2. Caravaggo
2. Caravaggo 1. Carasuttavaṇṇanā 11. Dutiyassa paṭhame caratoti gacchantassa, caṅkamantassa vā. Uppajjati kāmavitakko vāti vatthukāmesu avītarāgatāya tādise paccaye kāmapaṭisaṃyutto vā
ĐỌC BÀI VIẾT2. Caravaggo 1. Carasuttavaṇṇanā 11. Dutiyassa paṭhame caratoti gacchantassa, caṅkamantassa vā. Uppajjati kāmavitakko vāti vatthukāmesu avītarāgatāya tādise paccaye kāmapaṭisaṃyutto vā
ĐỌC BÀI VIẾT3. Uruvelavaggo 1. Paṭhamauruvelasuttavaṇṇanā 21. Tatiyassa paṭhame mahāvelā viya mahāvelā, vipulavālikapuñjatāya mahanto velātaṭo viyāti attho. Tenāha ‘‘mahāvālikarāsīti attho’’ti. Uru, maru,
ĐỌC BÀI VIẾT4. Cakkavaggo 1. Cakkasuttavaṇṇanā 31. Catutthassa paṭhame cattāri cakkānīti ettha cakkaṃ nāma dārucakkaṃ, ratanacakkaṃ, dhammacakkaṃ, iriyāpathacakkaṃ, sampatticakkanti pañcavidhaṃ. Tattha ‘‘yaṃ
ĐỌC BÀI VIẾT5. Rohitassavaggo 1. Samādhibhāvanāsuttavaṇṇanā 41. Pañcamassa paṭhame diṭṭhadhammasukhavihārāyāti imasmiṃyeva attabhāve sukhavihāratthāya, nikkilesatāya nirāmisena sukhena viharaṇatthāyāti attho. Iminā cattāri phalasamāpattijjhānāni khīṇāsavassa
ĐỌC BÀI VIẾT(6) 1. Puññābhisandavaggo 1. Paṭhamapuññābhisandasuttavaṇṇanā 51. Dutiyassa paṭhame puññābhisandāti vā puññanadiyo. Avicchedena niccaṃ pavattiyamānāni hi puññāni abhisandanaṭṭhena ‘‘puññābhisandā’’ti vuttā. Aparimitanti
ĐỌC BÀI VIẾT(7) 2. Pattakammavaggo 1-4. Pattakammasuttādivaṇṇanā 61-64. Dutiyassa paṭhame ye aniṭṭhā na honti, te iṭṭhāti adhippetāti āha ‘‘aniṭṭhapaṭikkhepena iṭṭhā’’ti. Iṭṭhāti ca
ĐỌC BÀI VIẾT(8) 3. Apaṇṇakavaggo 1-2. Padhānasuttādivaṇṇanā 71-72. Tatiyavaggassa paṭhame yavati tena phalaṃ missitaṃ viya hotīti yoni, ekantikaṃ kāraṇaṃ. Assāti yathāvuttassa bhikkhuno.
ĐỌC BÀI VIẾT(9) 4. Macalavaggo 1-6. Pāṇātipātasuttādivaṇṇanā 81-86. Catutthassa paṭhamādīni uttānatthāneva. Pañcame (saṃ. ni. ṭī. 1.1.132) ‘‘nīce kule paccājāto’’tiādikena appakāsabhāvena tamatīti tamo,
ĐỌC BÀI VIẾT(10) 5. Asuravaggo 1-2. Asurasuttādivaṇṇanā 91-92. Pañcamassa paṭhamadutiyāni uttānatthāneva. Asurasuttādivaṇṇanā niṭṭhitā. 3. Dutiyasamādhisuttavaṇṇanā 93. Tatiye appaṭivānīti bhāvappadhāno niddesoti āha ‘‘anivattanatā’’ti.
ĐỌC BÀI VIẾT(11) 1. Valāhakavaggo 1-2. Valāhakasuttadvayavaṇṇanā 101-2. Tatiyapaṇṇāsakassa paṭhame gajjitāti thanitā. Tattha gajjitvā novassanabhāvo nāma pāpako. Manussā hi yadā devo gajjati,
ĐỌC BÀI VIẾT(12) 2. Kesivaggo 1-7. Kesisuttādivaṇṇanā 111-117. Dutiyassa paṭhame assadammeti dammanayogge asse. Sāretīti sikkhāpeti pavatteti. Sesamettha uttānameva. Dutiyādīni uttānatthāneva. Kesisuttādivaṇṇanā niṭṭhitā.
ĐỌC BÀI VIẾT(13) 3. Bhayavaggo 1. Attānuvādasuttavaṇṇanā 121. Tatiyassa paṭhame attānaṃ anuvadantassa uppajjanakabhayanti attānaṃ anuvadantassa pāpakammino uppajjanakabhayaṃ. Dvattiṃsakammakāraṇe paṭicca uppajjanakabhayanti agārikānaṃ vasena
ĐỌC BÀI VIẾT(14) 4. Puggalavaggo 1. Saṃyojanasuttavaṇṇanā 131. Catutthassa paṭhame upapattippaṭilābhaṃ saṃvattanikānīti upapattipaṭilābhiyāni. Bhavapaṭilābhiyānīti etthāpi eseva nayo. Yehīti yehi saṃyojanehi hetubhūtehi, karaṇabhūtehi
ĐỌC BÀI VIẾT(15) 5. Ābhāvaggo 1-6. Ābhāsuttādivaṇṇanā 141-146. Pañcamassa paṭhamādīni uttānatthāneva. Ābhāsuttādivaṇṇanā niṭṭhitā. 7-10. Dutiyakālasuttādivaṇṇanā 147-150. Sattame paramatthato avijjamānasabhāvassa kālassa bhāvanādiyogo na
ĐỌC BÀI VIẾT(16) 1. Indriyavaggo 1-5. Indriyasuttādivaṇṇanā 151-155. Catutthassa paṭhamādīni uttānāneva. Indriyasuttādivaṇṇanā niṭṭhitā. 6-8. Kappasuttādivaṇṇanā 156-158. Chaṭṭhe saṃvaṭṭanaṃ vinassanaṃ saṃvaṭṭo, saṃvaṭṭato uddhaṃ
ĐỌC BÀI VIẾT(17) 2. Paṭipadāvaggo 1. Saṃkhittasuttavaṇṇanā 161. Dutiyassa paṭhame dukkhāpaṭipadā dandhābhiññātiādīsu pāḷiyā āgatanayena attho veditabbo. Tathā hi – ‘‘Tattha katamā dukkhapaṭipadā
ĐỌC BÀI VIẾT