3. Ānāpānassatikathā

1. Gaṇanavāravaṇṇanā

152. Idāni diṭṭhikathānantaraṃ kathitāya ānāpānassatikathāya apubbatthānuvaṇṇanā anuppattā. Ayañhi ānāpānassatikathā diṭṭhikathāya suviditadiṭṭhādīnavassa micchādiṭṭhimalavisodhanena suvisuddhacittassa yathābhūtāvabodhāya samādhibhāvanā sukarā hoti, sabbasamādhibhāvanāsu ca sabbasabbaññubodhisattānaṃ bodhimūle imināva samādhinā samāhitacittānaṃ yathābhūtāvabodhato ayameva samādhibhāvanā padhānāti ca diṭṭhikathānantaraṃ kathitā. Tattha soḷasavatthukaṃ ānāpānassatisamādhiṃ bhāvayato samadhikāni dve ñāṇasatāni uppajjantīti ñāṇagaṇanuddeso, aṭṭha paripanthe ñāṇānītiādi ñāṇagaṇananiddeso, katamāni aṭṭha paripanthe ñāṇānītiādi. Imāni ekavīsati vimuttisukhe ñāṇānītipariyantaṃ sabbañāṇānaṃ vitthāraniddeso, ante soḷasavatthukaṃ ānāpānassatisamādhiṃ bhāvayatotiādi nigamananti evaṃ tāva pāḷivavatthānaṃ veditabbaṃ.

Tattha gaṇanuddese gaṇanavāre tāva soḷasavatthukanti dīghaṃ rassaṃ sabbakāyapaṭisaṃvedī passambhayaṃ kāyasaṅkhāranti kāyānupassanācatukkaṃ, pītipaṭisaṃvedī sukhapaṭisaṃvedī cittasaṅkhārapaṭisaṃvedī passambhayaṃ cittasaṅkhāranti vedanānupassanācatukkaṃ, cittapaṭisaṃvedī abhippamodayaṃ cittaṃ samādahaṃ cittaṃ vimocayaṃ cittanti cittānupassanācatukkaṃ, aniccānupassī virāgānupassī nirodhānupassī paṭinissaggānupassīti dhammānupassanācatukkanti imesaṃ catunnaṃ catukkānaṃ vasena soḷasa vatthūni patiṭṭhā ārammaṇāni assāti soḷasavatthuko. Taṃ soḷasavatthukaṃ. Samāsavasena panettha vibhattilopo kato. Ānanti abbhantaraṃ pavisanavāto. Apānanti bahinikkhamanavāto. Keci pana vipariyāyena vadanti. Apānañhi apetaṃ ānatoti apānanti vuccati, niddese (paṭi. ma. 1.160) pana nā-kārassa dīghattamajjhupekkhitvā āpānanti. Tasmiṃ ānāpāne sati ānāpānassati, assāsapassāsapariggāhikāya satiyā etaṃ adhivacanaṃ. Ānāpānassatiyā yutto samādhi, ānāpānassatiyaṃ vā samādhi ānāpānassatisamādhi. Bhāvayatoti nibbedhabhāgiyaṃ bhāventassa. Samadhikānīti saha adhikena vattantīti samadhikāni, sātirekānīti attho. Ma-kāro panettha padasandhikaro. Keci pana ‘‘saṃadhikānī’’ti vadanti. Evaṃ sati dve ñāṇasatāniyeva adhikānīti āpajjati, taṃ na yujjati. Imāni hi vīsatiadhikāni dve ñāṇasatāni hontīti.

Paripanthe ñāṇānīti paripanthaṃ ārammaṇaṃ katvā pavattañāṇāni. Tathā upakāre upakkilese ñāṇāni. Vodāne ñāṇānīti vodāyati, tena cittaṃ parisuddhaṃ hotīti vodānaṃ. Kiṃ taṃ? Ñāṇaṃ. ‘‘Vodānañāṇānī’’ti vattabbe ‘‘sutamaye ñāṇa’’ntiādīsu (paṭi. ma. mātikā 1.1; paṭi. ma. 1.1) viya ‘‘vodāne ñāṇānī’’ti vuttaṃ. Sato sampajāno hutvā karotīti satokārī, tassa satokārissa ñāṇāni. Nibbidāñāṇānīti nibbidābhūtāni ñāṇāni. Nibbidānulomañāṇānīti nibbidāya anukūlāni ñāṇāni. Nibbidānulomiñāṇānītipi pāṭho, nibbidānulomo etesaṃ atthīti nibbidānulomīti attho. Nibbidāpaṭippassaddhiñāṇānīti nibbidāya paṭippassaddhiyaṃ ñāṇāni. Vimuttisukhe ñāṇānīti vimuttisukhena sampayuttāni ñāṇāni.

Katamāni aṭṭhātiādīhi paripanthaupakārānaṃ paṭipakkhavipakkhayugalattā tesu ñāṇāni saheva niddiṭṭhāni. Kāmacchandanekkhammādīni heṭṭhā vuttatthāni. Upakāranti ca liṅgavipallāsavasena napuṃsakavacanaṃ kataṃ. Sabbepi akusalā dhammāti vuttāvasesā ye keci akusalā dhammā. Tathā sabbepi nibbedhabhāgiyā kusalā dhammā. ‘‘Paripantho upakāra’’nti ca taṃ tadeva apekkhitvā ekavacanaṃ kataṃ. Ettha ca paripanthe ñāṇāni ca upakāre ñāṇāni ca pucchitvā tesaṃ ārammaṇāneva vissajjitvā teheva tāni vissajjitāni hontīti tadārammaṇāni ñāṇāni nigametvā dassesi. Upakkilese ñāṇādīsupi eseva nayo.

Gaṇanavāravaṇṇanā niṭṭhitā.

2. Soḷasañāṇaniddesavaṇṇanā

153.Soḷasahiākārehīti ubhayapakkhavasena vuttehi soḷasahi ñāṇakoṭṭhāsehi. Uducitaṃ cittaṃ samuducitanti upacārabhūmiyaṃ cittaṃ uddhaṃ ucitaṃ, sammā uddhaṃ ucitaṃ, uparūpari kataparicayaṃ sammā uparūpari kataparicayanti attho. Udujitaṃ cittaṃ samudujitantipi pāṭho. Uparibhāvāya jitaṃ, uparibhāvakarehi vā ñāṇehi jitaṃ udujitaṃ. Samudujitanti samā uparibhāvāya, uparibhāvakarehi vā ñāṇehi jitaṃ. Samāti cettha visamabhāvapaṭikkhepo. Imasmiṃ pāṭhe u, du-iti dve dve upasaggā honti. Urūjitaṃ cittaṃ sammārūjitantipi pāṭho. Etthāpi jitatthoyeva. Urū arūti idaṃ pana nipātamattamevāti vadanti. Vīṇopamaṭṭhakathāya tajjitaṃ sutajjitanti ca attho vutto, so idha na yujjati. Ekatte santiṭṭhatīti upacārabhūmiyaṃ tāva nānārammaṇavikkhepābhāvena ekatte patiṭṭhāti. Niyyānāvaraṇaṭṭhena nīvaraṇāti ettha aratipi sabbepi akusalā āvaraṇaṭṭhena nīvaraṇāti vuttā. Niyyānāvaraṇaṭṭhenāti niyyānānaṃ āgamanamaggapidahanaṭṭhena. Niyyānavāraṇaṭṭhenātipi pāṭho, niyyānānaṃ paṭikkhepanaṭṭhenāti attho. Nekkhammaṃ ariyānaṃ niyyānanti maggaṭṭhānaṃ ariyānaṃ niyyānasaṅkhātassa ariyamaggassa hetuttā phalūpacārena ariyānaṃ niyyānaṃ. Tena ca hetubhūtena maggakkhaṇe ariyā niyyanti nigacchanti. Keci pana ‘‘niyyānanti maggo’’ti vadanti. Idha upacārassa adhippetattā maggakkhaṇe ca ālokasaññāya sabbakusaladhammānañca abhāvā taṃ na yujjati. Nivutattāti paṭicchannattā. Nappajānātīti puggalavasena vuttaṃ.

Visuddhacittassāti upacārabhūmiyaṃyeva. Khaṇikasamodhānāti cittakkhaṇe cittakkhaṇe uppajjanato khaṇo etesaṃ atthīti khaṇikā, upakkilesā, khaṇikānaṃ samodhāno samāgamo pabandho khaṇikasamodhāno. Tasmā khaṇikasamodhānā, uppajjamānā upakkilesā khaṇikappabandhavasena khaṇikaparamparāvasena uppajjanti, na ekacittakkhaṇavasenāti vuttaṃ hoti.

Soḷasañāṇaniddesavaṇṇanā niṭṭhitā.

3. Upakkilesañāṇaniddesavaṇṇanā

Paṭhamacchakkaṃ

154. Paṭhamacchakke assāsādimajjhapariyosānanti abbhantarapavisanavātassa nāsikaggaṃ vā mukhanimittaṃ vā ādi, hadayaṃ majjhaṃ, nābhi pariyosānaṃ. Taṃ tassa ādimajjhapariyosānaṃ satiyā anugacchato yogissa ṭhānanānattānugamanena cittaṃ ajjhattaṃ vikkhepaṃ gacchati, taṃ ajjhattavikkhepagataṃ cittaṃ ekatte asaṇṭhahanato samādhissa paripantho. Passāsādimajjhapariyosānanti bahinikkhamanavātassa nābhi ādi, hadayaṃ majjhaṃ, nāsikaggaṃ vā mukhanimittaṃ vā bahiākāso vā pariyosānaṃ. Yojanā panettha vuttanayeneva veditabbā. Assāsapaṭikaṅkhanā nikantitaṇhācariyāti ‘‘nāsikāvātāyattamidaṃ kammaṭṭhāna’’nti sallakkhetvā oḷārikoḷārikassa assāsassa patthanāsaṅkhātā nikāmanā eva taṇhāpavatti. Taṇhāpavattiyā sati ekatte asaṇṭhahanato samādhissa paripantho. Passāsapaṭikaṅkhanā nikantīti puna assāsapubbakassa passāsassa patthanāsaṅkhātā nikanti. Sesaṃ vuttanayeneva yojetabbaṃ. Assāsenābhitunnassāti atidīghaṃ atirassaṃ vā assāsaṃ karontassa assāsamūlakassa kāyacittakilamathassa sabbhāvato tena assāsena viddhassa pīḷitassa. Passāsapaṭilābhe mucchanāti assāsena pīḷitattāyeva passāse assādasaññino passāsaṃ patthayato tasmiṃ passāsapaṭilābhe rajjanā. Passāsamūlakepi eseva nayo.

Vuttasseva atthassa anuvaṇṇanatthaṃ vuttesu gāthābandhesu anugacchanāti anugacchamānā. Satīti ajjhattabahiddhāvikkhepahetubhūtā sati. Vikkhipati anena cittanti vikkhepo. Ko so? Assāso. Ajjhattaṃ vikkhepo ajjhattavikkhepo, tassa ākaṅkhanā ajjhattavikkhepākaṅkhanā, asammāmanasikāravasena ajjhattavikkhepakassa assāsassa ākaṅkhanāti vuttaṃ hoti. Eteneva nayena bahiddhāvikkhepapatthanā veditabbā. Yehīti yehi upakkilesehi. Vikkhippamānassāti vikkhipiyamānassa vikkhepaṃ āpādiyamānassa. No ca cittaṃ vimuccatīti cittaṃ assāsapassāsārammaṇe ca nādhimuccati, paccanīkadhammehi ca na vimuccati. Cittaṃ no ca vimuccati parapattiyā ca hontīti sambandho. Vimokkhaṃ appajānantāti so vā añño vā ārammaṇādhimuttivimokkhañca paccanīkavimuttivimokkhañca evaṃ appajānantā. Parapattiyāti parapaccayaṃ parasaddahanaṃ arahanti, na attapaccakkhaṃ ñāṇanti ‘‘parapaccayikā’’ti vattabbe ‘‘parapattiyā’’ti vuttaṃ. Attho pana soyeva.

