27. Gotamabuddhavaṃsavaṇṇanā

Dūrenidānakathā

‘‘Idāni yasmā amhākaṃ, buddhavaṃsassa vaṇṇanā;

Anukkamena sampattā, tasmāyaṃ tassa vaṇṇanā’’.

Tattha amhākaṃ bodhisatto dīpaṅkarādīnaṃ catuvīsatiyā buddhānaṃ santike adhikāraṃ karonto kappasatasahassādhikāni cattāri asaṅkhyeyyāni āgato. Kassapassa pana bhagavato orabhāge ṭhapetvā imaṃ sammāsambuddhaṃ añño buddho nāma natthi. Iti dīpaṅkarādīnaṃ catuvīsatiyā buddhānaṃ santike laddhabyākaraṇo pana bodhisatto yenena –

‘‘Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;

Pabbajjā guṇasampatti, adhikāro ca chandatā;

Aṭṭhadhammasamodhānā, abhinīhāro samijjhatī’’ti. (bu. vaṃ. 2.59) –

Ime aṭṭha dhamme samodhānetvā dīpaṅkarapādamūle katābhinīhārena ‘‘handa, buddhakare dhamme, vicināmi ito cito’’ti ussāhaṃ katvā ‘‘vicinanto tadādakkhiṃ, paṭhamaṃ dānapārami’’nti dānapāramitādayo buddhakārakadhammā diṭṭhā, te pūrento yāva vessantarattabhāvā āgami, āgacchanto ca ye te katābhinīhārānaṃ bodhisattānaṃ ānisaṃsā saṃvaṇṇitā –

‘‘Evaṃ sabbaṅgasampannā, bodhiyā niyatā narā;

Saṃsaraṃ dīghamaddhānaṃ, kappakoṭisatehipi.

‘‘Avīcimhi nuppajjanti, tathā lokantaresu ca;

Nijjhāmataṇhā khuppipāsā, na honti kāḷakañjikā.

‘‘Na honti khuddakā pāṇā, uppajjantāpi duggatiṃ;

Jāyamānā manussesu, jaccandhā na bhavanti te.

‘‘Sotavekallatā natthi, na bhavanti mūgapakkhikā;

Itthibhāvaṃ na gacchanti, ubhatobyañjanapaṇḍakā.

‘‘Na bhavanti pariyāpannā, bodhiyā niyatā narā;

Muttā ānantarikehi, sabbattha suddhagocarā.

‘‘Micchādiṭṭhiṃ na sevanti, kammakiriyadassanā;

Vasamānāpi saggesu, asaññaṃ nūpapajjare.

‘‘Suddhāvāsesu devesu, hetu nāma na vijjati;

Nekkhammaninnā sappurisā, visaṃyuttā bhavābhave;

Caranti lokatthacariyāyo, pūrenti sabbapāramī’’ti. (dha. sa. aṭṭha. nidānakathā; apa. aṭṭha. 1.dūrenidānakathā; jā. aṭṭha. 1.dūrenidānakathā; cariyā. aṭṭha. pakiṇṇakakathā);

Te ānisaṃse adhigantvāva āgato. Evaṃ āgacchanto vessantarattabhāve ṭhito –

‘‘Acetanāyaṃ pathavī, aviññāya sukhaṃ dukhaṃ;

Sāpi dānabalā mayhaṃ, sattakkhattuṃ pakampathā’’ti. (cariyā. 1.124) –

Evaṃ mahāpathavikampanādīni mahāpuññāni katvā āyupariyosāne tato cavitvā tusitapure nibbatti.

Avidūrenidānakathā

Tusitapure vasamāneyeva pana bodhisatte buddhakolāhalaṃ nāma udapādi. Lokasmiñhi tīṇi kolāhalāni uppajjanti. Seyyathidaṃ – kappakolāhalaṃ, buddhakolāhalaṃ, cakkavattikolāhalanti. Tattha ‘‘vassasatasahassassa accayena kappuṭṭhānaṃ bhavissatī’’ti lokabyūhā nāma kāmāvacaradevā muttasirā vikiṇṇakesā rudamukhā assūni hatthehi puñchamānā rattavatthanivatthā ativiya virūpavesadhārino hutvā manussapathe vicarantā evaṃ ārocenti – ‘‘mārisā, mārisā, ito vassasatasahassassa accayena kappuṭṭhānaṃ bhavissati, ayaṃ loko vinassissati, mahāsamuddopi ussussissati, ayañca mahāpathavī sineru ca pabbatarājā uḍḍayhissanti vinassissanti, yāva brahmalokā lokavināso bhavissati, mettaṃ, mārisā, bhāvetha, karuṇaṃ muditaṃ upekkhaṃ, mārisā, bhāvetha, mātaraṃ pitaraṃ upaṭṭhahatha, kule jeṭṭhāpacāyino hothā’’ti. Idaṃ kappakolāhalaṃ nāma.

‘‘Vassasahassassa accayena pana sabbaññubuddho loke upajjissatī’’ti lokapāladevatā – ‘‘ito, mārisā, vassasahassassa accayena buddho loke uppajjissatī’’ti ugghosentiyo āhiṇḍanti. Idaṃ buddhakolāhalaṃ nāma.

‘‘Vassasatassa accayena cakkavattirājā uppajjissatī’’ti devatā – ‘‘ito, mārisā, vassasatassa accayena cakkavattirājā uppajjissatī’’ti ugghosentiyo āhiṇḍanti. Idaṃ cakkavattikolāhalaṃ nāma (khu. pā. aṭṭha. 5.maṅgalapañhasamuṭṭhānakathā; apa. aṭṭha. 1.avidūrenidānakathā; jā. aṭṭha. 1.avidūrenidānakathā).

Tesu buddhakolāhalasaddaṃ sutvā sakaladasasahassacakkavāḷadevatā ekato sannipatitvā – ‘‘asuko nāma satto buddho bhavissatī’’ti ñatvā upasaṅkamitvā āyācanti, āyācamānā ca tassa pubbanimittesu uppannesu āyācanti. Tadā pana sabbāpi tā ekekacakkavāḷe catumahārāja-sakka-suyāma-santusita-sunimmita-vasavatti-mahābrahmehi saddhiṃ ekacakkavāḷe sannipatitvā tusitabhavane uppannacutinimittassa bodhisattassa santikaṃ gantvā – ‘‘mārisa, tumhehi dasa pāramiyo pūritā, pūrentehi ca na sakkabrahmasampattiādikaṃ sampattiṃ patthentehi pūritā, lokanittharaṇatthāya pana vo sabbaññutaṃ patthentehi paripūritā buddhattāya –

‘‘Kālo kho te mahāvīra, uppajja mātukucchiyaṃ;

Sadevakaṃ tārayanto, bujjhassu amataṃ pada’’nti. (bu. vaṃ. 1.67) –

Yāciṃsu.

Atha mahāsatto devatāhi evaṃ āyāciyamāno devatānaṃ paṭiññaṃ adatvāva kāla-dīpa-desa-kula-janettiāyuparicchedavasena pañca mahāvilokanāni vilokesi. Tattha ‘‘kālo nu kho, na kālo’’ti paṭhamaṃ kālaṃ vilokesi. Tattha vassasatasahassato uddhaṃ vaḍḍhitaāyukālo kālo nāma na hoti. Kasmā? Tadā hi sattānaṃ jātijarāmaraṇāni na paññāyanti, buddhānañca dhammadesanā tilakkhaṇamuttā nāma natthi, tesaṃ ‘‘aniccaṃ dukkhamanattā’’ti kathentānaṃ ‘‘kiṃ nāmetaṃ kathentī’’ti neva sotabbaṃ na saddhātabbaṃ maññanti, tato abhisamayo na hoti, tasmiṃ asati aniyyānikaṃ sāsanaṃ hoti. Tasmā so akālo. Vassasatato ūnaāyukālopi kālo na hoti. Kasmā? Tadā sattā ussannakilesā honti, ussannakilesānañca dinnovādo ovādaṭṭhāne na tiṭṭhati, udake daṇḍarāji viya khippaṃ vigacchati. Tasmā sopi akālo. Vassasatasahassato pana paṭṭhāya heṭṭhā vassasatato paṭṭhāya uddhaṃ āyukālo kālo nāma. Tadā pana vassasatakālo ahosi. Atha mahāsatto ‘‘nibbattitabbakālo’’ti kālaṃ passi.

Tato dīpaṃ olokento saparivāre cattāro mahādīpe oloketvā – ‘‘tīsu dīpesu buddhā na nibbattanti, jambudīpeyeva nibbattantī’’ti dīpaṃ passi.

Tato ‘‘jambudīpo nāma mahā, dasayojanasahassaparimāṇo. Katarasmiṃ nu kho padese buddhā nibbattantī’’ti okāsaṃ olokento majjhimadesaṃ passi. ‘‘Kapilavatthu nāma nagaraṃ, tattha mayā nibbattitabba’’nti niṭṭhamagamāsi.

Tato kulaṃ vilokento – ‘‘buddhā nāma vessakule vā suddakule vā na nibbattanti. Lokasammate pana khattiyakule vā brāhmaṇakule vā nibbattanti, etarahi khattiyakulaṃ lokasammataṃ, tattha nibbattissāmi suddhodano nāma rājā pitā me bhavissatī’’ti kulaṃ passi.

Tato mātaraṃ vilokento – ‘‘buddhamātā nāma lolā surādhuttā na hoti, kappasatasahassaṃ pana pūritapāramī jātito paṭṭhāya akhaṇḍapañcasīlāyeva hoti. Ayañca mahāmāyā nāma devī edisī, ayaṃ me mātā bhavissati, kittakaṃ panassā āyūti, dasannaṃ māsānaṃ upari satta divasānī’’ti passi.

Iti imaṃ pañcavidhaṃ mahāvilokanaṃ viloketvā – ‘‘kālo me, mārisā, buddhabhāvāyā’’ti devānaṃ paṭiññaṃ datvā – ‘‘gacchatha tumhe’’ti tā devatā uyyojetvā tusitadevatāhi parivuto tusitapure nandanavanaṃ pāvisi. Sabbadevalokesu hi nandanavanaṃ atthiyeva. Tatra naṃ devatā – ‘‘ito cuto sugatiṃ gacchā’’ti pubbe katakusalakammokāsaṃ sārayamānā vicaranti. So evaṃ tāhi devatāhi kusalaṃ sārayamānāhi parivuto tatra vicarantova cavitvā mahāmāyāya deviyā kucchismiṃ uttarāsāḷhanakkhattena paṭisandhiṃ gaṇhi. Mahāpurisassa pana mātu kucchismiṃ paṭisandhiggaṇhanakkhaṇe ekappahāreneva sakaladasasahassilokadhātu saṅkampi. Dvattiṃsa pubbanimittāni pāturahesuṃ.

Evaṃ gahitapaṭisandhikassa bodhisattassa ceva bodhisattamātuyā ca upaddavanivāraṇatthaṃ khaggahatthā cattāro devaputtā ārakkhaṃ gaṇhiṃsu. Bodhisattassa mātu purisesu rāgacittaṃ nuppajji, lābhaggayasaggappattā ca sā ahosi sukhinī akilantakāyā. Bodhisattañca attano kucchigataṃ vippasanne maṇiratane āvutapaṇḍusuttaṃ viya passati. Yasmā bodhisattena vasitakucchi nāma cetiyagabbhasadisā hoti, na sakkā aññena sattena āvasituṃ vā paribhuñjituṃ vā, tasmā bodhisattamātā sattāhajāte bodhisatte kālaṃ katvā tusitapure nibbatti. Yathā pana aññā itthiyo dasa māse appatvāpi atikkamitvāpi nisinnāpi nipannāpi vijāyanti, na evaṃ bodhisattamātā. Bodhisattamātā pana bodhisattaṃ dasa māse kucchinā pariharitvā ṭhitāva vijāyati. Ayaṃ bodhisattamātu dhammatā.

