(2) Yuganaddhavaggo

1. Yuganaddhakathā

Yuganaddhakathāvaṇṇanā

1. Idāni maṇḍapeyyaguṇassa ariyamaggassa yuganaddhaguṇaṃ dassentena kathitāya suttantapubbaṅgamāya yuganaddhakathāya apubbatthānuvaṇṇanā. Yasmā pana dhammasenāpati dhammarāje dharamāneyeva dhammarājassa parinibbānasaṃvacchare parinibbuto, tasmā dhammarāje dharamāneyeva dhammabhaṇḍāgārikena desitaṃ idaṃ suttantaṃ tasseva sammukhā sutvā evaṃ me sutantiādimāhāti veditabbaṃ. Tattha āyasmāti piyavacanaṃ garuvacanaṃ sagāravasappatissavacanaṃ, āyumāti attho. Ānandoti tassa therassa nāmaṃ. So hi jāyamānoyeva kule ānandaṃ bhusaṃ tuṭṭhiṃ akāsi. Tasmāssa ‘‘ānando’’ti nāmaṃ katanti veditabbaṃ. Kosambiyanti evaṃnāmake nagare. Tassa hi nagarassa ārāmapokkharaṇīādīsu tesu tesu ṭhānesu kosambarukkhā ussannā ahesuṃ, tasmā taṃ kosambīti saṅkhaṃ agamāsi. ‘‘Kusambassa isino assamato avidūre māpitattā’’ti eke.

Ghositārāmeti ghositaseṭṭhinā kārite ārāme. Kosambiyañhi tayo seṭṭhino ahesuṃ ghositaseṭṭhi kukkuṭaseṭṭhi pāvārikaseṭṭhīti. Te tayopi ‘‘loke buddho uppanno’’ti sutvā pañcahi pañcahi sakaṭasatehi dānūpakaraṇāni gāhāpetvā sāvatthiṃ gantvā jetavanasamīpe khandhāvāraṃ bandhitvā satthu santikaṃ gantvā vanditvā paṭisanthāraṃ katvā nisinnā satthu dhammadesanaṃ sutvā sotāpattiphale patiṭṭhahitvā satthāraṃ nimantetvā buddhappamukhassa bhikkhusaṅghassa aḍḍhamāsamattaṃ mahādānaṃ datvā bhagavato pādamūle nipajjitvā sakajanapadagamanatthaṃ bhagavantaṃ yācitvā ‘‘suññāgāre kho gahapatayo tathāgatā abhiramantī’’ti bhagavatā vutte ‘‘dinnā no bhagavatā paṭiññā’’ti ñatvā ativiya tuṭṭhā dasabalaṃ vanditvā nikkhantā antarāmagge yojane yojane bhagavato nivāsatthaṃ vihāraṃ kārentā anupubbena kosambiṃ patvā attano attano ārāme mahantaṃ dhanapariccāgaṃ katvā bhagavato vihāre kārāpayiṃsu. Tattha ghositaseṭṭhinā kārito ghositārāmo nāma ahosi, kukkuṭaseṭṭhinā kārito kukkuṭārāmo nāma, pāvārikaseṭṭhinā ambavane kārito pāvārikambavanaṃ nāma. Taṃ sandhāya vuttaṃ ‘‘ghositaseṭṭhinā kārite ārāme’’ti.

Āvuso bhikkhavoti ettha buddhā bhagavanto sāvake ālapantā ‘‘bhikkhavo’’ti ālapanti. Sāvakā pana ‘‘buddhehi sadisā mā homā’’ti ‘‘āvuso’’ti paṭhamaṃ vatvā pacchā ‘‘bhikkhavo’’ti vadanti. Buddhehi ca ālapite bhikkhusaṅgho ‘‘bhadante’’ti paṭivacanaṃ deti, sāvakehi ālapite ‘‘āvuso’’ti.

Yo hi kocīti aniyamavacanaṃ. Etena tādisānaṃ sabbabhikkhūnaṃ pariyādānaṃ. Mama santiketi mama samīpe. Arahattappattanti attanā arahattassa pattaṃ. Napuṃsake bhāve siddhavacanaṃ. Arahattaṃ pattanti vā padacchedo, attanā pattaṃ arahattanti attho. Arahattappattaṃ attānanti vā pāṭhaseso. Catūhi maggehīti upari vuccamānehi catūhi paṭipadāmaggehi, na ariyamaggehi. ‘‘Catūhi maggehī’’ti visuñca vuttattā kassaci arahato paṭhamassa ariyamaggassa dhammuddhaccapubbaṅgamo maggo, ekassa ariyamaggassa samathapubbaṅgamo, ekassa vipassanāpubbaṅgamo, ekassa yuganaddhapubbaṅgamoti evaṃ cattāropi paṭipadā maggā hontīti veditabbaṃ. Etesaṃ vā aññatarenāti etesaṃ catunnaṃ paṭipadānaṃ maggānaṃ ekena vā, paṭipadāmaggena arahattappattaṃ byākarotīti attho. Sukkhavipassakassa hi arahato dhammuddhaccapubbaṅgamaṃ sotāpattimaggaṃ patvā sesamaggattayampi suddhavipassanāhiyeva pattassa arahattappatti dhammuddhaccapubbaṅgamamaggā hoti. Dhammuddhaccaviggahaṃ patvā vā appatvā vā samathapubbaṅgamādīnaṃ tiṇṇaṃ paṭipadānaṃ maggānaṃ ekekassa vasena pattacatumaggassa arahato arahattappatti itaraekekamaggapubbaṅgamā hoti. Tasmā āha – ‘‘etesaṃ vā aññatarenā’’ti.

Samathapubbaṅgamaṃ vipassanaṃ bhāvetīti samathaṃ pubbaṅgamaṃ purecārikaṃ katvā vipassanaṃ bhāveti, paṭhamaṃ samādhiṃ uppādetvā pacchā vipassanaṃ bhāvetīti attho. Maggo sañjāyatīti paṭhamo lokuttaramaggo nibbattati. So taṃ maggantiādīsu ekacittakkhaṇikassa maggassa āsevanādīni nāma natthi, dutiyamaggādayo pana uppādento tameva maggaṃ ‘‘āsevati bhāveti bahulīkarotī’’ti vuccati. Saññojanāni pahīyanti, anusayā byantīhontīti yāva arahattamaggā kamena sabbe saññojanā pahīyanti, anusayā byantīhonti. Anusayā byantīhontīti ca puna anuppattiyā vigatantā hontīti attho.

Puna caparanti puna ca aparaṃ kāraṇaṃ. Vipassanāpubbaṅgamaṃ samathaṃ bhāvetīti vipassanaṃ pubbaṅgamaṃ purecārikaṃ katvā samathaṃ bhāveti, paṭhamaṃ vipassanaṃ uppādetvā pacchā samādhiṃ bhāvetīti attho. Yuganaddhaṃ bhāvetīti yuganaddhaṃ katvā bhāveti. Ettha teneva cittena samāpattiṃ samāpajjitvā teneva saṅkhāre sammasituṃ na sakkā. Ayaṃ pana yāvatā samāpattiyo samāpajjati, tāvatā saṅkhāre sammasati. Yāvatā saṅkhāre sammasati, tāvatā samāpattiyo samāpajjati. Kathaṃ? Paṭhamajjhānaṃ samāpajjati, tato vuṭṭhāya saṅkhāre sammasati. Saṅkhāre sammasitvā dutiyajjhānaṃ samāpajjati, tato vuṭṭhāya saṅkhāre sammasati. Saṅkhāre sammasitvā tatiyajjhānaṃ…pe… nevasaññānāsaññāyatanasamāpattiṃ samāpajjati, tato vuṭṭhāya saṅkhāre sammasati. Evaṃ samathavipassanaṃ yuganaddhaṃ bhāveti nāma.

Dhammuddhaccaviggahitaṃ mānasaṃ hotīti ettha mandapaññānaṃ vipassakānaṃ upakkilesavatthuttā vipassanupakkilesasaññitesu obhāsādīsu dasasu dhammesu bhantatāvasena uddhaccasahagatacittuppattiyā vikkhepasaṅkhātaṃ uddhaccaṃ dhammuddhaccaṃ, tena dhammuddhaccena viggahitaṃ virūpaggahitaṃ virodhamāpāditaṃ mānasaṃ cittaṃ dhammuddhaccaviggahitaṃ mānasaṃ hoti, tena vā dhammuddhaccena kāraṇabhūtena tammūlakataṇhāmānadiṭṭhuppattiyā viggahitaṃ mānasaṃ hoti. Dhammuddhaccaviggahitamānasanti vā pāṭho. Hoti so āvuso samayoti iminā maggāmaggavavatthānena taṃ dhammuddhaccaṃ paṭibāhitvā puna vipassanāvīthiṃ paṭipannakālaṃ dasseti. Yaṃ taṃ cittanti yasmiṃ samaye taṃ vipassanāvīthiṃ okkamitvā pavattaṃ cittaṃ. Ajjhattameva santiṭṭhatīti vipassanāvīthiṃ paccotaritvā tasmiṃ samaye gocarajjhattasaṅkhāte ārammaṇe santiṭṭhati patiṭṭhāti. Sannisīdatīti tattheva pavattivasena sammā nisīdati. Ekodi hotīti ekaggaṃ hoti. Samādhiyatīti sammā ādhiyati suṭṭhu ṭhitaṃ hotīti.

Ayaṃ suttantavaṇṇanā.

1. Suttantaniddesavaṇṇanā

2. Tassa suttantassa niddesakathāya tattha jāte dhammeti tasmiṃ samādhismiṃ jāte cittacetasike dhamme. Aniccato anupassanaṭṭhenātiādinā vipassanāya bhedaṃ dasseti. Sammādiṭṭhi maggoti sammādiṭṭhisaṅkhāto maggo. Aṭṭhasu maggaṅgesu ekekopi hi maggoti vuccati.Āsevatīti sotāpattimaggavasena. Bhāvetīti sakadāgāmimagguppādanena. Bahulīkarotīti anāgāmiarahattamagguppādanena. Imesaṃ tiṇṇaṃ avatthābhedepi sati āvajjanādīnaṃ sādhāraṇattā sadisameva vissajjanaṃ kataṃ.

3. Ālokasaññāpaṭinissaggānupassanānaṃ antarāpeyyāle avikkhepādīni ca jhāna samāpattikasiṇānussatiasubhā ca dīghaṃ assāsādīni ca ānantarikasamādhiñāṇaniddese (paṭi. ma. 1.80-81) niddiṭṭhattā saṅkhittāni. Tattha ca avikkhepavasenāti pubbabhāgāvikkhepavasena gahetabbaṃ. Aniccānupassī assāsavasenātiādike suddhavipassanāvasena vuttacatukke pana taruṇavipassanākāle vipassanāsampayuttasamādhipubbaṅgamā balavavipassanā veditabbā.

4. Vipassanāpubbaṅgamavāre paṭhamaṃ aniccatotiādinā ārammaṇaṃ aniyametvā vipassanā vuttā, pacchā rūpaṃ aniccatotiādinā ārammaṇaṃ niyametvā vuttā. Tattha jātānanti tassā vipassanāya jātānaṃ cittacetasikānaṃ dhammānaṃ. Vosaggārammaṇatāti ettha vosaggo nibbānaṃ. Nibbānañhi saṅkhatavosaggato pariccāgato ‘‘vosaggo’’ti vutto. Vipassanā ca taṃsampayuttadhammā ca nibbānaninnatāya ajjhāsayavasena nibbāne patiṭṭhitattā nibbānapatiṭṭhā nibbānārammaṇā. Patiṭṭhāpi hi ālambīyatīti ārammaṇaṃ nāma hoti, nibbāne patiṭṭhaṭṭheneva nibbānārammaṇā. Aññattha pāḷiyampi hi patiṭṭhā ‘‘ārammaṇa’’nti vuccanti. Yathāha – ‘‘seyyathāpi, āvuso, naḷāgāraṃ vā tiṇāgāraṃ vā sukkhaṃ koḷāpaṃ terovassikaṃ puratthimāya cepi disāya puriso ādittāya tiṇukkāya upasaṅkameyya, labhetha aggi otāraṃ, labhetha aggi ārammaṇa’’ntiādi (saṃ. ni. 4.243). Tasmā tattha jātānaṃ dhammānaṃ vosaggārammaṇatāya nibbānapatiṭṭhābhāvena hetubhūtena uppādito yo cittassa ekaggatāsaṅkhāto upacārappanābhedo avikkhepo, so samādhīti vipassanāto pacchā uppādito nibbedhabhāgiyo samādhi niddiṭṭho hoti. Tasmāyeva hi iti paṭhamaṃ vipassanā, pacchā samathoti vuttaṃ.

5. Yuganaddhaniddese yasmā heṭṭhā suttantavaṇṇanāyaṃ vutto yuganaddhakkamo purimadvayaniddesanayeneva pākaṭo, maggakkhaṇe yuganaddhakkamo pana na pākaṭo, tasmā pubbabhāge anekantikaṃ yuganaddhabhāvanaṃ avatvā maggakkhaṇe ekantena labbhamānayuganaddhabhāvanameva dassento soḷasahi ākārehītiādimāha. Tattha ārammaṇaṭṭhenātiādīsu sattarasasu ākāresu ante uddiṭṭhaṃ yuganaddhaṃ mūlapadena ekaṭṭhattā taṃ vippahāya sesānaṃ vasena ‘‘soḷasahī’’ti vuttaṃ. Ārammaṇaṭṭhenāti ālambanaṭṭhena, ārammaṇavasenāti attho. Evaṃ sesesupi. Gocaraṭṭhenāti ārammaṇaṭṭhepi sati nissayitabbaṭṭhānaṭṭhena. Pahānaṭṭhenāti pajahanaṭṭhena. Pariccāgaṭṭhenāti pahānepi sati puna anādiyanena pariccāgaṭṭhena. Vuṭṭhānaṭṭhenāti uggamanaṭṭhena. Vivaṭṭanaṭṭhenāti uggamanepi sati apunarāvaṭṭanena nivattanaṭṭhena. Santaṭṭhenāti nibbutaṭṭhena. Paṇītaṭṭhenāti nibbutaṭṭhepi sati uttamaṭṭhena, atappakaṭṭhena vā. Vimuttaṭṭhenāti bandhanāpagataṭṭhena. Anāsavaṭṭhenāti bandhanamokkhepi sati ārammaṇaṃ katvā pavattamānāsavavirahitaṭṭhena. Taraṇaṭṭhenāti anosīditvā pilavanaṭṭhena, atikkamanaṭṭhena vā. Animittaṭṭhenāti saṅkhāranimittavirahitaṭṭhena. Appaṇihitaṭṭhenāti paṇidhivirahitaṭṭhena. Suññataṭṭhenāti abhinivesavirahitaṭṭhena. Ekarasaṭṭhenāti ekakiccaṭṭhena. Anativattanaṭṭhenāti aññamaññaṃ anatikkamanaṭṭhena. Yuganaddhaṭṭhenāti yugalakaṭṭhena.

Uddhaccaṃ pajahato, avijjaṃ pajahatoti yogino tassa tassa paṭipakkhappahānavasena vuttaṃ. Nirodho cettha nibbānameva. Aññamaññaṃ nātivattantīti samatho ce vipassanaṃ ativatteyya, līnapakkhikattā samathassa cittaṃ kosajjāya saṃvatteyya. Vipassanā ce samathaṃ ativatteyya, uddhaccapakkhikattā vipassanāya cittaṃ uddhaccāya saṃvatteyya. Tasmā samatho ca vipassanaṃ anativattamāno kosajjapātaṃ na karoti, vipassanā samathaṃ anativattamānā uddhaccapātaṃ na karoti. Samatho samaṃ pavattamāno vipassanaṃ uddhaccapātato rakkhati, vipassanā samaṃ pavattamānā samathaṃ kosajjapātato rakkhati. Evamime ubho aññamaññaṃ anativattanakiccena ekakiccā, samā hutvā pavattamānena aññamaññaṃ anativattamānā atthasiddhikarā honti. Tesaṃ maggakkhaṇe yuganaddhattaṃ vuṭṭhānagāminivipassanākkhaṇe yuganaddhattāyeva hoti. Pahānapariccāgavuṭṭhānavivaṭṭanakaraṇānaṃ maggakiccavasena vuttattā sakalassa maggakiccassa dassanatthaṃ uddhaccasahagatakilesā ca khandhā ca avijjāsahagatakilesā ca khandhā ca niddiṭṭhā. Sesānaṃ na tathā vuttattā paṭipakkhadhammamattadassanavasena uddhaccāvijjā eva niddiṭṭhā. Vivaṭṭatoti nivattantassa.

Samādhi kāmāsavā vimutto hotīti samādhissa kāmacchandapaṭipakkhattā vuttaṃ. Rāgavirāgāti rāgassa virāgo samatikkamo etissā atthīti rāgavirāgā, ‘‘rāgavirāgato’’ti nissakkavacanaṃ vā. Tathā avijjāvirāgā. Cetovimuttīti maggasampayutto samādhi. Paññāvimuttīti maggasampayuttā paññā. Taratoti tarantassa. Sabbapaṇidhīhīti rāgadosamohapaṇidhīhi, sabbapatthanāhi vā. Evaṃ cuddasa ākāre vissajjitvā ekarasaṭṭhañca anativattanaṭṭhañca avibhajitvāva imehi soḷasahi ākārehīti āha. Kasmā? Tesaṃ cuddasannaṃ ākārānaṃ ekekassa avasāne ‘‘ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattantī’’ti niddiṭṭhattā te dvepi ākārā niddiṭṭhāva honti. Tasmā ‘‘soḷasahī’’ti āha. Yuganaddhaṭṭho pana uddesepi na bhaṇitoyevāti.

2. Dhammuddhaccavāraniddesavaṇṇanā

6. Dhammuddhaccavāre aniccato manasikaroto obhāso uppajjatīti udayabbayānupassanāya ṭhitassa tīhi anupassanāhi punappunaṃ saṅkhāre vipassantassa vipassantassa vipassanāñāṇesu paripākagatesu tadaṅgavasena kilesappahānena parisuddhacittassa aniccato vā dukkhato vā anattato vā manasikārakkhaṇe vipassanāñāṇānubhāvena pakatiyāva obhāso uppajjatīti paṭhamaṃ tāva aniccato manasikaroto obhāso kathito. Akusalo vipassako tasmiṃ obhāse uppanne ‘‘na ca vata me ito pubbe evarūpo obhāso uppannapubbo, addhā maggaṃ pattomhi, phalaṃ pattomhī’’ti amaggaṃyeva ‘‘maggo’’ti, aphalameva ‘‘phala’’nti gaṇhāti. Tassa amaggaṃ ‘‘maggo’’ti, aphalaṃ ‘‘phala’’nti gaṇhato vipassanāvīthi ukkantā hoti. So attano vipassanāvīthiṃ vissajjetvā vikkhepamāpanno vā obhāsameva taṇhādiṭṭhimaññanāhi maññamāno vā nisīdati. So kho panāyaṃ obhāso kassaci bhikkhuno pallaṅkaṭṭhānamattameva obhāsento uppajjati, kassaci antogabbhaṃ, kassaci bahigabbhampi, kassaci sakalavihāraṃ, gāvutaṃ aḍḍhayojanaṃ yojanaṃ dviyojanaṃ…pe… kassaci pathavitalato yāva akaniṭṭhabrahmalokā ekālokaṃ kurumāno. Bhagavato pana dasasahassilokadhātuṃ obhāsento udapādi. Ayañhi obhāso caturaṅgasamannāgatepi andhakāre taṃ taṃ ṭhānaṃ obhāsento uppajjati.

Obhāso dhammoti obhāsaṃ āvajjatīti ayaṃ obhāso maggadhammo phaladhammoti vā taṃ taṃ obhāsaṃ manasi karoti. Tato vikkhepo uddhaccanti tato obhāsato dhammoti āvajjanakaraṇato vā yo uppajjati vikkhepo, so uddhaccaṃ nāmāti attho. Tena uddhaccena viggahitamānasoti tena evaṃ uppajjamānena uddhaccena virodhitacitto, tena vā uddhaccena kāraṇabhūtena tammūlakakilesuppattiyā virodhitacitto vipassako vipassanāvīthiṃ okkamitvā vikkhepaṃ vā tammūlakakilesesu vā ṭhitattā aniccato dukkhato anattato upaṭṭhānāni yathābhūtaṃ nappajānāti. ‘‘Tena vuccati dhammuddhaccaviggahitamānaso’’ti evaṃ iti-saddo yojetabbo. Hoti so samayoti evaṃ assādavasena upakkiliṭṭhacittassāpi yogino sace upaparikkhā uppajjati, so evaṃ pajānāti – ‘‘vipassanā nāma saṅkhārārammaṇā, maggaphalāni nibbānārammaṇāni, imāni ca cittāni saṅkhārārammaṇāni, tasmā nāyamobhāso maggo, udayabbayānupassanāyeva nibbānassa lokiko maggo’’ti maggāmaggaṃ vavatthapetvā taṃ vikkhepaṃ parivajjayitvā udayabbayānupassanāya ṭhatvā sādhukaṃ saṅkhāre aniccato dukkhato anattato vipassati. Evaṃ upaparikkhantassa so samayo hoti. Evaṃ apassanto pana ‘‘maggaphalappattomhī’’ti adhimāniko hoti.

Yaṃ taṃ cittanti yaṃ taṃ vipassanācittaṃ. Ajjhattamevāti aniccānupassanāya ārammaṇe gocarajjhatteyeva. Ñāṇaṃ uppajjatīti tasseva yogāvacarassa rūpārūpadhamme tulayantassa tīrayantassa vissaṭṭhaindavajiramiva avihatavegaṃ tikhiṇaṃ sūramativisadaṃ vipassanāñāṇaṃ uppajjati. Pīti uppajjatīti tasseva tasmiṃ samaye khuddikā pīti, khaṇikā pīti, okkantikā pīti, ubbegā pīti, pharaṇā pītīti ayaṃ pañcavidhā vipassanāsampayuttā pīti sakalasarīraṃ pūrayamānā uppajjati. Passaddhi uppajjatīti tasseva tasmiṃ samaye kāyacittānaṃ neva daratho, na gāravatā, na kakkhaḷatā , na akammaññatā, na gelaññatā, na vaṅkatā hoti. Atha kho panassa kāyacittāni passaddhāni lahūni mudūni kammaññāni paguṇāni suvisadāni ujukāniyeva honti. So imehi passaddhādīhi anuggahitakāyacitto tasmiṃ samaye amānusiṃ nāma ratiṃ anubhavati. Yaṃ sandhāya vuttaṃ –

‘‘Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno;

Amānusī ratī hoti, sammā dhammaṃ vipassato.

‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata’’nti. (dha. pa. 373-4) –

Evamassa imaṃ amānusiṃ ratiṃ sādhayamānā lahutādīhi sahitā vipassanāsampayuttā kāyacittapassaddhi uppajjati. Sukhaṃ uppajjatīti tasseva tasmiṃ samaye sakalasarīraṃ abhisandayamānaṃ vipassanāsampayuttaṃ sukhaṃ uppajjati. Adhimokkho uppajjatīti tasseva tasmiṃ samaye cittacetasikānaṃ atisayapasādabhūtā vipassanāsampayuttā saddhā uppajjati. Paggaho uppajjatīti tasseva tasmiṃ samaye asithilamanaccāraddhaṃ supaggahitaṃ vipassanāsampayuttaṃ vīriyaṃ uppajjati. Upaṭṭhānaṃ uppajjatīti tasseva tasmiṃ samaye sūpaṭṭhitā suppatiṭṭhitā nikhātā acalā pabbatarājasadisā vipassanāsampayuttā sati uppajjati. So yaṃ yaṃ ṭhānaṃ āvajjati samannāharati manasi karoti paccavekkhati, taṃ taṃ ṭhānamassa okkantitvā pakkhanditvā dibbacakkhuno paraloko viya satiyā upaṭṭhāti (visuddhi. 2.734).

Upekkhāti vipassanupekkhā ceva āvajjanupekkhā ca. Tasmiñhi samaye sabbasaṅkhāresu majjhattabhūtā vipassanupekkhāpi balavatī uppajjati, manodvāre āvajjanupekkhāpi. Sā hissa taṃ taṃ ṭhānaṃ āvajjantassa vissaṭṭhaindavajiramiva pattapuṭe pakkhandatattanārāco viya ca sūrā tikhiṇā hutvā vahati . Evañhi visuddhimagge (visuddhi. 2.734) vuttaṃ. Vipassanupekkhāti cettha ‘‘vipassanāsampayuttā tatramajjhattupekkhā’’ti ācariyā vadanti. Vipassanāñāṇe hi gayhamāne ‘‘ñāṇaṃ uppajjatī’’ti vipassanāñāṇassa āgatattā punaruttidoso hoti. Tatiyajjhānavaṇṇanāyañca ‘‘saṅkhārupekkhāvipassanupekkhānampi atthato ekībhāvo. Paññā eva hi sā, kiccavasena dvidhā bhinnā’’ti vuttaṃ. Tasmā vipassanāsampayuttāya tatramajjhattupekkhāya vuccamānāya punaruttidoso ca na hoti, tatiyajjhānavaṇṇanāya ca sameti. Yasmā ca pañcasu indriyesu ‘‘ñāṇaṃ adhimokkho paggaho upaṭṭhāna’’nti paññindriyasaddhindriyavīriyindriyasatindriyāni niddiṭṭhāni, samādhindriyaṃ pana aniddiṭṭhaṃ hoti, yuganaddhavasenāpi ca samādhindriyaṃ niddisitabbameva hoti, tasmā samappavatto samādhi puna samādhāne byāpārappahānakaraṇena ‘‘upekkhā’’ti vuttoti veditabbaṃ.

Nikantiuppajjatīti evaṃ obhāsādipaṭimaṇḍitāya vipassanāya ālayaṃ kurumānā sukhumā santākārā nikanti uppajjati, yā kilesoti pariggahetumpi na sakkā hoti. Yathā ca obhāse, evaṃ etesupi aññatarasmiṃ uppanne yogāvacaro ‘‘na ca vata me ito pubbe evarūpaṃ ñāṇaṃ uppannapubbaṃ, evarūpā pīti passaddhi sukhaṃ adhimokkho paggaho upaṭṭhānaṃ upekkhā nikanti uppannapubbā, addhā maggaṃ pattomhi, phalaṃ pattomhī’’ti amaggameva ‘‘maggo’’ti, aphalameva ‘‘phala’’nti gaṇhāti. Tassa amaggaṃ ‘‘maggo’’ti, aphalañca ‘‘phala’’nti gaṇhato vipassanāvīthi ukkantā hoti. So attano mūlakammaṭṭhānaṃ vissajjetvā nikantimeva assādento nisīdati. Ettha ca obhāsādayo upakkilesavatthutāya upakkilesāti vuttā, na akusalattā. Nikanti pana upakkileso ceva upakkilesavatthu ca. Vatthuvaseneva cete dasa, gāhavasena pana samatiṃsa honti. Kathaṃ? ‘‘Mama obhāso uppanno’’ti gaṇhato hi diṭṭhiggāho hoti, ‘‘manāpo vata obhāso uppanno’’ti gaṇhato mānaggāho, obhāsaṃ assādayato taṇhāggāho. Iti obhāse diṭṭhimānataṇhāvasena tayo gāhā. Tathā sesesupīti evaṃ gāhavasena samatiṃsa upakkilesā honti. Dukkhato manasikaroto, anattato manasikarototi vāresupi imināva nayena attho veditabbo. Ekekaanupassanāvasena hettha ekekassa vipassanupakkilesuppatti veditabbā, na ekasseva.

Tīsu anupassanāsu. Evaṃ abhedato vipassanāvasena upakkilese dassetvā puna bhedavasena dassento rūpaṃ aniccato manasikarototiādimāha. Tattha jarāmaraṇaṃ aniccato upaṭṭhānanti jarāmaraṇassa aniccato upaṭṭhānaṃ.

7. Yasmā pubbe vuttānaṃ samatiṃsāya upakkilesānaṃ vasena akusalo abyatto yogāvacaro obhāsādīsu vikampati, obhāsādīsu ekekaṃ ‘‘etaṃ mama, esohamasmi, eso me attā’’ti samanupassati, tasmā tamatthaṃ dassento obhāse ceva ñāṇe cātiādigāthādvayamāha. Tattha vikampatīti obhāsādike ārammaṇe nānākilesavasena vividhā kampati vedhati. Yehi cittaṃ pavedhatīti yehi passaddhisukhehi cittaṃ nānākilesavasena nānappakārena vedhati kampati. Tasmā passaddhiyā sukhe ceva yogāvacaro vikampatīti sambandho veditabbo. Upekkhāvajjanāya cevāti upekkhāsaṅkhātāya āvajjanāya ceva vikampati, āvajjanupekkhāya ceva vikampatīti attho. Visuddhimagge (visuddhi. 2.736) pana ‘‘upekkhāvajjanāyañcā’’ti vuttaṃ. Upekkhāya cāti heṭṭhā vuttappakārāya upekkhāya ca vikampati, nikantiyā ca vikampatīti attho. Ettha ca dvinnaṃ upekkhānaṃ niddiṭṭhattā heṭṭhā ‘‘upekkhā uppajjatī’’ti vuttaṭṭhāne ca ubhayathā attho vutto. Aniccānupassanādīsu ca ekekissāyeva āvajjanupekkhāya sabbhāvato ekekāyeva anupassanā aniccaṃ aniccaṃ, dukkhaṃ dukkhaṃ, anattā anattāti punappunaṃ bhāvīyatīti vuttaṃ hoti. Yasmā pana kusalo paṇḍito byatto buddhisampanno yogāvacaro obhāsādīsu uppannesu ‘‘ayaṃ kho me obhāso uppanno, so kho panāyaṃ anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo’’ti iti vā naṃ paññāya paricchindati upaparikkhati. Atha vā panassa evaṃ hoti – sace obhāso attā bhaveyya, ‘‘attā’’ti gahetuṃ vaṭṭeyya. Anattāva panāyaṃ ‘‘attā’’ti gahito. Tasmāyaṃ avasavattanaṭṭhena anattāti passanto diṭṭhiṃ ugghāṭeti. Sace obhāso nicco bhaveyya, ‘‘nicco’’ti gahetuṃ vaṭṭeyya. Aniccova panāyaṃ ‘‘nicco’’ti gahito. Tasmāyaṃ hutvā abhāvaṭṭhena aniccoti passanto mānaṃ samugghāṭeti. Sace obhāso sukho bhaveyya, ‘‘sukho’’ti gahetuṃ vaṭṭeyya. Dukkhova panāyaṃ ‘‘sukho’’ti gahito. Tasmāyaṃ uppādavayapaṭipīḷanaṭṭhena dukkhoti passanto nikantiṃ pariyādiyati. Yathā ca obhāse, evaṃ sesesupi.

Evaṃ upaparikkhitvā obhāsaṃ ‘‘netaṃ mama, nesohamasmi, na meso attā’’ti samanupassati. Ñāṇaṃ…pe… nikantiṃ ‘‘netaṃ mama, nesohamasmi, na meso attā’’ti samanupassati. Evaṃ samanupassanto obhāsādīsu na kampati na vedhati. Tasmā tamatthaṃ dassento imāni dasa ṭhānānīti gāthamāha. Tattha dasa ṭhānānīti obhāsādīni. Paññā yassa pariccitāti yassa upakkilesavimuttāya paññāya paricitāni punappunaṃ phuṭṭhāni paribhāvitāni. Dhammuddhaccakusalo hotīti so paññāya paricitadasaṭṭhāno yogāvacaro pubbe vuttappakārassa dhammuddhaccassa yathāsabhāvapaṭivedhena cheko hoti. Na ca sammoha gacchatīti dhammuddhaccakusalattāyeva taṇhāmānadiṭṭhugghāṭavasena sammohañca na gacchati.

Idāni pubbe vuttameva vidhiṃ aparena pariyāyena vibhāvetvā dassento vikkhipati ceva kilissati cātiādigāthamāha. Tattha mandapañño yogāvacaro obhāsādīsu vikkhepañca avasesakilesuppattiñca pāpuṇāti. Majjhimapañño vikkhepameva pāpuṇāti, nāvasesakilesuppattiṃ, so adhimāniko hoti. Tikkhapañño vikkhepaṃ pāpuṇitvāpi taṃ adhimānaṃ pahāya vipassanaṃ ārabhati. Atitikkhapañño na vikkhepaṃ pāpuṇāti, na cāvasesakilesuppattiṃ. Vikkhippati cevāti tesu mandapañño dhammuddhaccasaṅkhātaṃ vikkhepañceva pāpuṇīyati. Kilissati cāti taṇhāmānadiṭṭhikilesehi kilesīyati ca, upatāpīyati vibādhīyatīti attho. Cavati cittabhāvanāti tassa mandapaññassa vipassanācittabhāvanā kilesesuyeva ṭhānato paṭipakkhāvihatattā cavati, paripatatīti attho. Vikkhipati na kilissatīti majjhimapañño vikkhepena vikkhipati, kilesehi na kilissati. Bhāvanā parihāyatīti tassa majjhimapaññassa adhimānikattā vipassanārambhābhāvena vipassanā parihāyati, nappavattatīti attho. Vikkhipati na kilissatīti tikkhapaññopi vikkhepena vikkhipati, kilesehi na kilissati. Bhāvanā na parihāyatīti tassa tikkhapaññassa santepi vikkhepe taṃ adhimānavikkhepaṃ pahāya vipassanārambhasabbhāvena vipassanābhāvanā na parihāyati, pavattatīti attho. Na ca vikkhipate cittaṃ na kilissatīti atitikkhapaññassa cittaṃ na vikkhepena vikkhipati, na ca kilesehi kilissati. Na cavati cittabhāvanāti tassa vipassanācittabhāvanā na cavati, vikkhepakilesābhāvena yathāṭhāne tiṭṭhatīti attho.

Imehi catūhi ṭhānehītiādīsu idāni vuttehi imehi catūhi ṭhānehi hetubhūtehi, karaṇabhūtehi vā obhāsādike dasa ṭhāne cittassa saṅkhepena ca vikkhepena ca viggahitaṃ mānasaṃ vikkhepakilesuppattivirahito catuttho kusalo mahāpañño yogāvacaro mandapaññādīnaṃ tiṇṇaṃ yogāvacarānaṃ mānasaṃ evañca evañca hotīti nānappakārato jānātīti sambandhato atthavaṇṇanā veditabbā. Saṅkhepoti cettha vikkhepassa ceva kilesānañca uppattivasena cittassa līnabhāvo veditabbo. Vikkhepoti ‘‘vikkhipati na kilissatī’’ti dvīsu ṭhānesu vuttavikkhepavasena cittassa uddhatabhāvo veditabboti.

Yuganaddhakathāvaṇṇanā niṭṭhitā.

2. Saccakathā

Saccakathāvaṇṇanā

8. Idāni yuganaddhaguṇassa ariyamaggassa vasena saccaṭṭhaṃ saccapaṭivedhavisesaṃ saccalakkhaṇādividhānañca dassentena kathitāya suttantapubbaṅgamāya saccakathāya apubbatthānuvaṇṇanā. Tattha suttante tāva tathānīti yathāsabhāvavasena tacchāni. Yathāsabhāvabhūtāneva hi dhammajātāni saccaṭṭhena saccāni. Saccaṭṭho paṭhamañāṇaniddesavaṇṇanāyaṃ vutto. Avitathānīti vuttasabhāve vipariyāyavirahitāni. Na hi saccāni asaccāni nāma honti. Anaññathānīti aññasabhāvavirahitāni. Na hi asaccāni saccāni nāma honti. Idaṃ dukkhanti, bhikkhave, tathametanti bhikkhave, idaṃ dukkhanti yaṃ vuccati, etaṃ yathāsabhāvattā tathaṃ. Dukkhameva hi dukkhaṃ. Vuttasabhāve vipariyāyābhāvato avitathaṃ. Na hi dukkhaṃ adukkhaṃ nāma hoti. Aññasabhāvavirahitattā anaññathaṃ. Na hi dukkhaṃ samudayādisabhāvaṃ hoti. Samudayādīsupi eseva nayo.

1. Paṭhamasuttantaniddesavaṇṇanā

Tathaṭṭhenāti yathāsabhāvaṭṭhena. Pīḷanaṭṭhādayo ñāṇakathāyaṃ vuttatthāyeva.

9.Ekappaṭivedhānīti ekena maggañāṇena paṭivedho, ekato vā paṭivedho etesanti ekappaṭivedhāni. Anattaṭṭhenāti catunnampi saccānaṃ attavirahitattā anattaṭṭhena. Vuttañhetaṃ visuddhimagge (visuddhi. 2.567) – paramatthato hi sabbāneva saccāni vedakakārakanibbutagamakābhāvato suññānīti veditabbāni. Tenetaṃ vuccati –

‘‘Dukkhameva hi, na koci dukkhito, kārako na, kiriyāva vijjati;

Atthi nibbuti, na nibbuto pumā, maggamatthi, gamako na vijjatī’’ti. (visuddhi. 2.567);

Atha vā –

‘‘Dhuvasubhasukhattasuññaṃ, purimadvayamattasuññamamatapadaṃ;

Dhuvasukhaattavirahito, maggo iti suññatā tesū’’ti. (visuddhi. 2.567);

Saccaṭṭhenāti avisaṃvādakaṭṭhena. Paṭivedhaṭṭhenāti maggakkhaṇe paṭivijjhitabbaṭṭhena. Ekasaṅgahitānīti tathaṭṭhādinā ekekeneva atthena saṅgahitāni, ekagaṇanaṃ gatānīti attho. Yaṃ ekasaṅgahitaṃ, taṃ ekattanti yasmā ekena saṅgahitaṃ, tasmā ekattanti attho. Saccānaṃ bahuttepi ekattamapekkhitvā ekavacanaṃ kataṃ. Ekattaṃ ekena ñāṇena paṭivijjhatīti pubbabhāge catunnaṃ saccānaṃ nānattekattaṃ svāvatthitaṃ vavatthapetvā ṭhito maggakkhaṇe ekena maggañāṇena tathaṭṭhāditaṃtaṃekattaṃ paṭivijjhati. Kathaṃ? Nirodhasaccassa tathaṭṭhādike ekatte paṭividdhe sesasaccānampi tathaṭṭhādikaṃ ekattaṃ paṭividdhameva hoti. Yathā pubbabhāge pañcannaṃ khandhānaṃ nānattekattaṃ svāvatthitaṃ vavatthapetvā ṭhitassa maggavuṭṭhānakāle aniccato vā dukkhato vā anattato vā vuṭṭhahantassa ekasmimpi khandhe aniccādito diṭṭhe sesakhandhāpi aniccādito diṭṭhāva honti, evamidanti daṭṭhabbaṃ. Dukkhassa dukkhaṭṭho tathaṭṭhoti dukkhasaccassa pīḷanaṭṭhādiko catubbidho attho sabhāvaṭṭhena tathaṭṭho. Sesasaccesupi eseva nayo. Soyeva catubbidho attho attābhāvato anattaṭṭho. Vuttasabhāve avisaṃvādakato saccaṭṭho. Maggakkhaṇe paṭivijjhitabbato paṭivedhaṭṭho vuttoti veditabbaṃ.

10.Yaṃ aniccantiādi sāmaññalakkhaṇapubbaṅgamaṃ katvā dassitaṃ. Tattha yaṃ aniccaṃ, taṃ dukkhaṃ. Yaṃ dukkhaṃ, taṃ aniccanti dukkhasamudayamaggā gahitā. Tāni hi tīṇi saccāni aniccāni ceva aniccattā dukkhāni ca. Yaṃ aniccañca dukkhañca, taṃ anattāti tāniyeva tīṇi gahitāni. Yaṃ aniccañca dukkhañca anattā cāti tehi tīhi saha nirodhasaccañca saṅgahitaṃ. Cattāripi hi anattāyeva. Taṃ tathanti taṃ saccacatukkaṃ sabhāvabhūtaṃ. Taṃ saccanti tadeva saccacatukkaṃ yathāsabhāve avisaṃvādakaṃ. Navahākārehītiādīsu ‘‘sabbaṃ, bhikkhave, abhiññeyya’’nti (paṭi. ma. 1.3; saṃ. ni. 4.46) vacanato abhiññaṭṭhena, dukkhassa pariññaṭṭhe, samudayassa pahānaṭṭhe, maggassa bhāvanaṭṭhe, nirodhassa sacchikiriyaṭṭhe āvenikepi idha catūsupi saccesu ñātapariññāsabbhāvato pariññaṭṭhena, catusaccadassanena pahānasabbhāvato pahānaṭṭhena, catusaccabhāvanāsabbhāvato bhāvanaṭṭhena, catunnaṃ saccānaṃ sacchikiriyasabbhāvato sacchikiriyaṭṭhenāti niddiṭṭhanti veditabbaṃ. Navahākārehi tathaṭṭhenātiādīsu paṭhamaṃ vuttanayeneva yojanā kātabbā.

11.Dvādasahi ākārehītiādīsu tathaṭṭhādayo ñāṇakathāyaṃ vuttatthā. Etesaṃ niddesepi vuttanayeneva yojanā veditabbā.

12.Saccānaṃ kati lakkhaṇānītiādīsu upari vattabbāni cha lakkhaṇāni saṅkhatāsaṅkhatavasena dvidhā bhinditvā dve lakkhaṇānīti āha. Tattha saṅkhatalakkhaṇañca asaṅkhatalakkhaṇañcāti ‘‘tīṇimāni, bhikkhave, saṅkhatassa saṅkhatalakkhaṇāni uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Tīṇimāni, bhikkhave, asaṅkhatassa asaṅkhatalakkhaṇāni na uppādo paññāyati, na vayo paññāyati, na ṭhitassa aññathattaṃ paññāyatī’’ti (a. ni. 3.47-48) evaṃ vuttaṃ saṅkhatassa saṅkhatamiti lakkhaṇañca asaṅkhatassa asaṅkhatamiti lakkhaṇañca. Saṅkhataṃ pana na lakkhaṇaṃ, lakkhaṇaṃ na saṅkhataṃ. Na ca saṅkhataṃ vinā lakkhaṇaṃ paññāpetuṃ sakkā, napi lakkhaṇaṃ vinā saṅkhataṃ. Lakkhaṇena pana saṅkhataṃ pākaṭaṃ hoti.

Puna tadeva lakkhaṇadvayaṃ vitthārato dassento cha lakkhaṇānīti āha. Saṅkhatānaṃ saccānanti dukkhasamudayamaggasaccānaṃ. Tāni hi paccayehi saṅgamma katattā saṅkhatāni. Uppādoti jāti. Paññāyatīti jānīyati. Vayoti bhaṅgo. Ṭhitānaṃ aññathattanti ṭhitippattānaṃ aññathābhāvo jarā. Tiṇṇaṃ saṅkhatasaccānaṃ nipphannattā uppādavayaññathattaṃ vuttaṃ, tesaṃyeva pana uppādassa, jarāya bhaṅgassa ca anipphannattā uppādavayaññathattaṃ na vattabbaṃ. Saṅkhatanissitattā uppādavayaññathattaṃ na paññāyatīti na vattabbaṃ. Saṅkhatavikārattā pana saṅkhatanti vattabbaṃ. Dukkhasamudayānaṃ uppādajarābhaṅgā saccapariyāpannā, maggasaccassa uppādajarābhaṅgā na saccapariyāpannāti vadanti. Tattha ‘‘saṅkhatānaṃ uppādakkhaṇe saṅkhatāpi uppādalakkhaṇampi kālasaṅkhāto tassa khaṇopi paññāyati, uppāde vītivatte saṅkhatāpi jarālakkhaṇampi kālasaṅkhāto tassa khaṇopi paññāyati, bhaṅgakkhaṇe saṅkhatāpi jarāpi bhaṅgalakkhaṇampi kālasaṅkhāto tassa khaṇopi paññāyatī’’ti khandhakavaggaṭṭhakathāyaṃ (saṃ. ni. aṭṭha. 2.3.37-38) vuttaṃ. Asaṅkhatassa saccassāti nirodhasaccassa. Tañhi paccayehi samāgamma akatattā sayameva nipphannanti asaṅkhataṃ. Ṭhitassāti niccattā ṭhitassa, na ṭhānappattattā. Puna tadeva lakkhaṇadvayaṃ vitthārato dassento dvādasa lakkhaṇānīti āha.

Catunnaṃsaccānaṃ kati kusalātiādīsu abyākatanti vipākābyākataṃ kiriyābyākataṃ rūpābyākataṃ nibbānābyākatanti catūsu abyākatesu nibbānābyākataṃ. Cattāripi hi kusalākusalalakkhaṇena na byākatattā abyākatāni. Siyā kusalanti kāmāvacararūpāvacarārūpāvacarakusalānaṃ vasena kusalampi bhaveyya. Siyā akusalanti taṇhaṃ ṭhapetvā sesākusalavasena. Siyā abyākatanti kāmāvacararūpāvacarārūpāvacaravipākakiriyānaṃ rūpānañca vasena. Siyā tīṇi saccānītiādīsu saṅgahitānīti gaṇitāni. Vatthuvasenāti akusalakusalābyākatadukkhasamudayanirodhamaggasaṅkhātavatthuvasena. Yaṃ dukkhasaccaṃ akusalanti ṭhapetvā taṇhaṃ avasesaṃ akusalaṃ. Akusalaṭṭhena dve saccāni ekasaccena saṅgahitānīti imāni dve dukkhasamudayasaccāni akusalaṭṭhena ekasaccena saṅgahitāni, akusalasaccaṃ nāma hotīti attho. Ekasaccaṃ dvīhi saccehi saṅgahitanti ekaṃ akusalasaccaṃ dvīhi dukkhasamudayasaccehi saṅgahitaṃ. Yaṃ dukkhasaccaṃ kusalanti tebhūmakaṃ kusalaṃ. Imāni dve dukkhamaggasaccāni kusalaṭṭhena ekasaccena saṅgahitāni, kusalasaccaṃ nāma hoti. Ekaṃ kusalasaccaṃ dvīhi dukkhamaggasaccehi saṅgahitaṃ. Yaṃ dukkhasaccaṃ abyākatanti tebhūmakavipākakiriyā rūpañca. Imāni dve dukkhanirodhasaccāni abyākataṭṭhena ekasaccena saṅgahitāni, ekaṃ abyākatasaccaṃ nāma hoti. Ekaṃ abyākatasaccaṃ dvīhi dukkhanirodhasaccehi saṅgahitaṃ. Tīṇi saccāni ekasaccena saṅgahitānīti samudayamagganirodhasaccāni ekena akusalakusalābyākatabhūtena dukkhasaccena saṅgahitāni. Ekaṃ saccaṃ tīhi saccehi saṅgahitanti ekaṃ dukkhasaccaṃ visuṃ akusalakusalaabyākatabhūtehi samudayamagganirodhasaccehi saṅgahitaṃ. Keci pana ‘‘dukkhasamudayasaccāni akusalaṭṭhena samudayasaccena saṅgahitāni, dukkhamaggasaccāni kusalaṭṭhena maggasaccena saṅgahitāni, na dassanaṭṭhena. Dukkhanirodhasaccāni abyākataṭṭhena nirodhasaccena saṅgahitāni, na asaṅkhataṭṭhenā’’ti vaṇṇayanti.