Dutiyacchakkaṃ

155. Dutiyacchakke nimittanti assāsapassāsānaṃ phusanaṭṭhānaṃ. Assāsapassāsā hi dīghanāsikassa nāsāpuṭaṃ ghaṭṭentā pavattanti, rassanāsikassa uttaroṭṭhaṃ. Yadi hi ayaṃ yogī taṃ nimittameva āvajjati, tassa nimittameva āvajjamānassa assāse cittaṃ vikampati, na patiṭṭhātīti attho. Tassa tasmiṃ citte appatiṭṭhite samādhissa abhāvato taṃ vikampanaṃ samādhissa paripantho. Yadi assāsameva āvajjati, tassa cittaṃ abbhantarapavesanavasena vikkhepaṃ āvahati, nimitte na patiṭṭhāti, tasmā nimitte vikampati. Iminā nayena sesesupi yojanā kātabbā. Gāthāsu vikkhippateti vikkhipīyati vikkhepaṃ āpādīyati.

Tatiyacchakkaṃ

156. Tatiyacchakke atītānudhāvanaṃ cittanti phusanaṭṭhānaṃ atikkamitvā gataṃ assāsaṃ vā passāsaṃ vā anugacchamānaṃ cittaṃ. Vikkhepānupatitanti vikkhepena anugataṃ, vikkhepaṃ vā sayaṃ anupatitaṃ anugataṃ. Anāgatapaṭikaṅkhanaṃ cittanti phusanaṭṭhānaṃ appattaṃ assāsaṃ vā passāsaṃ vā paṭikaṅkhamānaṃ paccāsīsamānaṃ cittaṃ. Vikampitanti tasmiṃ appatiṭṭhāneneva vikkhepena vikampitaṃ. Līnanti atisithilavīriyatādīhi saṅkucitaṃ. Kosajjānupatitanti kusītabhāvānugataṃ. Atipaggahitanti accāraddhavīriyatādīhi atiussāhitaṃ. Uddhaccānupatitanti vikkhepānugataṃ. Abhinatanti assādavatthūsu bhusaṃ nataṃ allīnaṃ. Apanatanti nirassādavatthūsu patihataṃ, tato apagataṃ vā, apagatanataṃ vā, na tato apagatanti attho. Rāgānupatitanti ettha assāsapassāsanimittaṃ manasikaroto uppannapītisukhe vā pubbe hasitalapitakīḷitavatthūsu vā rāgo anupatati. Byāpādānupatitanti ettha manasikāre nirassādagatacittassa uppannadomanassavasena vā pubbe samudāciṇṇesu āghātavatthūsu vā byāpādo anupatati. Gāthāsu na samādhiyatīti na samāhitaṃ hoti. Adhicittanti cittasīsena niddiṭṭho adhiko samādhi.

157. Ettāvatā tīhi chakkehi aṭṭhārasa upakkilese niddisitvā idāni tesaṃ upakkilesānaṃ samādhissa paripanthabhāvasādhanena ādīnavaṃ dassento puna assāsādimajjhapariyosānantiādimāha. Tattha kāyopi cittampi sāraddhā ca hontīti vikkhepasamuṭṭhānarūpānaṃ vasena rūpakāyopi, vikkhepasantativasena cittampi mahatā khobhena khubhitā sadarathā ca honti. Tato mandatarena iñjitā kampitā, tato mandatarena phanditā calitā honti. Balavāpi majjhimopi mandopi khobho hotiyeva, na sakkā khobhena na bhavitunti vuttaṃ hoti. Cittaṃ vikampitattāti cittassa vikampitattā. Gāthāsu paripuṇṇā abhāvitāti yathā paripuṇṇā hoti, tathā abhāvitā. Iñjitoti kampito. Phanditoti mandakampito. Heṭṭhā nīvaraṇānaṃ anantarattā ‘‘imehi ca pana nīvaraṇehī’’ti (paṭi. ma. 1.153) accantasamīpanidassanavacanaṃ kataṃ. Idha pana nigamane nīvaraṇānaṃ santarattā tehi ca pana nīvaraṇehīti parammukhanidassanavacanaṃ kataṃ.

Upakkilesañāṇaniddesavaṇṇanā niṭṭhitā.

4. Vodānañāṇaniddesavaṇṇanā

158.Vodāne ñāṇānīti visuddhañāṇāni. Taṃ vivajjayitvāti yaṃ pubbe vuttaṃ atītānudhāvanaṃ cittaṃ vikkhepānupatitaṃ, taṃ vivajjayitvāti sambandhitabbaṃ. Ekaṭṭhāne samādahatīti assāsapassāsānaṃ phusanaṭṭhāne samaṃ ādahati patiṭṭhāpeti. Tattheva adhimocetīti ekaṭṭhāneti vutte assāsapassāsānaṃ phusanaṭṭhāneyeva sanniṭṭhapeti sanniṭṭhānaṃ karoti. Paggaṇhitvāti dhammavicayapītisambojjhaṅgabhāvanāya paggahetvā. Viniggaṇhitvāti passaddhisamādhiupekkhāsambojjhaṅgabhāvanāya viniggaṇhitvā. ‘‘Satindriyavīriyindriyehi paggahetvā, satindriyasamādhindriyehi viniggahetvā’’tipi vadanti. Sampajāno hutvāti asubhabhāvanādīhi. Puna sampajāno hutvāti mettābhāvanādīhi. Yena rāgena anupatitaṃ, yena byāpādena anupatitaṃ, taṃ pajahatīti sambandho. Taṃ cittaṃ īdisanti sampajānanto tappaṭipakkhena rāgaṃ pajahati, byāpādaṃ pajahatīti vā attho. Parisuddhanti nirupakkilesaṃ. Pariyodātanti pabhassaraṃ. Ekattagataṃ hotīti taṃ taṃ visesaṃ pattassa taṃ taṃ ekattaṃ gataṃ hoti.

Katame te ekattāti idha yujjamānāyujjamānepi ekatte ekato katvā pucchati. Dānūpasaggupaṭṭhānekattanti dānavatthusaṅkhātassa dānassa upasaggo vosajjanaṃ dānūpasaggo, dānavatthupariccāgacetanā. Tassa upaṭṭhānaṃ ārammaṇakaraṇavasena upagantvā ṭhānaṃ dānūpasaggupaṭṭhānaṃ, tadeva ekattaṃ, tena vā ekattaṃ ekaggabhāvo dānūpasaggupaṭṭhānekattaṃ. Dānavosaggupaṭṭhānekattanti pāṭho sundarataro, so evattho. Etena paduddhāravasena cāgānussatisamādhi vutto. Paduddhāravasena vuttopi cesa itaresaṃ tiṇṇampi ekattānaṃ upanissayapaccayo hoti, tasmā idha niddiṭṭhanti vadanti. Visākhāpi hi mahāupāsikā āha – ‘‘idha, bhante, disāsu vassaṃvuṭṭhā bhikkhū sāvatthiṃ āgacchissanti bhagavantaṃ dassanāya, te bhagavantaṃ upasaṅkamitvā pucchissanti ‘itthannāmo, bhante, bhikkhu kālaṅkato, tassa kā gati, ko abhisamparāyo’ti? Taṃ bhagavā byākarissati sotāpattiphale vā sakadāgāmiphale vā anāgāmiphale vā arahatte vā. Tyāhaṃ upasaṅkamitvā pucchissāmi ‘āgatapubbā nu kho, bhante, tena ayyena sāvatthī’ti? Sace me vakkhanti ‘āgatapubbā tena bhikkhunā sāvatthī’ti. Niṭṭhamettha gacchissāmi nissaṃsayaṃ paribhuttaṃ tena ayyena vassikasāṭikā vā āgantukabhattaṃ vā gamikabhattaṃ vā gilānabhattaṃ vā gilānupaṭṭhākabhattaṃ vā gilānabhesajjaṃ vā dhuvayāgu vāti. Tassā me tadanussarantiyā pāmojjaṃ jāyissati, pamuditāya pīti jāyissati, pītimanāya kāyo passambhissati, passaddhakāyā sukhaṃ vedayissāmi, sukhiniyā cittaṃ samādhiyissati, sā me bhavissati indriyabhāvanā balabhāvanā bojjhaṅgabhāvanā’’ti (mahāva. 351). Atha vā ekattesu paṭhamaṃ upacārasamādhivasena vuttaṃ, dutiyaṃ appanāsamādhivasena, tatiyaṃ vipassanāvasena, catutthaṃ maggaphalavasenāti veditabbaṃ. Samathassa nimittaṃ samathanimittaṃ. Vayo bhaṅgo eva lakkhaṇaṃ vayalakkhaṇaṃ. Nirodho nibbānaṃ. Sesametesu tīsu vuttanayeneva yojetabbaṃ.

Cāgādhimuttānanti dāne adhimuttānaṃ. Adhicittanti vipassanāpādakasamādhi. Vipassakānanti bhaṅgānupassanato paṭṭhāya tīhi anupassanāhi saṅkhāre vipassantānaṃ. Ariyapuggalānanti aṭṭhannaṃ. Dutiyādīni tīṇi ekattāni ānāpānassativasena sesakammaṭṭhānavasena ca yujjanti. Catūhi ṭhānehīti catūhi kāraṇehi. Samādhivipassanāmaggaphalānaṃ vasena ‘‘ekattagataṃ cittaṃ paṭipadāvisuddhipakkhandañceva hoti upekkhānubrūhitañca ñāṇena ca sampahaṃsita’’nti uddesapadāni. ‘‘Paṭhamassa jhānassa ko ādī’’tiādīni tesaṃ uddesapadānaṃ vitthāretukamyatāpucchāpubbaṅgamāni niddesapadāni. Tattha paṭipadāvisuddhipakkhandanti paṭipadā eva nīvaraṇamalavisodhanato visuddhi, taṃ paṭipadāvisuddhiṃ pakkhandaṃ paviṭṭhaṃ. Upekkhānubrūhitanti tatramajjhattupekkhāya brūhitaṃ vaḍḍhitaṃ. Ñāṇena ca sampahaṃsitanti pariyodāpakena ñāṇena sampahaṃsitaṃ pariyodāpitaṃ visodhitaṃ. Paṭipadāvisuddhi nāma sasambhāriko upacāro, upekkhānubrūhanā nāma appanā, sampahaṃsanā nāma paccavekkhaṇāti evameke vaṇṇayanti. Yasmā pana ‘‘ekattagataṃ cittaṃ paṭipadāvisuddhipakkhandañceva hotī’’tiādi vuttaṃ, tasmā antoappanāyameva āgamanavasena paṭipadāvisuddhi, tatramajjhattupekkhāya kiccavasena upekkhānubrūhanā, dhammānaṃ anativattanādibhāvasādhanena pariyodāpakassa ñāṇassa kiccanipphattivasena sampahaṃsanā veditabbā. Kathaṃ? Yasmiñhi vāre appanā uppajjati, tasmiṃ yo nīvaraṇasaṅkhāto kilesagaṇo tassa jhānassa paripantho, tato cittaṃ visujjhati, visuddhattā āvaraṇavirahitaṃ hutvā majjhimaṃ samathanimittaṃ paṭipajjati. Majjhimaṃ samathanimittaṃ nāma samappavatto appanāsamādhiyeva. Tadanantaraṃ pana purimacittaṃ ekasantatipariṇāmanayena tathattaṃ upagacchamānaṃ majjhimaṃ samathanimittaṃ paṭipajjati nāma. Evaṃ paṭipannattā tathattupagamanena tattha pakkhandati nāma. Evaṃ tāva purimacitte vijjamānākāranipphādikā paṭhamassa jhānassa uppādakkhaṇeyeva āgamanavasena paṭipadāvisuddhi veditabbā. Evaṃ visuddhassa pana tassa puna visodhetabbābhāvato visodhane byāpāraṃ akaronto visuddhaṃ cittaṃ ajjhupekkhati nāma. Samathabhāvūpagamanena samathapaṭipannassa puna samādāne byāpāraṃ akaronto samathapaṭipannaṃ ajjhupekkhati nāma. Samathapaṭipannabhāvato eva cassa kilesasaṃsaggaṃ pahāya ekattena upaṭṭhitassa puna ekattupaṭṭhāne byāpāraṃ akaronto ekattupaṭṭhānaṃ ajjhupekkhati nāma. Evaṃ tatramajjhattupekkhāya kiccavasena upekkhānubrūhanā veditabbā.