Mahāmāyāpi devī dasa māse kucchinā bodhisattaṃ pariharitvā paripuṇṇagabbhā ñātigharaṃ gantukāmā suddhodanamahārājassa ārocesi – ‘‘icchāmahaṃ, mahārāja, devadahanagaraṃ gantu’’nti. Rājā ‘‘sādhū’’ti sampaṭicchitvā kapilavatthuto yāva devadahanagarā añjasaṃ samaṃ kāretvā kadalipuṇṇaghaṭakamukadhajapaṭākādīhi alaṅkārāpetvā navakanakasivikāya nisīdāpetvā mahatiyā vibhūtiyā mahatā parivārena pesesi. Dvinnaṃ pana nagarānaṃ antare ubhayanagaravāsīnaṃ paribhogārahaṃ lumbinīvanaṃ nāma maṅgalasālavanaṃ atthi, taṃ tasmiṃ samaye mūlato yāva aggasākhā sabbaṃ ekaphāliphullaṃ ahosi. Sākhantarehi ceva pupphantarehi ca paramaratikaramadhuramanoramavirutāhi madamuditāhi anubhuttapañcarāhi parabhatamadhukaravadhūhi upagīyamānasuranandananandanavanasadisasobhaṃ vanaṃ disvā deviyā sālavanakīḷamanubhavituṃ cittamuppajji (apa. aṭṭha. 1.avidūrenidānakathā; jā. aṭṭha. 1.avidūrenidānakathā).

‘‘Vibhūsitā bālajanāticālinī, vibhūsitaṅgī vaniteva mālinī;

Sadā janānaṃ nayanālimālinī, vilumpinīvātiviroci lumbinī’’.

Amaccā rañño ārocetvā deviṃ gahetvā taṃ lumbinīvanaṃ pavisiṃsu. Sā maṅgalasālamūlaṃ gantvā tassa ujusamavaṭṭakkhandhassa pupphaphalapallavasamalaṅkatassa yaṃ sākhaṃ gaṇhitukāmā ahosi, sā sālasākhā abalā janahadayalolā sayameva vilambamānā hutvā tassā karatalasmiṃ samupagatā. Atha sā taṃ sālasākhaṃ tambatuṅganakhujjalena kamaladalavattivaṭṭaṅgulinā navakanakakaṭavalayasobhinā dakkhiṇena paramaratikarena karena aggahesi. Sā taṃ sālasākhaṃ gahetvā ṭhitā asitajaladharavivaragatā bālacandalekhā viya ca aciraṭṭhitikā accipabhā viya ca nandanavanajātā devī viya ca devī virocittha. Tāvadeva cassā kammajavātā caliṃsu. Athassā sāṇipākāraṃ parikkhipitvā mahājano paṭikkami. Sā sālasākhaṃ gahetvā tiṭṭhamānāya eva tassā gabbhavuṭṭhānaṃ ahosi.

Taṅkhaṇaṃyeva cattāro visuddhacittā mahābrahmāno suvaṇṇajālaṃ ādāya āgantvā tena suvaṇṇajālena bodhisattaṃ sampaṭicchitvā mātu purato ṭhapetvā – ‘‘attamanā, devi, hohi, mahesakkho te putto uppanno’’ti āhaṃsu. Yathā pana aññe sattā mātukucchito nikkhamantā paṭikkūlena asucinā makkhitā nikkhamanti, na evaṃ bodhisatto. Bodhisatto pana dve hatthe dve pāde pasāretvā ṭhitakova mātukucchisambhavena kenaci asucinā amakkhitova suddho visado kāsikavatthe nikkhittamaṇiratanaṃ viya virocamāno mātukucchito nikkhami. Evaṃ santepi bodhisattassa ca bodhisattamātuyā ca sakkāratthaṃ ākāsato dve udakadhārā nikkhamitvā bodhisattassa ca mātuyā ca sarīre utuṃ gāhāpesuṃ.

Atha naṃ suvaṇṇajālena paṭiggahetvā ṭhitānaṃ brahmānaṃ hatthato cattāro mahārājāno maṅgalasammatāya sukhasamphassāya ajinappaveṇiyā gaṇhiṃsu, tesaṃ hatthato manussā dukūlacumbaṭakena gaṇhiṃsu, manussānaṃ hatthato muccitvā pathaviyaṃ patiṭṭhāya puratthimaṃ disaṃ olokesi, anekāni cakkavāḷasahassāni ekaṅgaṇāni ahesuṃ. Tattha devamanussā gandhapupphamālādīhi pūjayamānā – ‘‘mahāpurisa, tumhehi sadiso ettha natthi, kuto uttaritaro’’ti āhaṃsu. Evaṃ dasa disā anuviloketvā attanā sadisaṃ adisvā uttaradisābhimukho sattapadavītihārena agamāsi. Gacchanto ca pathaviyā eva gato, nākāsena. Acelakova gato, na sacelako. Daharova gato, na soḷasavassuddesiko. Mahājanassa pana ākāsena gacchanto viya alaṅkatapaṭiyatto viya ca soḷasavassuddesiko viya ca ahosi. Tato sattame pade ṭhatvā ‘‘aggohamasmi lokassā’’tiādikaṃ (dī. ni. 2.31; ma. ni. 3.207) āsabhiṃ vācaṃ nicchārento sīhanādaṃ nadi.

Bodhisatto hi tīsu attabhāvesu mātukucchito nikkhantamattova vācaṃ nicchāresi mahosadhattabhāve, vessantarattabhāve, imasmiṃ attabhāveti. Mahosadhattabhāve kirassa mātukucchito nikkhantamattasseva sakko devarājā āgantvā candanasāraṃ hatthe ṭhapetvā gato, taṃ muṭṭhiyaṃ katvāva nikkhanto. Atha naṃ mātā – ‘‘tāta, tvaṃ kiṃ gahetvā āgatosī’’ti pucchi. ‘‘Osadhaṃ, ammā’’ti. Iti osadhaṃ gahetvā āgatattā ‘‘osadhakumāro’’tvevassa nāmamakaṃsu.

Vessantarattabhāve pana mātukucchito nikkhantamattova dakkhiṇahatthaṃ pasāretvā – ‘‘atthi nu kho, amma, kiñci gehasmiṃ dhanaṃ, dānaṃ dassāmī’’ti vadanto nikkhami. Athassa mātā – ‘‘sadhane kule nibbattosi, tātā’’ti puttassa hatthaṃ attano hatthatale katvā sahassatthavikaṃ ṭhapesi.

Imasmiṃ pana attabhāve imaṃ sīhanādaṃ nadīti evaṃ bodhisatto tīsu attabhāvesu mātukucchito nikkhantamattova vācaṃ nicchāresi. Jātakkhaṇepissa dvattiṃsa pubbanimittāni pāturahesuṃ. Yasmiṃ pana samaye amhākaṃ bodhisatto lumbinīvane jāto tasmiṃyeva samaye rāhulamātā devī ānando channo kāḷudāyī amacco kaṇḍako assarājā mahābodhirukkho catasso nidhikumbhiyo ca jātā, tattha eko gāvutappamāṇo eko aḍḍhayojanappamāṇo eko tigāvutappamāṇo eko yojanappamāṇo ahosi. Ime satta sahajātā nāma honti.

Ubhayanagaravāsino mahāpurisaṃ gahetvā kapilavatthupurameva agamaṃsu. Taṃdivasameva – ‘‘kapilavatthunagare suddhodanamahārājassa putto bodhimūle nisīditvā buddho bhavissatī’’ti tāvatiṃsabhavane haṭṭhatuṭṭhā devasaṅghā celukkhepādīni pavattentā kīḷiṃsu. Tasmiṃ samaye suddhodanamahārājassa kulūpako aṭṭhasamāpattilābhī kāḷadevalo nāma tāpaso bhattakiccaṃ katvā divāvihāratthāya tāvatiṃsabhavanaṃ gantvā tattha divāvihāraṃ nisinno tā devatā tuṭṭhamānasā kīḷantiyo disvā ‘‘kiṃkāraṇā tuṭṭhamānasā pamuditahadayā kīḷatha, mayhaṃ taṃ kāraṇaṃ kathethā’’ti pucchi. Tato devatā āhaṃsu – ‘‘mārisa, suddhodanarañño putto jāto, so bodhimaṇḍe nisīditvā buddho hutvā dhammacakkaṃ pavattessati, tassa ‘anantarūpaṃ buddhalīḷaṃ passituṃ labhissāmā’ti iminā kāraṇena tuṭṭhamhā’’ti.

Atha tāpaso tāsaṃ devatānaṃ vacanaṃ sutvā paramadassanīyaratanāvalokato devalokato oruyha narapatinivesanaṃ pavisitvā paññatte āsane nisīdi. Tato katapaṭisanthāraṃ rājānaṃ – ‘‘putto kira te, mahārāja, jāto, taṃ passissāmā’’ti āha. Rājā alaṅkatapaṭiyattaṃ tanayaṃ āharāpetvā devalatāpasaṃ vandāpetuṃ abhihari. Mahāpurisassa pādā parivattitvā vijjulatā viya asitajaladharakūṭesu tāpasassa jaṭāsu patiṭṭhahiṃsu. Bodhisattena hi tenattabhāvena vanditabbo nāma añño natthi. Tato tāpaso uṭṭhāyāsanā bodhisattassa añjaliṃ paggahesi. Rājā taṃ acchariyaṃ disvā attano puttaṃ vandi. Tāpaso bodhisattassa lakkhaṇasampattiṃ disvā – ‘‘bhavissati nu kho buddho, udāhu na bhavissatī’’ti āvajjetvā upadhārento – ‘‘nissaṃsayaṃ buddho bhavissatī’’ti anāgataṃsañāṇena ñatvā – ‘‘acchariyapuriso aya’’nti sitaṃ akāsi.

Tato ‘‘ahaṃ imaṃ buddhabhūtaṃ daṭṭhuṃ labhissāmi nu kho, no’’ti upadhārento – ‘‘na labhissāmi, antarāyeva kālaṃ katvā buddhasatenapi buddhasahassenapi gantvā bodhetuṃ asakkuṇeyye arūpabhave nibbattissāmī’’ti disvā – ‘‘evarūpaṃ nāma acchariyapurisaṃ buddhabhūtaṃ daṭṭhuṃ na labhissāmi, mahatī vata me jāni bhavissatī’’ti parodi. Manussā pana disvā – ‘‘amhākaṃ ayyo idāneva hasitvā puna roditumārabhi, kiṃ nu kho, bhante, amhākaṃ ayyaputtassa koci antarāyo bhavissatī’’ti pucchiṃsu. Tāpaso āha – ‘‘natthetassa antarāyo, nissaṃsayena buddho bhavissatī’’ti. ‘‘Atha kasmā tumhe paroditthā’’ti? ‘‘Evarūpaṃ acchariyapurisaṃ buddhabhūtaṃ daṭṭhuṃ na labhissāmi, mahatī vata me jāni bhavissatīti attānaṃ anusocanto rodāmī’’ti āha.

Tato bodhisattaṃ pañcame divase sīsaṃ nhāpetvā – ‘‘nāmaṃ gaṇhissāmā’’ti rājabhavanaṃ catujjātikagandhena upalimpitvā lājapañcamāni kusumāni vikiritvā asambhinnapāyāsaṃ pacāpetvā tiṇṇaṃ vedānaṃ pāraṅgate aṭṭhasate brāhmaṇe nimantetvā rājabhavane nisīdāpetvā madhupāyāsaṃ bhojetvā sakkāraṃ katvā – ‘‘kiṃ nu kho bhavissatī’’ti lakkhaṇāni pariggāhāpesuṃ. Tesu rāmādayo aṭṭha brāhmaṇapaṇḍitā lakkhaṇapariggāhakā ahesuṃ. Tesu satta janā dve aṅguliyo ukkhipitvā dvedhā byākariṃsu – ‘‘imehi lakkhaṇehi samannāgato agāraṃ ajjhāvasanto rājā hoti cakkavattī, pabbajamāno buddho’’ti. Tesaṃ pana sabbadaharo gottena koṇḍañño nāma brāhmaṇo bodhisattassa lakkhaṇavarasampattiṃ disvā – ‘‘etassa agāramajjhe ṭhānakāraṇaṃ natthi, ekanteneva vivaṭacchado buddho bhavissatī’’ti ekameva aṅguliṃ ukkhipitvā ekaṃsabyākaraṇaṃ byākāsi. Athassa nāmaṃ gaṇhantā sabbalokatthasiddhikarattā siddhatthoti nāmamakaṃsu.

