29. Kathinatthāravinicchayakathā

29. Kathinatthāravinicchayakathā 226. Evaṃ catupaccayabhājanavinicchayaṃ kathetvā idāni kathinavinicchayaṃ kathetumāha ‘‘kathinanti ettha panā’’tiādi. Tattha kathinanti katamaṃ kathinaṃ? Samūhapaññatti. Na hi paramatthato

ĐỌC BÀI VIẾT

30. Garubhaṇḍavinicchayakathā

30. Garubhaṇḍavinicchayakathā 227. Evaṃ kathinavinicchayaṃ kathetvā idāni garubhaṇḍādivinicchayaṃ dassetuṃ ‘‘garubhaṇḍānīti etthā’’tiādimāha. Tattha garūti – ‘‘Pume ācariyādimhi, garu mātāpitūsupi; Garu tīsu

ĐỌC BÀI VIẾT

31. Codanādivinicchayakathā

31. Codanādivinicchayakathā 230. Evaṃ garubhaṇḍavinicchayaṃ kathetvā idāni codanādivinicchayaṃ kathetuṃ ‘‘codanādivinicchayoti ettha panā’’tiādimāha. Tattha codīyate codanā, dosāropananti attho. Ādi-saddena sāraṇādayo saṅgaṇhāti.

ĐỌC BÀI VIẾT

32. Garukāpattivuṭṭhānavinicchayakathā

32. Garukāpattivuṭṭhānavinicchayakathā Paṭicchannaparivāsakathā 236. Evaṃ codanādivinicchayaṃ kathetvā idāni garukāpattivuṭṭhānavinicchayaṃ kathetuṃ ‘‘garukāpattivuṭṭhāna’’ntiādimāha. Tattha garu alahukaṃ paṭikaraṇaṃ etissā āpattiyāti garukā, āpajjitabbāti āpatti,

ĐỌC BÀI VIẾT

33. Kammākammavinicchayakathā

33. Kammākammavinicchayakathā 249. Evaṃ garukāpattivuṭṭhānavinicchayakathaṃ kathetvā idāni kammākammavinicchayakathaṃ kathetuṃ ‘‘kammākammanti ettha panā’’tiādimāha. Tattha samaggena saṅghena karīyate tanti kammaṃ, apalokanādicatubbidhavinayakammaṃ. Itarasmimpi

ĐỌC BÀI VIẾT

34. Pakiṇṇakavinicchayakathā

34. Pakiṇṇakavinicchayakathā Evaṃ kammākammavinicchayakathaṃ kathetvā idāni pakiṇṇakavinicchayakathaṃ kathetuṃ ‘‘idāni pakiṇṇakakathā veditabbā’’tiādimāha. Tattha pakārena kiṇṇāti pakiṇṇā, divāseyyāti kathā viya visuṃ visuṃ

ĐỌC BÀI VIẾT

Nigamanakathā

Nigamanakathā 1. Jambudīpatale ramme, marammavisaye sute; Tambadīparaṭṭhe ṭhitaṃ, puraṃ ratananāmakaṃ. 2. Jinasāsanapajjotaṃ , anekaratanākaraṃ; Sādhujjanānamāvāsaṃ, soṇṇapāsādalaṅkataṃ. 3. Tasmiṃ ratanapuramhi, rājānekaraṭṭhissaro;

ĐỌC BÀI VIẾT

Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Kaṅkhāvitaraṇīpurāṇa-ṭīkā Ganthārambhakathā Buddhaṃ dhammañca saṅghanti-ādinā yā pakāsitā; Bhadantabuddhaghosena, mātikāṭṭhakathā subhā; Tassā hi līnapadaṃ vi-kāsanakoyamārambho. Ganthārambhakathāvaṇṇanā

ĐỌC BÀI VIẾT

Pārājikakaṇḍaṃ

Pārājikakaṇḍaṃ 1. Paṭhamapārājikavaṇṇanā Idha pana ṭhatvā sikkhāpadānaṃ kamabhedo pakāsetabbo. Kathaṃ – sabbasikkhāpadānaṃ yathāsambhavaṃ desanākkamo, pahānakkamo, paṭipattikkamo, uppattikkamoti catubbidho kamo labbhati.

ĐỌC BÀI VIẾT

Saṅghādisesakaṇḍaṃ

Saṅghādisesakaṇḍaṃ 1. Sukkavissaṭṭhisikkhāpadavaṇṇanā Aññatrasupinantāti svāyaṃ dubbalavatthukattā cetanāya paṭisandhiṃ ākaḍḍhituṃ asamatthā, supine upaṭṭhitaṃ nimittañhi dubbalaṃ. Pavatte pana aññehi kusalākusalehi upatthambhitā vipākaṃ

ĐỌC BÀI VIẾT

Aniyatakaṇḍaṃ

Aniyatakaṇḍaṃ 1. Paṭhamāniyatasikkhāpadavaṇṇanā Aniyate āditova idaṃ pakiṇṇakaṃ. Seyyathidaṃ – idaṃ aniyatakaṇḍaṃ nippayojanaṃ tattha apubbābhāvatoti ce? Na, garukalahukabhedabhinnāpattiropanāropanakkamalakkhaṇadīpanappayojanato. Ettha hi ‘‘sā

ĐỌC BÀI VIẾT

Nissaggiyakaṇḍaṃ

Nissaggiyakaṇḍaṃ 1. Cīvaravaggo 1. Kathinasikkhāpadavaṇṇanā Nissaggiyakaṇḍe tiṇṇaṃ kathinasikkhāpadānaṃ, vassikasāṭikaaccekacīvarasāsaṅkasikkhāpadānañca ekadesanāya tathākiṇṇāpattikkhandhāva veditabbā – Kathinaṃ yassa cattāro, sahajā samayadvayaṃ; Channaṃ sikkhāpadānañca,

ĐỌC BÀI VIẾT

Pācittiyakaṇḍaṃ

Pācittiyakaṇḍaṃ 4. Bhojanavaggo 2. Gaṇabhojanasikkhāpadavaṇṇanā Devadatto kāle viññāpetvā bhuñjati, tappaccayā bhagavatā ‘‘gaṇabhojane pācittiya’’nti (pāci. 209) sikkhāpadaṃ paññattaṃ. Padabhājane pana ‘‘nimantitā

ĐỌC BÀI VIẾT

Pāṭidesanīyakaṇḍaṃ

Pāṭidesanīyakaṇḍaṃ 1. Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā Yāmakālikādīsu āhāratthāya eva dukkaṭaṃ. Tampi āmisena asambhinnarase, sambhinne pana ekarase pāṭidesanīyameva. Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā. 2. Dutiyapāṭidesanīyasikkhāpadavaṇṇanā ‘‘Samuṭṭhānādīni kathinasadisāni,

ĐỌC BÀI VIẾT

Sekhiyakaṇḍaṃ

Sekhiyakaṇḍaṃ Sekhiyesu satipi vītikkame anādariyāpekkhasseva āpattīti dassanatthaṃ kārako na vutto. Ayañhi vinayadhammatā, yadidaṃ sāpekkhe kārakaniddeso, so vuttaniyame vidhi, bhummakaraṇañca. Aṭṭhaṅgulādhikampi

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app