Ye panete evaṃ upekkhānubrūhite tattha jātā samādhipaññāsaṅkhātā yuganaddhadhammā aññamaññaṃ anativattamānā hutvā pavattā, yāni ca saddhādīni indriyāni nānākilesehi vimuttattā vimuttirasena ekarasāni hutvā pavattāni, yaṃ cesa tadupagaṃ tesaṃ anativattanaekarasabhāvānaṃ anucchavikaṃ vīriyaṃ vāhayati, yā cassa tasmiṃ khaṇe pavattā āsevanā, sabbepi te ākārā yasmā ñāṇena saṃkilesavodānesu taṃ taṃ ādīnavañca ānisaṃsañca disvā tathā tathā sampahaṃsitattā visodhitattā pariyodāpitattā nipphannā, tasmā dhammānaṃ anativattanādibhāvasādhanena pariyodāpakassa ñāṇassa kiccanipphattivasena sampahaṃsanā veditabbāti vuttaṃ. Tattha yasmā upekkhāvasena ñāṇaṃ pākaṭaṃ hoti, yathāha – ‘‘tathāpaggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati, upekkhāvasena paññāvasena paññindriyaṃ adhimattaṃ hoti. Upekkhāvasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena paññāvasena paññindriyaṃ adhimattaṃ hoti. Vimuttattā te dhammā ekarasā honti, ekarasaṭṭhena bhāvanā’’ti (paṭi. ma. 1.201). Tasmā ñāṇakiccabhūtā sampahaṃsanā pariyosānanti vuttā.

Evaṃ tivattagatantiādīni tasseva cittassa thomanavacanāni. Tattha evaṃ tivattagatanti evaṃ yathāvuttena vidhinā paṭipadāvisuddhipakkhandanaupekkhānubrūhanāñāṇasampahaṃsanāvasena tividhabhāvaṃ gataṃ. Vitakkasampannanti kilesakkhobhavirahitattā vitakkena sundarabhāvaṃ pannaṃ gataṃ. Cittassa adhiṭṭhānasampannanti tasmiṃyeva ārammaṇe cittassa nirantarappavattisaṅkhātena adhiṭṭhānena sampannaṃ anūnaṃ. Yathā adhiṭṭhānavasiyaṃ adhiṭṭhānanti jhānappavatti, tathā idhāpi cittassa adhiṭṭhānanti cittekaggatāpi yujjati. Tena hi ekasmiṃyeva ārammaṇe cittaṃ adhiṭṭhāti, na ettha vikkhipatīti. ‘‘Samādhisampanna’’nti visuṃ vuttattā pana vuttanayeneva gahetabbaṃ. Atha vā samādhisseva jhānasaṅgahitattā cittassa adhiṭṭhānasampannanti jhānaṅgapañcakavasena vuttaṃ. Samādhisampannanti indriyasaṅgahitattā indriyapañcakavasena, dutiyajjhānādīsu pana alabbhamānāni padāni pahāya labbhamānakavasena pītisampannantiādi vuttaṃ.

Aniccānupassanādīsu aṭṭhārasasu mahāvipassanāsu vitakkādayo paripuṇṇāyeva tāsaṃ kāmāvacarattā. Etāsu ca appanāya abhāvato paṭipadāvisuddhiādayo khaṇikasamādhivasena yojetabbā. Catūsu maggesu paṭhamajjhānikavasena vitakkādīnaṃ labbhanato labbhamānakavaseneva vitakkādayo paripuṇṇā vuttā. Dutiyajjhānikādīsu hi maggesu vitakkādayo jhānesu viya parihāyantīti. Ettāvatā terasa vodānañāṇāni vitthārato niddiṭṭhāni honti. Kathaṃ? Ekaṭṭhāne samādahanena tattheva adhimuccanena kosajjappajahanena uddhaccappajahanena rāgappajahanena byāpādappajahanena sampayuttāni cha ñāṇāni, catūhi ekattehi sampayuttāni cattāri ñāṇāni, paṭipadāvisuddhiupekkhānubrūhanāsampahaṃsanāhi sampayuttāni tīṇi ñāṇānīti evaṃ terasa ñāṇāni niddiṭṭhāni.

159. Evaṃ santepi ānāpānassatisamādhibhāvanāvasena tesaṃ nipphattiṃ dassetukāmo tāni ñāṇāni anigametvāva nimittaṃ assāsapassāsātiādinā nayena codanāpubbaṅgamaṃ ānāpānassatisamādhibhāvanāvidhiṃ dassetvā ante tāni ñāṇāni nigametvā dassesi. Tattha nimittaṃ vuttameva. Anārammaṇāmekacittassāti anārammaṇā ekacittassa. Ma-kāro panettha padasandhikaro. Anārammaṇamekacittassātipi pāṭho, ekassa cittassa ārammaṇaṃ na bhavantīti attho. Tayo dhammeti nimittādayo tayo dhamme. Bhāvanāti ānāpānassatisamādhibhāvanā. Kathanti paṭhamaṃ vuttāya codanāgāthāya anantaraṃ vuttāya parihāragāthāya atthaṃ kathetukamyatāpucchā. Na cimeti na ca ime. Na cametipi pāṭho, soyeva padacchedo. Kathaṃ na ca aviditā honti, kathaṃ na ca cittaṃ vikkhepaṃ gacchatīti evaṃ kathaṃ saddo sesehi pañcahi yojetabbo. Padhānañca paññāyatīti ānāpānassatisamādhibhāvanārambhakaṃ vīriyaṃ sandissati. Vīriyañhi padahanti tenāti padhānanti vuccati. Payogañca sādhetīti nīvaraṇavikkhambhakaṃ jhānañca yogī nipphādeti. Jhānañhi nīvaraṇavikkhambhanāya payuñjīyatīti payogoti vuttaṃ. Visesamadhigacchatīti saṃyojanappahānakaraṃ maggañca paṭilabhati. Maggo hi samathavipassanānaṃ ānisaṃsattā visesoti vutto. Visesassa ca pamukhabhūtattā ca-kārena samuccayo na kato.

Idāni taṃ pucchitamatthaṃ upamāya sādhento seyyathāpi rukkhotiādimāha. Tassattho – yathā nāma kakacena phālanatthaṃ vāsiyā tacchitvā rukkho phālanakāle niccalabhāvatthaṃ same bhūmipadese payogakkhamaṃ katvā ṭhapito. Kakacenāti hatthakakacena. Āgateti rukkhaṃ phusitvā attano samīpabhāgaṃ āgate. Gateti rukkhaṃ phusitvā parabhāgaṃ gate. Vā-saddo samuccayattho. Na aviditā hontīti rukkhe kakacadantehi phuṭṭhaṃ purisena pekkhamānaṃ ṭhānaṃ appatvā tesaṃ āgamanagamanābhāvato sabbepi kakacadantā viditāva honti. Padhānanti rukkhacchedanavīriyaṃ. Payoganti rukkhacchedanakiriyaṃ. ‘‘Visesamadhigacchatī’’ti vacanaṃ upamāya natthi. Upanibandhanā nimittanti upanibandhanāya satiyā nimittabhūtaṃ kāraṇabhūtaṃ nāsikaggaṃ vā mukhanimittaṃ vā. Upanibandhati etāya ārammaṇe cittanti upanibandhanā nāma sati. Nāsikagge vāti dīghanāsiko nāsikagge. Mukhanimitte vāti rassanāsiko uttaroṭṭhe. Uttaroṭṭho hi mukhe satiyā nimittanti mukhanimittanti vutto. Āgateti phuṭṭhaṭṭhānato abbhantaraṃ āgate. Gateti phuṭṭhaṭṭhānato bahiddhā gate. Na aviditā hontīti phusanaṭṭhānaṃ appatvā assāsapassāsānaṃ āgamanagamanābhāvato sabbepi te viditā eva honti. Kammaniyaṃ hotīti yena vīriyena kāyopi cittampi kammaniyaṃ bhāvanākammakkhamaṃ bhāvanākammayoggaṃ hoti. Idaṃ vīriyaṃ padhānaṃ nāmāti phalena kāraṇaṃ vuttaṃ hoti. Upakkilesā pahīyantīti vikkhambhanavasena nīvaraṇāni pahīyanti. Vitakkā vūpasammantīti nānārammaṇacārino anavaṭṭhitā vitakkā upasamaṃ gacchanti. Yena jhānena upakkilesā pahīyanti, vitakkā vūpasammanti. Ayaṃ payogoti payogamapekkhitvā pulliṅganiddeso kato. Saññojanā pahīyantīti taṃtaṃmaggavajjhā saññojanā samucchedappahānena pahīyanti. Anusayā byantīhontīti pahīnānaṃ puna anuppattidhammakattā vigato uppādanto vā vayanto vā etesanti byantā, pubbe abyantā byantā hontīti byantīhonti, vinassantīti attho. Saññojanappahānaṃ anusayappahānena hoti, na aññathāti dassanatthaṃ anusayappahānamāha. Yena maggena saññojanā pahīyanti anusayā byantīhonti, ayaṃ visesoti attho. Catutthacatukke ariyamaggassāpi niddiṭṭhattā idha ariyamaggo vutto. Ekacittassa ārammaṇadvayābhāvassa avuttepi siddhattā taṃ avissajjetvāva evaṃ ime tayo dhammā ekacittassa ārammaṇā na hontīti nigamanaṃ kataṃ.

160. Idāni taṃ bhāvanāsiddhisādhakaṃ yogāvacaraṃ thunanto ānāpānassati yassāti gāthaṃ vatvā tassā niddesamāha. Tattha ānāpānassatiyo yathā buddhena desitā, tathā paripuṇṇā subhāvitā anupubbaṃ paricitā yassa atthi saṃvijjanti. So imaṃ lokaṃ pabhāseti. Kiṃ viya? Abbhā muttova candimā yathā abbhādīhi mutto candimā imaṃ okāsalokaṃ pabhāseti, tathā so yogāvacaro imaṃ khandhādilokaṃ pabhāsetīti gāthāya sambandho. ‘‘Abbhā muttova candimā’’ti ca padassa niddese mahikādīnampi vuttattā ettha ādisaddalopo katoti veditabbo. Gāthāniddese no passāso no assāsoti so soyeva attho paṭisedhena visesetvā vutto. Upaṭṭhānaṃ satīti asammussanatāya tameva assāsaṃ upagantvā ṭhānaṃ sati nāmāti attho. Tathā passāsaṃ. Ettāvatā ānāpānesu sati ānāpānassatīti attho vutto hoti.