Atha te brāhmaṇā attano gharāni gantvā putte āmantetvā evamāhaṃsu – ‘‘amhe mahallakā, suddhodanamahārājassa puttaṃ sabbaññutaṃ pattaṃ sambhāveyyāma vā no vā, tumhe pana tasmiṃ pabbajitvā sabbaññutaṃ patte tassa sāsane pabbajathā’’ti. Tato sattapi janā yāvatāyukaṃ ṭhatvā yathākammaṃ gatā. Koṇḍaññamāṇavo arogo ahosi. Tadā pana rājā tesaṃ vacanaṃ sutvā – ‘‘kiṃ disvā mama putto pabbajissatī’’ti te pucchi. ‘‘Cattāri pubbanimittāni, devā’’ti. ‘‘Katarañca katarañcā’’ti? ‘‘Jiṇṇaṃ byādhitaṃ mataṃ pabbajita’’nti. Rājā ‘‘ito paṭṭhāya evarūpānaṃ mama puttassa santikaṃ āgamituṃ mā adatthā’’ti vatvā kumārassa cakkhupathe jiṇṇapurisādīnaṃ āgamananivāraṇatthaṃ catūsu disāsu gāvutagāvutaṭṭhāne ārakkhaṃ ṭhapesi. Taṃdivasaṃ maṅgalaṭṭhāne sannipatitesu asītiyā ñātikulasahassesu ekameko ekamekaṃ puttaṃ paṭijāni – ‘‘ayaṃ buddho vā hotu rājā vā, mayaṃ ekamekaṃ puttaṃ dassāma, sace buddho bhavissati, khattiyasamaṇeheva parivuto vicarissati. Sace rājā cakkavattī bhavissati, khattiyakumāreheva parivuto vicarissatī’’ti. Atha rājā mahāpurisassa paramarūpasampannā vigatasabbadosā catusaṭṭhi dhātiyo adāsi. Bodhisatto anantena parivārena mahatā sirisamudayena vaḍḍhi.

Athekadivasaṃ rañño vappamaṅgalaṃ nāma ahosi. Taṃdivasaṃ rājā mahatiyā vibhūtiyā mahatā parivārena nagarato nikkhamanto puttampi gahetvāva agamāsi. Kasikammaṭṭhāne eko jamburukkho paramaramaṇīyo ghanasandacchāyo ahosi. Tassa heṭṭhā kumārassa sayanaṃ paññāpetvā upari varakanakatārākhacitaṃ rattacelavitānaṃ bandhitvā sāṇipākārena parikkhipāpetvā ārakkhaṃ ṭhapetvā rājā sabbālaṅkāraṃ alaṅkaritvā amaccagaṇaparivuto naṅgalakaraṇaṭṭhānamagamāsi. Tattha rājā paramamaṅgalaṃ suvaṇṇanaṅgalaṃ gaṇhāti, amaccādayo rajatanaṅgalādīni gaṇhanti. Taṃdivasaṃ naṅgalasahassaṃ yojīyati. Bodhisattaṃ parivāretvā nisinnā dhātiyo – ‘‘rañño sampattiṃ passissāmā’’ti antosāṇito bahi nikkhantā.

Atha bodhisatto ito cito ca olokento kiñci adisvā sahasā uṭṭhāya pallaṅkaṃ ābhujitvā ānāpāne pariggahetvā paṭhamajjhānaṃ nibbattesi. Dhātiyo khajjabhojjantare vicarantiyo thokaṃ cirāyiṃsu. Sesarukkhānaṃ chāyā nivattā, tassa pana jamburukkhassa chāyā parimaṇḍalā hutvā tattheva aṭṭhāsi. Dhātito panassa ‘‘ayyaputto ekakovā’’ti vegena sāṇipākāraṃ ukkhipitvā pariyesantiyo sirisayane pallaṅkena nisinnaṃ tañca pāṭihāriyaṃ disvā gantvā taṃ pavattiṃ rañño ārocesuṃ. Rājā vegena āgantvā taṃ pāṭihāriyaṃ disvā – ‘‘ayaṃ vo, tāta, dutiyavandanā’’ti puttaṃ vandi.

Atha mahāpuriso anukkamena soḷasavassuddesiko ahosi. Rājā bodhisattassa tiṇṇaṃ utūnaṃ anucchavike ramma-suramma-subhanāmake tayo pāsāde kāresi. Ekaṃ navabhūmikaṃ ekaṃ sattabhūmikaṃ ekaṃ pañcabhūmikaṃ. Tayopi pāsādā ubbedhena samappamāṇā ahesuṃ. Bhūmikāsu pana nānattaṃ ahosi.

Atha rājā cintesi – ‘‘putto me vayappatto chattamassa ussāpetvā rajjasiriṃ passissāmī’’ti. So sākiyānaṃ paṇṇāni pahiṇi ‘‘putto me vayappatto, rajje naṃ patiṭṭhāpessāmi, sabbe attano gehesu vayappattā dārikā imaṃ gehaṃ pesentū’’ti. Te rañño sāsanaṃ sutvā – ‘‘kumāro kevalaṃ rūpasampanno, na kiñci sippaṃ jānāti, dārabharaṇaṃ kātuṃ na sakkhissati, na mayaṃ dhītaro dassāmā’’ti āhaṃsu. Rājā taṃ pavattiṃ sutvā puttassa santikaṃ gantvā tamatthaṃ ārocesi. Bodhisatto – ‘‘kiṃ sippaṃ dassetuṃ vaṭṭatī’’ti āha. ‘‘Sahassatthāmaṃ dhanuṃ āropetuṃ vaṭṭati, tātā’’ti. ‘‘Tena hi āharāpethā’’ti āha. Rājā āharāpetvā adāsi. Taṃ dhanuṃ purisasahassaṃ āropeti, purisasahassaṃ oropeti. Mahāpuriso taṃ sarāsanaṃ āharāpetvā pallaṅkena nisinnova jiyaṃ pādaṅguṭṭhake veṭhāpetvā kaḍḍhanto pādaṅguṭṭhakeneva dhanuṃ āropetvā vāmena hatthena daṇḍe gahetvā dakkhiṇena hatthena kaḍḍhitvā jiyaṃ ropesi. Sakalanagaraṃ uppattanākārappattaṃ ahosi . ‘‘Kiṃ eso saddo’’ti ca vutte ‘‘devo gajjatī’’ti āhaṃsu. Athaññe ‘‘tumhe na jānātha, na devo gajjati, aṅgīrasassa kumārassa sahassatthāmaṃ dhanuṃ āropetvā jiyaṃ poṭhentassa jiyappahārasaddo eso’’ti āhaṃsu. Sākiyā taṃ sutvā tāvatakeneva āraddhacittā tuṭṭhamānasā ahesuṃ.

Atha mahāpuriso – ‘‘kiṃ kātuṃ vaṭṭatī’’ti āha. Aṭṭhaṅgulabahalaṃ ayopaṭṭaṃ kaṇḍena vijjhituṃ vaṭṭatīti . Taṃ vijjhitvā – ‘‘aññaṃ kiṃ kātuṃ vaṭṭatī’’ti āha. Caturaṅgulabahalaṃ asanaphalakaṃ vijjhituṃ vaṭṭatīti. Tampi vijjhitvā – ‘‘aññaṃ kiṃ kātuṃ vaṭṭatī’’ti āha. Vidatthibahalaṃ udumbaraphalakaṃ vijjhituṃ vaṭṭatīti. Tampi vijjhitvā aññaṃ kiṃ kātuṃ vaṭṭatīti. Tato ‘‘vālukasakaṭānī’’ti āhaṃsu. Mahāsatto vālukasakaṭampi palālasakaṭampi vinivijjhitvā udake ekūsabhappamāṇaṃ kaṇḍaṃ pesesi thale aṭṭhausabhappamāṇaṃ. Atha naṃ ‘‘vātiṅgaṇasaññāya vālaṃ vijjhituṃ vaṭṭatī’’ti āhaṃsu. ‘‘Tena hi yojanamattaṃ vātiṅgaṇaṃ bandhāpethā’’ti vatvā yojanamattake vātiṅgaṇasaññāya vālaṃ bandhāpetvā rattandhakāre meghapaṭalehi channāsu disāsu kaṇḍaṃ khipi. Taṃ gantvā yojanamattake vālaṃ phāletvā pathaviṃ pāvisi. Na kevalaṃ ettakameva, taṃdivasaṃ mahāpuriso loke vattamānaṃ sippaṃ sabbameva dassesi.

Atha sākiyā attano dhītaro alaṅkaritvā pesayiṃsu. Cattālīsasahassā nāṭakitthiyo ahesuṃ. Rāhulamātā pana devī aggamahesī ahosi. Mahāpuriso devakumāro viya surayuvatīhi parivuto narayuvatīhi parivuto nippurisehi turiyehi paricāriyamāno mahāsampattiṃ anubhavamāno utuvārena utuvārena tesu tīsu pāsādesu viharati. Athekadivasaṃ bodhisatto uyyānabhūmiṃ gantukāmo sārathiṃ āmantetvā – ‘‘rathaṃ yojehi uyyānabhūmiṃ passissāmī’’ti āha. So ‘‘sādhū’’ti paṭissuṇitvā mahārahaṃ vararucirathirakubbaravarattaṃ thirataraneminābhiṃ varakanakarajatamaṇiratanakhacitaīsāmukhaṃ navakanakarajatatārakakhacitanemipassaṃ samosaritavividhasurabhikusumadāmasassirikaṃ ravirathasadisadassanīyaṃ vararathaṃ samalaṅkaritvā sasikumudasadisavaṇṇe anilagaruḷajave ājānīye cattāro maṅgalasindhave yojetvā bodhisattassa paṭivedesi. Bodhisatto devavimānasadisaṃ taṃ rathavaramāruyha uyyānābhimukho pāyāsi.

Atha devatā ‘‘siddhatthakumārassa abhisambujjhanakālo āsanno, pubbanimittamassa dassessāmā’’ti ekaṃ devaputtaṃ jarājajjarasarīraṃ khaṇḍadantaṃ palitakesaṃ vaṅkagattaṃ daṇḍahatthaṃ pavedhamānaṃ katvā dassesuṃ. Taṃ bodhisatto ceva sārathi ca passanti. Tato bodhisatto – ‘‘sārathi ko nāmesa puriso kesāpissa na yathā aññesa’’nti mahāpadānasutte (dī. ni. 2.43 ādayo) āgatanayeneva pucchitvā tassa vacanaṃ sutvā – ‘‘dhiratthu vata, bho, jāti, yatra hi nāma jātassa jarā paññāyissatī’’ti (dī. ni. 2.45, 47) saṃviggahadayo tatova paṭinivattitvā pāsādameva abhiruhi.

Rājā ‘‘kiṃkāraṇā mama putto paṭinivattī’’ti pucchi. ‘‘Jiṇṇapurisaṃ disvā, devā’’ti. Tato kampamānamānaso rājā aḍḍhayojane ārakkhaṃ ṭhapesi. Punekadivasaṃ bodhisatto uyyānaṃ gacchanto tāhi eva devatāhi nimmitaṃ byādhitañca purisaṃ disvā purimanayeneva pucchitvā saṃviggahadayo nivattitvā pāsādameva abhiruhi. Rājā pucchitvā nāṭakāni vissajjesi. ‘‘Pabbajjāya mānasaṃ assa bhinnaṃ karissa’’nti ārakkhaṃ vaḍḍhetvā samantato tigāvutappamāṇe padese ārakkhaṃ ṭhapesi.