2. Dutiyasuttantapāḷivaṇṇanā

13. Puna aññassa suttantassa atthavasena saccappaṭivedhaṃ niddisitukāmo pubbe me, bhikkhavetiādikaṃ suttantaṃ āharitvā dassesi. Tattha pubbe me, bhikkhave, sambodhāti bhikkhave, mama sambodhito sabbaññutaññāṇato pubbe. Anabhisambuddhassāti sabbadhamme appaṭividdhassa. Bodhisattasseva satoti bodhisattabhūtasseva. Etadahosīti bodhipallaṅke nisinnassa etaṃ parivitakkitaṃ ahosi. Assādoti assādīyatīti assādo. Ādīnavoti doso . Nissaraṇanti apagamanaṃ. Sukhanti sukhayatīti sukhaṃ, yassuppajjati, taṃ sukhitaṃ karotīti attho. Somanassanti pītisomanassayogato sobhanaṃ mano assāti sumano, sumanassa bhāvo somanassaṃ , sukhameva pītiyogato visesitaṃ. Aniccanti addhuvaṃ. Dukkhanti dukkhavatthuttā saṅkhāradukkhattā ca dukkhaṃ. Vipariṇāmadhammanti avasī hutvā jarābhaṅgavasena parivattanapakatikaṃ. Etena anattabhāvo vutto hoti. Chandarāgavinayoti chandasaṅkhātassa rāgassa saṃvaraṇaṃ, na vaṇṇarāgassa. Chandarāgappahānanti tasseva chandarāgassa pajahanaṃ.

Yāvakīvañcātiādīsu yāva imesaṃ pañcannaṃ upādānakkhandhānaṃ…pe… yathābhūtaṃ nābbhaññāsiṃ na adhikena ñāṇena paṭivijjhiṃ, tāva anuttaraṃ sammāsambodhiṃ anuttaraṃ sabbaññubhāvaṃ abhisambuddho abhisametāvī arahanti nevāhaṃ paccaññāsiṃ neva paṭiññaṃ akāsinti sambandhato attho. Kīvañcāti nipātamattaṃ. Yatoti yasmā, yadā vā. Athāti anantaraṃ. Ñāṇañca pana me dassanaṃ udapādīti dassanakiccakaraṇena dassanasaṅkhātaṃ paccavekkhaṇañāṇañca me uppajji. Akuppāti kopetuṃ cāletuṃ asakkuṇeyyā. Vimuttīti arahattaphalavimutti. Etāya eva phalapaccavekkhaṇāya magganibbānapaccavekkhaṇāpi vuttāva honti. Ayamantimā jātīti ayaṃ pacchimā khandhappavatti. Natthidāni punabbhavoti idāni puna uppatti natthi. Etena pahīnakilesapaccavekkhaṇā vuttā. Arahato hi avasiṭṭhakilesapaccavekkhaṇā na hoti.

3. Dutiyasuttantaniddesavaṇṇanā

14. Saccappaṭivedhañāṇayojanakkame ca ayaṃ rūpassa assādoti pahānappaṭivedhoti pubbabhāge ‘‘ayaṃ taṇhāsampayutto rūpassa assādo’’ti ñatvā maggakkhaṇe samudayappahānasaṅkhāto samudayasaccappaṭivedho. Samudayasaccanti samudayasaccappaṭivedhañāṇaṃ. Ariyasaccārammaṇañāṇampi hi ‘‘ye keci kusalā dhammā, sabbe te catūsu ariyasaccesu saṅgahaṃ gacchantī’’tiādīsu (ma. ni. 1.300) viya ‘‘sacca’’nti vuccati. Ayaṃ rūpassa ādīnavoti pariññāpaṭivedhoti pubbabhāge ‘‘ayaṃ rūpassa ādīnavo’’ti ñatvā maggakkhaṇe dukkhapariññāsaṅkhāto dukkhasaccappaṭivedho. Dukkhasaccanti dukkhasaccappaṭivedhañāṇaṃ. Idaṃ rūpassa nissaraṇanti sacchikiriyāpaṭivedhoti pubbabhāge ‘‘idaṃ rūpassa nissaraṇa’’nti ñatvā maggakkhaṇe nirodhasacchikiriyāsaṅkhāto nirodhasaccappaṭivedho. Nirodhasaccanti nirodhasaccārammaṇaṃ nirodhasaccappaṭivedhañāṇaṃ . Yā imesu tīsu ṭhānesūti imesu yathāvuttesu tīsu samudayadukkhanirodhesu paṭivedhavasena pavattā yā diṭṭhi yo saṅkappoti yojanā. Bhāvanāpaṭivedhoti ayaṃ maggabhāvanāsaṅkhāto maggasaccappaṭivedho. Maggasaccanti maggasaccappaṭivedhañāṇaṃ.

15. Puna aparena pariyāyena saccāni ca saccappaṭivedhañca dassento saccanti katihākārehi saccantiādimāha. Tattha yasmā sabbepi sabbaññubodhisattā bodhipallaṅke nisinnā jarāmaraṇādikassa dukkhasaccassa jātiādikaṃ samudayasaccaṃ ‘‘kiṃ nu kho’’ti esanti, tathā esantā ca jarāmaraṇādikassa dukkhasaccassa jātiādikaṃ samudayasaccaṃ ‘‘paccayo’’ti vavatthapento pariggaṇhanti, tasmā sā ca esanā so ca pariggaho saccānaṃ esanattā pariggahattā ca ‘‘sacca’’nti katvā esanaṭṭhena pariggahaṭṭhenāti vuttaṃ. Ayañca vidhi paccekabuddhānampi paccayapariggahe labbhatiyeva, sāvakānaṃ pana anussavavasena paccayapariggahe labbhati. Paṭivedhaṭṭhenāti pubbabhāge tathā esitānaṃ pariggahitānañca maggakkhaṇe ekapaṭivedhaṭṭhena.

Kiṃnidānantiādīsu nidānādīni sabbāni kāraṇavevacanāni. Kāraṇañhi yasmā phalaṃ nideti ‘‘handa naṃ gaṇhathā’’ti appeti viya, tasmā ‘‘nidāna’’nti vuccati. Yasmā phalaṃ tato samudeti, jāyati, pabhavati; tasmā samudayo, jāti, pabhavoti vuccati. Ayaṃ panettha attho – kiṃ nidānaṃ etassāti kiṃnidānaṃ. Ko samudayo etassāti kiṃsamudayaṃ. Kā jāti etassāti kiṃjātikaṃ. Ko pabhavo etassāti kiṃpabhavaṃ. Yasmā pana tassa jāti yathāvuttena atthena nidānañceva samudayo ca jāti ca pabhavo ca, tasmā jātinidānantiādimāha. Jarāmaraṇanti dukkhasaccaṃ. Jarāmaraṇasamudayanti tassa paccayaṃ samudayasaccaṃ. Jarāmaraṇanirodhanti nirodhasaccaṃ. Jarāmaraṇanirodhagāminiṃ paṭipadanti maggasaccaṃ. Imināva nayena sabbapadesu attho veditabbo.

16.Nirodhappajānanāti ārammaṇakaraṇena nirodhassa pajānanā. Jāti siyā dukkhasaccaṃ, siyā samudayasaccanti bhavapaccayā paññāyanaṭṭhena dukkhasaccaṃ , jarāmaraṇassa paccayaṭṭhena samudayasaccaṃ. Esa nayo sesesupi. Avijjā siyā dukkhasaccanti pana āsavasamudayā avijjāsamudayaṭṭhenāti.

Saccakathāvaṇṇanā niṭṭhitā.

3. Bojjhaṅgakathā

Bojjhaṅgakathāvaṇṇanā

17. Idāni saccappaṭivedhasiddhaṃ bojjhaṅgavisesaṃ dassentena kathitāya suttantapubbaṅgamāya bojjhaṅgakathāya apubbatthānuvaṇṇanā. Tattha suttante tāva bojjhaṅgāti bodhiyā, bodhissa vā aṅgāti bojjhaṅgā. Kiṃ vuttaṃ hoti (saṃ. ni. aṭṭha. 3.5.182) – yā hi ayaṃ dhammasāmaggī, yāya lokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānāyūhanakāmasukhattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako bujjhatīti katvā bodhīti vuccati, bujjhatīti kilesasantānaniddāya vuṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikarotīti vuttaṃ hoti. Yathāha – ‘‘satta bojjhaṅge bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambuddho’’ti (saṃ. ni. 5.378; dī. ni. 3.143). Tassā dhammasāmaggīsaṅkhātāya bodhiyā aṅgāti bojjhaṅgā jhānaṅgamaggaṅgādayo viya. Yopesa yathāvuttappakārāya etāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako bodhīti vuccati, tassa bodhissa aṅgātipi bojjhaṅgā senaṅgarathaṅgādayo viya. Tenāhu aṭṭhakathācariyā ‘‘bujjhanakassa puggalassa aṅgāti bojjhaṅgā’’ti. Satisambojjhaṅgādīnaṃ attho abhiññeyyaniddese vutto.

Bojjhaṅgatthaniddese bodhāya saṃvattantīti bujjhanatthāya saṃvattanti. Kassa bujjhanatthāya? Maggaphalehi nibbānassa paccavekkhaṇāya katakiccassa bujjhanatthāya, maggena vā kilesaniddāto pabujjhanatthāya phalena pabuddhabhāvatthāyāpīti vuttaṃ hoti. Balavavipassanāyapi bojjhaṅgā bodhāya saṃvattanti . Tasmā ayaṃ vipassanāmaggaphalabojjhaṅgānaṃ sādhāraṇattho. Tīsupi hi ṭhānesu bodhāya nibbānapaṭivedhāya saṃvattanti. Etena bodhiyā aṅgāti bojjhaṅgāti vuttaṃ hoti. Bujjhantīti bojjhaṅgātiādīhi pañcahi catukkehi vuttānaṃ bojjhaṅgānaṃ uppattiṭṭhānaṃ abhiññeyyaniddese vuttaṃ. Api ca bujjhantīti bojjhaṅgānaṃ sakiccakaraṇe samatthabhāvadassanatthaṃ kattuniddeso . Bujjhanaṭṭhenāti sakiccakaraṇasamatthattepi sati kattuno abhāvadassanatthaṃ bhāvaniddeso. Bodhentīti bojjhaṅgabhāvanāya bujjhantānaṃ yogīnaṃ payojakattā bojjhaṅgānaṃ hetukattuniddeso. Bodhanaṭṭhenāti paṭhamaṃ vuttanayeneva payojakahetukattunā bhāvaniddeso. Etehi bodhiyā aṅgā bojjhaṅgāti vuttaṃ hoti. Bodhipakkhiyaṭṭhenāti bujjhanaṭṭhena bodhīti laddhanāmassa yogissa pakkhe bhavattā. Ayametesaṃ yogino upakārakattaniddeso. Etehi bodhissa aṅgāti bojjhaṅgāti vuttaṃ hoti. Buddhilabhanaṭṭhenātiādike chakke buddhilabhanaṭṭhenāti yogāvacarena buddhiyā pāpuṇanaṭṭhena. Ropanaṭṭhenāti sattānaṃ patiṭṭhāpanaṭṭhena . Pāpanaṭṭhenāti patiṭṭhāpitāya niṭṭhāpanaṭṭhena. Ime vipassanābojjhaṅgā pati-abhi-saṃ-iti tīhi upasaggehi visesitā maggaphalabojjhaṅgāti vadanti. Sabbesampi dhammavohārena niddiṭṭhānaṃ bojjhaṅgānaṃ bodhiyā aṅgāti bojjhaṅgāti vuttaṃ hotīti veditabbaṃ.

Mūlamūlakādidasakavaṇṇanā

18.Mūlaṭṭhenātiādike mūlamūlake dasake mūlaṭṭhenāti vipassanādīsu purimā purimā bojjhaṅgā pacchimānaṃ pacchimānaṃ bojjhaṅgānañca sahajātadhammānañca aññamaññañca mūlaṭṭhena. Mūlacariyaṭṭhenāti mūlaṃ hutvā cariyā pavatti mūlacariyā. Tena mūlacariyaṭṭhena, mūlaṃ hutvā pavattanaṭṭhenāti attho. Mūlapariggahaṭṭhenāti te eva bojjhaṅgā ādito pabhuti uppādanatthāya parigayhamānattā pariggahā, mūlāniyeva pariggahā mūlapariggahā. Tena mūlapariggahaṭṭhena. Te eva aññamaññaṃ parivāravasena parivāraṭṭhena. Bhāvanāpāripūrivasena paripūraṇaṭṭhena. Niṭṭhaṃ pāpuṇanavasena paripākaṭṭhena. Te eva mūlāni ca chabbidhā pabhedabhinnattā paṭisambhidā cāti mūlapaṭisambhidā. Tena mūlapaṭisambhidaṭṭhena. Mūlapaṭisambhidāpāpanaṭṭhenāti bojjhaṅgabhāvanānuyuttassa yogino taṃ mūlapaṭisambhidaṃ pāpanaṭṭhena . Tasseva yogino tassā mūlapaṭisambhidāya vasībhāvaṭṭhena. Sesesupi īdisesu puggalavohāresu bodhissa aṅgāti bojjhaṅgāti vuttaṃ hotīti veditabbaṃ. Mūlapaṭisambhidāya vasībhāvappattānampīti īdisesupi niṭṭhāvacanesu phalabojjhaṅgāti veditabbaṃ. Vasībhāvaṃ pattānantipi pāṭho.

Mūlamūlakadasakaṃ niṭṭhitaṃ.

Sesesupi hetumūlakādīsu navasu dasakesu imināva nayena sādhāraṇavacanānaṃ attho veditabbo . Asādhāraṇesu pana yathāvuttā eva bojjhaṅgā yathāvuttānaṃ dhammānaṃ janakattā hetū nāma honti. Upatthambhakattā paccayā nāma. Te eva tadaṅgasamucchedapaṭippassaddhivisuddhibhūtattā visuddhi nāma. Vajjavirahitattā anavajjā nāma. ‘‘Sabbepi kusalā dhammā nekkhamma’’nti vacanato nekkhammaṃ nāma. Kilesehi vimuttattā tadaṅgavimuttiādivasena vimutti nāma. Maggaphalabojjhaṅgā visayībhūtehi āsavehi virahitattā anāsavā. Tividhāpi bojjhaṅgā kilesehi suññattā tadaṅgavivekādivasena vivekā. Vipassanāmaggabojjhaṅgā pariccāgavosaggattā pakkhandanavosaggattā ca vosaggā. Phalabojjhaṅgā pakkhandanavosaggattā vosaggā.

19.Mūlaṭṭhaṃbujjhantītiādayo ekekapadavasena niddiṭṭhā nava dasakā vuttanayeneva veditabbā. Vasībhāvappattānanti padaṃ pana vattamānavacanābhāvena na yojitaṃ. Pariggahaṭṭhādayo abhiññeyyaniddese vuttatthā.

20. Puna thero attanā desitaṃ suttantaṃ uddisitvā tassa niddesavasena bojjhaṅgavidhiṃ dassetukāmo ekaṃ samayantiādikaṃ nidānaṃ vatvā suttantaṃ tāva uddisi. Attanā desitasuttattā eva cettha evaṃ me sutanti na vuttaṃ. Āyasmā sāriputtoti panettha desakabyattibhāvatthaṃ attānaṃ paraṃ viya katvā vuttaṃ. Īdisañhi vacanaṃ loke ganthesu payujjanti. Pubbaṇhasamayanti sakalaṃ pubbaṇhasamayaṃ. Accantasaṃyogatthe upayogavacanaṃ. Sesadvayepi eseva nayo. Satisambojjhaṅgo iti ceme hotīti satisambojjhaṅgoti evañce mayhaṃ hoti. Appamāṇoti me hotīti appamāṇoti evaṃ me hoti. Susamāraddhoti me hotīti suṭṭhu paripuṇṇoti evaṃ me hoti. Tiṭṭhantanti nibbānārammaṇe pavattivasena tiṭṭhantaṃ. Cavatīti nibbānārammaṇato apagacchati. Sesabojjhaṅgesupi eseva nayo.

Rājamahāmattassāti rañño mahāamaccassa, mahatiyā vā bhogamattāya bhogappamāṇena samannāgatassa. Nānārattānanti nānāraṅgarattānaṃ, pūraṇatthe sāmivacanaṃ, nānārattehīti attho. Dussakaraṇḍakoti dussapeḷā. Dussayuganti vatthayugalaṃ. Pārupitunti acchādetuṃ. Imasmiṃ suttante therassa phalabojjhaṅgā kathitā. Yadā hi thero satisambojjhaṅgaṃ sīsaṃ katvā phalasamāpattiṃ samāpajjati, tadā itare tadanvayā honti. Yadā dhammavicayādīsu aññataraṃ, tadā sesāpi tadanvayā hontīti evaṃ phalasamāpattiyā attano ciṇṇavasībhāvaṃ dassento thero imaṃ suttantaṃ kathesīti.

Suttantaniddesavaṇṇanā

21.Kathaṃsatisambojjhaṅgo iti ce hotīti bojjhaṅgoti satisambojjhaṅgaṃ sīsaṃ katvā phalasamāpattiṃ samāpajjantassa aññesu bojjhaṅgesu vijjamānesu evaṃ ayaṃ satisambojjhaṅgo hotīti iti ce pavattassa kathaṃ so satisambojjhaṅgo hotīti attho. Yāvatā nirodhūpaṭṭhātīti yattakena kālena nirodho upaṭṭhāti, yattake kāle ārammaṇato nibbānaṃ upaṭṭhātīti attho. Yāvatā accīti yattakena parimāṇena jālā. Kathaṃ appamāṇo iti ce hotīti bojjhaṅgoti na appamāṇepi satisambojjhaṅge vijjamāne evaṃ ayaṃ appamāṇo hotīti iti ce pavattassa so appamāṇo satisambojjhaṅgo kathaṃ hotīti attho. Pamāṇabaddhāti kilesā ca pariyuṭṭhānā ca ponobhavikasaṅkhārā ca pamāṇabaddhā nāma honti. ‘‘Rāgopamāṇakaraṇo, doso pamāṇakaraṇo, moho pamāṇakaraṇo’’ti (ma. ni. 1.459) vacanato rāgādayo yassa uppajjanti, ‘‘ayaṃ ettako’’ti tassa pamāṇakaraṇato pamāṇaṃ nāma. Tasmiṃ pamāṇe baddhā paṭibaddhā āyattāti kilesādayo pamāṇabaddhā nāma honti. Kilesāti anusayabhūtā, pariyuṭṭhānāti samudācārappattakilesā. Saṅkhārā ponobhavikāti punappunaṃ bhavakaraṇaṃ punabhavo, punabhavo sīlametesanti ponabhavikā, ponabhavikā eva ponobhavikā. Kusalākusalakammasaṅkhātā saṅkhārā. Appamāṇoti vuttappakārassa pamāṇassa abhāvena appamāṇo. Maggaphalānampi appamāṇattā tato visesanatthaṃ acalaṭṭhena asaṅkhataṭṭhenāti vuttaṃ. Bhaṅgābhāvato acalo, paccayābhāvato asaṅkhato. Yo hi acalo asaṅkhato ca, so ativiya pamāṇavirahito hoti.

Kathaṃ susamāraddho iti ce hotīti bojjhaṅgoti anantaraṃ vuttanayena yojetabbaṃ. Visamāti sayañca visamattā, visamassa ca bhāvassa hetuttā visamā. Samadhammoti santaṭṭhena paṇītaṭṭhena samo dhammo. Pamāṇābhāvato santo. ‘‘Yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ dhammānaṃ aggamakkhāyatī’’ti (a. ni. 4.34; itivu. 90) vacanato sabbadhammuttamaṭṭhena paṇīto. Tasmiṃ samadhammoti vutte susame āraddho susamāraddho. Āvajjitattāti phalasamāpattiyā pavattakālaṃ sandhāya vuttaṃ. Anuppādādisaṅkhāte nibbāne manodvārāvajjanassa uppannattāti vuttaṃ hoti. Tiṭṭhatīti pavattati. Uppādādīni heṭṭhā vuttatthāni. Sesabojjhaṅgamūlakesupi vāresu eseva nayo.

Bojjhaṅgakathāvaṇṇanā niṭṭhitā.

4. Mettākathā

Mettākathāvaṇṇanā

22. Idāni bojjhaṅgakathānantaraṃ kathitāya bojjhaṅgakathāgatiyā suttantapubbaṅgamāya mettākathāya apubbatthānuvaṇṇanā. Tattha suttante tāva āsevitāyāti ādarena sevitāya. Bhāvitāyāti vaḍḍhitāya. Bahulīkatāyāti punappunaṃ katāya. Yānīkatāyāti yuttayānasadisāya katāya. Vatthukatāyāti patiṭṭhānaṭṭhena vatthu viya katāya. Anuṭṭhitāyāti paccupaṭṭhitāya. Paricitāyāti samantato citāya upacitāya. Susamāraddhāyāti suṭṭhu samāraddhāya sukatāya . Ānisaṃsāti guṇā. Pāṭikaṅkhāti paṭikaṅkhitabbā icchitabbā. Sukhaṃ supatīti yathā sesajanā samparivattamānā kākacchamānā dukkhaṃ supanti, evaṃ asupitvā sukhaṃ supati. Niddaṃ okkantopi samāpattiṃ samāpanno viya hoti. Sukhaṃ paṭibujjhatīti yathā aññe nitthunantā vijambhantā samparivattantā dukkhaṃ paṭibujjhanti, evaṃ apaṭibujjhitvā vikasamānamiva padumaṃ sukhaṃ nibbikāraṃ paṭibujjhati. Na pāpakaṃ supinaṃ passatīti supinaṃ passantopi bhaddakameva supinaṃ passati. Cetiyaṃ vandanto viya pūjaṃ karonto viya dhammaṃ suṇanto viya ca hoti. Yathā panaññe attānaṃ corehi parivāritaṃ viya vāḷehi upaddutaṃ viya papāte patantaṃ viya ca passanti, na evaṃ pāpakaṃ supinaṃ passati. Manussānaṃ piyo hotīti ure āmuttamuttāhāro viya sīse piḷandhamālā viya ca manussānaṃ piyo hoti manāpo. Amanussānaṃ piyo hotīti yatheva ca manussānaṃ, evaṃ amanussānampi piyo hoti. Devatā rakkhantīti puttamiva mātāpitaro devatā rakkhanti. Nāssa aggi vā visaṃ vā satthaṃ vā kamatīti mettāvihārissa kāye aggi vā visaṃ vā satthaṃ vā na kamati na pavisati, nāssa kāyaṃ vikopetīti vuttaṃ hoti. Tuvaṭaṃ cittaṃ samādhiyatīti mettāvihārino khippameva cittaṃ samādhiyati, natthi tassa dandhāyitattaṃ. Mukhavaṇṇo vippasīdatīti bandhanā pamuttatālapakkaṃ viya cassa vippasannavaṇṇaṃ mukhaṃ hoti. Asammūḷho kālaṃ karotīti mettāvihārino sammohamaraṇaṃ nāma natthi, asammūḷho niddaṃ okkamanto viya kālaṃ karoti. Uttari appaṭivijjhantoti mettāsamāpattito uttariṃ arahattaṃ adhigantuṃ asakkonto ito cavitvā suttappabuddho viya brahmalokūpago hotīti brahmalokaṃ upapajjatīti attho.