Idāni sativaseneva ‘‘yassā’’ti vuttaṃ puggalaṃ niddisitukāmo yo assasati, tassupaṭṭhāti. Yo passasati, tassupaṭṭhātīti vuttaṃ. Yo assasati, tassa sati assāsaṃ upagantvā tiṭṭhati. Yo passasati, tassa sati passāsaṃ upagantvā tiṭṭhatīti attho. Paripuṇṇāti jhānavipassanāmaggaparamparāya arahattamaggappattiyā paripuṇṇā. Teyeva hi jhānavipassanāmaggadhamme sandhāya pariggahaṭṭhenātiādimāha. Te hi dhammā iminā yoginā pariggayhamānattā pariggahā, tena pariggahaṭṭhena paripuṇṇā. Tattha sabbesaṃ cittacetasikānaṃ aññamaññaparivārattā parivāraṭṭhena paripuṇṇā. Bhāvanāpāripūrivasena paripūraṭṭhena paripuṇṇā. Catasso bhāvanātiādīni subhāvitāti vuttapadassa atthavasena vuttāni. Catasso bhāvanā heṭṭhā vuttāyeva. Yānīkatāti yuttayānasadisā katā. Vatthukatāti patiṭṭhaṭṭhena vatthusadisā katā. Anuṭṭhitāti paccupaṭṭhitā. Paricitāti samantato citā upacitā. Susamāraddhāti suṭṭhu samāraddhā sukatā. Yattha yattha ākaṅkhatīti yesu yesu jhānesu yāsu yāsu vipassanāsu sace icchati. Tattha tatthāti tesu tesu jhānesu tāsu tāsu vipassanāsu. Vasippattoti vasībhāvaṃ bahubhāvaṃ patto. Balappattoti samathavipassanābalappatto. Vesārajjappattoti visāradabhāvaṃ paṭubhāvaṃ patto. Te dhammāti samathavipassanā dhammā. Āvajjanapaṭibaddhāti āvajjanāyattā, āvajjitamatteyeva tassa santānena, ñāṇena vā sampayogaṃ gacchantīti attho. Ākaṅkhapaṭibaddhāti ruciāyattā, rocitamatteyeva vuttanayena sampayogaṃ gacchantīti attho. Manasikāro panettha āvajjanāya cittuppādo. Ākaṅkhanāya vevacanavasena atthavivaraṇatthaṃ vutto. Tena vuccati yānīkatāti evaṃ katattāyeva te yuttayānasadisā katā hontīti vuttaṃ hoti.

Yasmiṃ yasmiṃ vatthusminti soḷasasu vatthūsu ekekasmiṃ. Svādhiṭṭhitanti suppatiṭṭhitaṃ. Sūpaṭṭhitāti suṭṭhu upaṭṭhitā. Sampayuttacittasatīnaṃ saheva sakasakakiccakaraṇato anulomapaṭilomavasena yojetvā te dve dhammā dassitā. Tena vuccati vatthukatāti evaṃ bhūtattāyeva katapatiṭṭhā hontīti vuttaṃ hoti. Yena yena cittaṃ abhinīharatīti pubbappavattito apanetvā yattha yattha bhāvanāvisese cittaṃ upaneti. Tena tena sati anuparivattatīti tasmiṃ tasmiṃyeva bhāvanāvisese sati anukūlā hutvā pubbappavattito nivattitvā pavattati. ‘‘Yena, tenā’’ti cettha ‘‘yena bhagavā tenupasaṅkamī’’tiādīsu (khu. pā. 5.1; su. ni. maṅgalasutta) viya bhummattho veditabbo. Tena vuccati anuṭṭhitāti evaṃ karaṇatoyeva taṃ taṃ bhāvanaṃ anugantvā ṭhitā hontīti vuttaṃ hoti. Ānāpānassatiyā satipadhānattā vatthukatānuṭṭhitapadesu satiyā saha yojanā katāti veditabbā.

Yasmā pana paripuṇṇāyeva paricitā honti vaḍḍhitā laddhāsevanā, tasmā ‘‘paripuṇṇā’’tipade vuttā tayo atthā ‘‘paricitā’’tipadepi vuttā, catuttho visesatthopi vutto. Tattha satiyā pariggaṇhantoti sampayuttāya, pubbabhāgāya vā satiyā pariggahetabbe pariggaṇhanto yogī. Jināti pāpake akusale dhammeti samucchedavasena lāmake kilese jināti abhibhavati. Ayañca puggalādhiṭṭhānā dhammadesanā. Dhammesu hi jinantesu taṃdhammasamaṅgīpuggalopi jināti nāma. Te ca dhammā satiṃ avihāya attano pavattikkhaṇe jinitumāraddhā jitāti vuccanti yathā ‘‘bhuñjitumāraddho bhutto’’ti vuccati. Lakkhaṇaṃ panettha saddasatthato veditabbaṃ. Evaṃ santepi ‘‘parijitā’’ti vattabbe ja-kārassa ca-kāraṃ katvā ‘‘paricitā’’ti vuttaṃ, yathā sammā gado assāti sugatoti atthavikappe da-kārassa ta-kāro niruttilakkhaṇena kato, evamidhāpi veditabbo. Imasmiṃ atthavikappe paricitāti padaṃ kattusādhanaṃ, purimāni tīṇi kammasādhanāni.

Cattāro susamāraddhāti cattāro susamāraddhatthāti vuttaṃ hoti, atthasaddassa lopo daṭṭhabbo. Susamāraddhāti padassa atthāpi hi idha susamāraddhāti vuttāti veditabbā, susamāraddhadhammā vā. Caturatthabhedato cattāroti vuttāti veditabbā, na dhammabhedato. Yasmā pana subhāvitāyeva susamāraddhā honti, na aññe, tasmā tayo bhāvanatthā idhāpi vuttā. Āsevanatthopi tīsu vuttesu vuttoyeva hoti, tasmā taṃ avatvā tappaccanīkānaṃ susamūhatattho vutto. Paccanīkasamugghātena hi āraddhapariyosānaṃ paññāyati, tena susamāraddhassa sikhāppatto attho vutto hoti. Tattha tappaccanīkānanti tesaṃ jhānavipassanāmaggānaṃ paṭipakkhabhūtānaṃ. Kilesānanti kāmacchandādīnaṃ niccasaññādisampayuttānaṃ sakkāyadiṭṭhādīnañca. Susamūhatattāti vikkhambhanatadaṅgasamucchedavasena suṭṭhu samūhatattā nāsitattā. Potthakesu pana ‘‘susamugghātattā’’ti likhanti, taṃ na sundaraṃ.

161. Puna tasseva padassa aññampi atthavikappaṃ dassento susamantiādimāha. Tattha tattha jātāti tasmiṃ sikhāppattabhāvanāvisese jātā. Anavajjāti kilesānaṃ ārammaṇabhāvānupagamanena kilesadosavirahitā. Kusalāti jātivasena kusalā. Bodhipakkhiyāti bujjhanaṭṭhena bodhīti laddhanāmassa ariyassa pakkhe bhavattā bodhipakkhiyā. Pakkhe bhavattāti hi upakārabhāve ṭhitattā. Te ca ‘‘cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo’’ti (ma. ni. 3.35; cūḷani. mettagūmāṇavapucchāniddesa 22; mi. pa. 5.4.1) sattatiṃsa dhammā. Idaṃ samanti idaṃ maggakkhaṇe dhammajātaṃ samucchedavasena kilese sameti vināsetīti samaṃ nāma. Nirodhonibbānanti dukkhanirodhattā nirodho, vānasaṅkhātāya taṇhāya abhāvā nibbānaṃ. Idaṃ susamanti idaṃ nibbānaṃ sabbasaṅkhatavisamāpagatattā suṭṭhu samanti susamaṃ nāma. Ñātanti bodhipakkhiyasaṅkhātaṃ samaṃ asammohato ñāṇena ñātaṃ, nibbānasaṅkhātaṃ susamaṃ ārammaṇato ñāṇena ñātaṃ. Tadeva dvayaṃ teneva cakkhunā viya diṭṭhaṃ. Viditanti tadeva dvayaṃ santāne uppādanena ārammaṇakaraṇena ca paṭiladdhaṃ. Ñātaṃ viya paññāya sacchikataṃ phassitañca. ‘‘Asallīnaṃ asammuṭṭhā asāraddho ekagga’’nti purimassa purimassa padassa atthappakāsanaṃ. Tattha āraddhanti paṭṭhapitaṃ. Asallīnanti asaṅkucitaṃ. Upaṭṭhitāti upagantvā ṭhitā. Asammuṭṭhāti avinaṭṭhā. Passaddhoti nibbuto. Asāraddhoti niddaratho. Samāhitanti samaṃ ṭhapitaṃ. Ekagganti avikkhittaṃ.

‘‘Cattāro susamāraddhā’’tiādi sakalassa susamāraddhavacanassa mūlattho. ‘‘Atthi sama’’ntiādi pana susamavacanassa, ‘‘ñāta’’ntiādi āraddhavacanassa vikappatthā. Tatthāyaṃ padatthasaṃsandanā – ‘‘samā ca susamā ca samasusamā’’ti vattabbe ekadesasarūpekasesaṃ katvā ‘‘susamā’’ icceva vuttā yathā nāmañca rūpañca nāmarūpañca nāmarūpanti. ‘‘Idaṃ samaṃ, idaṃ susama’’nti pana anaññāpekkhaṃ katvā napuṃsakavacanaṃ kataṃ. Yasmā pana ñātampi diṭṭhanti vuccati, diṭṭhañca āraddhañca atthato ekaṃ. Viditasacchikataphassitāni pana ñātavevacanāni, tasmā ñātanti āraddhatthoyeva vutto hoti.

Āraddhaṃ hoti vīriyaṃ asallīnanti ayaṃ pana āraddhavacanassa ujukatthoyeva. Upaṭṭhitā satītiādīni pana sampayuttavīriyassa upakārakadhammadassanatthaṃ vuttāni, na āraddhavacanassa atthadassanatthaṃ. Purimena atthena suṭṭhu samāraddhāti susamāraddhā ca, iminā atthena susamā āraddhāti susamāraddhā ca ekasese kate ‘‘susamāraddhā’’ti vuccanti. Imamatthaṃ pariggahetvā ‘‘tena vuccati susamāraddhā’’ti vuttaṃ.

Anupubbanti yathānukkamenāti attho, pubbaṃ pubbaṃ anūti vuttaṃ hoti. Dīghaṃ assāsavasenāti dīghanti vuttaassāsavasena. Purimā purimāti purimā purimā sati. Etena pubbantipadassa attho vutto hoti. Pacchimā pacchimāti satiyeva. Etena anūtipadassa attho vutto hoti. Ubhayena pubbañca anu ca paricitāti attho vutto hoti. Upari soḷasa vatthūni vitthāretvā vacanato idha saṅkhipitvā ‘‘paṭinissaggānupassī’’ti antimameva dassitaṃ. Yasmā sikhāppattabhāvanassa sabbāpi ānāpānassatiyo punappunaṃ yathāruci pavattanato anuparicitāpi honti. Tena vuttaṃ – ‘‘aññamaññaṃ paricitā ceva honti anuparicitā cā’’ti.

Yathatthāti yathāsabhāvatthā. Attadamathatthoti arahattamaggakkhaṇe attano nibbisevanattho. Samathatthoti sītibhāvattho. Parinibbāpanatthoti kilesaparinibbānena. Abhiññatthoti sabbadhammavasena. Pariññatthādayo maggañāṇakiccavasena. Saccābhisamayattho catunnaṃ saccānaṃ ekapaṭivedhadassanavasena. Nirodhe patiṭṭhāpakattho ārammaṇakaraṇavasena.

Buddhotipadassa abhāvepi buddhenātipade yo so buddho, taṃ niddisitukāmena buddhoti vuttaṃ. Sayambhūti upadesaṃ vinā sayameva bhūto. Anācariyakoti sayambhūpadassa atthavivaraṇaṃ. Yo hi ācariyaṃ vinā saccāni paṭivijjhati, so sayambhū nāma hoti. Pubbe ananussutesūtiādi anācariyakabhāvassa atthappakāsanaṃ. Ananussutesūti ācariyaṃ ananussutesu. Sāmanti sayameva. Abhisambujjhīti bhusaṃ sammā paṭivijjhi. Tattha ca sabbaññutaṃ pāpuṇīti tesu ca saccesu sabbaññubhāvaṃ pāpuṇi. Yathā saccāni paṭivijjhantā sabbaññuno honti, tathā saccānaṃ paṭividdhattā evaṃ vuttaṃ. Sabbaññutaṃ pattotipi pāṭho. Balesu ca vasībhāvanti dasasu ca tathāgatabalesu issarabhāvaṃ pāpuṇi. Yo so evaṃ bhūto, so buddhoti vuttaṃ hoti. Tattha sabbesu dhammesu appaṭihatañāṇanimittānuttaravimokkhādhigamaparibhāvitaṃ khandhasantānaṃ upādāya paṇṇattiko, sabbaññutapadaṭṭhānaṃ vā saccābhisambodhimupādāya paṇṇattiko sattaviseso buddho. Ettāvatā atthato buddhavibhāvanā katā hoti.