Punapi bodhisatto ekadivasaṃ uyyānaṃ gacchanto tatheva devatāhi nimmitaṃ kālaṅkataṃ disvā purimanayeneva pucchitvā saṃviggahadayo nivattitvā pāsādamabhiruhi. Rājā nivattanakāraṇaṃ pucchitvā puna ārakkhaṃ vaḍḍhetvā yojanappamāṇe padese ārakkhaṃ ṭhapesi.

Punapi bodhisatto ekadivasaṃ uyyānaṃ gacchanto tatheva devatāhi nimmitaṃ sunivatthaṃ supārutaṃ pabbajitaṃ disvā – ‘‘ko nāmeso, samma, sārathī’’ti sārathiṃ pucchi. Sārathi kiñcāpi buddhuppādassa abhāvā pabbajitaṃ vā pabbajitaguṇe vā na jānāti, devatānubhāvena pana ‘‘pabbajito nāmāyaṃ devā’’ti vatvā pabbajjāya guṇaṃ tassa vaṇṇesi.

Tato bodhisatto pabbajjāya ruciṃ uppādetvā taṃdivasaṃ uyyānaṃ agamāsi. Dīghāyukā bodhisattā vassasate vassasate atikkante jiṇṇādīsu ekekaṃ addasaṃsu. Amhākaṃ pana bodhisatto appāyukakāle uppannattā catunnaṃ catunnaṃ māsānaṃ accayena uyyānaṃ gacchanto anukkamena ekekaṃ addasa. Dīghabhāṇakā panāhu – ‘‘cattāri nimittāni ekadivaseneva disvā agamāsī’’ti. Tattha divasabhāgaṃ kīḷitvā uyyānarasamanubhavitvā maṅgalapokkharaṇiyaṃ nhatvā atthaṅgate sūriye maṅgalasilātale nisīdi attānaṃ alaṅkārāpetukāmo. Athassa cittācāramaññāya sakkena devānamindena āṇatto vissakammo nāma devaputto āgantvā tasseva kappakasadiso hutvā dibbehi alaṅkārehi alaṅkari. Athassa sabbālaṅkārasamalaṅkatassa sabbatālāvacaresu sakāni sakāni paṭibhānāni dassayantesu brāhmaṇesu ca ‘‘jaya nandā’’tiādivacanehi sutamaṅgalikādīsu nānappakārehi maṅgalavacanatthutighosehi sambhāventesu sabbālaṅkārasamalaṅkataṃ rathavaraṃ abhiruhi. Tasmiṃ samaye – ‘‘rāhulamātā puttaṃ vijātā’’ti sutvā suddhodanamahārājā – ‘‘puttassa me tuṭṭhiṃ nivedethā’’ti sāsanaṃ pahiṇi. Bodhisatto taṃ sutvā – ‘‘rāhu jāto, bandhanaṃ jāta’’nti āha. Rājā – ‘‘kiṃ me putto avacā’’ti pucchitvā taṃ vacanaṃ sutvā ‘‘ito paṭṭhāya me nattā ‘rāhulakumāro’tveva nāmaṃ hotū’’ti āha.

Bodhisattopi taṃ rathavaramāruyha mahatā parivārena atimanoramena sirisobhaggena nagaraṃ pāvisi. Tasmiṃ samaye rūpasiriyā guṇasampattiyā ca akisā kisāgotamī nāma khattiyakaññā uparipāsādavaratalagatā nagaraṃ pavisantassa bodhisattassa rūpasiriṃ disvā sañjātapītisomanassā hutvā –

‘‘Nibbutā nūna sā mātā, nibbuto nūna so pitā;

Nibbutā nūna sā nārī, yassāyaṃ īdiso patī’’ti. (dha. sa. aṭṭha. nidānakathā; dha. pa. aṭṭha. 1.sāriputtattheravatthu; apa. aṭṭha. 1.avidūrenidānakathā; jā. aṭṭha. 1.avidūrenidānakathā) –

Imaṃ udānaṃ udānesi.

Bodhisatto taṃ sutvā cintesi – ‘‘ayaṃ me sussavanaṃ vacanaṃ sāvesi, ahañhi nibbānaṃ gavesanto vicarāmi, ajjeva mayā gharāvāsaṃ chaḍḍetvā nikkhamma pabbajitvā nibbānaṃ gavesituṃ vaṭṭatī’’ti. ‘‘Ayaṃ imissā ācariyabhāgo hotū’’ti muttāhāraṃ kaṇṭhato omuñcitvā kisāgotamiyā satasahassagghanikaṃ paramaratikaraṃ muttāhāraṃ pesesi. Sā ‘‘siddhatthakumāro mayi paṭibaddhahadayo hutvā paṇṇākāraṃ pesesī’’ti somanassajātā ahosi.

Bodhisattopi mahatā sirisamudayena paramaramaṇīyaṃ pāsādaṃ abhiruhitvā sirisayane nipajji. Tāvadeva naṃ paripuṇṇarajanikarasadisaruciravaravadanā bimbaphalasadisadasanavasanā sitavimalasamasaṃhitāviraḷavaradasanā asitanayanakesapāsā sujātañjanātinīlakuṭilabhamukā sujātahaṃsasamasaṃhitapayodharā ratikaranavakanakarajataviracitavaramaṇimekhalā parigatavipulaghanajaghanataṭā karikarasannibhoruyugalā naccagītavāditesu kusalā surayuvatisadisarūpasobhā varayuvatiyo madhuraravāni turiyāni gahetvā mahāpurisaṃ samparivāretvā ramāpayantiyo naccagītavāditāni payojayiṃsu. Bodhisatto pana kilesesu virattacittatāya naccagītādīsu anabhirato muhuttaṃ niddaṃ okkami.

Tā taṃ disvā ‘‘yassatthāya naccādīni mayaṃ payojema, so niddaṃ upagato, idāni kimatthaṃ kilamāmā’’ti gahitāni turiyāni ajjhottharitvā nipajjiṃsu, gandhatelappadīpā ca jhāyanti. Bodhisatto pabujjhitvā sayanapiṭṭhe pallaṅkena nisinno addasa tā itthiyo turiyabhaṇḍāni avattharitvā niddāyantiyo paggharitalālā kilinnakapolagattā, ekaccā dante khādantiyo, ekaccā kākacchantiyo, ekaccā vippalapantiyo, ekaccā vivaṭamukhā, ekaccā apagatavasanarasanā , pākaṭabībhacchasambādhaṭṭhānā, ekaccā vimuttākulasiroruhā susānarūparūpaṃ dhārayamānā sayiṃsu. Mahāsatto tāsaṃ taṃ vippakāraṃ disvā bhiyyosomattāya kāmesu virattacitto ahosi. Tassa pana alaṅkatapaṭiyattaṃ dasasatanayanabhavanasadisaṃ rucirasobhampi pāsādavaratalaṃ apaviddhamatasarīrakuṇapabharitaṃ āmakasusānamiva paramapaṭikkūlaṃ upaṭṭhāsi. Tayopi bhavā ādittabhavanasadisā hutvā upaṭṭhahiṃsu. ‘‘Upaddutaṃ vata, bho, upassaṭṭhaṃ vata bho’’ti ca vācaṃ pavattesi. Ativiya pabbajjāya cittaṃ nami.

So ‘‘ajjeva mayā mahābhinikkhamanaṃ nikkhamituṃ vaṭṭatī’’ti sirisayanato uṭṭhāya dvārasamīpaṃ gantvā – ‘‘ko etthā’’ti āha. Ummāre sīsaṃ katvā nipanno channo āha – ‘‘ahaṃ, ayyaputta, channo’’ti. Atha mahāpuriso – ‘‘ahaṃ ajja mahābhinikkhamanaṃ nikkhamitukāmo, na kañci paṭiveditvā sīghamekaṃ atijayaṃ sindhavaṃ kappehī’’ti. So ‘‘sādhu, devā’’ti assabhaṇḍakaṃ gahetvā assasālaṃ gantvā gandhatelappadīpesu jalantesu sumanapaṭṭavitānassa heṭṭhā paramaramaṇīye bhūmibhāge ṭhitaṃ arimanthakaṃ kaṇḍakaṃ turaṅgavaraṃ disvā – ‘‘ajja mayā ayyaputtassa nikkhamanatthāya imameva maṅgalahayaṃ kappetuṃ vaṭṭatī’’ti kaṇḍakaṃ kappesi. So kappiyamānova aññāsi – ‘‘ayaṃ kappanā atigāḷhā, aññesu divasesu uyyānakīḷaṃ gamanakāle kappanā viya na hoti. Nissaṃsayaṃ ajjeva ayyaputto mahābhinikkhamanaṃ nikkhamissatī’’ti. Tato tuṭṭhamānaso mahāhasitaṃ hasi. So nādo taṃ sakalakapilavatthupuraṃ unnādaṃ kareyya, devatā pana sannirumbhitvā na kassaci sotuṃ adaṃsu.

Bodhisatto ‘‘puttaṃ tāva passissāmī’’ti cintetvā ṭhitaṭṭhānato uṭṭhāya rāhulamātuyā vasanaṭṭhānaṃ gantvā gabbhadvāraṃ vivari. Tasmiṃ khaṇe antogabbhe gandhatelappadīpo jhāyati. Rāhulamātā sumanamallikādīnaṃ ambaṇamattena attippakiṇṇe varasayane puttassa matthake hatthaṃ ṭhapetvā niddāyati. Bodhisatto ummāre pādaṃ ṭhapetvā ṭhitakova oloketvā – ‘‘sacāhaṃ deviyā hatthaṃ apanetvā mama puttaṃ gaṇhissāmi, devī pabujjhissati, evaṃ me abhinikkhamanassa antarāyo bhavissati. Buddho hutvāva āgantvā puttaṃ passissāmī’’ti cintetvā pāsādatalato otaritvā assassa samīpaṃ gantvā evamāha – ‘‘tāta kaṇḍaka, tvaṃ ajja ekarattiṃ maṃ tāraya, ahaṃ taṃ nissāya buddho hutvā sadevakaṃ lokaṃ tāressāmī’’ti. Tato ullaṅghitvā kaṇḍakassa piṭṭhiṃ abhiruhi. Kaṇḍako gīvato paṭṭhāya āyāmato aṭṭhārasahattho hoti tadanurūpena ubbedhena samannāgato rūpaggajavabalasampanno sabbaseto dhotasaṅkhasadisadassanīyavaṇṇo. Tato bodhisatto varaturaṅgapiṭṭhigato channaṃ assassa vāladhiṃ gāhāpetvā aḍḍharattasamaye nagarassa mahādvāraṃ sampatto.

Tadā pana rājā pubbeva bodhisattassa gamanapaṭisedhanatthāya dvīsu dvārakavāṭesu ekekaṃ purisasahassena vivaritabbaṃ kāretvā tattha bahupurise ārakkhaṃ ṭhapesi. Bodhisatto kira purisagaṇanāya koṭisatasahassassa balaṃ dhāresi, hatthigaṇanāya koṭisahassassa. Tasmā so cintesi – ‘‘yadi dvāraṃ na vivarīyati, ajja kaṇḍakassa piṭṭhe nisinno channaṃ vāladhiṃ gāhāpetvā tena saddhiṃyeva kaṇḍakaṃ ūrūhi nippīḷetvā aṭṭhārasahatthaṃ pākāraṃ uppatitvā atikkameyya’’nti. Channo cintesi – ‘‘sace dvāraṃ na ugghāpayati, ahaṃ ayyaputtaṃ khandhe katvā kaṇḍakaṃ dakkhiṇahatthena parikkhipanto upakacchake katvā uppatitvā pākāraṃ atikkamissāmī’’ti. Kaṇḍako cintesi – ‘‘ahaṃ dvāre avivariyamāne yathānisinnameva ayyaputtaṃ gahitavāladhinā channena saddhiṃ uppatitvā pākārassa purato patiṭṭhahissāmī’’ti. Evameva tayo purisā cintayiṃsu. Dvāre adhivatthā devatā mahādvāraṃ vivariṃsu.