Mettāniddese anodhiso pharaṇāti odhi mariyādā, na odhi anodhi. Tato anodhiso, anodhitoti attho, nippadesato phusanāti vuttaṃ hoti. Odhisoti padesavasena. Disāpharaṇāti disāsu pharaṇā. Sabbeti anavasesapariyādānaṃ. Sattātipadassa attho ñāṇakathāmātikāvaṇṇanāyaṃ vutto, ruḷhīsaddena pana vītarāgesupi ayaṃ vohāro vattati vilīvamayepi bījanivisese tālavaṇṭavohāro viya. Averāti verarahitā. Abyāpajjāti byāpādarahitā. Anīghāti niddukkhā. Anigghātipi pāṭho. Sukhī attānaṃpariharantūti sukhitā hutvā attabhāvaṃ vattayantu. ‘‘Averā’’ti ca sakasantāne ca pare paṭicca, parasantāne ca itare paṭicca verābhāvo dassito, ‘‘abyāpajjā’’tiādīsu verābhāvā tammūlakabyāpādābhāvo, ‘‘anīghā’’ti byāpādābhāvā tammūlakadukkhābhāvo, ‘‘sukhī attānaṃ pariharantū’’ti dukkhābhāvāsukhena attabhāvapariharaṇaṃ dassitanti evamettha vacanasambandho veditabboti. Imesu ca ‘‘averā hontū’’tiādīsu catūsupi vacanesu yaṃ yaṃ pākaṭaṃ hoti, tassa tassa vasena mettāya pharati.

Pāṇātiādīsu pāṇanatāya pāṇā, assāsapassāsāyattavuttitāyāti attho. Bhūtattā bhūtā, abhinibbattāti attho. Puṃ vuccati nirayo, taṃ puṃ galanti gacchantīti puggalā. Attabhāvo vuccati sarīraṃ, khandhapañcakameva vā, taṃ upādāya paññattimattasabbhāvato, tasmiṃ attabhāve pariyāpannā paricchinnā antogadhāti attabhāvapariyāpannā. Yathā ca sattāti vacanaṃ, evaṃ sesānipi ruḷhīvasena āropetvā sabbānetāni sabbasattavevacanānīti veditabbāni. Kāmañca aññānipi ‘‘sabbe jantū sabbe jīvā’’tiādīni sabbasattavevacanāni atthi, pākaṭavasena pana imāneva pañca gahetvā ‘‘pañcahākārehi anodhiso pharaṇā mettācetovimuttī’’ti vuccati. Ye pana ‘‘sattā pāṇā’’tiādīnaṃ na kevalaṃ vacanamattatova, atha kho atthatopi nānattameva iccheyyuṃ, tesaṃ anodhiso pharaṇā virujjhati. Tasmā tathā atthaṃ aggahetvā imesu pañcasu ākāresu aññataravasena anodhiso mettāya pharati.

Odhiso pharaṇe pana itthiyo purisāti liṅgavasena vuttaṃ, ariyā anariyāti ariyaputhujjanavasena, devāmanussā vinipātikāti upapattivasena. Disāpharaṇepi disāvibhāgaṃ akatvā sabbadisāsu ‘‘sabbe sattā’’tiādinā nayena pharaṇato anodhiso pharaṇā hoti, sabbadisāsu ‘‘sabbā itthiyo’’tiādinā nayena pharaṇato odhiso pharaṇā.

Yasmā pana ayaṃ tividhāpi mettāpharaṇā appanāpattacittassa vasena vuttā, tasmā tīsu vāresu appanā gahetabbā. Anodhiso pharaṇe tāva ‘‘sabbe sattā averā hontū’’ti ekā, ‘‘abyāpajjā hontū’’ti ekā ‘‘anīghā hontū’’ti ekā, ‘‘sukhī attānaṃ pariharantū’’ti ekā. Tānipi hi cattāri hitopasaṃhāravaseneva vuttāni. Hitopasaṃhāralakkhaṇā hi mettā. Iti ‘‘sattā’’tiādīsu pañcasu ākāresu catassannaṃ catassannaṃ appanānaṃ vasena vīsati appanā honti, odhiso pharaṇe ‘‘sabbā itthiyo’’tiādīsu sattasu ākāresu catassannaṃ catassannaṃ vasena aṭṭhavīsati appanā. Disāpharaṇe pana ‘‘sabbe puratthimāya disāya sattā’’tiādinā nayena ekamekissā disāya vīsati vīsati katvā dve satāni, ‘‘sabbā puratthimāya disāya itthiyo’’tiādinā nayena ekamekissā disāya aṭṭhavīsati aṭṭhavīsati katvā asīti dve satānīti cattāri satāni asīti ca appanā. Iti sabbānipi idha vuttāni aṭṭhavīsādhikāni pañca appanāsatāni honti. Yathā ca mettāya tividhena pharaṇā vuttā, tathā karuṇāmuditāupekkhānampi vuttāva hotīti veditabbaṃ.

1. Indriyavāravaṇṇanā

23. Atha mettūpasaṃhārākāraṃ indriyādiparibhāvanañca dassetuṃ sabbesaṃ sattānaṃ pīḷanaṃ vajjetvātiādimāha. Tattha pīḷananti abbhantarato sarīrapīḷanaṃ. Upaghātanti bāhirato sarīropaghātaṃ. Santāpanti yathā tathā vā cittasantāpanaṃ. Pariyādānanti pakatiyā jīvitādiparikkhayaṃ. Vihesanti parato jīvitaviheṭhanaṃ. Vajjetvāti pīḷanādīsu ekekaṃ attano citteneva apanetvā. Imāni pīḷanādīni pañca padāni mettopasaṃhārassa paṭipakkhavivajjanavasena vuttāni, apīḷanāyātiādīni mettopasaṃhāravasena. Apīḷanāyāti apīḷanākārena, sabbe satte mettāyatīti sambandho. Evaṃ sesesupi. Mā verino mā dukkhino mā dukkhitattāti imānipi tīṇi mettopasaṃhārassa paṭipakkhapaṭikkhepavacanāni. Mā-vacanassa mā hontūti attho. Averino sukhino sukhitattāti imāni tīṇi mettopasaṃhāravacanāni. ‘‘Abyāpajjā anīghā’’ti idaṃ dvayaṃ ‘‘sukhino’’ti vacanena saṅgahitanti veditabbaṃ. Sukhitattāti tasseva sukhassa niccappavattidassanaṃ. ‘‘Sukhitattā’’ti ca ‘‘sukhī attānaṃ pariharantū’’ti ca atthato ekaṃ. ‘‘Apīḷanāyā’’tiādīhi vā abyāpajjānīghavacanāni saṅgahitāni. Aṭṭhahākārehīti ‘‘apīḷanāyā’’tiādayo pañca mettopasaṃhārākārā ‘‘averino hontū’’tiādayo tayo mettopasaṃhārākārāti imehi aṭṭhahākārehi. Mettāyatīti siniyhati. Taṃ dhammaṃ cetayatīti taṃ hitopasaṃhāraṃ cetayati abhisandahati, pavattetīti attho. Sabbabyāpādapariyuṭṭhānehivimuccatīti mettāya paṭipakkhabhūtehi sabbehi byāpādasamudācārehi vikkhambhanato vimuccati. Mettā ca ceto ca vimutti cāti ekāyeva mettā tidhā vaṇṇitā.

Averino khemino sukhinoti imāni tīṇi padāni pubbe vutte ākāre saṅkhepena saṅgahetvā vuttāni. Saddhāya adhimuccatītiādinā nayena vuttāni pañcindriyāni mettāya sampayuttāniyeva. Āsevanātiādīsu chasu vāresu āsevīyati etehi mettāti āsevanā. Tathā bhāvanā bahulīkammaṃ. Alaṅkārāti vibhūsanā. Svālaṅkatāti suṭṭhu alaṅkatā bhūsitā. Parikkhārāti sambhārā. Suparikkhatāti suṭṭhu sambhatā. Parivārāti rakkhanaṭṭhena. Puna āsevanādīni aṭṭhavīsati padāni mettāya vaṇṇabhaṇanatthaṃ vuttāni. Tattha pāripūrīti paripuṇṇabhāvā. Sahagatāti mettāya sahagatā. Tathā sahajātādayo. Pakkhandanāti mettāya pavisanā, pakkhandati etehi mettāti vā pakkhandanā. Tathā saṃsīdanādayo. Etaṃ santanti phassanāti esā mettā santāti etehi phassanā hotīti etaṃ santanti phassanā ‘‘etadagga’’ntiādīsu (a. ni. 1.188 ādayo) viya napuṃsakavacanaṃ. Svādhiṭṭhitāti suṭṭhu patiṭṭhitā. Susamuggatāti suṭṭhu samussitā. Suvimuttāti attano attano paccanīkehi suṭṭhu vimuttā. Nibbattentīti mettāsampayuttā hutvā mettaṃ nibbattenti. Jotentīti pākaṭaṃ karonti. Patāpentīti virocenti.

2-4. Balādivārattayavaṇṇanā

24-27. Indriyavāre vuttanayeneva balavāropi veditabbo. Bojjhaṅgamaggaṅgavārā pariyāyena vuttā, na yathālakkhaṇavasena. Maggaṅgavāre sammāvācākammantājīvā mettāya pubbabhāgavasena vuttā, na appanāvasena. Na hi ete mettāya saha bhavanti. Sabbesaṃ pāṇānantiādīnaṃ sesavārānampi sattavāre vuttanayeneva attho veditabbo. Mettābhāvanāvidhānaṃ pana visuddhimaggato (visuddhi. 1.240 ādayo) gahetabbanti.

Mettākathāvaṇṇanā niṭṭhitā.

5. Virāgakathā

Virāgakathāvaṇṇanā

28. Idāni maggapayojanapariyosānāya mettākathāya anantaraṃ kathitāya virāgasaṅkhātamaggapubbaṅgamāya virāgakathāya apubbatthānuvaṇṇanā. Tattha paṭhamaṃ tāva ‘‘nibbindaṃ virajjati virāgā vimuccatī’’ti (mahāva 23) vuttānaṃ dvinnaṃ suttantapadānaṃ atthaṃ niddisitukāmena virāgo maggo, vimutti phalanti uddeso ṭhapito. Tattha paṭhamaṃ vacanatthaṃ tāva niddisitukāmo kathaṃ virāgo maggotiādimāha. Tattha virajjatīti virattā hoti. Sesāni maggañāṇaniddese vuttatthāni. Virāgoti yasmā sammādiṭṭhi virajjati, tasmā virāgo nāmāti attho . So ca virāgo yasmā virāgārammaṇo…pe… virāge patiṭṭhito, tasmā ca virāgoti evaṃ ‘‘virāgārammaṇo’’tiādīnaṃ pañcannaṃ vacanānaṃ sambandho veditabbo. Tattha virāgārammaṇoti nibbānārammaṇo. Virāgagocaroti nibbānavisayo. Virāge samudāgatoti nibbāne samuppanno. Virāge ṭhitoti pavattivasena nibbāne ṭhito. Virāge patiṭṭhitoti anivattanavasena nibbāne patiṭṭhito.

Nibbānañca virāgoti nibbānaṃ virāgahetuttā virāgo. Nibbānārammaṇatājātāti nibbānārammaṇe jātā, nibbānārammaṇabhāvena vā jātā. Te maggasampayuttā sabbeva phassādayo dhammā virajjanaṭṭhena virāgā hontīti virāgā nāma honti. Sahajātānīti sammādiṭṭhisahajātāni sammāsaṅkappādīni satta maggaṅgāni. Virāgaṃ gacchantīti virāgo maggoti virāgaṃ nibbānaṃ ārammaṇaṃ katvā gacchantīti virāgārammaṇattā virāgo nāma, magganaṭṭhena maggo nāma hotīti attho. Ekekampi maggaṅgaṃ maggoti nāmaṃ labhati. Iti ekekassa aṅgassa maggatte vutte sammādiṭṭhiyāpi maggattaṃ vuttameva hoti. Tasmāyeva ca etena maggenāti aṭṭha maggaṅgāni gahetvā vuttaṃ. Buddhā cāti paccekabuddhāpi saṅgahitā. Tepi hi ‘‘dveme, bhikkhave, buddhā tathāgato ca arahaṃ sammāsambuddho paccekabuddho cā’’ti (a. ni. 2.57) vuttattā buddhāyeva . Agatanti anamatagge saṃsāre agatapubbaṃ. Disanti sakalāyapaṭipattiyā dissati apadissati abhisandahīyatīti disā, sabbabuddhehi vā paramaṃ sukhanti dissati apadissati kathīyatīti disā , sabbadukkhaṃ vā dissanti vissajjenti ujjhanti etāyāti disā. Taṃ disaṃ. Aṭṭhaṅgiko maggoti kiṃ vuttaṃ hoti? Yo so aṭṭhaṅgiko dhammasamūho, so etena nibbānaṃ gacchantīti gamanaṭṭhena maggo nāmāti vuttaṃ hoti. Puthusamaṇabrāhmaṇānaṃ parappavādānanti visuṃ visuṃ samaṇānaṃ brāhmaṇānañca ito aññaladdhikānaṃ. Aggoti tesaṃ sesamaggānaṃ visiṭṭho. Seṭṭhoti sesamaggato ativiya pasaṃsanīyo. Mokkhoti mukhe sādhu, sesamaggānaṃ abhimukhe ayameva sādhūti attho. Uttamoti sesamagge ativiya uttiṇṇo. Pavaroti sesamaggato nānappakārehi saṃbhajanīyo. Itīti kāraṇatthe nipāto. Tasmā bhagavatā ‘‘maggānaṃ aṭṭhaṅgiko seṭṭho’’ti vuttoti adhippāyo. Vuttañhi bhagavatā –

‘‘Maggānaṭṭhaṅgiko seṭṭho, saccānaṃ caturo padā;

Virāgo seṭṭho dhammānaṃ, dvipadānañca cakkhumā’’ti. (dha. pa. 273);

Taṃ idha vicchinditvā ‘‘maggānaṃ aṭṭhaṅgiko seṭṭho’’ti vuttaṃ. Sesavāresupi iminā ca nayena heṭṭhā vuttanayena ca attho veditabbo.

Dassanavirāgotiādīsu dassanasaṅkhāto virāgo dassanavirāgo. Indriyaṭṭhato balassa visiṭṭhattā idha indriyato balaṃ paṭhamaṃ vuttanti veditabbaṃ. Ādhipateyyaṭṭhena indriyānītiādi indriyādīnaṃ atthavibhāvanā, na virāgassa. Tathaṭṭhena saccāti saccañāṇaṃ veditabbaṃ. Sīlavisuddhīti sammāvācākammantājīvā. Cittavisuddhīti sammāsamādhi. Diṭṭhivisuddhīti sammādiṭṭhisaṅkappā. Vimuttaṭṭhenāti taṃtaṃmaggavajjhakilesehi muttaṭṭhena. Vijjāti sammādiṭṭhi. Vimuttīti samucchedavimutti. Amatogadhaṃ nibbānaṃ pariyosānaṭṭhena maggoti maggaphalapaccavekkhaṇāhi maggīyatīti maggo.

Imasmiṃ virāganiddese vuttā dhammā sabbepi maggakkhaṇeyeva. Vimuttiniddese phalakkhaṇe. Tasmā chandamanasikārāpi maggaphalasampayuttā.

29. Virāganiddese vuttanayeneva vimuttiniddesepi attho veditabbo. Phalaṃ panettha paṭippassaddhivimuttattā vimutti, nibbānaṃ nissaraṇavimuttattā vimutti. ‘‘Sahajātāni sattaṅgānī’’tiādīni vacanāni idha na labbhantīti na vuttāni. Sayaṃ phalavimuttattā pariccāgaṭṭhena vimuttīti ettakameva vuttaṃ. Sesaṃ vuttanayamevāti.

Virāgakathāvaṇṇanā niṭṭhitā.

6. Paṭisambhidākathā

1. Dhammacakkapavattanavāravaṇṇanā

30. Idāni virāgasaṅkhātamaggavasena siddhaṃ paṭisambhidāpabhedaṃ dassentena kathitāya dhammacakkappavattanasuttantapubbaṅgamāya paṭisambhidākathāya apubbatthānuvaṇṇanā. Suttante tāva bārāṇasiyanti bārāṇasā nāma nadī, bārāṇasāya avidūre bhavā nagarī bārāṇasī. Tassaṃ bārāṇasiyaṃ. Isipatane migadāyeti isīnaṃ patanuppatanavasena evaṃladdhanāme migānaṃ abhayadānadinnaṭṭhānattā migadāyasaṅkhāte ārāme. Tattha hi uppannuppannā sabbaññuisayo patanti, dhammacakkappavattanatthaṃ nisīdantīti attho. Nandamūlakapabbhārato sattāhaccayena nirodhasamāpattito vuṭṭhitā anotattadahe katamukhadhovanakiccā ākāsena āgantvā paccekabuddhaisayopettha samosaraṇavasena patanti , uposathatthañca anuposathatthañca sannipatanti, gandhamādanaṃ paṭigacchantā ca tato ca uppatantītipi iminā isīnaṃ patanuppatanavasena taṃ ‘‘isipatana’’nti vuccati. ‘‘Isipadana’’ntipi pāṭho. Pañcavaggiyeti –

‘‘Koṇḍañño bhaddiyo vappo, mahānāmo ca assaji;

Ete pañca mahātherā, pañcavaggāti vuccare’’ti. –

Evaṃ vuttānaṃ pañcannaṃ bhikkhūnaṃ vaggo pañcavaggo. Tasmiṃ pañcavagge bhavā taṃpariyāpannattāti pañcavaggiyā, te pañcavaggiye. Bhikkhū āmantesīti dīpaṅkaradasabalassa pādamūle katābhinīhārato paṭṭhāya pāramiyo pūrento anupubbena pacchimabhavaṃ patvā pacchimabhave ca katābhinikkhamano anupubbena bodhimaṇḍaṃ patvā tattha aparājitapallaṅke nisinno mārabalaṃ bhinditvā paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāmāvasāne dasasahassilokadhātuṃ unnādento sampakampento sabbaññutaṃ patvā satta sattāhāni bodhimaṇḍe vītināmetvā mahābrahmunā āyācitadhammadesanā buddhacakkhunā lokaṃ voloketvā lokānuggahena bārāṇasiṃ gantvā pañcavaggiye bhikkhū saññāpetvā dhammacakkaṃ pavattetukāmo āmantesi.

Dveme, bhikkhave, antāti dveme, bhikkhave, koṭṭhāsā. Imassa pana vacanassa samudāhārena samudāhāranigghoso heṭṭhā avīciṃ upari bhavaggaṃ patvā dasasahassiṃ lokadhātuṃ pattharitvā aṭṭhāsi, tasmiṃyeva samaye aṭṭhārasakoṭisaṅkhā brahmāno samāgacchiṃsu. Pacchimadisāya sūriyo atthaṅgameti, puratthimāya disāya uttarāsāḷhanakkhattena yutto puṇṇacando uggacchati. Tasmiṃ samaye bhagavā dhammacakkappavattanasuttantaṃ ārabhanto ‘‘dveme, bhikkhave, antā’’tiādimāha.

Tattha pabbajitenāti gihisaṃyojanaṃ vatthukāmaṃ chetvā pabbajitena. Na sevitabbāti na valañjetabbā. Pabbajitānaṃyeva visesato paṭipattiyā bhājanabhūtattā ‘‘pabbajitena na sevitabbā’’ti vuttaṃ. Yo cāyaṃ kāmesu kāmasukhallikānuyogoti yo ca ayaṃ vatthukāmesu kilesakāmasukhassa, kilesakāmasukhanissayassa vā anuyogo. Hīnoti lāmako. Gammoti gāmavāsīnaṃ santako. Pothujjanikoti puthujjanena andhabālajanena āciṇṇo. Anariyoti na ariyo. Atha vā na visuddhānaṃ uttamānaṃ ariyānaṃ santako. Anatthasaṃhitoti na atthasaṃhito, sukhāvahakāraṇaṃ anissitoti attho. Attakilamathānuyogoti attano kilamathassa anuyogo , attano dukkhakaraṇanti attho. Dukkhoti kaṇṭakāpassayaseyyādīhi attamāraṇehi dukkhāvaho. Tapassīhi ‘‘uttamaṃ tapo’’ti gahitattā tesaṃ cittānurakkhanatthaṃ idha ‘‘hīno’’ti na vuttaṃ, pabbajitānaṃ dhammattā ‘‘gammo’’ti ca, gihīhi asādhāraṇattā ‘‘pothujjaniko’’ti ca na vuttaṃ. Tattha pana kehici pabbajitapaṭiññehi diṭṭhadhammanibbānavādehi ‘‘yato kho, bho , ayaṃ attā pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti, ettāvatā kho, bho, ayaṃ attā diṭṭhadhammanibbānappatto hotī’’ti (dī. ni. 1.94) gahitattā tesaṃ cittānurakkhanatthañca paccuppanne sukhattā ca tassa dhammasamādānassa ‘‘dukkho’’ti na vuttaṃ. Kāmasukhallikānuyogo paccuppanne taṇhādiṭṭhisaṃkiliṭṭhasukhattā āyatiñca dukkhavipākattā tadanuyuttānaṃ taṇhādiṭṭhibandhanabaddhattā ca na sevitabbo, attakilamathānuyogo paccuppanne diṭṭhisaṃkiliṭṭhadukkhattā āyatiñca dukkhavipākattā tadanuyuttānaṃ diṭṭhibandhanabaddhattā ca na sevitabbo, ete khoti te ete. Anupagammāti na upagantvā. Majjhimāti saṃkiliṭṭhasukhadukkhānaṃ abhāvā majjhe bhavāti majjhimā. Sā eva nibbānaṃ paṭipajjanti etāyāti paṭipadā. Abhisambuddhāti paṭividdhā. Cakkhukaraṇītiādīsu paññācakkhuṃ karotīti cakkhukaraṇī. Ñāṇakaraṇīti tasseva vevacanaṃ. Upasamāyāti kilesūpasamāya. Abhiññāyāti catunnaṃ saccānaṃ abhijānanatthāya. Sambodhāyāti tesaṃyeva sambujjhanatthāya. Nibbānāyāti nibbānasacchikiriyatthāya. Atha vā dassanamaggañāṇaṃ karotīti cakkhukaraṇī. Bhāvanāmaggañāṇaṃ karotīti ñāṇakaraṇī. Sabbakilesānaṃ upasamāya. Sabbadhammānaṃ abhiññāya. Arahattaphalasambodhāya. Kilesānañca khandhānañca nibbānāya. Saccakathā abhiññeyyaniddese vuttā.