162. Idāni byañjanato vibhāvento buddhoti kenaṭṭhena buddhotiādimāha. Tattha yathā loke avagantā avagatoti vuccati, evaṃ bujjhitā saccānīti buddho. Yathā paṇṇasosā vātā paṇṇasusāti vuccanti, evaṃ bodhetā pajāyāti buddho. Sabbaññutāya buddhoti sabbadhammabujjhanasamatthāya buddhiyā buddhoti vuttaṃ hoti. Sabbadassāvitāya buddhoti sabbadhammānaṃ ñāṇacakkhunā diṭṭhattā buddhoti vuttaṃ hoti. Anaññaneyyatāyabuddhoti aññena abodhanīyato sayameva buddhattā buddhoti vuttaṃ hoti. Visavitāya buddhoti nānāguṇavisavanato padumamiva vikasanaṭṭhena buddhoti vuttaṃ hoti. Khīṇāsavasaṅkhātena buddhotiādīhi chahi pariyāyehi cittasaṅkocakaradhammappahānena niddakkhayavibuddho puriso viya sabbakilesaniddakkhayavibuddhattā buddhoti vuttaṃ hoti. Saṅkhā saṅkhātanti atthato ekattā saṅkhātenāti vacanassa koṭṭhāsenāti attho. Taṇhālepadiṭṭhilepābhāvena nirupalepasaṅkhātena. Savāsanānaṃ sabbakilesānaṃ pahīnattā ekantavacanena visesetvā ekantavītarāgotiādi vuttaṃ. Ekantanikkilesoti rāgadosamohāvasesehi sabbakilesehi nikkileso. Ekāyanamaggaṃ gatoti buddhoti gamanatthānaṃ dhātūnaṃ bujjhanatthattā bujjhanatthāpi dhātuyo gamanatthā honti, tasmā ekāyanamaggaṃ gatattā buddhoti vuttaṃ hoti. Ekāyanamaggoti cettha –

‘‘Maggo pantho patho pajjo, añjasaṃ vaṭumāyanaṃ;

Nāvā uttarasetu ca, kullo ca bhisi saṅkamo’’ti . (cūḷani. pārāyanatthutigāthāniddesa 101) –

Maggassa bahūsu nāmesu ayananāmena vutto. Tasmā ekamaggabhūto maggo, na dvedhāpathabhūtoti attho. Atha vā ekena ayitabbo maggoti ekāyanamaggo. Ekenāti gaṇasaṅgaṇikaṃ pahāya pavivekena cittena. Ayitabboti paṭipajjitabbo. Ayanti vā etenāti ayano, saṃsārato nibbānaṃ gacchantīti attho. Ekesaṃ ayano ekāyano. Eketi seṭṭhā, sabbasattaseṭṭhā ca sammāsambuddhā, tasmā ekāyanamaggoti sammāsambuddhānaṃ ayanabhūto maggoti vuttaṃ hoti. Ayatīti vā ayano, gacchati pavattatīti attho. Ekasmiṃ ayano maggoti ekāyanamaggo, ekasmiṃyeva buddhasāsane pavattamāno maggo, na aññatthāti vuttaṃ hoti. Api ca ekaṃ ayatīti ekāyano, pubbabhāge nānāmukhabhāvanānayappavattopi aparabhāge ekaṃ nibbānameva gacchatīti vuttaṃ hoti, tasmā ekāyanamaggoti ekanibbānagamanamaggoti attho. Eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti buddhoti na parehi buddhattā buddho, kiṃ pana sayameva anuttaraṃ sammāsambodhiṃ abhisambuddhattā buddhoti vuttaṃ hoti. Abuddhivihatattā buddhipaṭilābhā buddhoti buddhi buddhaṃ bodhoti pariyāyavacanametaṃ. Tattha yathā nīlarattaguṇayogā nīlo paṭo ratto paṭoti vuccati, evaṃ buddhaguṇayogā buddhoti ñāpetuṃ vuttaṃ.

Tato paraṃ buddhoti netaṃ nāmantiādi ‘‘atthamanugatā ayaṃ paññattī’’ti ñāpanatthaṃ vuttaṃ. Tattha mittā sahāyā. Amaccā bhaccā. Ñātī pitupakkhikā. Sālohitā mātupakkhikā. Samaṇā pabbajjūpagatā. Brāhmaṇā bhovādino, samitapāpabāhitapāpā vā. Devatā sakkādayo brahmāno ca. Vimokkhantikanti vimokkho arahattamaggo, vimokkhassa anto arahattaphalaṃ, tasmiṃ vimokkhante bhavaṃ vimokkhantikaṃ nāma. Sabbaññubhāvo hi arahattamaggena sijjhati, arahattaphalodaye siddho hoti, tasmā sabbaññubhāvo vimokkhante bhavo hoti. Taṃ nemittikampi nāmaṃ vimokkhante bhavaṃ nāma hoti. Tena vuttaṃ – ‘‘vimokkhantikametaṃ buddhānaṃ bhagavantāna’’nti. Bodhiyā mūle saha sabbaññutaññāṇassa paṭilābhāti mahābodhirukkhamūle yathāvuttakkhaṇe sabbaññutaññāṇassa paṭilābhena saha. Sacchikā paññattīti arahattaphalasacchikiriyāya, sabbadhammasacchikiriyāya vā jātā paññatti. Yadidaṃ buddhoti yā ayaṃ buddhoti paññatti, ayaṃ byañjanato buddhavibhāvanā.

‘‘Yathā buddhena desitā’’tigāthāpādassa pana iminā padabhājanīye vuttatthena ayaṃ saṃsandanā – ānāpānassatiyo ca yathā buddhena desitā, yena pakārena desitā. Yathāsaddena saṅgahitā dasa yathatthā ca yathā buddhena desitā, yena pakārena desitāti pakāratthassa ca yathāsaddassa, sabhāvatthassa ca yathāsaddassa sarūpekasesavasena ekasesaṃ katvā ‘‘yathā’’ti vuttanti veditabbaṃ. Padabhājanīye panassa yathatthesu ekekassa yojanāvasena ‘‘desito’’ti ekavacanaṃ kataṃ.

‘‘Soti gahaṭṭho vā hoti pabbajito vā’’ti vuttattā ādipadepi yassa gahaṭṭhassa vā pabbajitassa vāti vuttameva hoti. Lokattho vuttoyeva. Pabhāsetīti attano ñāṇassa pākaṭaṃ karotīti attho . Abhisambuddhattāti sāvakapāramiñāṇenapi paṭividdhabhāvena. Obhāsetīti kāmāvacarabhūtaṃ lokaṃ. Bhāsetīti rūpāvacarabhūtaṃ lokaṃ. Pabhāsetīti arūpāvacarabhūtaṃ lokaṃ.

Ariyañāṇanti arahattamaggañāṇaṃ. Mahikā muttoti mahikāya mutto. Mahikāti nīhāro vuccati. Mahiyā muttotipi pāṭho. Dhūmarajā muttoti dhūmato ca rajato ca mutto. Rāhugahaṇā vippamuttoti rāhuno candassa āsannupakkilesattā dvīhi upasaggehi visesetvā vuttaṃ. Bhāsate iti saobhāsaṭṭhena. Tapate iti satejaṭṭhena. Virocate iti ruciraṭṭhena. Evamevanti evaṃ evaṃ. Yasmā pana candopi sayaṃ bhāsanto tapanto virocanto imaṃ okāsalokaṃ obhāseti, bhikkhu ca paññāya bhāsanto tapanto virocanto imaṃ khandhādilokaṃ paññāya obhāseti, tasmā ubhayatrāpi ‘‘bhāsetī’’ti avatvā ‘‘bhāsate’’ icceva vuttaṃ. Evañhi vutte hetuatthopi vutto hoti. Ativisadatarābhasūriyopamaṃ aggahetvā kasmā candopamā gahitāti ce? Sabbakilesapariḷāhavūpasamena santassa bhikkhuno santaguṇayuttacandopamā anucchavikāti gahitāti veditabbaṃ. Evaṃ ānāpānassatibhāvanāsiddhisādhakaṃ yogāvacaraṃ thunitvā imāni terasa vodāne ñāṇānīti tāni ñāṇāni nigametvā dassetīti.

Vodānañāṇaniddesavaṇṇanā niṭṭhitā.

5. Satokāriñāṇaniddesavaṇṇanā

163. Satokāriñāṇaniddese mātikāyaṃ idha bhikkhūti imasmiṃ sāsane bhikkhu. Ayañhi ettha idha-saddo sabbappakāraānāpānassatisamādhinibbattakassa puggalassa sannissayabhūtasāsanaparidīpano, aññasāsanassa tathābhāvapaṭisedhano ca. Vuttañhetaṃ – ‘‘idheva, bhikkhave, samaṇo…pe… suññā parappavādā samaṇebhi aññehī’’ti (ma. ni. 1.139; a. ni. 4.241).

Araññagato vā rukkhamūlagato vā suññāgāragato vāti idamassa ānāpānassatisamādhi bhāvanānurūpasenāsanapariggahaparidīpanaṃ. Imassa hi bhikkhuno dīgharattaṃ rūpādīsu ārammaṇesu anuvisaṭaṃ cittaṃ ānāpānassatisamādhiārammaṇaṃ abhiruhituṃ na icchati, kūṭagoṇayuttaratho viya uppathameva dhāvati. Tasmā seyyathāpi nāma gopo kūṭadhenuyā sabbaṃ khīraṃ pivitvā vaḍḍhitaṃ kūṭavacchaṃ dametukāmo dhenuto apanetvā ekamante mahantaṃ thambhaṃ nikhaṇitvā tattha yottena bandheyya, athassa so vaccho ito cito ca vipphanditvā palāyituṃ asakkonto tameva thambhaṃ upanisīdeyya vā upanipajjeyya vā, evameva imināpi bhikkhunā dīgharattaṃ rūpārammaṇādirasapānavaḍḍhitaṃ duṭṭhacittaṃ dametukāmena rūpādiārammaṇato apanetvā araññaṃ vā rukkhamūlaṃ vā suññāgāraṃ vā pavesetvā tattha assāsapassāsathambhe satiyottena bandhitabbaṃ. Evamassa taṃ cittaṃ ito cito ca vipphanditvāpi pubbe āciṇṇārammaṇaṃ alabhamānaṃ satiyottaṃ chinditvā palāyituṃ asakkontaṃ tamevārammaṇaṃ upacārappanāvasena upanisīdati ceva upanipajjati ca. Tenāhu porāṇā –

‘‘Yathā thambhe nibandheyya, vacchaṃ damaṃ naro idha;

Bandheyyevaṃ sakaṃ cittaṃ, satiyārammaṇe daḷha’’nti. (visuddhi. 1.217; pārā. aṭṭha. 2.165; dī. ni. aṭṭha. 2.374; ma. ni. aṭṭha. 1.107) –

Evamassa taṃ senāsanaṃ bhāvanānurūpaṃ hoti. Atha vā yasmā idaṃ kammaṭṭhānappabhede muddhabhūtaṃ sabbabuddhapaccekabuddhabuddhasāvakānaṃ visesādhigamadiṭṭhadhammasukhavihārapadaṭṭhānaṃ ānāpānassatikammaṭṭhānaṃ itthipurisahatthiassādisaddasamākulaṃ gāmantaṃ apariccajitvā na sukaraṃ bhāvetuṃ saddakaṇṭakattā jhānassa. Agāmake pana araññe sukaraṃ yogāvacarena idaṃ kammaṭṭhānaṃ pariggahetvā ānāpānacatukkajjhānaṃ nibbattetvā tadeva pādakaṃ katvā saṅkhāre sammasitvā aggaphalaṃ arahattaṃ pāpuṇituṃ. Tasmā tassa anurūpaṃ senāsanaṃ upadisanto bhagavā ‘‘araññagato vā’’tiādimāha, tatheva thero.

