1. Ñāṇakathā
1. Ñāṇakathā Mātikāvaṇṇanā 1. Tattha uddese tāva sotāvadhāne paññā sutamaye ñāṇanti ettha sotasaddo anekatthappabhedo. Tathā hesa – Maṃsaviññāṇañāṇesu, taṇhādīsu ca dissati; Dhārāyaṃ ariyamagge,
ĐỌC BÀI VIẾT1. Ñāṇakathā Mātikāvaṇṇanā 1. Tattha uddese tāva sotāvadhāne paññā sutamaye ñāṇanti ettha sotasaddo anekatthappabhedo. Tathā hesa – Maṃsaviññāṇañāṇesu, taṇhādīsu ca dissati; Dhārāyaṃ ariyamagge,
ĐỌC BÀI VIẾT2. Diṭṭhikathā 1. Assādadiṭṭhiniddesavaṇṇanā 122. Idāni ñāṇakathānantaraṃ kathitāya diṭṭhikathāya anupubbaanuvaṇṇanā anuppattā. Ayañhi diṭṭhikathā ñāṇakathāya katañāṇaparicayassa samadhigatasammādiṭṭhissa micchādiṭṭhimalavisodhanā sukarā hoti, sammādiṭṭhi ca
ĐỌC BÀI VIẾT3. Ānāpānassatikathā 1. Gaṇanavāravaṇṇanā 152. Idāni diṭṭhikathānantaraṃ kathitāya ānāpānassatikathāya apubbatthānuvaṇṇanā anuppattā. Ayañhi ānāpānassatikathā diṭṭhikathāya suviditadiṭṭhādīnavassa micchādiṭṭhimalavisodhanena suvisuddhacittassa yathābhūtāvabodhāya samādhibhāvanā sukarā hoti, sabbasamādhibhāvanāsu ca
ĐỌC BÀI VIẾT4. Indriyakathā 1. Paṭhamasuttantaniddesavaṇṇanā 184. Idāni ānāpānassatikathānantaraṃ kathitāya indriyakathāya apubbatthānuvaṇṇanā anuppattā. Ayañhi indriyakathā ānāpānassatibhāvanāya upakārakānaṃ indriyānaṃ abhāve ānāpānassatibhāvanāya abhāvato tadupakārakānaṃ indriyānaṃ
ĐỌC BÀI VIẾT5. Vimokkhakathā 1. Vimokkhuddesavaṇṇanā 209. Idāni indriyakathānantaraṃ kathitāya vimokkhakathāya apubbatthānuvaṇṇanā anuppattā. Ayañhi vimokkhakathā indriyabhāvanānuyuttassa vimokkhasabbhāvato indriyakathānantaraṃ kathitā. Tañca kathento bhagavato sammukhā
ĐỌC BÀI VIẾT6. Gatikathā Gatikathāvaṇṇanā 231. Idāni tassā vimokkhuppattiyā hetubhūtaṃ hetusampattiṃ dassentena kathitāya gatikathāya apubbatthānuvaṇṇanā. Duhetukapaṭisandhikassāpi hi ‘‘natthi jhānaṃ apaññassā’’ti (dha. pa. 372)
ĐỌC BÀI VIẾT7. Kammakathāvaṇṇanā Kammakathāvaṇṇanā 234. Idāni tassā hetusampattiyā paccayabhūtaṃ kammaṃ dassentena kathitāya kammakathāya apubbatthānuvaṇṇanā. Tattha ahosi kammaṃ ahosi kammavipākotiādīsu atītabhavesu katassa kammassa atītabhavesuyeva vipakkavipākaṃ
ĐỌC BÀI VIẾT8. Vipallāsakathā Vipallāsakathāvaṇṇanā 236. Idāni tassa kammassa paccayabhūte vipallāse dassentena kathitāya suttantapubbaṅgamāya vipallāsakathāya apubbatthānuvaṇṇanā. Suttante tāva saññāvipallāsāti saññāya vipallatthabhāvā viparītabhāvā, viparītasaññāti attho.
ĐỌC BÀI VIẾT9. Maggakathā Maggakathāvaṇṇanā 237. Idāni tesaṃ tiṇṇaṃ vipallāsānaṃ pahānakaraṃ ariyamaggaṃ dassentena kathitāya maggakathāya apubbatthānuvaṇṇanā. Tattha maggoti kenaṭṭhena maggoti yo buddhasāsane maggoti vuccati,
ĐỌC BÀI VIẾT(3) Paññāvaggo TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)
ĐỌC BÀI VIẾT10. Maṇḍapeyyakathā Maṇḍapeyyakathāvaṇṇanā 238. Idāni tassa maggassa maṇḍapeyyattaṃ dassentena kathitāya bhagavato vacanekadesapubbaṅgamāya maṇḍapeyyakathāya apubbatthānuvaṇṇanā. Tattha maṇḍapeyyanti yathā sampannaṃ nimmalaṃ vippasannaṃ sappi sappimaṇḍoti
ĐỌC BÀI VIẾT(2) Yuganaddhavaggo 1. Yuganaddhakathā Yuganaddhakathāvaṇṇanā 1. Idāni maṇḍapeyyaguṇassa ariyamaggassa yuganaddhaguṇaṃ dassentena kathitāya suttantapubbaṅgamāya yuganaddhakathāya apubbatthānuvaṇṇanā. Yasmā pana dhammasenāpati dhammarāje dharamāneyeva dhammarājassa
ĐỌC BÀI VIẾT2. Iddhikathā Iddhikathāvaṇṇanā 9. Idāni paññākathāya anantaraṃ paññānubhāvaṃ dassentena kathitāya iddhikathāya apubbatthānuvaṇṇanā. Tattha pucchāsu tāva kā iddhīti sabhāvapucchā. Kati iddhiyoti pabhedapucchā. Kati bhūmiyoti sambhārapucchā. Kati
ĐỌC BÀI VIẾT1. Mahāpaññākathā Mahāpaññākathāvaṇṇanā 1. Idāni visesato paññāpadaṭṭhānabhūtāya suññakathāya anantaraṃ kathitāya paññākathāya apubbatthānuvaṇṇanā. Tattha ādito tāva sattasu anupassanāsu ekekamūlakā satta paññā pucchāpubbaṅgamaṃ
ĐỌC BÀI VIẾT3. Abhisamayakathā Abhisamayakathāvaṇṇanā 19. Idāni iddhikathānantaraṃ paramiddhibhūtaṃ abhisamayaṃ dassentena kathitāya abhisamayakathāya apubbatthānuvaṇṇanā. Tattha abhisamayoti saccānaṃ abhimukhena samāgamo, paṭivedhoti attho. Kenaabhisametīti kiṃ vuttaṃ hoti?
ĐỌC BÀI VIẾT4. Vivekakathā Vivekakathāvaṇṇanā 22. Idāni pahānāvasānāya abhisamayakathāya anantaraṃ pahānākāraṃ dassentena kathitāya suttantapubbaṅgamāya vivekakathāya apubbatthānuvaṇṇanā. Tattha suttante tāva ye kecīti anavasesapariyādānaṃ. Balakaraṇīyāti ūrubalena bāhubalena
ĐỌC BÀI VIẾT