Tasmiṃ khaṇe māro pāpimā ‘‘mahāsattaṃ nivattessāmī’’ti āgantvā gaganatale ṭhatvā āha –

‘‘Mā nikkhama mahāvīra, ito te sattame dine;

Dibbaṃ tu cakkaratanaṃ, addhā pātu bhavissati. –

Dvisahassaparittadīpaparivārānaṃ catunnaṃ mahādīpānaṃ rajjaṃ kāressasi, nivatta, mārisā’’ti. Mahāpuriso āha ‘‘kosi tva’’nti. Ahaṃ vasavattīti.

‘‘Jānāmahaṃ mahārāja, mayhaṃ cakkassa sambhavaṃ;

Anatthikohaṃ rajjena, gaccha tvaṃ māra mā idha.

‘‘Sakalaṃ dasasahassampi, lokadhātumahaṃ pana;

Unnādetvā bhavissāmi, buddho loke vināyako’’ti. –

Āha. So tatthevantaradhāyi.

Mahāsatto ekūnattiṃsavassakāle hatthagataṃ cakkavattirajjaṃ kheḷapiṇḍaṃ viya anapekkho chaḍḍetvā cakkavattisirinivāsabhūtā rājabhavanā nikkhamitvā āsāḷhipuṇṇamāya uttarāsāḷhanakkhatte vattamāne nagarato nikkhamitvā nagaraṃ apaloketukāmo ahosi. Vitakkasamanantarameva cassa kulālacakkaṃ viya so bhūmippadeso parivatti. Yathāṭhitova mahāsatto kapilavatthupuraṃ disvā tassiṃ bhūmippadese kaṇḍakanivattanaṃ nāma cetiyaṭṭhānaṃ dassetvā gantabbamagābhimukhaṃyeva kaṇḍakaṃ katvā pāyāsi mahatā sakkārena uḷārena sirisamudayena. Tadā mahāsatte gacchante tassa purato devatā saṭṭhi ukkāsatasahassāni dhārayiṃsu, tathā pacchato saṭṭhi dakkhiṇato saṭṭhi ukkāsatasahassāni, tathā vāmapassato. Aparā devatā surabhikusumamālādāmacandanacuṇṇacāmaradhajapaṭākāhi sakkarontiyo parivāretvā agamaṃsu. Dibbāni saṅgītāni anekāni ca turiyāni vajjiṃsu.

Iminā sirisamudayena gacchanto bodhisatto ekaratteneva tīṇi rajjāni atikkamma tiṃsayojanikaṃ maggaṃ gantvā anomānadītīraṃ sampāpuṇi. Atha bodhisatto nadītīre ṭhatvā channaṃ pucchi – ‘‘kā nāmāyaṃ nadī’’ti? ‘‘Anomā nāma, devā’’ti. ‘‘Amhākampi pabbajjā anomā bhavissatī’’ti paṇhiyā assaṃ ghaṭṭento assassa saññaṃ adāsi. Asso ullaṅghitvā aṭṭhausabhavitthārāya nadiyā pārimatīre aṭṭhāsi. Bodhisatto assapiṭṭhito oruyha muttarāsisadise vālukāpuline ṭhatvā channaṃ āmantesi – ‘‘samma channa, tvaṃ mayhaṃ ābharaṇāni ceva kaṇḍakañca ādāya gaccha, ahaṃ pabbajissāmī’’ti. Channo, ‘‘ahampi, deva, pabbajissāmī’’ti. Bodhisatto āha – ‘‘na labbhā tayā pabbajituṃ, gaccheva tva’’nti tikkhattuṃ nivāretvā ābharaṇāni ceva kaṇḍakañca paṭicchāpetvā cintesi – ‘‘ime mayhaṃ kesā samaṇasāruppā na honti, te khaggena chindissāmī’’ti dakkhiṇena hatthena paramanisitamasivaraṃ gahetvā vāmahatthena moḷiyā saddhiṃ cūḷaṃ gahetvā chindi, kesā dvaṅgulamattā hutvā dakkhiṇato āvaṭṭamānā sīse allīyiṃsu. Tesaṃ pana kesānaṃ yāvajīvaṃ tadeva pamāṇaṃ ahosi, massu ca tadanurūpaṃ, puna kesamassuohāraṇakiccampissa nāhosi. Bodhisatto saha moḷiyā cūḷaṃ gahetvā – ‘‘sacāhaṃ buddho bhavissāmi, ākāse tiṭṭhatu, no ce, bhūmiyaṃ patatū’’ti ākāse khipi. Taṃ cūḷāmaṇibandhanaṃ yojanappamāṇaṃ ṭhānaṃ gantvā ākāse aṭṭhāsi.

Atha sakko devarājā dibbena cakkhunā olokento yojanikena ratanacaṅkoṭakena taṃ paṭiggahetvā tāvatiṃsabhavane tiyojanaṃ sattaratanamayaṃ cūḷāmaṇicetiyaṃ nāma patiṭṭhāpesi. Yathāha –

‘‘Chetvāna moḷiṃ varagandhavāsitaṃ, vehāyasaṃ ukkhipi aggapuggalo;

Sahassanetto sirasā paṭiggahi, suvaṇṇacaṅkoṭavarena vāsavo’’ti. (ma. ni. aṭṭha. 1.222; saṃ. ni. aṭṭha. 2.2.12; apa. aṭṭha. 1.avidūrenidānakathā; jā. aṭṭha. 1.avidūrenidānakathā);

Puna bodhisatto cintesi – ‘‘imāni kāsikavatthāni mahagghāni, na mayhaṃ samaṇasāruppānī’’ti. Athassa kassapabuddhakāle purāṇasahāyako ghaṭikāramahābrahmā ekaṃ buddhantaraṃ vināsabhāvāppattena mittabhāvena cintesi – ‘‘ajja me sahāyako mahābhinikkhamanaṃ nikkhanto, samaṇaparikkhāramassa gahetvā gacchissāmī’’ti.

‘‘Ticīvarañca patto ca, vāsi sūci ca bandhanaṃ;

Parissāvanañca aṭṭhete, yuttayogassa bhikkhuno’’ti. (dī. ni. aṭṭha. 1.215; ma. ni. aṭṭha. 1.294; 2.349; a. ni. aṭṭha. 2.4.198; pārā. aṭṭha. 1.45 padabhājanīyavaṇṇanā; apa. aṭṭha. 1.avidūrenidānakathā; jā. aṭṭha. 1.avidūrenidānakathā; mahāni. aṭṭha. 206) –

Ime aṭṭha samaṇaparikkhāre āharitvā adāsi. Mahāpuriso arahaddhajaṃ nivāsetvā uttamaṃ pabbajjāvesaṃ gahetvā sāṭakayugalaṃ ākāse khipi. Taṃ mahābrahmā paṭiggahetvā brahmaloke dvādasayojanikaṃ sabbaratanamayaṃ cetiyaṃ katvā taṃ anto pakkhipitvā ṭhapesi. Atha naṃ mahāsatto – ‘‘channa, mama vacanena mātāpitūnaṃ ārogyaṃ vadehī’’ti vatvā uyyojesi. Tato channo mahāpurisaṃ vanditvā padakkhiṇaṃ katvā pakkāmi. Kaṇḍako pana channena saddhiṃ mantayamānassa bodhisattassa vacanaṃ suṇanto ṭhatvā – ‘‘natthi dāni mayhaṃ puna sāmino dassana’’nti cakkhupathamassa vijahanto viyogadukkhamadhivāsetuṃ asakkonto hadayena phalitena kālaṃ katvā suraripudurabhibhavane tāvatiṃsabhavane kaṇḍako nāma devaputto hutvā nibbatti. Tassa uppatti vimalatthavilāsiniyā vimānavatthuṭṭhakathāya gahetabbā. Channassa paṭhamaṃ ekova soko ahosi. So kaṇḍakassa kālakiriyāya dutiyena sokena pīḷiyamāno rodanto paridevanto dukkhena agamāsi.

Bodhisattopi pabbajitvā tasmiṃyeva padese anupiyaṃ nāma ambavanaṃ atthi, tattheva sattāhaṃ pabbajjāsukhena vītināmetvā tato pacchā sañjhāppabhānurañjitasaliladharasaṃvuto saradasamaye paripuṇṇarajanikaro viya kāsāvavarasaṃvuto ekakopi anekajanaparivuto viya virocamāno taṃ vanavāsimigapakkhīnaṃ nayanāmatapānamiva karonto ekacaro sīho viya narasīho mattamātaṅgavilāsagāmī samassāsento viya vasundharaṃ pādatalehi ekadivaseneva tiṃsayojanikaṃ maggaṃ gantvā uttuṅgataraṅgabhaṅgaṃ asaṅgaṃ gaṅgaṃ nadiṃ uttaritvā ratanajutivisaravirājitavararucirarājagahaṃ rājagahaṃ nāma nagaraṃ pāvisi. Pavisitvā ca pana sapadānaṃ piṇḍāya cari. Sakalaṃ pana taṃ nagaraṃ bodhisattassa rūpadassanena dhanapālake paviṭṭhe taṃ nagaraṃ viya asurinde paviṭṭhe devanagaraṃ viya saṅkhobhamagamāsi. Piṇḍāya carante mahāpurise nagaravāsino manussā mahāsattassa rūpadassanena sañjātapītisomanassā jātavimhitā bodhisattassa rūpadassanāvajjitahadayā ahesuṃ.

Tesaṃ manussānaṃ aññataro aññataramevamāha – ‘‘kinnu yaṃ, bho, rāhubhayena nigūḷhakiraṇajālo puṇṇacando manussalokamāgato’’ti. Tamañño sitaṃ katvā evamāha – ‘‘kiṃ kathesi, samma, kadā nāma tayā puṇṇacando manussalokamāgato diṭṭhapubbo, nanu esa kusumaketukāmadevo vesantaramādāya amhākaṃ mahārājassa nāgarānañca paramalīḷāvibhūtiṃ disvā kīḷitumāgato’’ti. Tamañño sitaṃ katvā evamāha – ‘‘kiṃ, bho, tvaṃ ummattosi, nanu kāmo issarakodhahutāsanaparidaḍḍhasarīro surapatidasasatanayano eso amarapurasaññāya idhāgato’’ti! Tamañño īsakaṃ hasitvā – ‘‘kiṃ vadesi, bho, te pubbāparavirodhaṃ, kuto panassa dasasatanayanāni, kuto vajiraṃ, kuto erāvaṇo. Addhā brahmā esa brāhmaṇajanaṃ pamattaṃ ñatvā vedavedaṅgādīsu niyojanatthāya āgato’’ti. Te sabbepi apasādetvā añño paṇḍitajātiko evamāha – ‘‘nevāyaṃ puṇṇacando , na ca kāmadevo, nāpi dasasatanayano, na cāpi brahmā, sabbalokanāyako satthā esa acchariyamanusso’’ti.

Evaṃ sallapantesu eva nāgaresu rājapurisā gantvā taṃ pavattiṃ rañño bimbisārassa ārocesuṃ – ‘‘deva, devo vā gandhabbo vā udāhu nāgarājā vā yakkho vā ko nu vā amhākaṃ nagare piṇḍāya caratī’’ti. Rājā taṃ sutvā uparipāsādatale ṭhatvā mahāpurisaṃ disvā acchariyabbhutacittajāto rājapurise āṇāpesi – ‘‘gacchatha, bhaṇe, taṃ vīmaṃsatha, sace amanusso bhavissati, nagarā nikkhamitvā antaradhāyissati, sace devatā bhavissati, ākāsena gamissati, sace nāgarājā bhavissati, pathaviyaṃ nimujjitvā gamissati, sace manusso bhavissati, yathāladdhaṃ bhikkhaṃ paribhuñjissatī’’ti.