Vatthuvijjācariyo viya hi bhagavā, so yathā vatthuvijjācariyo nagarabhūmiṃ passitvā suṭṭhu upaparikkhitvā ‘‘ettha nagaraṃ māpethā’’ti upadisati, sotthinā ca nagare niṭṭhite rājakulato mahāsakkāraṃ labhati, evamevaṃ yogāvacarassa anurūpaṃ senāsanaṃ upaparikkhitvā ‘‘ettha kammaṭṭhānaṃ anuyuñjitabba’’nti upadisati, tato tattha kammaṭṭhānamanuyuttena yoginā kamena arahatte patte ‘‘sammāsambuddho vata so bhagavā’’ti mahantaṃ sakkāraṃ labhati. Ayaṃ pana bhikkhu ‘‘dīpisadiso’’ti vuccati. Yathā hi mahādīpirājā araññe tiṇagahanaṃ vā vanagahanaṃ vā pabbatagahanaṃ vā nissāya nilīyitvā vanamahiṃsagokaṇṇasūkarādayo mige gaṇhāti, evamevaṃ ayaṃ araññādīsu kammaṭṭhānamanuyuñjanto bhikkhu yathākkamena sotāpattisakadāgāmianāgāmiarahattamagge ceva ariyaphalāni ca gaṇhātīti veditabbo. Tenāhu porāṇā –

‘‘Yathāpi dīpiko nāma, nilīyitvā gaṇhate mige;

Tathevāyaṃ buddhaputto, yuttayogo vipassako;

Araññaṃ pavisitvāna, gaṇhāti phalamuttama’’nti. (mi. pa. 6.1.5);

Tenassa parakkamajavayoggabhūmiṃ araññasenāsanaṃ dassento ‘‘araññagato vā’’tiādimāha.

Tattha araññagatoti upari vuttalakkhaṇaṃ yaṃkiñci pavivekasukhaṃ araññaṃ gato. Rukkhamūlagatoti rukkhasamīpaṃ gato. Suññāgāragatoti suññaṃ vivittokāsaṃ gato. Ettha ca ṭhapetvā araññañca rukkhamūlañca avasesasattavidhasenāsanaṃ gatopi ‘‘suññāgāragato’’ti vattuṃ vaṭṭati. Navavidhañhi senāsanaṃ. Yathāha – ‘‘so vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñja’’nti (vibha. 508). Evamassa ututtayānukūlaṃ dhātucariyānukūlañca ānāpānassatibhāvanānurūpaṃ senāsanaṃ upadisitvā alīnānuddhaccapakkhikaṃ santamiriyāpathaṃ upadisanto nisīdatīti āha. Athassa nisajjāya daḷhabhāvaṃ assāsapassāsānaṃ pavattanasamatthataṃ ārammaṇapariggahūpāyañca dassento pallaṅkaṃ ābhujitvātiādimāha. Tattha pallaṅkanti samantato ūrubaddhāsanaṃ. Ābhujitvāti bandhitvā. Ujuṃ kāyaṃ paṇidhāyāti uparimasarīraṃ ujukaṃ ṭhapetvā aṭṭhārasa piṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādetvā. Evañhi nisinnassa dhammamaṃsanhārūni na paṇamanti. Athassa yā tesaṃ paṇamanapaccayā khaṇe khaṇe vedanā uppajjeyyuṃ, tā na uppajjanti. Tāsu anuppajjamānāsu cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ na paripatati, vuddhiṃ phātiṃ upagacchati.

Parimukhaṃsatiṃ upaṭṭhapetvāti kammaṭṭhānābhimukhaṃ satiṃ ṭhapayitvā. So satova assasati sato passasatīti so bhikkhu evaṃ nisīditvā evañca satiṃ upaṭṭhapetvā taṃ satiṃ avijahanto sato eva assasati sato passasati, satokārī hotīti vuttaṃ hoti.

Idāni yehi pakārehi satokārī hoti, te pakāre dassetuṃ dīghaṃ vā assasantotiādimāha. Tattha dīghaṃ vā assasantoti dīghaṃ vā assāsaṃ pavattayanto. Tathā rassaṃ. Yā pana nesaṃ dīgharassatā, sā kālavasena veditabbā. Kadāci hi manussā hatthiahiādayo viya kālavasena dīghaṃ assasanti ca passasanti ca, kadāci sunakhasasādayo viya rassaṃ. Aññathā hi cuṇṇavicuṇṇā assāsapassāsā dīgharassā nāma na honti . Tasmā te dīghaṃ kālaṃ pavisantā ca nikkhamantā ca dīghā, rassaṃ kālaṃ pavisantā ca nikkhamantā ca rassāti veditabbā. Tatrāyaṃ bhikkhu upari vuttehi navahākārehi dīghaṃ assasanto ca passasanto ca dīghaṃ assasāmi, passasāmīti pajānāti, tathā rassaṃ.

Evaṃ pajānato ca –

‘‘Dīgho rasso ca assāso, passāsopi ca tādiso;

Cattāro vaṇṇā vattanti, nāsikaggeva bhikkhuno’’ti. (visuddhi. 1.219; pārā. aṭṭha. 2.165);

Navannañcassa ākārānaṃ ekenākārena kāyānupassanāsatipaṭṭhānabhāvanā sampajjatīti veditabbā. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti sikkhatīti sakalassa assāsakāyassādimajjhapariyosānaṃ viditaṃ karonto pākaṭaṃ karonto assasissāmīti sikkhati. Sakalassa passāsakāyassādimajjhapariyosānaṃ viditaṃ karonto pākaṭaṃ karonto passasissāmīti sikkhati. Evaṃ viditaṃ karonto pākaṭaṃ karonto ñāṇasampayuttacittena assasati ceva passasati ca. Tasmā ‘‘assasissāmi passasissāmīti sikkhatī’’ti vuccati. Ekassa hi bhikkhuno cuṇṇavicuṇṇavisaṭe (visuddhi. 1.219; pārā. 2.165) assāsakāye, passāsakāye vā ādi pākaṭo hoti, na majjhapariyosānaṃ. So ādimeva pariggahetuṃ sakkoti, majjhapariyosāne kilamati. Ekassa majjhaṃ pākaṭaṃ hoti, na ādipariyosānaṃ. So majjhameva pariggahetuṃ sakkoti, ādipariyosāne kilamati. Ekassa pariyosānaṃ pākaṭaṃ hoti, na ādimajjhaṃ. So pariyosānaṃyeva pariggahetuṃ sakkoti, ādimajjhe kilamati. Ekassa sabbaṃ pākaṭaṃ hoti, so sabbampi pariggahetuṃ sakkoti , na katthaci kilamati. Tādisena bhavitabbanti dassento āha – ‘‘sabbakāyapaṭisaṃvedī’’tiādi.

Tattha sikkhatīti evaṃ ghaṭati vāyamati. Yo vā tathābhūtassa saṃvaro, ayamettha adhisīlasikkhā. Yo tathābhūtassa samādhi, ayaṃ adhicittasikkhā. Yā tathābhūtassa paññā, ayaṃ adhipaññāsikkhāti imā tisso sikkhāyo tasmiṃ ārammaṇe tāya satiyā tena manasikārena sikkhati āsevati bhāveti bahulīkarotīti evamettha attho daṭṭhabbo. Tattha yasmā purimanayena kevalaṃ assasitabbaṃ passasitabbameva ca, na aññaṃ kiñci kātabbaṃ, ito paṭṭhāya pana ñāṇuppādanādīsu yogo karaṇīyo. Tasmā tattha ‘‘assasāmīti pajānāti passasāmīti pajānāti’’cceva vattamānakālavasena pāḷiṃ vatvā ito paṭṭhāya kattabbassa ñāṇuppādanādino ā-kārassa dassanatthaṃ ‘‘sabbakāyapaṭisaṃvedī assasissāmī’’tiādinā nayena anāgatakālavasena pāḷi āropitāti veditabbā.

Passambhayaṃ kāyasaṅkhāraṃ…pe… sikkhatīti oḷārikaṃ assāsapassāsasaṅkhātaṃ kāyasaṅkhāraṃ passambhento paṭippassambhento nirodhento vūpasamento assasissāmi passasissāmīti sikkhati.

Tatrevaṃ oḷārikasukhumatā ca passaddhi ca veditabbā – imassa hi bhikkhuno pubbe apariggahitakāle kāyo ca cittañca sadarathā honti oḷārikā. Kāyacittānaṃ oḷārikatte avūpasante assāsapassāsāpi oḷārikā honti, balavatarā hutvā pavattanti, nāsikā nappahoti, mukhena assasantopi passasantopi tiṭṭhati. Yadā panassa kāyopi cittampi pariggahitā honti, tadā te santā honti vūpasantā. Tesu vūpasantesu assāsapassāsā sukhumā hutvā pavattanti, ‘‘atthi nu kho, natthī’’ti vicetabbākārappattā honti. Seyyathāpi purisassa dhāvitvā pabbatā vā orohitvā mahābhāraṃ vā sīsato oropetvā ṭhitassa oḷārikā assāsapassāsā honti, nāsikā nappahoti, mukhena assasantopi passasantopi tiṭṭhati. Yadā panesa taṃ parissamaṃ vinodetvā nhatvā ca pivitvā ca allasāṭakaṃ hadaye katvā sītāya chāyāya nipanno hoti, athassa te assāsapassāsā sukhumā honti ‘‘atthi nu kho, natthī’’ti vicetabbākārappattā, evamevaṃ imassa bhikkhuno apariggahitakāleti vitthāretabbaṃ. Tathā hissa pubbe apariggahitakāle ‘‘oḷārikoḷārike kāyasaṅkhāre passambhemī’’ti ābhogasamannāhāramanasikāro natthi, pariggahitakāle pana atthi. Tenassa apariggahitakālato pariggahitakāle kāyasaṅkhāro sukhumo hoti. Tenāhu porāṇā –

‘‘Sāraddhe kāye citte ca, adhimattaṃ pavattati;

Asāraddhamhi kāyamhi, sukhumaṃ sampavattatī’’ti. (visuddhi. 1.220; pārā. aṭṭha. 2.165);

Pariggahepi oḷāriko, paṭhamajjhānūpacāre sukhumo. Tasmimpi oḷāriko, paṭhamajjhāne sukhumo. Paṭhamajjhāne ca dutiyajjhānūpacāre ca oḷāriko, dutiyajjhāne sukhumo. Dutiyajjhāne ca tatiyajjhānūpacāre ca oḷāriko, tatiyajjhāne sukhumo. Tatiyajjhāne ca catutthajjhānūpacāre ca oḷāriko, catutthajjhāne atisukhumo appavattimeva pāpuṇāti. Idaṃ tāva dīghabhāṇakasaṃyuttabhāṇakānaṃ mataṃ.

Majjhimabhāṇakā pana ‘‘paṭhamajjhāne oḷāriko, dutiyajjhānūpacāre sukhumo’’ti evaṃ heṭṭhimaheṭṭhimajjhānato uparūparijjhānūpacārepi sukhumataraṃ icchanti. Sabbesaṃyeva pana matena apariggahitakāle pavattakāyasaṅkhāro pariggahitakāle paṭippassambhati, pariggahitakāle pavattakāyasaṅkhāro paṭhamajjhānūpacāre…pe… catutthajjhānūpacāre pavattakāyasaṅkhāro catutthajjhāne paṭippassambhati. Ayaṃ tāva samathe nayo.

