7. Kammakathāvaṇṇanā

Kammakathāvaṇṇanā

234. Idāni tassā hetusampattiyā paccayabhūtaṃ kammaṃ dassentena kathitāya kammakathāya apubbatthānuvaṇṇanā. Tattha ahosi kammaṃ ahosi kammavipākotiādīsu atītabhavesu katassa kammassa atītabhavesuyeva vipakkavipākaṃ gahetvā ‘‘ahosi kammaṃ ahosi kammavipāko’’ti vuttaṃ. Tasseva atītassa kammassa diṭṭhadhammavedanīyassa upapajjavedanīyassa ca paccayavekallena atītabhavesuyeva avipakkavipākañca atīteyeva parinibbutassa ca diṭṭhadhammavedanīyaupapajjavedanīyaaparapariyāyavedanīyassa kammassa avipakkavipākañca gahetvā ahosi kammaṃ nāhosi kammavipākoti vuttaṃ. Atītasseva kammassa avipakkavipākassa paccuppannabhave paccayasampattiyā vipaccamānaṃ vipākaṃ gahetvā ahosi kammaṃ atthi kammavipākoti vuttaṃ. Atītasseva kammassa atikkantavipākakālassa ca paccuppannabhave parinibbāyantassa ca avipaccamānaṃ vipākaṃ gahetvā ahosi kammaṃ natthi kammavipākoti vuttaṃ. Atītasseva kammassa vipākārahassa avipakkavipākassa anāgate bhave paccayasampattiyā vipaccitabbaṃ vipākaṃ gahetvā ahosi kammaṃ bhavissati kammavipākoti vuttaṃ. Atītasseva kammassa atikkantavipākakālassa ca anāgatabhave parinibbāyitabbassa ca avipaccitabbaṃ vipākaṃ gahetvā ahosi kammaṃ na bhavissati kammavipākoti vuttaṃ. Evaṃ atītakammaṃ atītapaccuppannānāgatavipākāvipākavasena chadhā dassitaṃ.

Paccuppannabhave katassa diṭṭhadhammavedanīyassa kammassa idheva vipaccamānaṃ vipākaṃ gahetvā atthi kammaṃ atthi kammavipākoti vuttaṃ. Tasseva paccuppannassa kammassa paccayavekallena idha avipaccamānañca diṭṭheva dhamme parinibbāyantassa idha avipaccamānañca vipākaṃ gahetvā atthi kammaṃ natthi kammavipākoti vuttaṃ. Paccuppannasseva kammassa upapajjavedanīyassa ca aparapariyāyavedanīyassa ca anāgatabhave vipaccitabbaṃ vipākaṃ gahetvā atthi kammaṃ bhavissati kammavipākoti vuttaṃ. Paccuppannasseva kammassa upapajjavedanīyassa paccayavekallena anāgatabhave avipaccitabbañca anāgatabhave parinibbāyitabbassa aparapariyāyavedanīyassa avipaccitabbañca vipākaṃ gahetvā atthi kammaṃ na bhavissati kammavipākoti vuttaṃ. Evaṃ paccuppannakammaṃ paccuppannānāgatavipākāvipākavasena catudhā dassitaṃ.

Anāgatabhave kātabbassa kammassa anāgatabhave vipaccitabbaṃ vipākaṃ gahetvā bhavissati kammaṃ bhavissati kammavipākoti vuttaṃ. Tasseva anāgatassa kammassa paccayavekallena avipaccitabbañca anāgatabhave parinibbāyitabbassa avipaccitabbañca vipākaṃ gahetvā bhavissati kammaṃ na bhavissati kammavipākoti vuttaṃ. Evaṃ anāgatakammaṃ anāgatavipākāvipākavasena dvidhā dassitaṃ. Taṃ sabbaṃ ekato katvā dvādasavidhena kammaṃ dassitaṃ hoti.