Mahāpurisopi santindriyo santamānaso rūpasobhāya mahājanassa nayanāni ākaḍḍhento viya yugamattaṃ pekkhamāno missakabhattaṃ yāpanamattaṃ saṃharitvā paviṭṭhadvāreneva nagarā nikkhamitvā paṇḍavapabbatacchāyāya puratthābhimukho nisīditvā āhāraṃ paccavekkhitvā nibbikāro paribhuñji. Tato rājapurisā gantvā taṃ pavattiṃ rañño ārocesuṃ. Tato dūtavacanaṃ sutvā magadhādhipati rājā bālajanehi duranusāro merumandārasāro sattasāro bimbisāro bodhisattassa guṇassavaneneva sañjātadassanakutūhalo vegena nagarato nikkhamitvā paṇḍavapabbatābhimukho gantvā yānā oruyha bodhisattassa santikaṃ gantvā tena katānuñño bandhujanasinehasītale silātale nisīditvā bodhisattassa iriyāpathe pasīditvā katapaṭisanthāro nāmagottādīni pucchitvā bodhisattassa sabbaṃ issariyaṃ niyyātesi. Bodhisatto – ‘‘mayhaṃ, mahārāja, vatthukāmehi vā kilesakāmehi vā attho natthi. Ahañhi paramābhisambodhiṃ patthayanto nikkhanto’’ti āha. Rājā anekappakārena yācantopi tassa cittaṃ alabhitvā – ‘‘addhā buddho bhavissati, buddhabhūtena pana tayā paṭhamaṃ mama vijitaṃ āgantabba’’nti vatvā nagaraṃ paviṭṭho.

‘‘Atha rājagahaṃ vararājagahaṃ, nararājavare nagaraṃ tu gate;

Girirājavaro munirājavaro, migarājagato sugatopi gato’’.

Atha bodhisatto anupubbena cārikaṃ caramāno āḷārañca kālāmaṃ udakañca rāmaputtaṃ upasaṅkamitvā aṭṭha samāpattiyo nibbattetvā – ‘‘nāyaṃ maggo bodhiyā’’ti taṃ samāpattibhāvanaṃ analaṅkaritvā mahāpadhānaṃ padahitukāmo uruvelaṃ gantvā – ‘‘ramaṇīyo vatāyaṃ bhūmibhāgo’’ti tattheva vāsaṃ upagantvā mahāpadhānaṃ padahi. Lakkhaṇapariggāhakabrāhmaṇānaṃ cattāro puttā koṇḍañño brāhmaṇo cāti ime pañca janā paṭhamaṃyeva pabbajitā gāmanigamarājadhānīsu bhikkhācariyaṃ carantā tattha bodhisattaṃ sampāpuṇiṃsu. Atha naṃ chabbassāni mahāpadhānaṃ padahantaṃ – ‘‘idāni buddho bhavissati, idāni buddho bhavissatī’’ti pariveṇasammajjanādikāya vattapaṭipattiyā upaṭṭhahamānā santikāvacarāvassa ahesuṃ. Bodhisattopi – ‘‘koṭippattaṃ dukkaraṃ karissāmī’’ti ekatilataṇḍulādīhi vītināmesi. Sabbasopi āhārupacchedaṃ akāsi. Devatāpi lomakūpehi dibbojaṃ upahārayamānā pakkhipiṃsu.

Athassa tāya nirāhāratāya paramakisabhāvappattakāyassa suvaṇṇavaṇṇo kāyo kāḷavaṇṇo ahosi, dvattiṃsamahāpurisalakkhaṇāni paṭicchannāni ahesuṃ. Atha bodhisatto dukkarakārikāya antaṃ gantvā – ‘‘nāyaṃ maggo bodhiyā’’ti oḷārikaṃ āhāraṃ āhāretuṃ gāmanigamesu piṇḍāya caritvā āhāraṃ āhari. Athassa dvattiṃsamahāpurisalakkhaṇāni pākatikāni ahesuṃ, kāyo suvaṇṇavaṇṇo ahosi. Atha pañcavaggiyā bhikkhū taṃ disvā – ‘‘ayaṃ chabbassāni dukkarakārikaṃ karontopi sabbaññutaṃ paṭivijjhituṃ nāsakkhi, idāni gāmanigamarājadhānīsu piṇḍāya caritvā oḷārikaṃ āhāraṃ āhariyamāno kiṃ sakkhissati, bāhulliko esa padhānavibbhanto, kiṃ no iminā’’ti mahāpurisaṃ pahāya bārāṇasiyaṃ isipatanaṃ agamaṃsu.

Atha mahāpuriso visākhapuṇṇamāya uruvelāyaṃ senānigame senākuṭumbikassa gehe nibbattā sujātā nāma dārikā ahosi . Tāya sampasādanajātāya dinnaṃ pakkhittadibbojaṃ madhupāyāsaṃ paribhuñjitvā suvaṇṇapātiṃ gahetvā nerañjarāya paṭisotaṃ khipitvā kāḷanāgarājaṃ supantaṃ bodhesi. Atha bodhisatto nerañjarātīre surabhikusumasamalaṅkate nīlobhāse manorame sālavane divāvihāraṃ katvā sāyanhasamaye devatāhi alaṅkatena maggena bodhirukkhābhimukho pāyāsi. Devanāgayakkhasiddhādayo dibbehi mālāgandhavilepanehi pūjayiṃsu. Tasmiṃ samaye sotthiyo nāma tiṇahārako tiṇaṃ ādāya paṭipathe āgacchanto mahāpurisassa ākāraṃ ñatvā aṭṭha tiṇamuṭṭhiyo adāsi. Bodhisatto tiṇaṃ gahetvā asitañjanagirisaṅkāsaṃ ācarantamiva dinakarajālaṃ sakahadayamiva karuṇāsītalaṃ sītacchāyaṃ vividhavihagagaṇasampātavirahitaṃ mandamāruteritāya ghanasākhāya samalaṅkataṃ naccantamiva pītiyā rañjamānamiva ca tarugaṇānaṃ virocamānavijayatarumassatthabodhirukkhamūlamupagantvā assatthadumarājaṃ tikkhattuṃ padakkhiṇaṃ katvā pubbuttaradisābhāge ṭhito tāni tiṇāni agge gahetvā cālesi. Tāvadeva cuddasahattho pallaṅko ahosi. Tāni ca tiṇāni cittakārena lekhāgahitāni viya ahesuṃ. Bodhisatto tattha cuddasahatthe tiṇasanthare tisandhipallaṅkaṃ ābhujitvā caturaṅgasamannāgatavīriyaṃ adhiṭṭhahitvā suvaṇṇapīṭhe ṭhapitarajatakkhandhaṃ viya ca paññāsahatthaṃ bodhikkhandhaṃ piṭṭhito katvā upari maṇichattena viya bodhisākhāhi dhāriyamāno nisīdi. Suvaṇṇavaṇṇe panassa cīvare bodhiaṅkurā patamānā suvaṇṇapaṭṭe pavāḷā viya nikkhittā virocayiṃsu.

Bodhisatte pana tattha nisinneyeva vasavattimāro devaputto – ‘‘siddhatthakumāro mama visayamatikkamitukāmo, na dānāhamatikkamitumassa dassāmī’’ti mārabalassa tamatthaṃ ārocetvā mārabalamādāya nikkhami. Sā kira mārasenā mārassa purato dvādasayojanā ahosi, tathā dakkhiṇato ca vāmapassato ca, pacchato pana cakkavāḷapariyantaṃ katvā ṭhitā, uddhaṃ navayojanubbedhā ahosi. Yassā pana unnadantiyā saddo navayojanasahassato paṭṭhāya pathaviundriyanasaddo viya suyyati. Tasmiṃ samaye sakko devarājā vijayuttaraṃ nāma saṅkhaṃ dhamamāno aṭṭhāsi. So kira saṅkho vīsahatthasatiko ahosi. Pañcasikho gandhabbadevaputto tigāvutāyataṃ beḷuvapaṇḍuvīṇaṃ ādāya vādayamāno maṅgalayuttāni gītāni gāyamāno aṭṭhāsi. Suyāmo devarājā tigāvutāyataṃ saradasamayarajanikarasassirikaṃ dibbacāmaraṃ gahetvā mandaṃ mandaṃ bījayamāno aṭṭhāsi. Brahmā ca sahampati tiyojanavitthataṃ dutiyamiva puṇṇacandaṃ setacchattaṃ bhagavato uddhaṃ dhāretvā aṭṭhāsi. Mahākāḷopi nāgarājā asītiyā nāganāṭakasahassehi parivuto thutisaṅgītāni pavattento mahāsattaṃ namassamāno aṭṭhāsi. Dasasu cakkavāḷasahassesu devatāyo nānāvidhehi surabhikusumadāmadhūpacuṇṇādīhi pūjayamānā sādhukāraṃ pavattayamānā aṭṭhaṃsu.

Atha māro devaputto diyaḍḍhayojanasatikaṃ himagirisikharasadisaṃ paramaruciradassanaṃ girimekhalaṃ nāma ratanakhacitavaravāraṇaṃ arivāraṇavāraṇaṃ abhiruhitvā bāhusahassaṃ māpetvā aggahitaggahaṇena nānāvudhāni aggahāpesi. Māraparisāpi asipharasusarasattisabalā samussitadhanumusala-phāla-saṅku-kunta-tomara-upala-laguḷa-valaya-kaṇaya-kappaṇa-cakkakaṭakadhārāruru- sīha-khagga-sarabha-varāha-byaggha-vānaroraga-majjārolūkavadanā mahiṃsa-pasada-turaṅga-diradādivadanā ca nānābhīmavirūpabībhacchakāyā manussayakkhapisācasadisakāyā ca mahāsattaṃ bodhisattaṃ bodhimūle nisinnaṃ ajjhottharamānā gantvā parivārayitvā mārassa sandesaṃ samudikkhamānā aṭṭhāsi.

Tato mārabale bodhimaṇḍamupasaṅkamanteyeva tesaṃ sakkādīnaṃ ekopi ṭhātuṃ nāsakkhi. Sammukhasammukhaṭṭhāneneva palāyiṃsu. Sakko pana devarājā taṃ vijayuttarasaṅkhaṃ piṭṭhiyaṃ katvā palāyitvā cakkavāḷamukhavaṭṭiyaṃ aṭṭhāsi. Mahābrahmā setacchattaṃ cakkavāḷakoṭiyaṃ ṭhapetvā brahmalokameva agamāsi. Kāḷo nāgarājā sabbanāṭakāni chaḍḍetvā pathaviyaṃ nimujjitvā pañcayojanasatikaṃ mañjerikanāgabhavanaṃ gantvā hatthena mukhaṃ pidahitvā nipajji. Ekadevatāpi tattha ṭhātuṃ samatthā nāma nāhosi. Mahāpuriso pana suññavimāne mahābrahmā viya ekakova nisīdi. ‘‘Idāni māro āgamissatī’’ti paṭhamameva anekarūpāni aniṭṭhāni dunnimittāni pāturahesuṃ.

‘‘Pamattabandhussa ca yuddhakāle, tilokabandhussa ca vattamāne;

Ukkā samantā nipatiṃsu ghorā, dhūmandhakārā ca disā ahesuṃ.

‘‘Acetanāyampi sacetanā yathā, gatā viyogaṃ patineva kāminī;

Lateva vātābhihatā sasāgarā, pakampi nānāsadharā dharā mahī.

‘‘Ahesumuddhūtajalā samuddā, vahiṃsu najjo paṭilomameva;

Kūṭāni nānātarusaṅghaṭāni, bhetvā girīnaṃ pathaviṃ bhajiṃsu.

‘‘Pavāyi vāto pharuso samantā, nighaṭṭasaddo tumulo ahosi;

Bhajittha ghoraṃ ravirandhakāraṃ, kabandharūpaṃ gagane carittha.