Vipassanāyaṃ pana apariggahitakāle pavattakāyasaṅkhāro oḷāriko, mahābhūtapariggahe sukhumo. Sopi oḷāriko, upādārūpapariggahe sukhumo. Sopi oḷāriko, sakalarūpapariggahe sukhumo. Sopi oḷāriko, arūpapariggahe sukhumo. Sopi oḷāriko, rūpārūpapariggahe sukhumo. Sopi oḷāriko, paccayapariggahe sukhumo. Sopi oḷāriko, sappaccayanāmarūpadassane sukhumo. Sopi oḷāriko, lakkhaṇārammaṇika vipassanāya sukhumo. Sopi dubbalavipassanāya oḷāriko, balavavipassanāya sukhumo. Tattha pubbe vuttanayeneva purimassa purimassa pacchimena pacchimena paṭippassaddhi veditabbā. Evamettha oḷārikasukhumatā paṭippassaddhi ca veditabbā. Ayaṃ tāvettha kāyānupassanāvasena vuttassa paṭhamacatukkassa anupubbapadavaṇṇanā.

Yasmā panettha idameva catukkaṃ ādikammikassa kammaṭṭhānavasena vuttaṃ, itarāni pana tīṇi catukkāni ettha pattajjhānassa vedanācittadhammānupassanāvasena, tasmā imaṃ kammaṭṭhānaṃ bhāvetvā ānāpānacatukkajjhānapadaṭṭhānāya vipassanāya saha paṭisambhidāhi arahattaṃ pāpuṇitukāmena ādikammikena kulaputtena visuddhimagge vuttanayena sīlaparisodhanādīni sabbakiccāni katvā sattaṅgasamannāgatassa ācariyassa santike pañcasandhikaṃ kammaṭṭhānaṃ uggahetabbaṃ. Tatrime pañca sandhayo uggaho paripucchā upaṭṭhānaṃ appanā lakkhaṇanti. Tattha uggaho nāma kammaṭṭhānassa uggaṇhanaṃ. Paripucchā nāma kammaṭṭhānassa paripucchanaṃ. Upaṭṭhānaṃ nāma kammaṭṭhānassa upaṭṭhānaṃ. Appanā nāma kammaṭṭhānassa appanā. Lakkhaṇaṃ nāma kammaṭṭhānassa lakkhaṇaṃ, ‘‘evaṃ lakkhaṇamidaṃ kammaṭṭhāna’’nti kammaṭṭhānasabhāvūpadhāraṇanti vuttaṃ hoti.

Evaṃ pañcasandhikaṃ kammaṭṭhānaṃ uggaṇhanto attanāpi na kilamati, ācariyampi na viheseti. Tasmā thokaṃ uddisāpetvā bahuṃ kālaṃ sajjhāyitvā evaṃ pañcasandhikaṃ kammaṭṭhānaṃ uggahetvā ācariyassa santike vā aññattha vā aṭṭhārasa dosayutte vihāre vajjetvā pañcaṅgasamannāgate senāsane vasantena upacchinnakhuddakapalibodhena katabhattakiccena bhattasammadaṃ paṭivinodetvā sukhanisinnena ratanattayaguṇānussaraṇena cittaṃ sampahaṃsetvā ācariyuggahato ekapadampi aparihāpentena idaṃ ānāpānassatikammaṭṭhānaṃ manasi kātabbaṃ. Tatrāyaṃ manasikāravidhi –

‘‘Gaṇanā anubandhanā, phusanā ṭhapanā sallakkhaṇā;

Vivaṭṭanā pārisuddhi, tesañca paṭipassanā’’ti.

Tattha gaṇanāti gaṇanāyeva. Anubandhanāti anugamanā. Phusanāti phuṭṭhaṭṭhānaṃ. Ṭhapanāti appanā. Sallakkhaṇāti vipassanā. Vivaṭṭanāti maggo. Pārisuddhīti phalaṃ. Tesañca paṭipassanāti paccavekkhaṇā. Tattha iminā ādikammikena kulaputtena paṭhamaṃ gaṇanāya idaṃ kammaṭṭhānaṃ manasi kātabbaṃ. Gaṇentena pana pañcannaṃ heṭṭhā na ṭhapetabbaṃ, dasannaṃ upari na netabbaṃ, antarā khaṇḍaṃ na dassetabbaṃ. Pañcannaṃ heṭṭhā ṭhapentassa hi sambādhe okāse cittuppādo vipphandati sambādhe vaje sanniruddhagogaṇo viya. Dasannaṃ upari nentassa gaṇananissitova cittuppādo hoti. Antarā khaṇḍaṃ dassentassa ‘‘sikhāppattaṃ nu kho me kammaṭṭhānaṃ, no’’ti cittaṃ vikampati, tasmā ete dose vajjetvā gaṇetabbaṃ.

Gaṇentena ca paṭhamaṃ dandhagaṇanāya dhaññamāpakagaṇanāya gaṇetabbaṃ. Dhaññamāpako hi nāḷiṃ pūretvā ‘‘eka’’nti vatvā okirati, puna pūrento kiñci kacavaraṃ disvā chaḍḍento ‘‘ekaṃ eka’’nti vadati. Eseva nayo dve dvetiādīsu. Evamevaṃ imināpi assāsapassāsesu yo upaṭṭhāti, taṃ gahetvā ‘‘ekaṃ eka’’ntiādiṃ katvā yāva ‘‘dasa dasā’’ti pavattamānaṃ pavattamānaṃ upalakkhetvāva gaṇetabbaṃ. Tassa evaṃ gaṇayato nikkhamantā ca pavisantā ca assāsapassāsā pākaṭā honti.

Athānena taṃ dandhagaṇanaṃ dhaññamāpakagaṇanaṃ pahāya sīghagaṇanāya gopālakagaṇanāya gaṇetabbaṃ. Cheko hi gopālako sakkharādayo ucchaṅgena gahetvā rajjudaṇḍahattho pātova vajaṃ gantvā gāvo piṭṭhiyaṃ paharitvā palighatthambhamatthake nisinno dvāraṃ pattaṃ pattaṃyeva gāvaṃ ‘‘eko dve’’ti sakkharaṃ khipitvā khipitvā gaṇeti. Tiyāmarattiṃ sambādhe okāse dukkhaṃ vutthagogaṇo nikkhamanto aññamaññaṃ upanighaṃsanto vegena vegena puñjapuñjo hutvā nikkhamati. So vegena vegena ‘‘tīṇi cattāri pañca dasā’’ti gaṇetiyeva, evamassāpi purimanayena gaṇayato assāsapassāsā pākaṭā hutvā sīghaṃ sīghaṃ punappunaṃ sañcaranti. Tato tena ‘‘punappunaṃ sañcarantī’’ti ñatvā anto ca bahi ca aggahetvā dvārappattaṃ dvārappattaṃyeva gahetvā ‘‘eko dve tīṇi cattāri pañca, eko dve tīṇi cattāri pañca cha, eko dve tīṇi cattāri pañca cha satta…pe… aṭṭha nava dasā’’ti sīghaṃ sīghaṃ gaṇetabbameva. Gaṇanāpaṭibaddhe hi kammaṭṭhāne gaṇanabaleneva cittaṃ ekaggaṃ hoti arittupatthambhanavasena caṇḍasote nāvāṭhapanamiva.

Tassevaṃ sīghaṃ sīghaṃ gaṇayato kammaṭṭhānaṃ nirantaraṃ pavattaṃ viya hutvā upaṭṭhāti. Atha ‘‘nirantaraṃ pavattatī’’ti ñatvā anto ca bahi ca vātaṃ apariggahetvā purimanayeneva vegena vegena gaṇetabbaṃ. Antopavisanavātena hi saddhiṃ cittaṃ pavesayato abbhantaraṃ vātabbhāhataṃ medapūritaṃ viya hoti. Bahinikkhamanavātena saddhiṃ cittaṃ nīharato bahiddhā puthuttārammaṇe cittaṃ vikkhipati. Phuṭṭhaphuṭṭhokāse pana satiṃ ṭhapetvā bhāventasseva bhāvanā sampajjati. Tena vuttaṃ – ‘‘anto ca bahi ca vātaṃ apariggahetvā purimanayeneva vegena vegena gaṇetabba’’nti.

Kīvaciraṃ panetaṃ gaṇetabbanti? Yāva vinā gaṇanāya assāsapassāsārammaṇe sati santiṭṭhati. Bahi visaṭavitakkavicchedaṃ katvā assāsapassāsārammaṇe sati saṇṭhāpanatthaṃyeva hi gaṇanāti.

Evaṃ gaṇanāya manasi katvā anubandhanāya manasi kātabbaṃ. Anubandhanā nāma gaṇanaṃ paṭisaṃharitvā satiyā nirantaraṃ assāsapassāsānaṃ anugamanaṃ. Tañca kho na ādimajjhapariyosānānugamanavasena. Ādimajjhapariyosānāni tassānugamane ādīnavā ca heṭṭhā vuttāyeva.

Tasmā anubandhanāya manasikarontena na ādimajjhapariyosānavasena manasi kātabbaṃ, apica kho phusanāvasena ca ṭhapanāvasena ca manasi kātabbaṃ. Gaṇanānubandhanāvasena viya hi phusanāṭhapanāvasena visuṃ manasikāro natthi, phuṭṭhaphuṭṭhaṭṭhāneyeva pana gaṇento gaṇanāya ca phusanāya ca manasi karoti, tattheva gaṇanaṃ paṭisaṃharitvā te satiyā anubandhanto, appanāvasena ca cittaṃ ṭhapento ‘‘anubandhanāya ca phusanāya ca ṭhapanāya ca manasi karotī’’ti vuccati. Svāyamattho aṭṭhakathāsu vuttapaṅguḷadovārikopamāhi idheva pāḷiyaṃ vuttakakacūpamāya ca veditabbo.

Tatrāyaṃ paṅguḷopamā – seyyathāpi paṅguḷo dolāya kīḷataṃ mātāputtānaṃ dolaṃ khipitvā tattheva dolāthambhamūle nisinno kamena āgacchantassa ca gacchantassa ca dolāphalakassa ubho koṭiyo majjhañca passati, na ca ubhokoṭimajjhānaṃ dassanatthaṃ byāvaṭo hoti, evameva bhikkhu sativasena upanibandhanatthambhamūle ṭhatvā assāsapassāsadolaṃ khipitvā tattheva nimitte satiyā nisīdanto kamena āgacchantānañca gacchantānañca phuṭṭhaṭṭhāne assāsapassāsānaṃ ādimajjhapariyosānaṃ satiyā anugacchanto tattheva (visuddhi. 1.225) cittaṃ ṭhapetvā passati, na ca tesaṃ dassanatthaṃ byāvaṭo hoti. Ayaṃ paṅguḷopamā.

Ayaṃ pana dovārikopamā – seyyathāpi dovāriko nagarassa anto ca bahi ca purise ‘‘ko tvaṃ, kuto vā āgato, kuhiṃ vā gacchasi, kiṃ vā te hatthe’’ti na vīmaṃsati. Na hi tassa te bhārā, dvārappattaṃ dvārappattaṃyeva pana vīmaṃsati, evameva imassa bhikkhuno antopaviṭṭhavātā ca bahinikkhantavātā ca na bhārā honti, dvārappattā dvārappattāyeva bhārāti ayaṃ dovārikopamā.

Kakacūpamā pana ‘‘nimittaṃ assāsapassāsā’’tiādinā (paṭi. ma. 1.159) nayena idha vuttāyeva. Idha panassa āgatāgatavasena amanasikāramattameva payojananti veditabbaṃ.

Idaṃ kammaṭṭhānaṃ manasikaroto kassaci na cireneva nimittañca uppajjati, avasesajhānaṅgapaṭimaṇḍitā appanāsaṅkhātā ṭhapanā ca sampajjati. Kassaci pana gaṇanāvaseneva manasikārakālato pabhuti yathā sāraddhakāyassa mañce vā pīṭhe vā nisīdato mañcapīṭhaṃ onamati vikūjati, paccattharaṇaṃ valiṃ gaṇhāti, asāraddhakāyassa pana nisīdato neva mañcapīṭhaṃ onamati na vikūjati, na paccattharaṇaṃ valiṃ gaṇhāti, tūlapicupūritaṃ viya mañcapīṭhaṃ hoti . Kasmā? Yasmā asāraddho kāyo lahuko hoti, evamevaṃ gaṇanāvasena manasikārakālato pabhuti anukkamato oḷārikaassāsapassāsanirodhavasena kāyadarathe vūpasante kāyopi cittampi lahukaṃ hoti, sarīraṃ ākāse laṅghanākārappattaṃ viya hoti.