Evaṃ bhagavā saccāni pakāsetvā attani katabahumānānaṃ tesaṃ attano paṭivedhakkamaṃ sutvā paṭipattiyā bahumānāropanena paṭipattiyaṃ ṭhatvā saccappaṭivedhaṃ passanto idaṃ dukkhaṃ ariyasaccanti me, bhikkhavetiādinā attano paṭivedhakkamaṃ dassesi. Tattha ananussutesūti na anussutesu, paraṃ anugantvā assutesūti attho. Cakkhūtiādīnaṃ attho parato āvi bhavissati. Idaṃ dukkhaṃ ariyasaccaṃ, idaṃ dukkhasamudayaṃ, idaṃ dukkhanirodhaṃ, idaṃ dukkhanirodhagāminī paṭipadā ariyasaccanti catunnaṃ saccānaṃ dassanapaṭivedho sekhabhūmiyaṃ. Pariññeyyaṃ pahātabbaṃ sacchikātabbaṃ bhāvetabbanti catunnaṃ saccānaṃ bhāvanāpaṭivedho sekhabhūmiyaṃyeva. Pariññātaṃ pahīnaṃ sacchikataṃ bhāvitanti catunnaṃ saccānaṃ paccavekkhaṇā asekhabhūmiyaṃ.

Tiparivaṭṭanti saccañāṇakiccañāṇakatañāṇasaṅkhātānaṃ tiṇṇaṃ parivaṭṭānaṃ vasena tayo parivaṭṭā assāti tiparivaṭṭaṃ. Ettha hi ‘‘idaṃ dukkhaṃ, idaṃ dukkhasamudayaṃ , idaṃ dukkhanirodhaṃ, idaṃ dukkhanirodhagāminī paṭipadā ariyasacca’’nti evaṃ catūsu saccesu yathābhūtañāṇaṃ saccañāṇaṃ nāma. Tesuyeva ‘‘pariññeyyaṃ pahātabbaṃ sacchikātabbaṃ bhāvetabba’’nti evaṃ kattabbakiccajānanañāṇaṃ kiccañāṇaṃ nāma. ‘‘Pariññātaṃ pahīnaṃ sacchikataṃ bhāvita’’nti evaṃ tassa kiccassa katabhāvajānanañāṇaṃ katañāṇaṃ nāma. Dvādasākāranti tesaṃyeva ekekasmiṃ sacce tiṇṇaṃ tiṇṇaṃ ākārānaṃ vasena dvādasa ākārā assāti dvādasākāraṃ. Ñāṇadassananti etesaṃ tiparivaṭṭānaṃ dvādasannaṃ ākārānaṃ vasena uppannaṃ ñāṇasaṅkhātaṃ dassanaṃ. Attamanāti sakamanā. Sattānañhi sukhakāmattā dukkhapaṭikūlattā pītisomanassayuttamano sakamano nāma, pītisomanassehi attamanā gahitamanā byāpitamanāti vā attho. Abhinandunti abhimukhā hutvā nandiṃsu. Veyyākaraṇeti suttante. Niggāthako hi suttanto kevalaṃ atthassa byākaraṇato veyyākaraṇaṃ nāma. Bhaññamāneti kathiyamāne. Vattamānasamīpe vattamānavacanaṃ kataṃ, bhaṇiteti attho. Virajanti vigatarāgādirajaṃ. Vītamalanti vigatarāgādimalaṃ. Rāgādayo hi ajjhottharaṇaṭṭhena rajo nāma, dūsanaṭṭhena malaṃ nāma. Dhammacakkhunti katthaci paṭhamamaggañāṇaṃ, katthaci ādīni tīṇi maggañāṇāni, katthaci catutthamaggañāṇampi . Idha pana paṭhamamaggañāṇameva. Yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhammanti vipassanāvasena evaṃ pavattassa dhammacakkhuṃ udapādīti attho.

Dhammacakketi paṭivedhañāṇe ca desanāñāṇe ca. Bodhipallaṅke nisinnassa hi bhagavato catūsu saccesu dvādasākāraṃ paṭivedhañāṇampi isipatane nisinnassa dvādasākārameva saccadesanāya pavattakadesanāñāṇampi dhammacakkaṃ nāma. Ubhayampi hetaṃ dasabalassa pavattañāṇameva. Taṃ imāya desanāya pakāsentena bhagavatā dhammacakkaṃ pavattitaṃ nāma. Taṃ panetaṃ dhammacakkaṃ yāva aññātakoṇḍaññatthero aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale na patiṭṭhāti, tāva bhagavā pavatteti nāma, patiṭṭhite pana pavattitaṃ nāma. Taṃ sandhāya ‘‘pavattite ca bhagavatā dhammacakke’’ti vuttaṃ.

Bhummādevāti bhūmaṭṭhakā devā. Saddamanussāvesunti ekappahāreneva sādhukāraṃ datvā etaṃ bhagavatātiādīni vadantā saddaṃ anussāvayiṃsu. Appaṭivattiyanti ‘‘nayidaṃ tathā’’ti paṭilomaṃ vattetuṃ asakkuṇeyyaṃ. Sannipatitā cettha devabrahmāno desanāpariyosāne ekappahāreneva sādhukāraṃ adaṃsu, sannipātaṃ anāgatā pana bhummadevādayo tesaṃ tesaṃ saddaṃ sutvā sādhukāramadaṃsūti veditabbaṃ. Tesu pana pabbatarukkhādīsu nibbattā bhummadevā. Te cātumahārājikapariyāpannā hontāpi idha visuṃ katvā vuttā. Cātumahārājikāti ca dhataraṭṭhavirūḷhakavirūpakkhakuverasaṅkhātā catumahārājā devatā etesanti cātumahārājikā. Te sineruvemajjhe honti. Tesu pabbataṭṭhakāpi atthi ākāsaṭṭhakāpi. Tesaṃ paramparā cakkavāḷapabbataṃ pattā. Khiḍḍāpadosikā manopadosikā sītavalāhakā uṇhavalāhakā candimā devaputto sūriyo devaputtoti ete sabbepi cātumahārājikadevalokaṭṭhā eva. Tettiṃsa janā tattha uppannāti tāvatiṃsā. Apica ‘‘tāvatiṃsā’’ti tesaṃ devānaṃ nāmamevātipi vuttaṃ. Tepi atthi pabbataṭṭhakā atthi ākāsaṭṭhakā. Tesaṃ paramparā cakkavāḷapabbataṃ pattā, tathā yāmādīnaṃ. Ekadevalokepi hi devānaṃ paramparā cakkavāḷapabbataṃ appattā nāma natthi. Dibbaṃ sukhaṃ yātā payātā sampattāti yāmā. Tuṭṭhā pahaṭṭhāti tusitā. Pakatipaṭiyattārammaṇato atirekena ramitukāmakāle yathārucite bhoge nimminitvā nimminitvā ramantīti nimmānaratī. Cittācāraṃ ñatvā paranimmitesu bhogesu vasaṃ vattentīti paranimmitavasavattī. Brahmakāye brahmaghaṭāya niyuttāti brahmakāyikā. Sabbepi pañcavokārabrahmāno gahitā.

Tena khaṇenāti vacanaṃ visesetvā tena muhuttenāti vuttaṃ. Muhuttasaṅkhātena khaṇena, na paramatthakhaṇenāti vuttaṃ hoti. Yāva brahmalokāti brahmalokaṃ antokatvā. Saddoti sādhukārasaddo. Dasasahassīti dasasahassacakkavāḷavatī. Saṅkampīti uddhaṃ uggacchantī suṭṭhu kampi. Sampakampīti uddhaṃ uggacchantī adho okkamantī suṭṭhu pakampi. Sampavedhīti catudisā gacchantī suṭṭhu pavedhi. Sambuddhabhāvāya mātukucchiṃ okkamante ca bodhisatte tato nikkhamante ca mahāpathavī puññatejena akampittha, abhisambodhiyaṃ paṭivedhañāṇatejena. Dhammacakkappavattane desanāñāṇatejena sādhukāraṃ dātukāmā viya pathavī devatānubhāvena akampittha, āyusaṅkhārossajjane mahāparinibbāne ca kāruññena cittasaṅkhobhaṃ asahamānā viya pathavī devatānubhāvena akampittha. Appamāṇoti vuddhappamāṇo. Uḷāroti ettha ‘‘uḷārāni uḷārāni khādanīyāni khādantī’’tiādīsu (ma. ni. 1.366) madhuraṃ uḷāranti vuttaṃ. ‘‘Uḷārāya vatthabhogāya cittaṃ na namatī’’tiādīsu (a. ni. 9.20) paṇītaṃ uḷāranti vuttaṃ. ‘‘Uḷārāya khalu bhavaṃ vacchāyano samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatī’’tiādīsu seṭṭhaṃ uḷāranti vuttaṃ. Idha pana ‘‘vipulo uḷāro’’ti vutto. Obhāsoti desanāñāṇānubhāvena ca devatānubhāvena ca jātaobhāso. Loketi cakkavāḷassa dasasahassiyaṃyeva. Atikkammeva devānaṃ devānubhāvanti devānaṃ ayamānubhāvo – nivatthavatthappabhā dvādasa yojanāni pharati, tathā sarīrassa alaṅkārassa vimānassa ca. Taṃ devānaṃ devānubhāvaṃ atikkamitvāyevāti attho. Udānanti somanassañāṇamayikaṃ udāhāraṃ. Udānesīti udāhari. Aññāsi vata, bho koṇḍaññoti imassapi udānassa udāharaṇaghoso dasasahassilokadhātuṃ pharitvā aṭṭhāsi. Aññāsikoṇḍaññoti bhusaṃ ñātakoṇḍaññoti attho.

Cakkhuādīnaṃ niddese dassanaṭṭhenātiādīsu ekameva ñāṇaṃ yathāvuttassa neyyassa cakkhu viya dassanakiccakaraṇena cakkhu. Ñāṇakiccakaraṇena ñāṇaṃ. Nānappakārato jānanakiccakaraṇena paññā. Anavasesapaṭivedhakaraṇena vijjā. Sabbathā obhāsakiccakaraṇena āloko nāmāti attho. Cakkhuṃ dhammotiādīsupi ekaṃyeva ñāṇaṃ kiccanānattena pañcadhā vaṇṇitaṃ. Ārammaṇāti upatthambhanaṭṭhena. Gocarāti visayaṭṭhena. Dassanaṭṭhenātiādīsu ñāṇakiccaṃ pañcadhā vuttaṃ. Iminā nayena tīsu vāresu ekekasmiṃ pañca pañca katvā pannarasa dhammā, pannarasa atthā, dvīsu pannarasakesu tiṃsa niruttiyo, pannarasasu dhammesu pannarasasu atthesu tiṃsāya niruttīsūti saṭṭhi ñāṇāni veditabbāni. Sesaariyasaccesupi eseva nayo. Catūsu ariyasaccesu ekekasmiṃ ariyasacce pannarasannaṃ pannarasannaṃ dhammānaṃ atthānañca vasena saṭṭhi dhammā, saṭṭhi atthā, saṭṭhiyā dhammesu saṭṭhiyā atthesu ca vīsasataṃ niruttiyo, vīsādhikaṃ satanti attho. Saṭṭhiyā dhammesu saṭṭhiyā atthesu vīsuttarasate niruttīsūti evaṃ cattārīsañca dve ca ñāṇasatāni.

2-3. Satipaṭṭhānavārādivaṇṇanā

31-32. Satipaṭṭhānasuttantapubbaṅgame iddhipādasuttantapubbaṅgame ca paṭisambhidāniddese imināva nayena attho ca gaṇanā ca veditabbā.

4-8. Sattabodhisattavārādivaṇṇanā

33-37. Sattannaṃ bodhisattānaṃ suttantesu ekekasmiṃyeva samudaye cakkhādayo pañca, nirodhe pañcāti dasa dhammā, samudaye dassanaṭṭhādayo pañca, nirodhe pañcāti dasa atthā, tesaṃ vasena vīsati niruttiyo cattārīsaṃ ñāṇāni. Satta ekato katvā vuttagaṇanā suviññeyyā eva. Sabbaññutaññāṇavasena vuttapaṭisambhidāniddese ekekamūlakesu ‘‘ñāto diṭṭho vidito sacchikato phassito paññāyā’’ti (paṭi. ma. 1.121) imesu pañcasu vacanesu ekekasmiṃyeva cakkhādayo pañca, dassanaṭṭhādayo pañcāti pañcapañcakānaṃ vasena pañcavīsati dhammā, pañcavīsati atthā, taddiguṇā niruttiyo, taddiguṇāni ñāṇāni ñeyyāni. Pañca ekato katvā vuttavārepi pañcakkhattuṃ pañca pañcavīsati katvā pañcavīsasataṃ dhammā, pañcavīsasataṃ atthā, taddiguṇā niruttiyo, taddiguṇāni ñāṇāni ñeyyāni. Aḍḍhateyyānīti cettha dve satāni ca paññāsañca. Khandhādīsupi eseva nayo. Imināva nayena saccavārapaṭisambhidāvāre ca dhammādigaṇanā veditabbā.

9. Chabuddhadhammavāravaṇṇanā

38. Buddhadhammavāre diyaḍḍhasatanti chakkhattuṃ pañcavīsati satañca paññāsañca honti, taddiguṇā niruttiyo taddiguṇāni ñāṇāni. Paṭisambhidādhikaraṇeti paṭisambhidādhikāre. Aḍḍhanavadhammasatānīti paṭhamaṃ vuttesu catūsu saccesu saṭṭhi, catūsu satipaṭṭhānesu saṭṭhi, catūsu sammappadhānesu saṭṭhi, sattabodhisattaveyyākaraṇesu sattati, abhiññaṭṭhādīsu pañcasu pañcavīsasataṃ, khandhaṭṭhādīsu pañcasu pañcavīsasataṃ, puna catūsu ariyasaccesu sataṃ, catūsu paṭisambhidāsu sataṃ, chasu buddhadhammesu diyaḍḍhasatanti evaṃ aṭṭhasatāni ca paññāsañca dhammā honti. Evaṃ atthāpi tattakā eva honti. Evameva saccādīsu tīsu ṭhānesu vīsasataṃ niruttiyo, sattasu veyyākaraṇesu cattārīsasataṃ niruttiyo, abhiññaṭṭhādīsu khandhaṭṭhādīsu ca aḍḍhateyyāni aḍḍhateyyāni niruttisatāni, ariyasaccesu paṭisambhidāsu ca dve dve niruttisatāni, buddhadhammesu tīṇi niruttisatānīti evaṃ niruttisahassañca sattaniruttisatāni ca honti. Evameva saccādīsu tīsu ṭhānesu cattārīsādhikāni dve dve ñāṇasatāni, sattasu veyyākaraṇesu asītiadhikāni dve ñāṇasatāni, abhiññaṭṭhādīsu khandhaṭṭhādīsu ca pañcapañcañāṇasatāni , saccesu paṭisambhidāsu ca cattāri cattāri ñāṇasatāni, buddhadhammesu cha ñāṇasatānīti evaṃ tīṇi ca ñāṇasahassāni cattāri ca ñāṇasatāni hontīti.

Paṭisambhidākathāvaṇṇanā niṭṭhitā.

7. Dhammacakkakathā

1. Saccavāravaṇṇanā

39. Puna dhammacakkappavattanasuttantameva pubbaṅgamaṃ katvā kathitāya dhammacakkakathāya apubbatthānuvaṇṇanā. Tattha dukkhavatthukāti ekābhisamayavasena dukkhaṃ vatthu etesanti dukkhavatthukā. Tadeva dukkhaṃ visesetvā saccavatthukātiādimāha. Tattha saccaṃ ārammaṇaṃ upatthambho etesanti saccārammaṇā. Saccaṃ gocaro visayo etesanti saccagocarā. Saccasaṅgahitāti maggasaccena saṅgahitā. Saccapariyāpannāti maggasaccāyattā. Sacce samudāgatāti dukkhaparijānanena dukkhasacce samuppannā. Tathā tattheva ṭhitā patiṭṭhitā ca.

40. Idāni ‘‘pavattite ca bhagavatā dhammacakke’’ti vuttaṃ dhammacakkaṃ niddisitukāmo dhammacakkantiādimāha. Tattha duvidhaṃ dhammacakkaṃ paṭivedhadhammacakkaṃ desanādhammacakkañca. Paṭivedhadhammacakkaṃ bodhipallaṅke, desanādhammacakkaṃ isipatane. Dhammañca pavatteti cakkañcāti paṭivedhadhammacakkaṃ vuttaṃ, cakkañca pavatteti dhammañcāti desanādhammacakkaṃ. Kathaṃ? Bhagavā hi bodhipallaṅke nisinno maggakkhaṇe indriyabalabojjhaṅgamaggaṅgādibhedaṃ dhammañca pavatteti, soyeva ca dhammo kilesasattughātāya pavattanato paharaṇacakkaṃ viyāti cakkañca. Dhammaṃ pavattentoyeva bhagavā taṃ cakkaṃ pavatteti nāma. Etena dhammoyeva cakkanti kammadhārayasamāsatā vuttā hoti. Isipatane nisinno bhagavā dhammadesanakkhaṇe veneyyasantāne kilesasattughātāya pavattanato paharaṇacakkasadisaṃ desanācakkañca pavatteti, veneyyasantāne indriyabalabojjhaṅgamaggaṅgādibhedaṃ dhammacakkañca pavatteti. Etena dhammo ca cakkañca dhammacakkanti dvandasamāsatā vuttā hoti. Yasmā pana pavattake sati pavattanā nāma hoti, tasmā sabbatthāpi ‘‘pavattetī’’ti vuttaṃ, pavattanaṭṭhena pana ‘‘cakka’’nti vuttaṃ hotīti veditabbaṃ. Dhammena pavattetīti dhammacakkantiādīni desanādhammacakkameva sandhāya vuttānīti veditabbāni.

Tattha dhammena pavattetīti yathāsabhāvattā dhammena pavattaṃ cakkanti dhammacakkanti vuttaṃ hoti. Dhammacariyāya pavattetīti veneyyasantāne dhammatthāya pavattaṃ cakkanti dhammacakkanti vuttaṃ hoti. Dhamme ṭhitotiādīhi bhagavato dhammabhūtatā dhammassāmitā ca vuttā hoti. Yathāha – ‘‘so hāvuso, bhagavā jānaṃ jānāti passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato’’ti (ma. ni. 1.203). Tasmā tehi dhammassa cakkanti dhammacakkanti vuttaṃ hoti. Ṭhitoti visayībhāvena ṭhito. Patiṭṭhitoti acalabhāvena patiṭṭhito. Vasippattoti issarabhāvaṃ patto. Pāramippattoti koṭippatto. Vesārajjappattoti visāradabhāvaṃ patto. Dhamme patiṭṭhāpentotiādīhi veneyyasantānamapekkhitvā vuttehi pana vacanehi dhammassāmitāya ca dhammatthāya cakkanti vuttaṃ hoti. Dhammaṃ sakkarontotihaādīhi dhammatthāya cakkanti vuttaṃ hoti. Yo hi dhammaṃ sakkārādivasena pavatteti, so dhammatthaṃ pavatteti. Dhammaṃ sakkarontoti yathā kato so dhammo sukato hoti, evameva naṃ karonto. Dhammaṃ garuṃ karontoti tasmiṃ gāravuppattiyā taṃ garuṃ karonto. Dhammaṃ mānentoti dhammaṃ piyañca bhāvanīyañca katvā viharanto. Dhammaṃ pūjentoti taṃ apadisitvā desanāpaṭipattipūjāya pūjaṃ karonto. Dhammaṃ apacāyamānoti tasseva dhammassa sakkāragarukārehi nīcavuttitaṃ karonto. Dhammaddhajo dhammaketūti taṃ dhammaṃ dhajamiva purakkhatvā ketumiva ca ukkhipitvā pavattiyā dhammaddhajo dhammaketu ca hutvāti attho. Dhammādhipateyyoti dhammādhipatito āgato bhāvanādhammavaseneva ca sabbakiriyānaṃ karaṇena dhammādhipateyyo hutvā. Taṃ kho pana dhammacakkaṃ appaṭivattiyanti kenaci nivattetuṃ asakkuṇeyyatāya appaṭihatapavattitā vuttā. Tasmā so dhammo pavattanaṭṭhena cakkanti vuttaṃ hoti.

Saddhindriyaṃ dhammo, taṃ dhammaṃ pavattetīti veneyyasantāne maggasampayuttasaddhindriyuppādanena taṃ saddhindriyaṃ dhammaṃ pavattetīti attho. Eseva nayo sesesupi. Saccāti saccañāṇāni. Vipassanā ca vijjā ca maggañāṇameva. Anuppāde ñāṇanti arahattaphale ñāṇaṃ. Tampi veneyyasantāne pavattetiyeva, nibbānañca paṭivedhaṃ karonto pavattetiyeva nāma.

Samudayavārādīsu samudayavatthukā nirodhavatthukā maggavatthukāti visesapadaṃ dassetvā saṅkhittā. Etthāpi vuttasadisaṃ paṭhamaṃ vuttanayeneva veditabbaṃ.

2-3. Satipaṭṭhānavārādivaṇṇanā

41-42. Satipaṭṭhānaiddhipādapubbaṅgamavārāpi maggakkhaṇavasena vuttā. Tepi tattha tattha visesapadaṃ dassetvā saṅkhittāti.

Dhammacakkakathāvaṇṇanā niṭṭhitā.

