Tenāha bhagavā – ‘‘puna caparaṃ, bhikkhave, kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ…pe… mātāpi puttena vivadati puttopi mātarā vivadatī’’tiādi (ma. ni. 1.168, 178).

Vadhoti maraṇaṃ. Bandhoti addubandhanādibandhanaṃ. Pariklesoti hatthacchedādiparikilesāpatti. Jānīti dhanajāni ceva parivārajāni ca. Sokapariddavoti soko ca paridevo ca. Adhipannānanti ajjhositānaṃ. Dissate byasanaṃ bahunti yathāvuttavadhabandhanādibhedaṃ avuttañca domanassupāyāsādiṃ diṭṭhadhammikaṃ samparāyikañca bahuṃ bahuvidhaṃ byasanaṃ anattho kāmesu dissateva.

Taṃ maṃ ñātī amittāva, kiṃ vo kāmesu yuñjathāti tādisaṃ maṃ yathā kāmesu virattaṃ tumhe ñātī ñātakā samānā anatthakāmā amittā viya kiṃ kena kāraṇena kāmesu yuñjatha niyojetha. Jānātha maṃ pabbajitaṃ, kāmesu bhayadassininti kāme bhayato passantiṃ pabbajitaṃ maṃ ājānātha, kiṃ ettakaṃ tumhehi anaññātanti adhippāyo.

Na hiraññasuvaṇṇena, parikkhīyanti āsavāti kāmāsavādayo hiraññasuvaṇṇena na kadāci parikkhayaṃ gacchanti, atha kho tehi eva parivaḍḍhanteva. Tenāha – ‘‘amittā vadhakā kāmā, sapattā sallabandhanā’’ti. Kāmā hi ahitāvahattā mettiyā abhāvena amittā, maraṇahetutāya ukkhittāsikavadhakasadisattā vadhakā, anubandhitvāpi anatthāvahanatāya verānubandhasapattasadisattā sapattā, rāgādīnaṃ sallānaṃ bandhanato sallabandhanā.

Muṇḍanti muṇḍitakesaṃ. Tattha tattha nantakāni gahetvā saṅghāṭicīvarapārupanena saṅghāṭipārutaṃ.

Uttiṭṭhapiṇḍoti vivaṭadvāre ghare ghare patiṭṭhitvā labhanakapiṇḍo. Uñchoti tadatthaṃ uñchācariyā. Anagārūpanissayoti anagārānaṃ pabbajitānaṃ upagantvā nissitabbato upanissayabhūto jīvitaparikkhāro. Tañhi nissāya pabbajitā jīvanti.

Vantāti chaḍḍitā. Mahesīhīti buddhādīhi mahesīhi. Khemaṭṭhāneti kāmayogādīhi anupaddavaṭṭhānabhūte nibbāne. Teti mahesayo. Acalaṃ sukhanti nibbānasukhaṃ pattā. Tasmā taṃ patthentena kāmā pariccajitabbāti adhippāyo.

Māhaṃ kāmehi saṃgacchinti ahaṃ kadācipi kāmehi na samāgaccheyyaṃ. Kasmāti ce āha – ‘‘yesu tāṇaṃ na vijjatī’’tiādi, yesu kāmesu upaparikkhiyamānesu ekasmimpi anatthaparittāṇaṃ nāma natthi. Aggikkhandhūpamā mahābhitāpaṭṭhena. Dukhā dukkhamaṭṭhena.

Paripantho esa bhayo yadidaṃ kāmā nāma aviditavipulānatthāvahattā. Savighāto cittavighātakarattā. Sakaṇṭako vinivijjhanattā. Gedho suvisamo cesoti giddhihetutāya gedho. Suṭṭhu visamo mahāpalibodho so. Duratikkamanaṭṭhena mahanto. Mohanāmukho mucchāpattihetuto.

Upasaggo bhīmarūpoti atibhiṃsanakasabhāvo, mahanto devatūpasaggo viya anatthakādidukkhāvahanato. Sappasirūpamā kāmā sappaṭibhayaṭṭhena.

Kāmapaṅkena sattāti kāmasaṅkhātena paṅkena sattā laggā.

Duggatigamanaṃ magganti nirayādiapāyagāminaṃ maggaṃ. Kāmahetukanti kāmopabhogahetukaṃ. Bahunti pāṇātipātādibhedena bahuvidhaṃ. Rogamāvahanti rujjanaṭṭhena rogasaṅkhātassa diṭṭhadhammikādibhedassa dukkhassa āvahanakaṃ.

Evanti ‘‘amittā vadhakā’’tiādinā vuttappakārena. Amittajananāti amittabhāvassa nibbattanakā. Tāpanāti santāpanakā, tapanīyāti attho. Saṃkilesikāti saṃkilesāvahā. Lokāmisāti loke āmisabhūtā. Bandhaniyāti bandhabhūtehi saṃyojanehi vaḍḍhitabbā, saṃyojaniyāti attho. Maraṇabandhanāti bhavādīsu nibbattinimittatāya pavattakāraṇato ca maraṇavibandhanā.