Imasmiṃ ṭhāne ṭhatvā tīṇi kammacatukkāni āharitvā vuccanti – tesu hi vuttesu ayamattho pākaṭataro bhavissatīti. Catubbidhañhi kammaṃ diṭṭhadhammavedanīyaṃ upapajjavedanīyaṃ aparapariyāyavedanīyaṃ ahosikammanti. Tesu ekajavanavīthiyaṃ sattasu cittesu kusalā vā akusalā vā paṭhamajavanacetanā diṭṭhadhammavedanīyakammaṃ nāma. Taṃ imasmiṃyeva attabhāve vipākaṃ deti. Tathā asakkontaṃ pana ‘‘ahosi kammaṃ nāhosi kammavipāko, na bhavissati kammavipāko, natthi kammavipāko’’ti imassa tikassa vasena ahosikammaṃ nāma hoti. Atthasādhikā pana sattamajavanacetanā upapajjavedanīyakammaṃ nāma. Taṃ anantare attabhāve vipākaṃ deti. Tathā asakkontaṃ vuttanayeneva ahosikammaṃ nāma hoti. Ubhinnaṃ antare pana pañcajavanacetanā aparapariyāyavedanīyakammaṃ nāma. Taṃ anāgate yadā okāsaṃ labhati, tadā vipākaṃ deti. Sati saṃsārappavattiyā ahosikammaṃ nāma na hoti.

Aparampi catubbidhaṃ kammaṃ yaggarukaṃ yabbahulaṃ yadāsannaṃ kaṭattā vā pana kammanti. Tattha kusalaṃ vā hotu akusalaṃ vā, garukāgarukesu yaṃ garukaṃ mātughātādikammaṃ vā mahaggatakammaṃ vā, tadeva paṭhamaṃ vipaccati. Tathā bahulābahulesupi yaṃ bahulaṃ hoti susīlyaṃ vā dussīlyaṃ vā, tadeva paṭhamaṃ vipaccati. Yadāsannaṃ nāma maraṇakāle anussaritakammaṃ vā katakammaṃ vā. Yañhi āsannamaraṇe anussarituṃ sakkoti kātuṃ vā, teneva upapajjati. Etehi pana tīhi muttaṃ punappunaṃ laddhāsevanaṃ kaṭattā vā pana kammaṃ nāma hoti. Tesaṃ abhāve taṃ paṭisandhiṃ ākaḍḍhati.

Aparaṃ vā catubbidhaṃ kammaṃ janakaṃ upatthambhakaṃ upapīḷakaṃ upaghātakanti. Tattha janakaṃ nāma kusalampi hoti akusalampi. Taṃ paṭisandhiyaṃ pavattepi rūpārūpavipākaṃ janeti. Upatthambhakaṃ pana janetuṃ na sakkoti, aññena kammena dinnāya paṭisandhiyā janite vipāke uppajjanakasukhadukkhaṃ upatthambheti, addhānaṃ pavatteti. Upapīḷakaṃ aññena kammena dinnāya paṭisandhiyā janite vipāke uppajjanakasukhadukkhaṃ pīḷeti bādhati, addhānaṃ pavattituṃ na deti. Upaghātakaṃ pana kusalampi akusalampi samānaṃ aññaṃ dubbalakammaṃ ghātetvā tassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti. Evaṃ pana kammena kate okāse taṃ vipākaṃ uppannaṃ nāma vuccati.

Iti imesaṃ dvādasannaṃ kammānaṃ kammantarañca vipākantarañca buddhānaṃ kammavipākañāṇasseva yāthāvasarasato pākaṭaṃ hoti asādhāraṇaṃ sāvakehi. Vipassakena pana kammantaraṃ vipākantarañca ekadesato jānitabbaṃ. Tasmā ayaṃ mukhamattadassanena kammaviseso pakāsitoti.

235. Evaṃ suddhikakammavasena paṭhamavāraṃ vatvā tadeva kammaṃ dvidhā vibhajitvā kusalākusalādiyugalavasena dasahi pariyāyehi apare dasa vārā vuttā. Tattha ārogyaṭṭhena kusalaṃ, anārogyaṭṭhena akusalaṃ, idaṃ dukaṃ jātivasena vuttaṃ. Akusalameva rāgādidosasaṃyogena sāvajjaṃ, kusalaṃ tadabhāvena anavajjaṃ. Akusalaṃ aparisuddhattā, kaṇhābhijātihetuttā vā kaṇhaṃ, kusalaṃ parisuddhattā, sukkābhijātihetuttā vā sukkaṃ. Kusalaṃ sukhavuddhimattā sukhudrayaṃ, akusalaṃ dukkhavuddhimattā dukkhudrayaṃ. Kusalaṃ sukhaphalavattā sukhavipākaṃ, akusalaṃ dukkhaphalavattā dukkhavipākanti evametesaṃ nānākāro veditabboti.

Kammakathāvaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app