8. Vipallāsakathā

Vipallāsakathāvaṇṇanā

236. Idāni tassa kammassa paccayabhūte vipallāse dassentena kathitāya suttantapubbaṅgamāya vipallāsakathāya apubbatthānuvaṇṇanā. Suttante tāva saññāvipallāsāti saññāya vipallatthabhāvā viparītabhāvā, viparītasaññāti attho. Sesadvayesupi eseva nayo. Cittakiccassa dubbalaṭṭhāne diṭṭhivirahitāya akusalasaññāya sakakiccassa balavakāle saññāvipallāso. Diṭṭhivirahitasseva akusalacittassa sakakiccassa balavakāle cittavipallāso. Diṭṭhisampayutte citte diṭṭhivipallāso. Tasmā sabbadubbalo saññāvipallāso, tato balavataro cittavipallāso, sabbabalavataro diṭṭhivipallāso. Ajātabuddhidārakassa kahāpaṇadassanaṃ viya hi saññā ārammaṇassa upaṭṭhānākāramattaggahaṇato. Gāmikapurisassa kahāpaṇadassanaṃ viya cittaṃ lakkhaṇapaṭivedhassāpi sampāpanato. Kammārassa mahāsaṇḍāsena ayogahaṇaṃ viya diṭṭhi abhinivissa parāmasanato. Anicce niccanti saññāvipallāsoti anicce vatthusmiṃ ‘‘niccaṃ ida’’nti evaṃ gahetvā uppajjanakasaññā saññāvipallāso. Iminā nayena sabbapadesu attho veditabbo. Na saññāvipallāso na cittavipallāso na diṭṭhivipallāsoti catūsu vatthūsu dvādasannaṃ vipallāsaggāhānaṃ abhāvā yāthāvaggahaṇaṃ vuttaṃ.

Gāthāsu anattani ca attāti anattani attāti evaṃsaññinoti attho. Micchādiṭṭhihatāti na kevalaṃ saññinova, saññāya viya uppajjamānāya micchādiṭṭhiyāpi hatā. Khittacittāti saññādiṭṭhīhi viya uppajjamānena khittena vibbhantena cittena samannāgatā. Visaññinoti desanāmattametaṃ, viparītasaññācittadiṭṭhinoti attho. Atha vā saññāpubbaṅgamattā diṭṭhiyā paṭhamaṃ catūhi padehi saññāvipallāso vutto, tato micchādiṭṭhihatāti diṭṭhivipallāso, khittacittāti cittavipallāso. Visaññinoti tīhi vipallāsaggāhehi pakatisaññāvirahitā mohaṃ gatā ‘‘mucchito visavegena, visaññī samapajjathā’’tiettha (jā. 2.22.328) viya. Te yogayuttā mārassāti te janā sattā mārassa yoge yuttā nāma honti. Ayogakkheminoti catūhi yogehi ītīhi khemaṃ nibbānaṃ appattā. Sattā gacchanti saṃsāranti teyeva puggalā saṃsāraṃ saṃsaranti. Kasmā? Jātimaraṇagāmino hi te, tasmā saṃsarantīti attho. Buddhāti catusaccabuddhā sabbaññuno. Kālattayasādhāraṇavasena bahuvacanaṃ. Lokasminti okāsaloke. Pabhaṅkarāti lokassa paññālokaṃ karā. Imaṃ dhammaṃ pakāsentīti vipallāsappahānaṃ dhammaṃ jotenti. Dukkhūpasamagāminanti dukkhavūpasamaṃ nibbānaṃ gacchantaṃ. Tesaṃ sutvānāti tesaṃ buddhānaṃ dhammaṃ sutvāna. Sappaññāti bhabbabhūtā paññavanto. Sacittaṃ paccaladdhūti vipallāsavajjitaṃ sakacittaṃ paṭilabhitvā. Paṭialaddhūti padacchedo. Atha vā paṭilabhiṃsu paṭialaddhunti padacchedo. Aniccato dakkhunti aniccavaseneva addasaṃsu. Anattani anattāti anattānaṃ anattāti addakkhuṃ. Atha vā anattani vatthusmiṃ attā natthīti addakkhuṃ. Sammādiṭṭhisamādānāti gahitasammādassanā. Sabbaṃ dukkhaṃ upaccagunti sakalaṃ vaṭṭadukkhaṃ samatikkantā.

Pahīnāpahīnapucchāya diṭṭhisampannassāti sotāpannassa. Dukkhe sukhanti saññā uppajjati. Cittaṃ uppajjatīti mohakālussiyassa appahīnattā saññāmattaṃ vā cittamattaṃ vā uppajjati, anāgāmissapi uppajjati, kiṃ pana sotāpannassa. Ime dve arahatoyeva pahīnā. Asubhe subhanti saññā uppajjati. Cittaṃ uppajjatīti sakadāgāmissapi uppajjati, kiṃ pana sotāpannassa. Ime dve anāgāmissa pahīnāti aṭṭhakathāyaṃ vuttaṃ. Tasmā idaṃ dvayaṃ sotāpannasakadāgāmino sandhāya vuttanti veditabbaṃ. Anāgāmino kāmarāgassa pahīnattā ‘‘asubhe subha’’nti saññācittavipallāsānañca pahānaṃ vuttanti veditabbaṃ. Dvīsuvatthūsūtiādīhi padehi pahīnāpahīne nigametvā dasseti. Tattha ‘‘anicce nicca’’nti, ‘‘anattani attā’’ti imesu dvīsu vatthūsu cha vipallāsā pahīnā. ‘‘Dukkhe sukha’’nti, ‘‘asubhe subha’’nti imesu dvīsu vatthūsu dve diṭṭhivipallāsā pahīnā. Kesuci potthakesu dveti paṭhamaṃ likhitaṃ, pacchā chāti. Catūsu vatthūsūti cattāri ekato katvā vuttaṃ. Aṭṭhāti dvīsu cha, dvīsu dveti aṭṭha. Cattāroti dukkhāsubhavatthūsu ekekasmiṃ dve dve saññācittavipallāsāti cattāro. Kesuci potthakesu ‘‘cha dvīsū’’ti vuttaṭṭhānesupi evameva likhitanti.

Vipallāsakathāvaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app