Ummādanāti vipariṇāmadhammānaṃ viyogavasena sokummādakarā, vaḍḍhiyā vā uparūparimadāvahā. Ullapanāti ‘‘aho sukhaṃ aho sukha’’nti uddhaṃ uddhaṃ lapāpanakā. ‘‘Ullolanā’’tipi pāṭho, bhattapiṇḍanimittaṃ naṅguṭṭhaṃ ullolento sunakho viya āmisahetu satte uparūparilālanā, parābhavāvaññātapāpanakāti attho. Cittappamāthinoti pariḷāhuppādanādinā sampati āyatiñca cittassa pamathanasīlā. ‘‘Cittappamaddino’’ti vā pāṭho, so evattho. Ye pana ‘‘cittappamādino’’ti vadanti, tesaṃ cittassa pamādāvahāti attho. Saṃkilesāyāti vibādhanāya upatāpanāya vā. Khippaṃ mārena oḍḍitanti kāmā nāmete mārena oḍḍitaṃ kuminanti daṭṭhabbā sattānaṃ anatthāvahanato.

Anantādīnavāti ‘‘lobhanaṃ madanañceta’’ntiādinā, ‘‘idha sītassa purakkhato uṇhassa purakkhato’’tiādinā (ma. ni. 1.167) ca dukkhakkhandhasuttādīsu vuttanayena apariyantādīnavā bahudosā. Bahudukkhāti āpāyikādibahuvidhadukkhānubandhā. Mahāvisāti kaṭukāsayhaphalatāya halāhalādimahāvisasadisā . Appassādāti satthadhārāgatamadhubindu viya parittassādā. Raṇakarāti sārāgādisaṃvaḍḍhakā. Sukkapakkhavisosanāti sattānaṃ anavajjakoṭṭhāsassa vināsakā.

Sāhanti sā ahaṃ, heṭṭhā vuttanayeneva satthu santike dhammaṃ sutvā paṭiladdhasaddhā kāme pahāya pabbajitvā ṭhitāti attho. Etādisanti evarūpaṃ vuttappakāraṃ. Katvāti iti katvā, yathāvuttakāraṇenāti attho. Na taṃ paccāgamissāmīti taṃ mayā pubbe vantakāme puna na paribhuñjissāmi. Nibbānābhiratā sadāti yasmā pabbajitakālato paṭṭhāya sabbakālaṃ nibbānābhiratā, tasmā na taṃ paccāgamissāmīti yojanā.

Raṇaṃ taritvā kāmānanti kāmānaṃ raṇaṃ taritvā, tañca mayā kātabbaṃ ariyamaggasaṃpahāraṃ katvā. Sītibhāvābhikaṅkhinīti sabbakilesadarathapariḷāhavūpasamena sītibhāvasaṅkhātaṃ arahattaṃ abhikaṅkhantī. Sabbasaṃyojanakkhayeti sabbesaṃ saṃyojanānaṃ khayabhūte nibbāne abhiratā.

Yenatiṇṇā mahesinoti yena ariyamaggena buddhādayo mahesino saṃsāramahoghaṃ tiṇṇā, ahampi tehi gatamaggaṃ anugacchāmi, sīlādipaṭipattiyā anupāpuṇāmīti attho.

Dhammaṭṭhanti ariyaphaladhamme ṭhitaṃ. Anejanti paṭippassaddha ejatāya anejanti laddhanāmaṃ aggaphalaṃ. Upasampajjāti sampādetvā aggamaggādhigamena adhigantvā. Jhāyatīti tameva phalajjhānaṃ upanijjhāyati.

Ajjaṭṭhamī pabbajitāti pabbajitā hutvā pabbajitato paṭṭhāya ajja aṭṭhamadivaso, ito atīte aṭṭhamiyaṃ pabbajitāti attho. Saddhāti saddhāsampannā. Saddhammasobhanāti saddhammādhigamena sobhanā.

Bhujissāti dāsabhāvasadisānaṃ kilesānaṃ pahānena bhujissā. Kāmacchandādiiṇāpagamena aṇaṇā.

Imā kira tisso gāthā pabbajitvā aṭṭhame divase arahattaṃ patvā aññatarasmiṃ rukkhamūle phalasamāpattiṃ samāpajjitvā nisinnaṃ theriṃ bhikkhūnaṃ dassetvā pasaṃsantena bhagavatā vuttā.

Atha sakko devānamindo taṃ pavattiṃ dibbena cakkhunā disvā ‘‘evaṃ satthārā pasaṃsīyamānā ayaṃ therī yasmā devehi ca payirupāsitabbā’’ti tāvadeva tāvatiṃsehi devehi saddhiṃ upasaṅkamitvā abhivādetvā añjaliṃ paggayha aṭṭhāsi. Taṃ sandhāya saṅgītikārehi vuttaṃ –

‘‘Taṃ sakko devasaṅghena, upasaṅkamma iddhiyā;

Namassati bhūtapati, subhaṃ kammāradhītara’’nti.

Tattha tīsu kāmabhavesu bhūtānaṃ sattānaṃ pati issaroti katvā bhūtapatīti laddhanāmo sakko devarājā devasaṅghena saddhiṃ taṃ subhaṃ kammāradhītaraṃ attano deviddhiyā upasaṅkamma namassati, pañcapatiṭṭhitena vandatīti attho.

Subhākammāradhītutherīgāthāvaṇṇanā niṭṭhitā.

Vīsatinipātavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app