8. Lokuttarakathā

Lokuttarakathāvaṇṇanā

43. Idāni lokuttaradhammavatiyā dhammacakkakathāya anantaraṃ kathitāya lokuttarakathāya apubbatthānuvaṇṇanā. Tattha lokuttarapadassa attho niddesavāre āvi bhavissati. Cattāro satipaṭṭhānātiādayo sattatiṃsa bodhipakkhiyadhammā yathāyogaṃ maggaphalasampayuttā. Te bujjhanaṭṭhena bodhīti evaṃladdhanāmassa ariyassa pakkhe bhavattā bodhipakkhiyā nāma. Pakkhe bhavattāti upakārabhāve ṭhitattā. Tesu ārammaṇesu okkantitvā pakkhanditvā upaṭṭhānato upaṭṭhānaṃ, satiyeva upaṭṭhānaṃ satipaṭṭhānaṃ. Kāyavedanācittadhammesu panassa asubhadukkhāniccānattākāragahaṇavasena subhasukhaniccaattasaññāpahānakiccasādhanavasena ca pavattito catudhā bhedo hoti. Tasmā cattāro satipaṭṭhānāti vuccati. Padahanti etenāti padhānaṃ, sobhanaṃ padhānaṃ sammappadhānaṃ, sammā vā padahanti etenāti sammappadhānaṃ, sobhanaṃ vā taṃ kilesavirūpapavattavirahitato padhānañca hitasukhanipphādakaṭṭhena seṭṭhabhāvāvahanato padhānabhāvakaraṇato vāti sammappadhānaṃ. Vīriyassetaṃ adhivacanaṃ. Tayidaṃ uppannānuppannānaṃ akusalānaṃ pahānānuppattikiccaṃ, anuppannuppannānañca kusalānaṃ uppattiṭṭhitikiccaṃ sādhayatīti catubbidhaṃ hoti. Tasmā cattāro sammappadhānāti vuccati. Nipphattipariyāyena ijjhanaṭṭhena, ijjhanti etāya sattā iddhā vuddhā ukkaṃsagatā hontīti iminā vā pariyāyena iddhi, tassā sampayuttāya pubbaṅgamaṭṭhena phalabhūtāya pubbabhāgakāraṇaṭṭhena ca iddhiyā pādoti iddhipādo. So chandavīriyacittavīmaṃsāvasena catubbidhova hoti. Tasmā cattāro iddhipādāti vuccati. Assaddhiyakosajjapamādavikkhepasammohānaṃ abhibhavanato abhibhavanasaṅkhātena adhipatiyaṭṭhena indriyaṃ. Assaddhiyādīhi anabhibhavanīyato akampiyaṭṭhena balaṃ. Tadubhayampi saddhāvīriyasatisamādhipaññāvasena pañcavidhaṃ hoti. Tasmā pañcindriyāni pañca balānīti vuccanti. Bujjhanakasattassa pana aṅgabhāvena satiādayo satta dhammā bojjhaṅgā, niyyānaṭṭhena ca sammādiṭṭhiādayo aṭṭha maggaṅgā honti. Tena vuccati satta bojjhaṅgā ariyo aṭṭhaṅgiko maggoti.

Iti ime sattatiṃsa bodhipakkhiyā dhammā pubbabhāge lokiyavipassanāya vattamānāya cuddasavidhena kāyaṃ pariggaṇhato ca kāyānupassanāsatipaṭṭhānaṃ, navavidhena vedanaṃ pariggaṇhato ca vedanānupassanāsatipaṭṭhānaṃ, soḷasavidhena cittaṃ pariggaṇhato ca cittānupassanāsatipaṭṭhānaṃ, pañcavidhena dhamme pariggaṇhato ca dhammānupassanāsatipaṭṭhānaṃ. Iti imasmiṃ attabhāve anuppannapubbaṃ parassa uppannaṃ akusalaṃ disvā ‘‘yathā paṭipannassa tassa taṃ uppannaṃ, na tathā paṭipajjissāmi, evaṃ me etaṃ nuppajjissatī’’ti tassa anuppādāya vāyamanakāle paṭhamaṃ sammappadhānaṃ, attano samudācārappattamakusalaṃ disvā tassa pahānāya vāyamanakāle dutiyaṃ, imasmiṃ attabhāve anuppannapubbaṃ jhānaṃ vā vipassanaṃ vā uppādetuṃ vāyamantassa tatiyaṃ, uppannaṃ yathā na parihāyati, evaṃ punappunaṃ uppādentassa catutthaṃ sammappadhānaṃ. Chandaṃ dhuraṃ katvā kusaluppādanakāle chandiddhipādo, vīriyaṃ, cittaṃ, vīmaṃsaṃ dhuraṃ katvā kusaluppādanakāle vīmaṃsiddhipādo. Micchāvācāya viramaṇakāle sammāvācā , micchākammantā, micchājīvā viramaṇakāle sammājīvoti evaṃ nānācittesu labbhanti. Catumaggakkhaṇe pana ekacitte labbhanti, phalakkhaṇe ṭhapetvā cattāro sammappadhāne avasesā tettiṃsa labbhanti. Evaṃ ekacitte labbhamānesu cetesu ekāva nibbānārammaṇā sati kāyādīsu subhasaññādipahānakiccasādhanavasena ‘‘cattāro satipaṭṭhānā’’ti vuccati. Ekameva ca vīriyaṃ anuppannuppannānaṃ anuppādādikiccasādhanavasena ‘‘cattāro sammappadhānā’’ti vuccati. Sesesu hāpanavaḍḍhanaṃ natthi.

Apica tesu –

Nava ekavidhā eko, dvedhātha catupañcadhā;

Aṭṭhadhā navadhā ceva, iti chaddhā bhavanti te.

Navaekavidhāti chando cittaṃ pīti passaddhi upekkhā saṅkappo vācā kammanto ājīvoti ime nava chandiddhipādādivasena ekavidhāva honti, aññakoṭṭhāsaṃ na bhajanti. Eko dvedhāti saddhā indriyabalavasena dvedhā ṭhitā. Atha catupañcadhāti athañño eko catudhā, añño pañcadhā ṭhitoti attho. Tattha samādhi eko indriyabalabojjhaṅgamaggaṅgavasena catudhā ṭhito, paññā tesaṃ catunnaṃ iddhipādakoṭṭhāsassa ca vasena pañcadhā. Aṭṭhadhā navadhā cevāti aparo eko aṭṭhadhā, eko navadhā ṭhitoti attho. Catusatipaṭṭhānaindriyabalabojjhaṅgamaggaṅgavasena sati aṭṭhadhā ṭhitā, catusammappadhānaiddhipādaindriyabalabojjhaṅgamaggaṅgavasena vīriyaṃ navadhāti. Evaṃ –

Cuddaseva asambhinnā, hontete bodhipakkhiyā;

Koṭṭhāsato sattavidhā, sattatiṃsa pabhedato.

Sakiccanipphādanato, sarūpena ca vuttito;

Sabbeva ariyamaggassa, sambhave sambhavanti te.

Evaṃ maggaphalasampayutte sattatiṃsa bodhipakkhiyadhamme dassetvā puna te maggaphalesu saṅkhipitvā cattāro ariyamaggā cattāri ca sāmaññaphalānīti āha. Samaṇabhāvo sāmaññaṃ, catunnaṃ ariyamaggānametaṃ nāmaṃ. Sāmaññānaṃ phalāni sāmaññaphalāni. Nibbānaṃ pana sabbehi asammissameva. Iti vitthārato sattatiṃsabodhipakkhiyacatumaggacatuphalanibbānānaṃ vasena chacattālīsa lokuttaradhammā, tato saṅkhepena catumaggacatuphalanibbānānaṃ vasena nava lokuttaradhammā, tatopi saṅkhepena maggaphalanibbānānaṃ vasena tayo lokuttaradhammāti veditabbaṃ. Satipaṭṭhānādīnaṃ maggaphalānañca lokuttaratte vutte taṃsampayuttānaṃ phassādīnampi lokuttarattaṃ vuttameva hoti. Padhānadhammavasena pana satipaṭṭhānādayova vuttā. Abhidhamme (dha. sa. 277 ādayo, 505 ādayo) ca lokuttaradhammaniddese maggaphalasampayuttānaṃ phassādīnaṃ lokuttarattaṃ vuttamevāti.

Lokaṃ tarantīti lokaṃ atikkamanti. Sabbamidha īdisaṃ vattamānakālavacanaṃ cattāro ariyamagge sandhāya vuttaṃ. Sotāpattimaggo hi apāyalokaṃ tarati, sakadāgāmimaggo kāmāvacaralokekadesaṃ tarati, anāgāmimaggo kāmāvacaralokaṃ tarati, arahattamaggo rūpārūpāvacaralokaṃ tarati. Lokā uttarantīti lokā uggacchanti. Lokatoti ca lokamhāti ca tadeva nissakkavacanaṃ visesetvā dassitaṃ. Lokaṃ samatikkamantīti paṭhamaṃ vuttatthameva. Tattha upasaggatthaṃ anapekkhitvā vuttaṃ, idha saha upasaggatthena vuttaṃ. Lokaṃ samatikkantāti yathāvuttaṃ lokaṃ sammā atikkantā. Sabbamidha īdisaṃ atītakālavacanaṃ phalanibbānāni sandhāya vuttaṃ, sotāpattiphalādīni hi yathāvuttaṃ lokaṃ atikkamitvā ṭhitāni, sadā nibbānaṃ sabbalokaṃ atikkamitvā ṭhitaṃ. Lokena atirekāti lokato adhikabhūtā. Idaṃ sabbepi lokuttaradhamme sandhāya vuttaṃ. Nissarantīti niggacchanti. Nissaṭāti niggatā. Loke na tiṭṭhantītiādīni aṭṭhārasa vacanāni sabbalokuttaresupi yujjanti. Na tiṭṭhantīti loke apariyāpannattā vuttaṃ. Loke na limpantīti khandhasantāne vattamānāpi tasmiṃ na limpantīti attho. Lokena na limpantīti akatapaṭivedhānaṃ kenaci cittena, katapaṭivedhānaṃ akusalena appamattenapi cittena na limpantīti attho. Asaṃlittā anupalittāti upasaggena visesitaṃ.

Vippamuttāti alittattameva nānābyañjanena visesitaṃ. Ye keci hi yattha yena vā alittā, te tattha tena vā vippamuttā honti. Lokā vippamuttātiādīni tīṇi nissakkavasena vuttāni. Visaññuttāti vippamuttattavisesanaṃ. Ye keci hi yattha yena yato vippamuttā, te tattha tena tato visaññuttā nāma honti. Lokā sujjhantīti lokamalaṃ dhovitvā lokā sujjhanti. Visujjhantīti tadeva upasaggena visesitaṃ. Vuṭṭhahantīti uṭṭhitā honti. Vivaṭṭantīti nivaṭṭanti. Na sajjantīti na lagganti. Na gayhantīti na gaṇhīyanti. Na bajjhantīti na bādhīyanti. Samucchindantīti appavattiṃ karonti. Yathā ca lokaṃ samucchinnattāti, tatheva ‘‘lokā visuddhattā’’tiādi vuttameva hoti. Paṭippassambhentīti nirodhenti. Apathātiādīni cattāri sabbesupi lokuttaresu yujjanti. Apathāti amaggā. Agatīti appatiṭṭhā. Avisayāti anāyattā. Asādhāraṇāti asamānā. Vamantīti uggilanti. Na paccāvamantīti vuttapaṭipakkhanayena vuttaṃ, vantaṃ puna na adantīti attho. Etena vantassa suvantabhāvo vutto hoti. Anantaradukattayepi eseva nayo. Visīnentīti vikiranti vimuccanti, na bandhantīti attho. Na ussīnentīti na vikiranti na vimuccanti. ‘‘Visinentī’’ti ‘‘na ussinentī’’ti rassaṃ katvā pāṭho sundaro. Vidhūpentīti nibbāpenti. Nasaṃdhūpentīti na ujjalanti. Lokaṃ samatikkamma abhibhuyya tiṭṭhantīti sabbepi lokuttarā dhammā lokaṃ sammā atikkamitvā abhibhavitvā ca tiṭṭhantīti lokuttarā. Sabbehipi imehi yathāvuttehi pakārehi lokuttarānaṃ lokato uttarabhāvo adhikabhāvo ca vutto hotīti.

Lokuttarakathāvaṇṇanā niṭṭhitā.

9. Balakathā

Balakathāvaṇṇanā

44. Idāni lokuttarakathāya anantaraṃ kathitāya lokuttarakathāvatiyā suttantapubbaṅgamāya balakathāya apubbatthānuvaṇṇanā. Tattha ādito suttantavasena pañca balāni dassetvā tadaññānipi balāni dassetukāmo apica aṭṭhasaṭṭhi balānītiādimāha. Sabbānipi taṃtaṃpaṭipakkhehi akampiyaṭṭhena balāni nāma honti. Hiribalantiādīsu pāpato hirīyanti etāyāti hirī, lajjāyetaṃ nāmaṃ. Pāpato ottappanti etenāti ottappaṃ, pāpato ubbegassetaṃ nāmaṃ. Ajjhattasamuṭṭhānā hirī, bahiddhāsamuṭṭhānaṃ ottappaṃ. Attādhipati hirī, lokādhipati ottappaṃ . Lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappaṃ. Sappatissavalakkhaṇā hirī, vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ. Sā eva hirī ahirikena na kampatīti hiribalaṃ. Tadeva ottappaṃ anottappena na kampatīti ottappabalaṃ. Appaṭisaṅkhānena na kampatīti paṭisaṅkhānabalaṃ. Upaparikkhaṇapaññāyetaṃ nāmaṃ. Vīriyasīsena satta bojjhaṅge bhāventassa uppannabalaṃ bhāvanābalaṃ. Tathāpavattānaṃ catunnaṃ khandhānametaṃ nāmaṃ. Parisuddhāni sīlādīni anavajjabalaṃ. Cattāri saṅgahavatthūni saṅgahabalaṃ. Saṅgahe balantipi pāṭho. Dukkhamānaṃ adhivāsanaṃ khantibalaṃ. Dhammakathāya paresaṃ tosanaṃ paññattibalaṃ. Adhitassa atthassa adhigamāpanaṃ nijjhattibalaṃ. Kusalesu bahubhāvo issariyabalaṃ. Kusalesu yathāruci patiṭṭhānaṃ adhiṭṭhānabalaṃ. Hiribalādīnaṃ attho mātikāpadesu byañjanavasena visesato yujjamānaṃ gahetvā vutto. Samathabalaṃ vipassanābalanti balappattā samathavipassanā eva.

Mātikāniddese assaddhiye na kampatīti saddhābalanti mūlabalaṭṭhaṃ vatvā tameva aparehi navahi pariyāyehi visesetvā dassesi. Yo hi dhammo akampiyo balappatto hoti, so sahajāte upatthambheti, attano paṭipakkhe kilese pariyādiyati, paṭivedhassa ādibhūtaṃ sīlaṃ diṭṭhiñca visodheti, cittaṃ ārammaṇe patiṭṭhāpeti, cittaṃ pabhassaraṃ karonto vodāpeti, vasiṃ pāpento visesaṃ adhigamāpeti, tato uttariṃ pāpento uttaripaṭivedhaṃ kāreti, kamena ariyamaggaṃ pāpetvā saccābhisamayaṃ kāreti, phalappattiyā nirodhe patiṭṭhāpeti. Tasmā navadhā balaṭṭho visesito. Esa nayo vīriyabalādīsu catūsu.

Kāmacchandaṃ hirīyatīti nekkhammayutto yogī nekkhammena kāmacchandato hirīyati. Ottappepi eseva nayo. Etehi sabbākusalehipi hirīyanā ottappanā vuttāyeva honti. Byāpādantiādīnampi imināva nayena attho veditabbo. Paṭisaṅkhātīti asammohavasena ādīnavato upaparikkhati. Bhāvetīti vaḍḍheti. Vajjanti rāgādivajjaṃ. Saṅgaṇhātīti bandhati. Khamatīti tassa yogissa khamati ruccati. Paññāpetīti toseti. Nijjhāpetīti cintāpeti. Vasaṃ vattetīti citte pahu hutvā cittaṃ attano vasaṃ katvā pavatteti. Adhiṭṭhātīti vidahati. Bhāvanābalādīni sabbānipi nekkhammādīniyeva. Mātikāvaṇṇanāya aññathā vutto, attho pana byañjanavaseneva pākaṭattā idha na vuttoti veditabbaṃ. Samathabalaṃ vipassanābalañca vitthārato niddisitvā avasāne uddhaccasahagatakilese ca khandhe ca na kampatītiādi ca avijjāsahagatakilese ca khandhe ca na kampatītiādi ca samathabalavipassanābalānaṃ lakkhaṇadassanatthaṃ vuttaṃ.

Sekhāsekhabalesu sammādiṭṭhiṃ sikkhatīti sekhabalanti sekhapuggalo sammādiṭṭhiṃ sikkhatīti sekho, sā sammādiṭṭhi tassa sekhassa balanti sekhabalanti attho. Tattha sikkhitattā asekhabalanti asekhapuggalo tattha sammādiṭṭhiyā sikkhitattā na sikkhatīti asekho, sāyeva sammādiṭṭhi tassa asekhassa balanti asekhabalaṃ. Eseva nayo sammāsaṅkappādīsu. Sammāñāṇanti paccavekkhaṇañāṇaṃ. Tampi hi lokikampi hontaṃ sekhassa pavattattā sekhabalaṃ, asekhassa pavattattā asekhabalanti vuttaṃ. Sammāvimuttīti aṭṭha maggaṅgāni ṭhapetvā sesā phalasampayuttā dhammā . Keci pana ‘‘ṭhapetvā lokuttaravimuttiṃ avasesā vimuttiyo sammāvimuttī’’ti vadanti. Tassa sekhāsekhabalattaṃ vuttanayameva.

Khīṇāsavabalesu sabbānipi ñāṇabalāni. Khīṇāsavassa bhikkhunoti karaṇatthe sāmivacanaṃ, khīṇāsavena bhikkhunāti attho. Aniccatoti hutvā abhāvākārena aniccato. Yathābhūtanti yathāsabhāvato. Paññāyāti sahavipassanāya maggapaññāya. Aniccato sudiṭṭhā dukkhato anattato sudiṭṭhā honti tammūlakattā. Yanti bhāvanapuṃsakavacanaṃ, yena kāraṇenāti vā attho. Āgammāti paṭicca. Paṭijānātīti sampaṭicchati paṭiññaṃ karoti. Aṅgārakāsūpamāti mahābhitāpaṭṭhena aṅgārakāsuyā upamitā. Kāmāti vatthukāmā ca kilesakāmā ca.

Vivekaninnanti phalasamāpattivasena upadhivivekasaṅkhātanibbānaninnaṃ. Tayo hi vivekā – kāyaviveko cittaviveko upadhivivekoti. Kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ. Cittaviveko ca adhicittamanuyuttānaṃ. Upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatānaṃ, nissaraṇavivekasaṅkhātanibbānaninnaṃ vā. Pañca hi vivekā – vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhiviveko nissaraṇavivekoti. Vivekaninnanti viveke ninnaṃ. Vivekapoṇanti viveke nataṃ. Vivekapabbhāranti vivekasīsabhāraṃ. Dvepi purimasseva vevacanāni. Vivekaṭṭhanti kilesehi vajjitaṃ, dūrībhūtaṃ vā. Nekkhammābhiratanti nibbāne abhirataṃ, pabbajjāya abhirataṃ vā. Byantībhūtanti vigatantībhūtaṃ, ekadesenāpi anallīnaṃ vippamuttaṃ visaṃsaṭṭhaṃ. Sabbasoti sabbathā. Āsavaṭṭhāniyehi dhammehīti saṃyogavasena āsavānaṃ kāraṇabhūtehi kilesadhammehīti attho. Atha vā byantībhūtanti vigatanikantibhūtaṃ, nittaṇhanti attho. Kuto? Sabbaso āsavaṭṭhāniyehi dhammehi sabbehi tebhūmakadhammehīti attho. Idha dasahi khīṇāsavabalehi khīṇāsavassa lokiyalokuttaro maggo kathito. ‘‘Aniccato sabbe saṅkhārā’’ti dukkhapariññābalaṃ, ‘‘aṅgārakāsūpamā kāmā’’ti samudayapahānabalaṃ, ‘‘vivekaninnaṃ cittaṃ hotī’’ti nirodhasacchikiriyābalaṃ, ‘‘cattāro satipaṭṭhānā’’tiādi sattavidhaṃ maggabhāvanābalantipi vadanti. Dasa iddhibalāni iddhikathāya āvi bhavissanti.

Tathāgatabalaniddese tathāgatabalānīti aññehi asādhāraṇāni tathāgatasseva balāni. Yathā vā pubbabuddhānaṃ balāni puññussayasampattiyā āgatāni, tathā āgatabalānītipi attho. Tattha duvidhaṃ tathāgatabalaṃ – kāyabalaṃ ñāṇabalañca. Tesu kāyabalaṃ hatthikulānusārena veditabbaṃ. Vuttañhetaṃ porāṇehi –

‘‘Kāḷāvakañca gaṅgeyyaṃ, paṇḍaraṃ tambapiṅgalaṃ;

Gandhamaṅgalahemañca, uposathachaddantime dasā’’ti. (vibha. aṭṭha. 760; ma. ni. aṭṭha. 1.148; saṃ. ni. aṭṭha. 2.2.22);

Imāni dasa hatthikulāni. Tattha kāḷāvakanti pakatihatthikulaṃ daṭṭhabbaṃ. Yaṃ dasannaṃ purisānaṃ kāyabalaṃ, taṃ ekassa kāḷāvakassa hatthino balaṃ. Yaṃ dasannaṃ kāḷāvakānaṃ balaṃ, taṃ ekassa gaṅgeyyassa balaṃ. Yaṃ dasannaṃ gaṅgeyyānaṃ, taṃ ekassa paṇḍarassa. Yaṃ dasannaṃ paṇḍarānaṃ , taṃ ekassa tambassa. Yaṃ dasannaṃ tambānaṃ, taṃ ekassa piṅgalassa. Yaṃ dasannaṃ piṅgalānaṃ, taṃ ekassa gandhahatthino. Yaṃ dasannaṃ gandhahatthīnaṃ, taṃ ekassa maṅgalahatthino. Yaṃ dasannaṃ maṅgalahatthīnaṃ, taṃ ekassa hemavatassa. Yaṃ dasannaṃ hemavatānaṃ, taṃ ekassa uposathassa. Yaṃ dasannaṃ uposathānaṃ, taṃ ekassa chaddantassa. Yaṃ dasannaṃ chaddantānaṃ, taṃ ekassa tathāgatassa balaṃ. Nārāyanasaṅghātabalantipi idameva vuccati. Tadetaṃ pakatihatthino gaṇanāya hatthīnaṃ koṭisahassassa, purisagaṇanāya dasannaṃ purisakoṭisahassānaṃ balaṃ hoti. Idaṃ tāva tathāgatassa kāyabalaṃ.

Ñāṇabalaṃ pana idha tāva aññattha ca pāḷiyaṃ āgatameva dasabalañāṇaṃ, majjhime (ma. ni. 1.150) āgataṃ catuvesārajjañāṇaṃ, aṭṭhasu parisāsu akampanañāṇaṃ, catuyoniparicchedakañāṇaṃ, pañcagatiparicchedakañāṇaṃ, saṃyuttake (saṃ. ni. 2.33-34) āgatāni tesattati ñāṇāni, sattasattati ñāṇānīti evamaññānipi anekāni ñāṇasahassāni. Etaṃ ñāṇabalaṃ nāma. Idhāpi ñāṇabalameva adhippetaṃ. Ñāṇañhi akampiyaṭṭhena upatthambhanaṭṭhena ca balanti vuttaṃ.