‘‘Evaṃpakāraṃ asivaṃ aniṭṭhaṃ, ākāsagaṃ bhūmigatañca ghoraṃ;

Anekarūpaṃ kira dunnimittaṃ, ahosi mārāgamane samantā.

‘‘Taṃ devadevaṃ abhihantukāmaṃ, kāmaṃ tu disvā pana devasaṅghā;

Hāhāti saddaṃ anukampamānā, akaṃsu saddhiṃ amaraṅganāhi.

‘‘Pacchāpi passiṃsu sudantarūpaṃ, disāvidisāsu palāyamānaṃ;

Saantakaṃ taṃ sabalaṃ anekaṃ, hatthe ca tharū ca pātā tayiṃsu.

‘‘Vihaṅgamānaṃ garuḷova majjhe, majjhe migānaṃ paramova sīho;

Mahāyaso mārabalassa majjhe, visārado vītabhayo nisīdi’’.

Atha māro – ‘‘siddhatthaṃ bhiṃsāpetvā palāpessāmī’’ti vātavassaṃ paharaṇavassaṃ pāsāṇavassaṃ puna aṅgārakukkuḷavālukakalalandhakāravuṭṭhīhi navahi māraiddhīhi bodhisattaṃ palāpetuṃ asakkonto kuddhamānaso – ‘‘kiṃ, bhaṇe, tiṭṭhatha, imaṃ siddhatthamasiddhatthaṃ karotha, gaṇhatha hanatha chindatha bandhatha na muñcatha palāpethā’’ti māraparisaṃ āṇāpetvā sayañca girimekhalassa khandhe nisīditvā ekena karena saraṃ bhamayanto bodhisattaṃ upasaṅkamitvā – ‘‘bho siddhattha, uṭṭhaha pallaṅkā’’ti āha. Māraparisāpi mahāsattassa atighoraṃ pīḷamakāsi. Atha mahāpuriso – ‘‘kadā te pūritā, māra, pallaṅkatthāya pāramī’’tiādīni vacanāni vatvā dakkhiṇahatthaṃ pathaviṃ ninnāmesi. Taṅkhaṇaññeva cuddasasahassādhikāni dasasatasahassayojanabahalāni pathavisandhārakāni vātudakāni paṭhamaṃ kampetvā tadantaraṃ catunahutādhikadviyojanasatasahassabahalā ayaṃ mahāpathavī chadhā pakampittha. Upari ākāse anekasahassāni vijjulatā ca asanī ca phaliṃsu. Atha girimekhaladirado jaṇṇukena pati. Māro girimekhalakkhandhe nisinno bhūmiyaṃ pati. Māraparisāpi disāvidisāsu bhusamuṭṭhi viya vikiriṃsu.

Atha mahāpurisopi taṃ samāraṃ mārabalaṃ khantimettāvīriyapaññādīnaṃ attano pāramīnamānubhāvena viddhaṃsetvā paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ visodhetvā paccūsasamaye sabbabuddhānaṃ āciṇṇe paccayākāre ñāṇaṃ otāretvā ānāpānacatutthajjhānaṃ nibbattetvā tameva pādakaṃ katvā vipassanaṃ vaḍḍhetvā maggapaṭipāṭiyā adhigatena catutthamaggena sabbakilese khepetvā sabbabuddhaguṇe paṭivijjhitvā sabbabuddhāciṇṇaṃ –

‘‘Anekajātisaṃsāraṃ, sandhāvissaṃ anibbisaṃ;

Gahakāraṃ gavesanto, dukkhā jāti punappunaṃ.

‘‘Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi;

Sabbā te phāsukā bhaggā, gahakūṭaṃ visaṅkhataṃ;

Visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagā’’ti. (dha. pa. 153-154) –

Udānaṃ udānesi.

Santikenidānakathā

Udānaṃ udānetvā nisinnassa bhagavato etadahosi – ‘‘ahaṃ kappasatasahassādhikāni cattāri asaṅkhyeyyāni imassa pallaṅkassa kāraṇā sandhāviṃ, ayaṃ me pallaṅko vijayapallaṅko maṅgalapallaṅko, ettha me nisinnassa yāva saṅkappo na paripuṇṇo, na tāva ito vuṭṭhahissāmī’’ti anekakoṭisatasahassasaṅkhā samāpattiyo samāpajjanto sattāhaṃ tattheva nisīdi. Yaṃ sandhāya vuttaṃ – ‘‘atha kho bhagavā sattāhaṃ ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī’’ti (mahāva. 1).

Athekaccānaṃ devatānaṃ – ‘‘ajjāpi tāva nūna siddhatthassa kattabbakiccaṃ atthi. Pallaṅkasmiñhi ālayaṃ na vijahatī’’ti parivitakko udapādi. Atha satthā devatānaṃ vitakkaṃ ñatvā tāsaṃ vitakkūpasamanatthaṃ vehāsaṃ abbhuggantvā yamakapāṭihāriyaṃ dassesi. Evaṃ iminā pāṭihāriyena devatānaṃ vitakkaṃ vūpasametvā pallaṅkato īsakaṃ pācīnanissite uttaradisābhāge ṭhatvā – ‘‘imasmiṃ vata me pallaṅke sabbaññutaññāṇaṃ paṭividdha’’nti cattāri asaṅkhyeyyāni kappasatasahassañca pūritānaṃ pāramīnaṃ phalādhigamanaṭṭhānaṃ pallaṅkañca bodhirukkhañca animisehi akkhīhi olokayamāno sattāhaṃ vītināmesi, taṃ ṭhānaṃ animisacetiyaṃ nāma jātaṃ.

Atha pallaṅkassa ca ṭhitaṭṭhānassa ca antarā caṅkamaṃ māpetvā puratthimapacchimato āyate ratanacaṅkame caṅkamanto sattāhaṃ vītināmesi, taṃ ṭhānaṃ ratanacaṅkamacetiyaṃ nāma jātaṃ.

Catutthe pana sattāhe bodhito pacchimuttaradisābhāge devatā ratanagharaṃ māpayiṃsu. Tattha pallaṅkena nisīditvā abhidhammapiṭakaṃ vicinanto sattāhaṃ vītināmesi, taṃ pana ṭhānaṃ ratanagharacetiyaṃ nāma jātaṃ.

Evaṃ bhagavā bodhisamīpeyeva cattāri sattāhāni vītināmetvā pañcame sattāhe bodhirukkhamūlā yena ajapālanigrodho tenupasaṅkami. Tatrāpi dhammaṃ vicinanto vimuttisukhañca paṭisaṃvedento nisīdi.

Satthā tattha sattāhaṃ vītināmetvā mucalindamūlaṃ agamāsi. Tattha sattāhavaddalikāya uppannāya sītādipaṭibāhanatthaṃ mucalindena nāgarājena sattakkhattuṃ bhogehi parikkhitto asambādhāya gandhakuṭiyā viharanto viya vimuttisukhaṃ paṭisaṃvediyamāno tattha sattāhaṃ vītināmetvā rājāyatanamūlaṃ upasaṅkami. Tatthapi vimuttisukhaṃ paṭisaṃvediyamānova sattāhaṃ nisīdi. Ettāvatā satta sattāhāni paripuṇṇāni. Etthantare bhagavato neva mukhadhovanaṃ na sarīrapaṭijagganaṃ nāhārakiccaṃ ahosi, phalasukheneva vītivattesi. Atha sattasattāhamatthake ekūnapaññāsatime divase sakkena devānamindena upanītena nāgalatādantakaṭṭhena ca anotattadahodakena ca mukhaṃ dhovitvā tattheva rājāyatanamūle nisīdi.

Tasmiṃ samaye tapussabhallikā nāma dve vāṇijā ñātisālohitāya devatāya satthu āhāradāne ussāhitā manthañca madhupiṇḍikañca ādāya – ‘‘paṭiggaṇhātu bhagavā imaṃ āhāraṃ anukampaṃ upādāyā’’ti satthāraṃ upasaṅkamitvā aṭṭhaṃsu. Bhagavā pāyāsapaṭiggahaṇadivaseyeva devadattiyassa pattassa antarahitattā – ‘‘na kho tathāgatā hatthesu āhāraṃ paṭiggaṇhanti, kimhi nu kho ahaṃ imaṃ paṭiggaṇheyya’’nti cintesi. Athassa bhagavato ajjhāsayaṃ viditvā catūhi disāhi cattāro mahārājāno indanīlamaṇimaye cattāro patte upanāmesuṃ. Bhagavā te paṭikkhipi. Puna muggavaṇṇe silāmaye cattāro patte upanāmesuṃ. Bhagavā tesaṃ catunnampi devaputtānaṃ anukampaṃ upādāya paṭiggahetvā ekībhāvaṃ upanetvā tasmiṃ paccagghe selamaye patte āhāraṃ paṭiggahetvā paribhuñjitvā anumodanamakāsi. Te dve bhātaro vāṇijā buddhañca dhammañca saraṇaṃ gantvā dvevācikā upāsakā ahesuṃ.

Atha satthā puna ajapālanigrodhameva gantvā nigrodhamūle nisīdi. Athassa tattha nisinnamattasseva adhigatassa dhammassa gambhīrataṃ paccavekkhantassa sabbabuddhānaṃ āciṇṇo – ‘‘adhigato kho myāyaṃ dhammo’’tiādinā (dī. ni. 2.64; ma. ni. 1.281; 2.337; saṃ. ni. 1.172; mahāva. 7) paresaṃ dhammaṃ adesetukāmatākārappatto parivitakko udapādi. Atha brahmā sahampati ‘‘nassati vata bho loko, vinassati vata bho loko’’ti (dī. ni. 2.66; ma. ni. 1.282; 2.338; saṃ. ni. 1.172; mahāva. 8) dasasu cakkavāḷasahassesu sakkasuyāmasantusitanimmānaratiparanimmitavasavattimahābrahmāno ca gahetvā satthu santikaṃ āgantvā – ‘‘desetu, bhante, bhagavā dhamma’’ntiādinā (dī. ni. 2.66; ma. ni. 1.282; 2.338; saṃ. ni. 1.172; mahāva. 8) nayena dhammadesanaṃ āyāci.

Atha satthā tassa paṭiññaṃ datvā – ‘‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya’’nti cintento āḷārudakānaṃ kālaṅkatabhāvaṃ ñatvā – ‘‘bahūpakārā kho me pañcavaggiyā bhikkhū’’ti pañcavaggiye ārabbha manasikāraṃ katvā – ‘‘kahaṃ nu kho te etarahi viharantī’’ti āvajjento – ‘‘bārāṇasiyaṃ isipatane migadāye’’ti ñatvā – ‘‘tattha gantvā dhammacakkaṃ pavattessāmī’’ti katipāhaṃ bodhimaṇḍasāmanteyeva piṇḍāya caranto viharitvā āsāḷhipuṇṇamiyaṃ bārāṇasiṃ gamissāmī’’ti pattacīvaramādāya aṭṭhārasayojanamaggaṃ paṭipajji. Antarāmagge haṭṭhatupagaṃ upakaṃ nāma ājīvakaṃ disvā tassa attano buddhabhāvaṃ ācikkhitvā taṃdivasaṃyeva sāyanhasamaye isipatanaṃ agamāsi.

Pañcavaggiyā pana tathāgataṃ dūratova āgacchantaṃ disvā – ‘‘ayaṃ, āvuso, samaṇo gotamo paccayabāhullāya āvatto paripuṇṇakāyo pīṇindriyo suvaṇṇavaṇṇo hutvā āgacchati, imassa abhivādanādīni na karissāma, āsanamattaṃ pana paññāpeyyāmā’’ti katikaṃ akaṃsu. Bhagavā tesaṃ cittācāraṃ ñatvā sabbasattesu anodhissakavasena pharaṇasamatthaṃ mettacittaṃ saṃkhipitvā odhissakavasena mettacittena phari. Te bhagavato mettacittena phuṭṭhā tathāgate upasaṅkamante sakāya katikāya saṇṭhātuṃ asakkontā abhivādanādīni sabbakiccāni akaṃsu. Vitthārakathā vinayamahāvaggādīsu vuttanayeneva veditabbā.