Ṭhānañca ṭhānatoti kāraṇañca kāraṇato. Kāraṇañhi yasmā tattha phalaṃ tiṭṭhati tadāyattavuttitāya uppajjati ceva pavattati ca, tasmā ṭhānanti vuccati. Taṃ bhagavā ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetū paccayā uppādāya, taṃ taṃ ṭhānanti, ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetū na paccayā uppādāya, taṃ taṃ aṭṭhānanti pajānanto ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Yampīti yena ñāṇena. Idampīti idampi ṭhānāṭṭhānañāṇaṃ, tathāgatassa tathāgatabalaṃ nāma hotīti attho. Evaṃ sesapadesupi yojanā veditabbā.

Āsabhaṃṭhānanti seṭṭhaṭṭhānaṃ uttamaṭṭhānaṃ, āsabhā vā pubbabuddhā, tesaṃ ṭhānanti attho. Apica gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho, vajasatajeṭṭhako vā usabho, vajasahassajeṭṭhako vasabho, sabbagavaseṭṭho sabbaparissayasaho seto pāsādiko mahābhāravaho asanisatasaddehipi asantasanīyo nisabho, so idha usabhoti adhippeto. Idampi hi tassa pariyāyavacanaṃ. Usabhassa idanti āsabhaṃ. Ṭhānanti catūhi pādehi pathaviṃ uppīḷetvā avaṭṭhānaṃ. Idaṃ pana āsabhaṃ viyāti āsabhaṃ yatheva hi nisabhasaṅkhāto usabho usabhabalena samannāgato catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānena tiṭṭhati, evaṃ tathāgatopi dasahi tathāgatabalehi samannāgato catūhi vesārajjapādehi aṭṭhaparisapathaviṃ uppīḷetvā sadevake loke kenaci paccatthikena paccāmittena akampiyo acalaṭṭhānena tiṭṭhati, evaṃ tiṭṭhamāno ca taṃ āsabhaṃ ṭhānaṃ paṭijānāti upagacchati na paccakkhāti, attani āropeti. Tena vuttaṃ – ‘‘āsabhaṃ ṭhānaṃ paṭijānātī’’ti (saṃ. ni. aṭṭha. 2.2.22; ma. ni. aṭṭha. 1.148).

Parisāsūti khattiyabrāhmaṇagahapatisamaṇacātumahārājikatāvatiṃsamārabrahmānaṃ vasena aṭṭhasu parisāsu. Sīhanādaṃ nadatīti seṭṭhanādaṃ achambhitanādaṃ nadati, sīhanādasadisaṃ vā nādaṃ nadati. Ayamattho sīhanādasuttena (ma. ni. 1.146 ādayo; dī. ni. 1.381 ādayo) dīpetabbo. Yathā vā sīho sahanato hananato ca sīhoti vuccati, evaṃ tathāgato lokadhammānaṃ sahanato parappavādānaṃ hananato sīhoti vuccati. Evaṃ vuttassa sīhassa nādaṃ sīhanādaṃ. Tattha yathā sīho sīhabalena samannāgato sabbattha visārado vigatalomahaṃso sīhanādaṃ nadati, evaṃ tathāgatasīhopi tathāgatabalehi samannāgato aṭṭhasu parisāsu visārado vigatalomahaṃso ‘‘iti rūpa’’ntiādinā (saṃ. ni. 3.78) nayena nānāvidhadesanāvilāsasampannaṃ sīhanādaṃ nadati. Tena vuttaṃ – ‘‘parisāsu sīhanādaṃ nadatī’’ti.

Brahmacakkaṃ pavattetīti ettha brahmanti seṭṭhaṃ uttamaṃ visuddhaṃ. Cakkasaddo panāyaṃ –

Sampattiyaṃ lakkhaṇe ca, rathaṅge iriyāpathe;

Dāne ratanadhammūra, cakkādīsu ca dissati;

Dhammacakke idha mato, tampi dvedhā vibhāvaye.

‘‘Cattārimāni , bhikkhave, cakkāni, yehi samannāgatānaṃ devamanussāna’’ntiādīsu (a. ni. 4.31) hi ayaṃ sampattiyaṃ dissati. ‘‘Heṭṭhā pādatalesu cakkāni jātāni hontī’’ti (dī. ni. 2.35) ettha lakkhaṇe. ‘‘Cakkaṃva vahato pada’’nti (dha. pa. 1) ettha rathaṅge. ‘‘Catucakkaṃ navadvāra’’nti (saṃ. ni. 1.29) ettha iriyāpathe. ‘‘Dadaṃ bhuñja mā ca pamādo , cakkaṃ vattaya kosalādhipā’’ti (jā. 1.7.149) ettha dāne. ‘‘Dibbaṃ cakkaratanaṃ pāturahosī’’ti (dī. ni. 2.243) ettha ratanacakke. ‘‘Mayā pavattitaṃ cakka’’nti (su. ni. 562) ettha dhammacakke. ‘‘Icchāhatassa posassa, cakkaṃ bhamati matthake’’ti (jā. 1.1.104; 1.5.103) ettha uracakke. ‘‘Khurapariyantena cepi cakkenā’’ti (dī. ni. 1.166) ettha paharaṇacakke. ‘‘Asanivicakka’’nti (dī. ni. 3.61; saṃ. ni. 2.162) ettha asanimaṇḍale. Idha panāyaṃ dhammacakke mato.

Taṃ panetaṃ dhammacakkaṃ duvidhaṃ hoti paṭivedhañāṇañca desanāñāṇañca. Tattha paññāpabhāvitaṃ attano ariyaphalāvahaṃ paṭivedhañāṇaṃ, karuṇāpabhāvitaṃ sāvakānaṃ ariyaphalāvahaṃ desanāñāṇaṃ. Tattha paṭivedhañāṇaṃ uppajjamānaṃ uppannanti duvidhaṃ. Tañhi abhinikkhamanato yāva arahattamaggā uppajjamānaṃ nāma, phalakkhaṇe uppannaṃ nāma. Tusitabhavanato vā yāva bodhipallaṅke arahattamaggā uppajjamānaṃ nāma, phalakkhaṇe uppannaṃ nāma. Dīpaṅkaradasabalato vā paṭṭhāya yāva arahattamaggā uppajjamānaṃ nāma, phalakkhaṇe uppannaṃ nāma. Desanāñāṇampi pavattamānaṃ pavattanti duvidhaṃ. Tañhi yāva aññātakoṇḍaññattherassa arahattamaggā pavattamānaṃ nāma, phalakkhaṇe pavattaṃ nāma. Tattha paṭivedhañāṇaṃ lokuttaraṃ, desanāñāṇaṃ lokiyaṃ. Ubhayampi panetaṃ aññehi asādhāraṇaṃ, buddhānaṃyeva orasañāṇaṃ. Tena vuttaṃ – ‘‘brahmacakkaṃ pavattetī’’ti.

Kammasamādānānanti samādiyitvā katānaṃ kusalākusalakammānaṃ, kammameva vā kammasamādānaṃ. Ṭhānaso hetusoti paccayato ceva hetuto ca. Tattha gatiupadhikālapayogā vipākassa ṭhānaṃ. Kammaṃ hetu.

Sabbatthagāmininti sabbagatigāminiñca agatigāminiñca. Paṭipadanti maggaṃ. Yathābhūtaṃ pajānātīti bahūsupi manussesu ekameva pāṇaṃ ghātentesu imassa cetanā nirayagāminī bhavissati, imassa tiracchānayonigāminīti iminā nayena ekavatthusmimpi kusalākusalacetanāsaṅkhātānaṃ paṭipattīnaṃ aviparītato sabhāvaṃ jānāti.

Anekadhātunti cakkhudhātuādīhi, kāmadhātuādīhi vā dhātūhi bahudhātuṃ. Nānādhātunti tāsaṃyeva dhātūnaṃ vilakkhaṇattā nānappakāradhātuṃ . Lokanti khandhāyatanadhātulokaṃ. Yathābhūtaṃ pajānātīti tāsaṃ tāsaṃ dhātūnaṃ aviparītato sabhāvaṃ paṭivijjhati.

Nānādhimuttikatanti hīnapaṇītādiadhimuttīhi nānādhimuttikabhāvaṃ.

Parasattānanti padhānasattānaṃ. Parapuggalānanti tato paresaṃ hīnasattānaṃ. Ekatthameva vā etaṃ padadvayaṃ veneyyavasena bhagavatā dvedhā vuttaṃ. Idhāpi bhagavatā vuttanayeneva vuttaṃ. Indriyaparopariyattanti saddhādīnaṃ indriyānaṃ parabhāvañca aparabhāvañca, vuddhiñca hāniñcāti attho.

Jhānavimokkhasamādhisamāpattīnanti paṭhamādīnaṃ catunnaṃ jhānānaṃ, ‘‘rūpī rūpāni passatī’’tiādīnaṃ (paṭi. ma. 1.209) aṭṭhannaṃ vimokkhānaṃ, savitakkasavicārādīnaṃ tiṇṇaṃ samādhīnaṃ, paṭhamajjhānasamāpattiādīnañca navannaṃ anupubbasamāpattīnaṃ. Saṃkilesanti hānabhāgiyadhammaṃ. Vodānanti visesabhāgiyadhammaṃ. Vuṭṭhānanti yena kāraṇena jhānādīhi vuṭṭhahanti, taṃ kāraṇaṃ. Taṃ pana ‘‘vodānampi vuṭṭhānaṃ, tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhāna’’nti (vibha. 828) evaṃ vuttaṃ paguṇajjhānañceva bhavaṅgaphalasamāpattiyo ca. Heṭṭhimaṃ heṭṭhimañhi paguṇajjhānaṃ uparimassa uparimassa padaṭṭhānaṃ hoti, tasmā ‘‘vodānampi vuṭṭhāna’’nti vuttaṃ. Bhavaṅgena pana sabbajjhānehi vuṭṭhānaṃ hoti, nirodhasamāpattito phalasamāpattiyā vuṭṭhānaṃ hoti. Taṃ sandhāya ‘‘tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhāna’’nti vuttaṃ.

Pubbenivāsadibbacakkhuāsavakkhayañāṇāni heṭṭhā pakāsitāneva.

Tattha āsavānaṃ khayāti arahattamaggena sabbakilesānaṃ khayā. Anāsavanti āsavavirahitaṃ. Cetovimuttiṃ paññāvimuttinti ettha cetovacanena arahattaphalasampayutto samādhi, paññāvacanena taṃsampayuttā ca paññā vuttā. Tattha ca samādhi rāgato vimuttattā cetovimutti, paññā avijjāya vimuttattā paññāvimuttīti veditabbā. Vuttañhetaṃ bhagavatā – ‘‘yo hissa, bhikkhave, samādhi, tadassa samādhindriyaṃ. Yā hissa, bhikkhave, paññā, tadassa paññindriyaṃ. Iti kho, bhikkhave, rāgavirāgā cetovimutti avijjāvirāgā paññāvimuttī’’ti (saṃ. ni. 5.516; 520). Apicettha samathabalaṃ cetovimutti, vipassanābalaṃ paññāvimuttīti veditabbaṃ. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti adhikāya paññāya attanāyeva paccakkhaṃ katvā, aparappaccayena ñatvāti attho. Upasampajjāti adhigantvā, nipphādetvā vā. Imesaṃ pana dasannaṃ dasabalañāṇānaṃ vitthāro abhidhamme (vibha. 809 ādayo) vuttanayena veditabbo.

Tattha paravādikathā hoti – dasabalañāṇaṃ nāma pāṭiyekkaṃ ñāṇaṃ natthi, sabbaññutaññāṇassevāyaṃ pabhedoti. Na taṃ tathā daṭṭhabbaṃ. Aññameva hi dasabalañāṇaṃ, aññaṃ sabbaññutaññāṇaṃ. Dasabalañāṇañhi sakasakakiccameva jānāti, sabbaññutaññāṇaṃ tampi, tato avasesampi jānāti. Dasabalañāṇesu hi paṭhamaṃ kāraṇākāraṇameva jānāti, dutiyaṃ kammantaravipākantarameva, tatiyaṃ kammaparicchedameva, catutthaṃ dhātunānattakāraṇameva, pañcamaṃ sattānaṃ ajjhāsayādhimuttimeva, chaṭṭhaṃ indriyānaṃ tikkhamudubhāvameva, sattamaṃ jhānādīhi saddhiṃ tesaṃ saṃkilesādimeva, aṭṭhamaṃ pubbenivutthakhandhasantatimeva, navamaṃ sattānaṃ cutipaṭisandhimeva, dasamaṃ saccaparicchedameva. Sabbaññutaññāṇaṃ pana etehi jānitabbañca, tato uttariñca pajānāti. Etesaṃ pana kiccaṃ na sabbaṃ karoti. Tañhi jhānaṃ hutvā appetuṃ na sakkoti, iddhi hutvā vikubbituṃ na sakkoti, maggo hutvā kilese khepetuṃ na sakkoti.

Apica paravādī evaṃ pucchitabbo ‘‘dasabalañāṇaṃ nāmetaṃ savitakkasavicāraṃ avitakkavicāramattaṃ avitakkāvicāraṃ kāmāvacaraṃ rūpāvacaraṃ arūpāvacaraṃ lokiyaṃ lokuttara’’nti. Jānanto ‘‘paṭipāṭiyā satta ñāṇāni savitakkasavicārānī’’ti vakkhati. ‘‘Tato parāni dve avitakkaavicārānī’’ti vakkhati. ‘‘Āsavakkhayañāṇaṃ siyā savitakkasavicāraṃ, siyā avitakkavicāramattaṃ, siyā avitakkaavicāra’’nti vakkhati. Tathā ‘‘paṭipāṭiyā satta kāmāvacarāni, tato parāni dve rūpāvacarāni, tato avasāne ekaṃ lokuttara’’nti vakkhati. ‘‘Sabbaññutaññāṇaṃ pana savitakkasavicārameva kāmāvacarameva lokiyamevā’’ti vakkhati.

Evamettha apubbatthānuvaṇṇanaṃ ñatvā idāni yasmā tathāgato paṭhamaṃyeva ṭhānāṭṭhānañāṇena veneyyasattānaṃ āsavakkhayādhigamassa ceva anadhigamassa ca ṭhānāṭṭhānabhūtaṃ kilesāvaraṇābhāvaṃ passati lokiyasammādiṭṭhiṭṭhānadassanato niyatamicchādiṭṭhiṭṭhānābhāvadassanato ca. Atha nesaṃ kammavipākañāṇena vipākāvaraṇābhāvaṃ passati tihetukapaṭisandhidassanato. Sabbatthagāminipaṭipadāñāṇena kammāvaraṇābhāvaṃ passati ānantarikakammābhāvadassanato. Evaṃ anāvaraṇānaṃ anekadhātunānādhātuñāṇena anukūladhammadesanatthaṃ cariyāvisesaṃ passati dhātuvemattadassanato. Atha nesaṃ nānādhimuttikatāñāṇena adhimuttiṃ passati payogaṃ anādiyitvāpi adhimuttivasena dhammadesanatthaṃ . Athevaṃ diṭṭhaadhimuttīnaṃ yathāsatti yathābalaṃ dhammaṃ desetuṃ indriyaparopariyattañāṇena indriyaparopariyattaṃ passati saddhādīnaṃ tikkhamudubhāvadassanato. Evaṃ pariññātindriyaparopariyattāpi panete sace dūre honti, atha jhānādiñāṇena jhānādīsu vasībhūtattā iddhivisesena khippaṃ upagacchati. Upagantvā ca nesaṃ pubbenivāsānussatiñāṇena pubbajātivibhāvanaṃ dibbacakkhānubhāvato pattabbena cetopariyañāṇena sampati cittavisesaṃ passanto āsavakkhayañāṇānubhāvena āsavakkhayagāminiyā paṭipadāya vigatasammohattā āsavakkhayāya dhammaṃ deseti. Tasmā iminānukkamena imāni dasa balāni vuttānīti veditabbānīti.

45. Idāni sabbabalāni lakkhaṇato niddisitukāmo kenaṭṭhena saddhābalantiādinā nayena pucchaṃ katvā assaddhiye akampiyaṭṭhenātiādinā nayena vissajjanaṃ akāsi. Tattha hirīyatītiādi puggalādhiṭṭhānā desanā. Bhāvanābalādīsu adhiṭṭhānabalapariyantesu ‘‘tatthā’’ti ca, ‘‘tenā’’ti ca, ‘‘ta’’nti ca nekkhammādikameva sandhāya vuttanti veditabbaṃ. Tena cittaṃ ekagganti tena samādhinā cittaṃ ekaggaṃ hotīti vuttaṃ hoti. Tattha jāteti tattha samathe sampayogavasena jāte, tasmiṃ vā vipassanārammaṇaṃ hutvā jāte. Tattha sikkhatīti tattha sekhabale sekho sikkhatīti sekhabalanti attho. Tattha sikkhitattāti tattha asekhabale asekhassa sikkhitattā asekhabalaṃ. Tena āsavā khīṇāti tena lokiyalokuttarena ñāṇena āsavā khīṇāti taṃ ñāṇaṃ khīṇāsavabalaṃ . Lokiyenāpi hi ñāṇena āsavā khīṇā nāma vipassanāya abhāve lokuttaramaggābhāvato. Evaṃ khīṇāsavassa balanti khīṇāsavabalaṃ. Tassa ijjhatīti iddhibalanti tassa iddhimato ijjhatīti iddhiyeva balaṃ iddhibalaṃ. Appameyyaṭṭhenāti yasmā sāvakā ṭhānāṭṭhānādīni ekadesena jānanti, sabbākārena pajānanaṃyeva sandhāya ‘‘yathābhūtaṃ pajānātī’’ti vuttaṃ. Kiñcāpi tīsu vijjāsu ‘‘yathābhūtaṃ pajānātī’’ti na vuttaṃ, aññattha pana vuttattā tāsupi vuttameva hoti. Aññatthāti sesesu sattasu ñāṇabalesu ca abhidhamme (vibha. 760) ca dasasupi balesu. Indriyaparopariyattañāṇaṃ pana sabbathāpi sāvakehi asādhāraṇameva. Tasmā dasapi balāni sāvakehi asādhāraṇānīti. Adhimattaṭṭhena atuliyaṭṭhena appameyyāni, tasmāyeva ca ‘‘appameyyaṭṭhena tathāgatabala’’nti vuttanti.

Balakathāvaṇṇanā niṭṭhitā.

10. Suññakathā

Suññakathāvaṇṇanā

46. Idāni lokuttarabalapariyosānāya balakathāya anantaraṃ kathitāya lokuttarasuññatāpariyosānāya suttantapubbaṅgamāya suññatākathāya apubbatthānuvaṇṇanā. Suttante tāva athāti vacanopādāne nipāto. Etena āyasmātiādivacanassa upādānaṃ kataṃ hoti. Khoti padapūraṇatthe nipāto. Yena bhagavā tenupasaṅkamīti bhummatthe karaṇavacanaṃ. Tasmā yattha bhagavā, tattha upasaṅkamīti evamettha attho daṭṭhabbo. Yena vā kāraṇena bhagavā devamanussehi upasaṅkamitabbo, teneva kāraṇena upasaṅkamīti evamettha attho daṭṭhabbo. Kena ca kāraṇena bhagavā upasaṅkamitabbo? Nānappakāraguṇavisesādhigamādhippāyena, sāduphalūpabhogādhippāyena dijagaṇehi niccaphalitamahārukkho viya, tena kāraṇena upasaṅkamīti evamettha attho daṭṭhabbo. Upasaṅkamīti ca gatoti vuttaṃ hoti. Upasaṅkamitvāti upasaṅkamanapariyosānadīpanaṃ. Atha vā evañca gato tato āsannataraṃ ṭhānaṃ bhagavato samīpasaṅkhātaṃ gantvātipi vuttaṃ hoti.

Abhivādetvāti pañcapatiṭṭhitena vanditvā. Idāni yenaṭṭhena loke aggapuggalassa upaṭṭhānaṃ āgato, taṃ pucchitukāmo dasanakhasamodhānasamujjalaṃ añjaliṃ sirasi patiṭṭhapetvā ekamantaṃ nisīdi. Ekamantanti ca bhāvanapuṃsakaniddeso ‘‘visamaṃ candimasūriyā pariharantī’’tiādīsu (a. ni. 4.70) viya. Tasmā yathā nisinno ekamantaṃ nisinno hoti, tathā nisīdīti evamettha attho daṭṭhabbo. Bhummatthe vā etaṃ upayogavacanaṃ. Nisīdīti nisajjaṃ kappesi. Paṇḍitā hi devamanussā garuṭṭhānīyaṃ upasaṅkamitvā āsanakusalatāya ekamantaṃ nisīdanti, ayañca thero tesaṃ aññataro, tasmā ekamantaṃ nisīdi.

Kathaṃ nisinno pana ekamantaṃ nisinno hotīti? Cha nisajjadose vajjetvā. Seyyathidaṃ – atidūraṃ accāsannaṃ uparivātaṃ unnatappadesaṃ atisammukhaṃ atipacchāti. Atidūre nisinno hi sace kathetukāmo hoti, uccāsaddena kathetabbaṃ hoti. Accāsanne nisinno saṅghaṭṭanaṃ karoti. Uparivāte nisinno sarīragandhena bādhati. Unnatappadese nisinno agāravaṃ pakāseti. Atisammukhā nisinno sace daṭṭhukāmo hoti, cakkhunā cakkhuṃ āhacca daṭṭhabbaṃ hoti. Atipacchā nisinno sace daṭṭhukāmo hoti, gīvaṃ pasāretvā daṭṭhabbaṃ hoti. Tasmā ayampi ete cha nisajjadose vajjetvā nisīdi. Tena vuttaṃ ‘‘ekamantaṃ nisīdī’’ti. Etadavocāti etaṃ avoca.

Suñño loko suñño lokoti, bhante, vuccatīti imasmiṃ sāsane paṭipannehi tehi tehi bhikkhūhi ‘‘suñño loko suñño loko’’ti kathīyatīti attho. Tahiṃ tahiṃ tādisānaṃ vacanānaṃ bahukattā tesaṃ sabbesaṃ saṅgaṇhanatthaṃ āmeḍitavacanaṃ kataṃ. Evañhi vutte sabbāni tāni vacanāni saṅgahitāni honti. Kittāvatāti kittakena parimāṇena. Nu-iti saṃsayatthe nipāto. Suññaṃ attena vā attaniyena vāti ‘‘kārako vedako sayaṃvasī’’ti evaṃ lokaparikappitena attanā ca attābhāvatoyeva attano santakena parikkhārena ca suññaṃ. Sabbaṃ cakkhādi lokiyaṃ dhammajātaṃ, taṃyeva lujjanapalujjanaṭṭhena loko nāma. Yasmā ca attā ca ettha natthi, attaniyañca ettha natthi, tasmā suñño lokoti vuccatīti attho. Lokuttaropi ca dhammo attattaniyehi suñño eva, pucchānurūpena pana lokiyova dhammo vutto. Suññoti ca dhammo natthīti vuttaṃ na hoti, tasmiṃ dhamme attattaniyasārassa natthibhāvo vutto hoti. Loke ca ‘‘suññaṃ gharaṃ, suñño ghaṭo’’ti vutte gharassa ghaṭassa ca natthibhāvo vutto na hoti, tasmiṃ ghare ghaṭe ca aññassa natthibhāvo vutto hoti. Bhagavatā ca ‘‘iti yañhi kho tattha na hoti, tena taṃ suññaṃ samanupassati. Yaṃ pana tattha avasiṭṭhaṃ hoti, taṃ santaṃ idamatthīti pajānātī’’ti ayameva attho vutto. Tathā ñāyaganthe ca saddaganthe ca ayameva attho. Iti imasmiṃ suttante anattalakkhaṇameva kathitaṃ.

47. Suttantaniddese suññasuññantiādīni pañcavīsati mātikāpadāni suññasambandhena uddisitvā tesaṃ niddeso kato. Tattha mātikāya tāva suññasaṅkhātaṃ suññaṃ, na aññena upapadena visesitanti suññasuññaṃ. Asukanti aniddiṭṭhattā cettha suññattameva vā apekkhitvā napuṃsakavacanaṃ kataṃ. Evaṃ sesesupi. Saṅkhāroyeva sesasaṅkhārehi suññoti saṅkhārasuññaṃ. Jarābhaṅgavasena virūpo pariṇāmo vipariṇāmo, tena vipariṇāmena suññaṃ vipariṇāmasuññaṃ. Aggañca taṃ attattaniyehi, sabbasaṅkhārehi vā suññañcāti aggasuññaṃ. Lakkhaṇameva sesalakkhaṇehi suññanti lakkhaṇasuññaṃ. Nekkhammādinā vikkhambhanena suññaṃ. Vikkhambhanasuññaṃ. Tadaṅgasuññādīsupi catūsu eseva nayo. Ajjhattañca taṃ attattaniyādīhi suññañcāti ajjhattasuññaṃ. Bahiddhā ca taṃ attattaniyādīhi suññañcāti bahiddhāsuññaṃ. Tadubhayaṃ attattaniyādīhi suññanti dubhatosuññaṃ. Samāno bhāgo etassāti sabhāgaṃ, sabhāgañca taṃ attattaniyādīhi suññañcāti sabhāgasuññaṃ, sadisasuññanti attho. Vigataṃ sabhāgaṃ visabhāgaṃ, visabhāgañca taṃ attattaniyādīhi suññañcāti visabhāgasuññaṃ, visadisasuññanti attho. Kesuci potthakesu sabhāgasuññaṃ visabhāgasuññaṃ nissaraṇasuññānantaraṃ likhitaṃ. Nekkhammādiesanā kāmacchandādinā suññāti esanāsuññaṃ. Pariggahasuññādīsu tīsupi eseva nayo. Ekārammaṇe patiṭṭhitattā nānārammaṇavikkhepābhāvato ekattañca taṃ nānattena suññañcāti ekattasuññaṃ. Tabbiparītena nānattañca taṃ ekattena suññañcāti nānattasuññaṃ. Nekkhammādikhanti kāmacchandādinā suññāti khantisuññaṃ. Adhiṭṭhānasuññe pariyogāhanasuññe ca eseva nayo. Pariyogahanasuññantipi pāṭho. Sampajānassāti sampajaññena samannāgatassa parinibbāyantassa arahato. Pavattapariyādānanti anupādāparinibbānaṃ. Sabbasuññatānanti sabbasuññānaṃ. Paramatthasuññanti sabbasaṅkhārābhāvato uttamatthabhūtaṃ suññaṃ.

48. Mātikāniddese niccena vāti bhaṅgaṃ atikkamitvā pavattamānassa kassaci niccassa abhāvato niccena ca suññaṃ. Dhuvena vāti vijjamānakālepi paccayāyattavuttitāya thirassa kassaci abhāvato dhuvena ca suññaṃ. Sassatena vāti abbocchinnassa sabbakāle vijjamānassa kassaci abhāvato sassatena ca suññaṃ. Avipariṇāmadhammena vāti jarābhaṅgavasena avipariṇāmapakatikassa kassaci abhāvato avipariṇāmadhammena ca suññaṃ. Suttante attasuññatāya eva vuttāyapi niccasuññatañca sukhasuññatañca dassetuṃ idha niccena vātiādīnipi vuttāni. Aniccasseva hi pīḷāyogena dukkhattā niccasuññatāya vuttāya sukhasuññatāpi vuttāva hoti. Rūpādayo panettha cha visayā, cakkhuviññāṇādīni cha viññāṇāni, cakkhusamphassādayo cha phassā, cakkhusamphassajā vedanādayo cha vedanā cha saṅkhittāti veditabbaṃ.

Puññābhisaṅkhārotiādīsu punāti attano kārakaṃ, pūreti cassa ajjhāsayaṃ, pujjañca bhavaṃ nibbattetīti puññaṃ, abhisaṅkharoti vipākaṃ kaṭattārūpañcāti abhisaṅkhāro, puññaṃ abhisaṅkhāro puññābhisaṅkhāro. Puññapaṭipakkhato apuññaṃ abhisaṅkhāro apuññābhisaṅkhāro. Na iñjaṃ aneñjaṃ, aneñjaṃ bhavaṃ abhisaṅkharotīti āneñjābhisaṅkhāro. Puññābhisaṅkhāro dānasīlabhāvanāvasena pavattā aṭṭha kāmāvacarakusalacetanā, bhāvanāvaseneva pavattā pañca rūpāvacarakusalacetanāti terasa cetanā honti, apuññābhisaṅkhāro pāṇātipātādivasena pavattā dvādasa akusalacetanā, āneñjābhisaṅkhāro bhāvanāvaseneva pavattā catasso arūpāvacaracetanāti tayopi saṅkhārā ekūnatiṃsa cetanā honti. Kāyasaṅkhārotiādīsu kāyato vā pavatto, kāyassa vā saṅkhāroti kāyasaṅkhāro. Vacīsaṅkhāracittasaṅkhāresupi eseva nayo. Ayaṃ tiko kammāyūhanakkhaṇe puññābhisaṅkhārādīnaṃ dvārato pavattidassanatthaṃ vutto. Kāyaviññattiṃ samuṭṭhāpetvā hi kāyadvārato pavattā aṭṭha kāmāvacarakusalacetanā, dvādasa akusalacetanā, abhiññācetanā cāti ekavīsati cetanā kāyasaṅkhāro nāma, tā eva ca vacīviññattiṃ samuṭṭhāpetvā vacīdvārato pavattā vacīsaṅkhāro nāma, manodvāre pavattā pana sabbāpi ekūnatiṃsa cetanā cittasaṅkhāro nāma. Atītā saṅkhārātiādīsu sabbepi saṅkhatadhammā sakakkhaṇaṃ patvā niruddhā atītā saṅkhārā, sakakkhaṇaṃ appattā anāgatā saṅkhārā, sakakkhaṇaṃ pattā paccuppannā saṅkhārāti.

Vipariṇāmasuññe paccuppannaṃ dassetvā tassa tassa vipariṇāmo sukhena vattuṃ sakkāti paṭhamaṃ paccuppannadhammā dassitā. Tattha jātaṃ rūpanti paccuppannaṃ rūpaṃ. Sabhāvena suññanti ettha sayaṃ bhāvo sabhāvo, sayameva uppādoti attho. Sato vā bhāvo sabhāvo, attatoyeva uppādoti attho. Paccayāyattavuttittā paccayaṃ vinā sayameva bhāvo, attato eva vā bhāvo etasmiṃ natthīti sabhāvena suññaṃ, sayameva bhāvena, attato eva vā bhāvena suññanti vuttaṃ hoti. Atha vā sakassa bhāvo sabhāvo. Pathavīdhātuādīsu hi anekesu rūpārūpadhammesu ekeko dhammo paraṃ upādāya sako nāma. Bhāvoti ca dhammapariyāyavacanametaṃ. Ekassa ca dhammassa añño bhāvasaṅkhāto dhammo natthi, tasmā sakassa aññena bhāvena suññaṃ, sako aññena bhāvena suññoti attho. Tena ekassa dhammassa ekasabhāvatā vuttā hoti. Atha vā sabhāvena suññanti suññasabhāveneva suññaṃ. Kiṃ vuttaṃ hoti? Suññasuññatāya eva suññaṃ, na aññāhi pariyāyasuññatāhi suññanti vuttaṃ hoti.

Sace pana keci vadeyyuṃ ‘‘sako bhāvo sabhāvo, tena sabhāvena suñña’’nti. Kiṃ vuttaṃ hoti? Bhāvoti dhammo, so paraṃ upādāya sapadena visesito sabhāvo nāma hoti. Dhammassa kassaci avijjamānattā ‘‘jātaṃ rūpaṃ sabhāvena suñña’’nti rūpassa avijjamānatā vuttā hotīti. Evaṃ sati ‘‘jātaṃ rūpa’’ntivacanena virujjhati. Na hi uppādarahitaṃ jātaṃ nāma hoti. Nibbānañhi uppādarahitaṃ, taṃ jātaṃ nāma na hoti, jātijarāmaraṇāni ca uppādarahitāni jātāni nāma na honti. Tenevettha ‘‘jātā jāti sabhāvena suññā , jātaṃ jarāmaraṇaṃ sabhāvena suñña’’nti evaṃ anuddharitvā bhavameva avasānaṃ katvā niddiṭṭhaṃ. Yadi uppādarahitassāpi ‘‘jāta’’ntivacanaṃ yujjeyya, ‘‘jātā jāti, jātaṃ jarāmaraṇa’’nti vattabbaṃ bhaveyya. Yasmā uppādarahitesu jātijarāmaraṇesu ‘‘jāta’’ntivacanaṃ na vuttaṃ, tasmā ‘‘sabhāvena suññaṃ avijjamāna’’nti vacanaṃ avijjamānassa uppādarahitattā ‘‘jāta’’ntivacanena virujjhati. Avijjamānassa ca ‘‘suñña’’ntivacanaṃ heṭṭhā vuttena lokavacanena ca bhagavato vacanena ca ñāyasaddaganthavacanena ca virujjhati, anekāhi ca yuttīhi virujjhati, tasmā taṃ vacanaṃ kacavaramiva chaḍḍitabbaṃ. ‘‘Yaṃ, bhikkhave, atthisammataṃ loke paṇḍitānaṃ, ahampi taṃ atthīti vadāmi. Yaṃ, bhikkhave, natthisammataṃ loke paṇḍitānaṃ, ahampi taṃ natthīti vadāmi. Kiñca, bhikkhave, atthisammataṃ loke paṇḍitānaṃ, yamahaṃ atthīti vadāmi? Rūpaṃ, bhikkhave, aniccaṃ dukkhaṃ vipariṇāmadhammaṃ atthisammataṃ loke paṇḍitānaṃ, ahampi taṃ atthīti vadāmī’’tiādīhi (saṃ. ni. 3.94) anekehi buddhavacanappamāṇehi anekāhi ca yuttīhi dhammā sakakkhaṇe vijjamānā evāti niṭṭhamettha gantabbaṃ.

Vigataṃ rūpanti uppajjitvā bhaṅgaṃ patvā niruddhaṃ atītaṃ rūpaṃ. Vipariṇatañceva suññañcāti jarābhaṅgavasena virūpaṃ pariṇāmaṃ pattañca vattamānasseva vipariṇāmasabbhāvato atītassa vipariṇāmābhāvato tena vipariṇāmena suññañcāti attho. Jātā vedanātiādīsupi eseva nayo. Jātijarāmaraṇaṃ pana anipphannattā sakabhāvena anupalabbhanīyato idha na yujjati, tasmā ‘‘jātā jāti, jātaṃ jarāmaraṇa’’ntiādike dve naye pahāya bhavādikameva nayaṃ pariyosānaṃ katvā ṭhapitaṃ.

Agganti agge bhavaṃ. Seṭṭhanti ativiya pasaṃsanīyaṃ. Visiṭṭhanti atisayabhūtaṃ. Viseṭṭhantipi pāṭho. Tidhāpi pasatthaṃ nibbānaṃ sammāpaṭipadāya paṭipajjitabbato padaṃ nāma. Yadidanti yaṃ idaṃ. Idāni vattabbaṃ nibbānaṃ nidasseti. Yasmā nibbānaṃ āgamma sabbasaṅkhārānaṃ samatho hoti, khandhūpadhikilesūpadhiabhisaṅkhārūpadhikāmaguṇūpadhisaṅkhātānaṃ upadhīnaṃ paṭinissaggo hoti, taṇhānaṃ khayo virāgo nirodho ca hoti, tasmā sabbasaṅkhārasamatho sabbūpadhipaṭinissaggotaṇhakkhayo virāgo nirodhoti vuccati. Nibbānanti sabhāvalakkhaṇena nigamitaṃ.

Lakkhaṇesu hi ‘‘tīṇimāni, bhikkhave, bālassa bālalakkhaṇāni bālanimittāni bālāpadānāni. Katamāni tīṇi? Idha, bhikkhave, bālo duccintitacintī ca hoti dubbhāsitabhāsī ca dukkaṭakammakārī ca. Imāni kho, bhikkhave, tīṇi bālassa bālalakkhaṇāni bālanimittāni bālāpadānānī’’ti (a. ni. 3.3; ma. ni. 3.246) vuttaṃ. Paṇḍitehi bālassa bāloti sallakkhaṇato tividhaṃ bālalakkhaṇaṃ. ‘‘Tīṇimāni, bhikkhave, paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitāpadānāni. Katamāni tīṇi? Idha, bhikkhave, paṇḍito sucintitacintī ca hoti subhāsitabhāsī ca sukatakammakārī ca. Imāni kho, bhikkhave, tīṇi paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitāpadānānī’’ti (a. ni. 3.3; ma. ni. 3.253) vuttaṃ. Paṇḍitehi paṇḍitassa paṇḍitoti sallakkhaṇato tividhaṃ paṇḍitalakkhaṇaṃ.

‘‘Tīṇimāni, bhikkhave, saṅkhatassa saṅkhatalakkhaṇāni. Katamāni tīṇi? Uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Imāni kho, bhikkhave, tīṇi saṅkhatassa saṅkhatalakkhaṇānī’’ti (a. ni. 3.47-48) vuttaṃ. Uppādo eva saṅkhatamiti lakkhaṇanti saṅkhatalakkhaṇaṃ. Evamitaradvayepi attho veditabbo. Iminā uppādakkhaṇe sesadvinnaṃ, ṭhitikkhaṇe sesadvinnaṃ, bhaṅgakkhaṇe ca sesadvinnaṃ abhāvo dassito. Yaṃ panettha peyyālamukhena jātiyā ca jarāmaraṇassa ca uppādādilakkhaṇaṃ vuttaṃ, taṃ vipariṇāmasuññatāya jātijarāmaraṇāni hitvā bhavapariyosānasseva nayassa vacanena ca uppādādīnaṃ uppādādiavacanasamayena ca virujjhati. Lakkhaṇasote patitattā pana sotapatitaṃ katvā likhitanti veditabbaṃ. Yathā ca abhidhamme (dha. sa. 562-565) ahetukavipākamanodhātumanoviññāṇadhātūnaṃ saṅgahavāre labbhamānampi jhānaṅgaṃ pañcaviññāṇasote patitvā gatanti na uddhaṭanti vuttaṃ, evamidhāpi sotapatitatā veditabbā. Atha vā jātijarāmaraṇavantānaṃ saṅkhārānaṃ uppādādayo ‘‘jātijarāmaraṇaṃ aniccato’’tiādīsu (paṭi. ma. 1.73; 2.4) viya tesaṃ viya katvā vuttanti veditabbaṃ.

Nekkhammenakāmacchando vikkhambhito ceva suñño cāti kāmacchando nekkhammena vikkhambhito ceva nekkhammassa tattha abhāvato teneva vikkhambhanasaṅkhātena nekkhammena suñño ca. Evaṃ sesesupi yojanā kātabbā. Tadaṅgappahānasamucchedappahānesupi cettha tadaṅgavasena ca samucchedavasena ca pahīnaṃ dūrīkatameva hotīti iminā dūrīkaraṇaṭṭhena vikkhambhanaṃ vuttaṃ.

Nekkhammenakāmacchando tadaṅgasuññoti nekkhammena pahīno kāmacchando tena nekkhammasaṅkhātena aṅgena suñño. Atha vā yo koci kāmacchando nekkhammassa tattha abhāvato nekkhammena tena aṅgena suñño. Evaṃ sesesupi yojanā kātabbā. Tassa tassa aṅgassa tattha tattha abhāvamatteneva cettha upacārappanājhānavasena ca vipassanāvasena ca tadaṅgasuññatā niddiṭṭhā. Pahānadīpakassa vacanassa abhāvena pana vivaṭṭanānupassanaṃyeva pariyosānaṃ katvā vipassanā niddiṭṭhā, cattāro maggā na niddiṭṭhā. Nekkhammena kāmacchando samucchinno ceva suñño cātiādīsu vikkhambhane vuttanayeneva attho veditabbo. Tadaṅgavikkhambhanavasena pahīnānipi cettha samudācārābhāvato samucchinnāni nāma hontīti iminā pariyāyena samucchedo vutto, taṃtaṃsamucchedakiccasādhanavasena vā maggasampayuttanekkhammādivasena vuttantipi veditabbaṃ. Paṭippassaddhinissaraṇasuññesu ca idha vuttanayeneva attho veditabbo. Tadaṅgavikkhambhanasamucchedapahānesu panettha paṭippassaddhimattattaṃ nissaṭamattattañca gahetvā vuttaṃ. Pañcasupi etesu suññesu nekkhammādīniyeva vikkhambhanatadaṅgasamucchedapaṭippassaddhinissaraṇanāmena vuttāni. Ajjhattanti ajjhattabhūtaṃ. Bahiddhāti bahiddhābhūtaṃ. Dubhatosuññanti ubhayasuññaṃ. Paccattādīsupi hi to-itivacanaṃ hotiyeva.

Cha ajjhattikāyatanādīni chaajjhattikāyatanādīnaṃ bhāvena sabhāgāni. Parehi visabhāgāni. Viññāṇakāyātiādīsu cettha kāyavacanena viññāṇādīniyeva vuttāni. Nekkhammesanādīsu nekkhammādīniyeva tadatthikehi viññūhi esīyantīti esanā. Atha vā pubbabhāge nekkhammādīnaṃ esanāpi kāmacchandādīhi suññā, kiṃ pana nekkhammādīnītipi vuttaṃ hoti? Pariggahādīsu nekkhammādīniyeva pubbabhāge esitāni aparabhāge pariggayhantīti pariggahoti, pariggahitāni pattivasena paṭilabbhantīti paṭilābhoti, paṭiladdhāni ñāṇavasena paṭivijjhīyantīti paṭivedhoti ca vuttāni. Ekattasuññañca nānattasuññañca sakiṃyeva pucchitvā ekattasuññaṃ vissajjetvā nānattasuññaṃ avissajjetvāva sakiṃ nigamanaṃ kataṃ. Kasmā na vissajjitanti ce? Vuttapariyāyenevettha yojanā ñāyatīti na vissajjitanti veditabbaṃ. Ayaṃ panettha yojanā – nekkhammaṃ ekattaṃ, kāmacchando nānattaṃ, kāmacchando nānattaṃ, nekkhammekattena suññanti. Evaṃ sesesupi yojanā veditabbā.

Khantiādīsu nekkhammādīniyeva khamanato ruccanato khantīti, rocitāniyeva pavisitvā tiṭṭhanato adhiṭṭhānanti, pavisitvā ṭhitānaṃ yathārucimeva sevanato pariyogāhananti ca vuttāni. Idhasampajānotiādiko paramatthasuññaniddeso parinibbānañāṇaniddese vaṇṇitoyeva.

Imesu ca sabbesu suññesu saṅkhārasuññaṃ vipariṇāmasuññaṃ lakkhaṇasuññañca yathāvuttānaṃ dhammānaṃ aññamaññaasammissatādassanatthaṃ. Yattha pana akusalapakkhikānaṃ kusalapakkhikena suññatā vuttā, tena akusale ādīnavadassanatthaṃ. Yattha pana kusalapakkhikānaṃ akusalapakkhikena suññatā vuttā, tena kusale ānisaṃsadassanatthaṃ. Yattha attattaniyādīhi suññatā vuttā, taṃ sabbasaṅkhāresu nibbidājananatthaṃ. Aggasuññaṃ paramatthasuññañca nibbāne ussāhajananatthaṃ vuttanti veditabbaṃ.

Tesu aggasuññañca paramatthasuññañcāti dve suññāni atthato ekameva nibbānaṃ aggaparamatthavasena saupādisesaanupādisesavasena ca dvidhā katvā vuttaṃ. Tāni dve attattaniyasuññato saṅkhārasuññato ca sabhāgāni. ‘‘Suññasuññaṃ ajjhattasuññaṃ bahiddhāsuññaṃ dubhatosuññaṃ sabhāgasuññaṃ visabhāgasuñña’’nti imāni cha suññāni suññasuññameva hoti. Ajjhattādibhedato pana chadhā vuttāni. Tāni cha ca attattaniyādisuññato sabhāgāni. Saṅkhāravipariṇāmalakkhaṇasuññāni, vikkhambhanatadaṅgasamucchedapaṭippassaddhinissaraṇasuññāni, esanāpariggahapaṭilābhapaṭivedhasuññāni, ekattanānattasuññāni, khantiadhiṭṭhānapariyogāhanasuññāni cāti sattarasa suññāni attani avijjamānehi tehi tehi dhammehi suññattā avijjamānānaṃ vasena visuṃ visuṃ vuttāni. Saṅkhāravipariṇāmalakkhaṇasuññāni pana itarena itarena asammissavasena sabhāgāni, vikkhambhanādīni pañca kusalapakkhena suññattā sabhāgāni, esanādīni cattāri, khantiādīni ca tīṇi akusalapakkhena suññattā sabhāgāni, ekattanānattasuññāni aññamaññapaṭipakkhavasena sabhāgāni.

Sabbe dhammā samāsena, tidhā dvedhā tathekadhā;

Suññāti suññatthavidū, vaṇṇayantīdha sāsane.

Kathaṃ? Sabbe tāva lokiyā dhammā dhuvasubhasukhaattavirahitattā dhuvasubhasukhaattasuññā. Maggaphaladhammā dhuvasukhattavirahitattā dhuvasukhattasuññā. Aniccattāyeva sukhena suññā. Anāsavattā na subhena suññā. Nibbānadhammo attasseva abhāvato attasuñño. Lokiyalokuttarā pana sabbepi saṅkhatā dhammā sattassa kassaci abhāvato sattasuññā. Asaṅkhato nibbānadhammo tesaṃ saṅkhārānampi abhāvato saṅkhārasuñño. Saṅkhatāsaṅkhatā pana sabbepi dhammā attasaṅkhātassa puggalassa abhāvato attasuññāti.

Saddhammappakāsiniyā paṭisambhidāmaggaaṭṭhakathāya

Suññakathāvaṇṇanā niṭṭhitā.

Yuganaddhavaggavaṇṇanā niṭṭhitā.

Niṭṭhitā ca majjhimavaggassa apubbatthānuvaṇṇanā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app