Atha bhagavā attano buddhabhāvaṃ te ñāpetvā paññattavarabuddhāsane nisīditvā uttarāsāḷhanakkhattayoge vattamāne aṭṭhārasahi brahmakoṭīhi parivuto pañcavaggiye there āmantetvā dhammacakkappavattanasuttantaṃ desesi. Tesu aññāsikoṇḍañño desanānusārena ñāṇaṃ pesento suttapariyosāne aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāsi. Tena vuttaṃ –

1.

‘‘Ahametarahi sambuddho, gotamo sakyavaḍḍhano;

Padhānaṃ padahitvāna, patto sambodhimuttamaṃ.

2.

‘‘Brahmunā yācito santo, dhammacakkaṃ pavattayiṃ;

Aṭṭhārasannaṃ koṭīnaṃ, paṭhamābhisamayo ahū’’ti.

Tattha ahanti attānaṃ niddisati. Etarahīti asmiṃ kāle. Sakyavaḍḍhanoti sākiyakulavaḍḍhano. ‘‘Sakyapuṅgavo’’tipi pāṭho. Padhānanti vīriyaṃ vuccati. Padahitvānāti ghaṭetvā vāyamitvā, dukkarakārikaṃ katvāti attho. Aṭṭhārasannaṃ koṭīnanti bārāṇasiyaṃ isipatane migadāye dhammacakkappavattanasuttantakathāya aññāsikoṇḍaññattherappamukhānaṃ aṭṭhārasannaṃ brahmakoṭīnaṃ paṭhamābhisamayo ahosīti attho.

Idāni bhagavā atītaṃ kathetvā anāgataṃ abhisamayaṃ kathento –

3.

‘‘Tato parañca desente, naradevasamāgame;

Gaṇanāya na vattabbo, dutiyābhisamayo ahū’’ti. – ādimāha;

Tattha naradevasamāgameti tato aparena samayena mahāmaṅgalasamāgame dasasu cakkavāḷasahassesu devamanussānaṃ majjhe maṅgalasuttapariyosāne (khu. pā. 5.1 ādayo; su. ni. 261 ādayo) gaṇanapathaṃ vītivattānaṃ naradevānaṃ. Dutiyābhisamayo ahūti hessatīti attho. Anāgatavacane vattabbe sotapatitattā ‘‘ahū’’ti atītavacanaṃ vuttaṃ, kālavipariyāyavasena vā. Esa nayo ito paresu īdisesu vacanesu ca. Puna rāhulovādasuttantadesanāya (ma. ni. 3.416 ādayo) gaṇanapathavītivatte satte abhisamayāmatapānaṃ pāyesi. Ayaṃ tatiyābhisamayo. Tena vuttaṃ –

4.

‘‘Idhevāhaṃ etarahi, ovadiṃ mama atrajaṃ;

Gaṇanāya na vattabbo, tatiyābhisamayo ahū’’ti.

Bhagavato kira ekova sāvakasannipāto ahosi. Uruvelakassapādīnaṃ jaṭilānaṃ sahassaṃ, dvinnaṃ aggasāvakānaṃ aḍḍhattiyasatānīti imesaṃ aḍḍhateḷasasatānaṃ sannipāto ahosi. Tena vuttaṃ –

5.

‘‘Ekosi sannipāto me, sāvakānaṃ mahesinaṃ;

Aḍḍhateḷasasatānaṃ, bhikkhūnāsi samāgamo’’ti.

Tattha ekosīti ekova āsi. Aḍḍhateḷasasatānanti mama sāvakānaṃ paññāsādhikānaṃ dvādasasatānaṃ. Bhikkhūnāsīti bhikkhūnaṃ āsi . Tesaṃ pana majjhagato bhagavā caturaṅgasannipāte pātimokkhaṃ uddisi.

Atha bhagavā attano pavattiṃ dassento –

6.

‘‘Virocamāno vimalo, bhikkhusaṅghassa majjhago;

Dadāmi patthitaṃ sabbaṃ, maṇīva sabbakāmado’’ti. – ādimāha;

Tattha virocamānoti anantabuddhasiriyā virocamāno. Vimaloti vigatarāgādikilesamalo. Maṇīva sabbakāmadoti cintāmaṇi viya sabbakāmadado ahampi icchitaṃ patthitaṃ sabbaṃ lokiyalokuttarasukhavisesaṃ demīti attho.

Idāni patthitapatthanaṃ dassento –

7.

‘‘Phalamākaṅkhamānānaṃ, bhavacchandajahesinaṃ;

Catusaccaṃ pakāsemi, anukampāya pāṇina’’nti. – ādimāha;

Tattha phalanti sotāpattiphalādikaṃ catubbidhaṃ phalaṃ. Bhavacchandajahesinanti bhavataṇhāpahāyinaṃ, bhavataṇhaṃ pajahitukāmānaṃ. Anukampāyāti anuddayāya.

8. Idāni catusaccappakāsane, abhisamayaṃ dassento ‘‘dasavīsasahassāna’’nti ādimāha.

Tattha dasavīsasahassānanti dasasahassānañca vīsatisahassānañca. Ekadvinnantiādinā nayenāti attho. Navamadasamagāthā uttānatthāva.

11-12. Ekādasamadvādasamagāthāsu idānetarahīti ubhopi ekatthā, veneyyavasena purisapuggalā viya vuttā. Atha vā idānīti mayi uppanne. Etarahīti mayi dhammaṃ desente. Apattamānasāti appattaarahattaphalā. Ariyañjasanti ariyaṃ aṭṭhaṅgikaṃ maggaṃ. Thomayantāti pasaṃsantā. Bujjhissantīti anāgate catusaccadhammaṃ paṭivijjhissantīti attho. Saṃsārasaritanti saṃsārasāgaraṃ.

Idāni attano jātanagarādiṃ dassento –

13.

‘‘Nagaraṃ kapilavatthu me, rājā suddhodano pitā;

Mayhaṃ janettikā mātā, māyādevīti vuccati.

14.

‘‘Ekūnatiṃsavassāni, agāraṃ ajjhahaṃ vasiṃ;

Rammo surammo subhako, tayo pāsādamuttamā.

15.

‘‘Cattālīsasahassāni, nāriyo samalaṅkatā;

Bhaddakañcanā nāma nārī, rāhulo nāma atrajo.

16.

‘‘Nimitte caturo disvā, assayānena nikkhamiṃ;

Chabbassaṃ padhānacāraṃ, acariṃ dukkaraṃ ahaṃ.

17.

‘‘Bārāṇasiyaṃ isipatane, cakkaṃ pavattitaṃ mayā;

Ahaṃ gotamasambuddho, saraṇaṃ sabbapāṇinaṃ.

18.

‘‘Kolito upatisso ca, dve bhikkhū aggasāvakā;

Ānando nāmupaṭṭhāko, santikāvacaro mama;

Khemā uppalavaṇṇā ca, bhikkhunī aggasāvikā.

19.

‘‘Citto hatthāḷavako ca, aggupaṭṭhākupāsakā;

Nandamātā ca uttarā, aggupaṭṭhākupāsikā.

20.

‘‘Ahaṃ assatthamūlamhi, patto sambodhimuttamaṃ;

Byāmappabhā sadā mayhaṃ, soḷasahatthamuggatā.

21.

‘‘Appaṃ vassasataṃ āyu, idānetarahi vijjati;

Tāvatā tiṭṭhamānohaṃ, tāremi janataṃ bahuṃ.

22.

‘‘Ṭhapayitvāna dhammukkaṃ, pacchimaṃ janabodhanaṃ;

Ahampi na cirasseva, saddhiṃ sāvakasaṅghato;

Idheva parinibbissaṃ, aggīvāhārasaṅkhayā’’ti. – ādimāha;

Mama pana rammasurammasubhanāmakā tayo pāsādā navabhūmikasattabhūmikapañcabhūmikā, cattālīsasahassā nāṭakitthiyo, yasodharā nāma mama aggamahesī , sohaṃ cattāro nimitte disvā assayānena mahābhinikkhamanaṃ nikkhamiṃ. Tato chabbassāni padhānaṃ padahitvā visākhapuṇṇamāya uruvelāyaṃ senānigame senākuṭumbikassa dhītāya sampasādajātāya sujātāya nāma dinnaṃ madhupāyāsaṃ paribhuñjitvā sālavane divāvihāraṃ katvā sāyanhasamaye sotthiyena nāma tiṇahārakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā assatthabodhirukkhamūlaṃ upagantvā tattha mārabalaṃ viddhaṃsetvā sambodhiṃ pattosmīti sabbaṃ byākāsi.

Tattha saddhiṃ sāvakasaṅghatoti saddhiṃ sāvakasaṅghena. Parinibbissanti parinibbāyissāmi. Aggīvāhārasaṅkhayāti aggi viya indhanakkhayena yathā aggi nirupādāno nibbāyati, evaṃ ahampi nirupādāno parinibbāyissāmīti attho.

23-4.

Tāni ca atulatejānīti aggasāvakayugādīni tāni asadisatejāni. Imāni cadasabalānīti etāni ca sārīradasabalāni guṇadhāraṇo dehoti chaasādhāraṇañāṇādiguṇadharo ayaṃ deho ca. Tamantarahissantīti sabbāni etāni vuttappakārāni antaradhāyissanti vinassissanti. Nanu rittā sabbasaṅkhārāti ettha nanūti ayaṃ anumatiatthe nipāto. Rittāti niccasāradhuvasārarahitattā tucchā, sabbameva pana saṅkhataṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ hutvā abhāvato aniccaṃ, uppādādipaṭipīḷitattā dukkhaṃ, avasavattanato anattā. Tasmā saṅkhāresu lakkhaṇattayaṃ āropetvā vipassanaṃ vaḍḍhetvā amatamasaṅkhataṃ accutaṃ nibbānaṃ adhigacchatha. Ayaṃ vo amhākaṃ anusāsanī idaṃ amhākaṃ sāsanaṃ appamādena sampādethāti. Desanāpariyosāne kira devatānaṃ koṭisatasahassassa anupādāya āsavehi cittāni vimucciṃsu. Sesamaggaphalesu patiṭṭhitā pana gaṇanapathaṃ vītivattā ahesuṃ.

Evaṃ bhagavā kappanāmajātiādivavatthitaṃ sakalampi buddhavaṃsaṃ ākāse ratanacaṅkame caṅkamantova kathetvā ñātijanaṃ vandāpetvā ākāsato otaritvā paññattavarabuddhāsane nisīdi. Evaṃ nisinne pana bhagavati lokanāthe sikhāppatto ñātisamāgamo ahosi. Sabbe ekaggacittā nisīdiṃsu . Tato mahāmegho pokkharavassaṃ vassi. Taṅkhaṇe udakaṃ heṭṭhā viravantaṃ gacchati. Temetukāmova temeti, atemitukāmassa sarīre ekabindumattampi na patati. Taṃ disvā sabbe acchariyabbhutacittajātā hutvā – ‘‘aho acchariyaṃ, aho abbhuta’’nti kathaṃ samuṭṭhāpesuṃ. Taṃ sutvā satthā – ‘‘na idāneva mayhaṃ ñātisamāgame pokkharavassaṃ vassi, atītepi vassī’’ti imissā aṭṭhuppattiyā vessantarajātakaṃ (jā. 2.22.1655 ādayo) kathesi. Sā dhammadesanā sātthikā jātā. Tato bhagavā uṭṭhāyāsanā vihāraṃ pāvisi.

Iti madhuratthavilāsiniyā buddhavaṃsaṭṭhakathāya

Gotamabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito pañcavīsatimo buddhavaṃso.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app