Tassa oḷārike assāsapassāse niruddhe sukhumaassāsapassāsanimittārammaṇaṃ cittaṃ pavattati . Tasmimpi niruddhe aparāparaṃ tato sukhumataraṃ sukhumataraṃ assāsapassāsanimittārammaṇaṃ pavattatiyeva. Svāyamattho upari vuttakaṃsathālopamāya veditabbo.

Yathā hi aññāni kammaṭṭhānāni uparūpari vibhūtāni honti, na tathā idaṃ. Idaṃ pana uparūpari bhāventassa sukhumattaṃ gacchati, upaṭṭhānampi na upagacchati. Evaṃ anupaṭṭhahante pana tasmiṃ tena bhikkhunā ‘‘ācariyaṃ pucchissāmī’’ti vā ‘‘naṭṭhaṃ dāni me kammaṭṭhāna’’nti vā uṭṭhāyāsanā na gantabbaṃ. Iriyāpathaṃ vikopetvā gacchato hi kammaṭṭhānaṃ navanavameva hoti. Tasmā yathānisinneneva desato āharitabbaṃ.

Tatrāyaṃ āharaṇūpāyo – tena bhikkhunā kammaṭṭhānassa anupaṭṭhānabhāvaṃ ñatvā iti paṭisañcikkhitabbaṃ ‘‘ime assāsapassāsā nāma kattha atthi, kattha natthi. Kassa vā atthi, kassa vā natthī’’ti. Athevaṃ paṭisañcikkhato ‘‘ime antomātukucchiyaṃ natthi, udake nimuggānaṃ natthi, tathā asaññībhūtānaṃ matānaṃ catutthajjhānasamāpannānaṃ rūpārūpabhavasamaṅgīnaṃ nirodhasamāpannāna’’nti ñatvā evaṃ attanāva attā paṭicodetabbo ‘‘nanu, tvaṃ paṇḍita, neva mātukucchigato, na udake nimuggo, na asaññībhūto, na mato, na catutthajjhānasamāpanno, na rūpārūpabhavasamaṅgī, na nirodhasamāpanno. Atthiyeva te assāsapassāsā, mandapaññatāya pana pariggahetuṃ na sakkosī’’ti. Athānena pakatiphuṭṭhavasena cittaṃ ṭhapetvā manasikāro pavattetabbo. Ime hi dīghanāsikassa nāsāpuṭaṃ ghaṭṭentā pavattanti, rassanāsikassa uttaroṭṭhaṃ. Tasmānena imaṃ nāma ṭhānaṃ ghaṭṭentīti nimittaṃ ṭhapetabbaṃ. Imameva hi atthavasaṃ paṭicca vuttaṃ bhagavatā – ‘‘nāhaṃ, bhikkhave, muṭṭhassatissa asampajānassa ānāpānassatibhāvanaṃ vadāmī’’ti (ma. ni. 3.149; saṃ. ni. 5.992). Kiñcāpi hi yaṃkiñci kammaṭṭhānaṃ satassa sampajānasseva sampajjati, ito aññaṃ pana manasikarontassa pākaṭaṃ hoti. Idaṃ pana ānāpānassatikammaṭṭhānaṃ garukaṃ garukabhāvanaṃ buddhapaccekabuddhabuddhaputtānaṃ mahāpurisānaṃyeva manasikārabhūmibhūtaṃ, na ceva ittaraṃ, na ca ittarasattasamāsevitaṃ. Yathā yathā manasi karīyati, tathā tathā santañceva hoti sukhumañca. Tasmā ettha balavatī sati ca paññā ca icchitabbā.

Yathā hi maṭṭhasāṭakassa tunnakaraṇakāle sūcipi sukhumā icchitabbā, sūcipāsavedhanampi tato sukhumataraṃ, evamevaṃ maṭṭhasāṭakasadisassa imassa kammaṭṭhānassa bhāvanākāle sūcipaṭibhāgā satipi sūcipāsavedhanapaṭibhāgā taṃsampayuttā paññāpi balavatī icchitabbā. Tāhi ca pana satipaññāhi samannāgatena bhikkhunā na te assāsapassāsā aññatra pakatiphuṭṭhokāsā pariyesitabbā.

Yathā hi kassako khettaṃ kasitvā balībadde muñcitvā gocaramukhe katvā chāyāya nisinno vissameyya, athassa te balībaddā vegena aṭaviṃ paviseyyuṃ. Yo hoti cheko kassako, so puna te gahetvā yojetukāmo na tesaṃ anupadaṃ gantvā aṭaviṃ āhiṇḍati. Atha kho rasmiñca patodañca gahetvā ujukameva tesaṃ nipātanatitthaṃ gantvā nisīdati vā nipajjati vā. Atha te goṇe divasabhāgaṃ caritvā nipātanatitthaṃ otaritvā nhatvā ca pivitvā ca paccuttaritvā ṭhite disvā rasmiyā bandhitvā patodena vijjhanto ānetvā yojetvā puna kammaṃ karoti. Evamevaṃ tena bhikkhunā na te assāsapassāsā aññatra pakatiphuṭṭhokāsā pariyesitabbā. Satirasmiṃ pana paññāpatodañca gahetvā pakatiphuṭṭhokāse cittaṃ ṭhapetvā manasikāro pavattetabbo. Evaṃ hissa manasikaroto na cirasseva te upaṭṭhahanti nipātanatitthe viya goṇā. Tato tena satirasmiyā bandhitvā tasmiṃyeva ṭhāne yojetvā paññāpatodena vijjhantena punappunaṃ kammaṭṭhānaṃ anuyuñjitabbaṃ. Tassevamanuyuñjato na cirasseva nimittaṃ upaṭṭhāti. Taṃ panetaṃ na sabbesaṃ ekasadisaṃ hoti, apica kho kassaci sukhasamphassaṃ uppādayamāno tūlapicu viya kappāsapicu viya vātadhārā viya ca upaṭṭhātīti ekacce āhu.

Ayaṃ pana aṭṭhakathāsu vinicchayo – idañhi kassaci tārakarūpaṃ viya maṇiguḷikā viya muttāguḷikā viya ca, kassaci kharasamphassaṃ hutvā kappāsaṭṭhi viya dārusārasūci viya ca, kassaci dīghapāmaṅgasuttaṃ viya kusumadāmaṃ viya dhūmasikhā viya ca, kassaci vitthataṃ makkaṭakasuttaṃ viya valāhakapaṭalaṃ viya padumapupphaṃ viya rathacakkaṃ viya candamaṇḍalaṃ viya sūriyamaṇḍalaṃ viya ca upaṭṭhāti, tañca panetaṃ yathā sambahulesu bhikkhūsu suttantaṃ sajjhāyitvā nisinnesu ekena bhikkhunā ‘‘tumhākaṃ kīdisaṃ hutvā idaṃ suttaṃ upaṭṭhātī’’ti vutte eko ‘‘mayhaṃ mahatī pabbateyyā nadī viya hutvā upaṭṭhātī’’ti āha. Aparo ‘‘mayhaṃ ekā vanarāji viya’’. Añño ‘‘mayhaṃ eko sītacchāyo sākhāsampanno phalabhārabharito rukkho viyā’’ti. Tesañhi taṃ ekameva suttaṃ saññānānatāya nānato upaṭṭhāti. Evaṃ ekameva kammaṭṭhānaṃ saññānānatāya nānato upaṭṭhāti. Saññajañhi etaṃ saññānidānaṃ saññāpabhavaṃ, tasmā saññānānatāya nānato upaṭṭhātīti veditabbaṃ.

Evaṃ upaṭṭhite pana nimitte tena bhikkhunā ācariyassa santikaṃ gantvā ārocetabbaṃ ‘‘mayhaṃ, bhante, evarūpaṃ nāma upaṭṭhātī’’ti. Ācariyena pana ‘‘nimittamidaṃ, āvuso, kammaṭṭhānaṃ punappunaṃ manasi karohi sappurisā’’ti vattabbo. Athānena nimitteyeva cittaṃ ṭhapetabbaṃ. Evamassāyaṃ ito pabhuti ṭhapanāvasena bhāvanā hoti. Vuttañhetaṃ porāṇehi –

‘‘Nimitte ṭhapayaṃ cittaṃ, nānākāraṃ vibhāvayaṃ;

Dhīro assāsapassāse, sakaṃ cittaṃ nibandhatī’’ti. (pārā. aṭṭha. 2.165; visuddhi. 1.232);

Tassevaṃ nimittupaṭṭhānato pabhuti nīvaraṇāni vikkhambhitāneva honti, kilesā sannisinnāva, cittaṃ upacārasamādhinā samāhitameva. Athānena taṃ nimittaṃ neva vaṇṇato manasi kātabbaṃ, na lakkhaṇato paccavekkhitabbaṃ, apica kho khattiyamahesiyā cakkavattigabbho viya kassakena sāliyavagabbho viya ca āvāsādīni satta asappāyāni vajjetvā tāneva satta sappāyāni sevantena sādhukaṃ rakkhitabbaṃ, atha naṃ evaṃ rakkhitvā punappunaṃ manasikāravasena vuddhiṃ virūḷhiṃ gamayitvā dasavidhaṃ appanākosallaṃ sampādetabbaṃ, vīriyasamatā yojetabbā. Tassevaṃ ghaṭentassa visuddhimagge vuttānukkamena tasmiṃ nimitte catukkapañcakajjhānāni nibbattanti. Evaṃ nibbattacatukkapañcakajjhāno panettha bhikkhu sallakkhaṇāvivaṭṭanāvasena kammaṭṭhānaṃ vaḍḍhetvā pārisuddhiṃ pattukāmo tadeva jhānaṃ pañcahākārehi vasippattaṃ paguṇaṃ katvā nāmarūpaṃ vavatthapetvā vipassanaṃ paṭṭhapeti. Kathaṃ? So hi samāpattito vuṭṭhāya assāsapassāsānaṃ samudayo karajakāyo ca cittañcāti passati. Yathā hi kammāragaggariyā dhamamānāya bhastañca purisassa ca tajjaṃ vāyāmaṃ paṭicca vāto sañcarati, evamevaṃ kāyañca cittañca paṭicca assāsapassāsāti. Tato assāsapassāse ca kāyañca rūpanti, cittañca taṃsampayutte ca dhamme arūpanti vavatthapeti.

Evaṃ nāmarūpaṃ vavatthapetvā tassa paccayaṃ pariyesati, pariyesanto ca taṃ disvā tīsupi addhāsu nāmarūpassa pavattiṃ ārabbha kaṅkhaṃ vitarati, vitiṇṇakaṅkho kalāpasammasanavasena ‘‘aniccaṃ dukkhamanattā’’ti tilakkhaṇaṃ āropetvā udayabbayānupassanāya pubbabhāge uppanne obhāsādayo dasa vipassanupakkilese pahāya upakkilesavimuttaṃ udayabbayānupassanāñāṇaṃ ‘‘maggo’’ti vavatthapetvā udayaṃ pahāya bhaṅgānupassanaṃ patvā nirantaraṃ bhaṅgānupassanena bhayato upaṭṭhitesu sabbasaṅkhāresu nibbindanto virajjanto vimuccanto yathākkamena cattāro ariyamagge pāpuṇitvā arahattaphale patiṭṭhāya ekūnavīsatibhedassa paccavekkhaṇāñāṇassa pariyantaṃ patto sadevakassa lokassa aggadakkhiṇeyyo hoti. Ettāvatā cassa gaṇanaṃ ādiṃ katvā vipassanāpariyosānā ānāpānassatisamādhibhāvanā samattā hotīti. Ayaṃ sabbākārato paṭhamacatukkavaṇṇanā.

Itaresu pana tīsu catukkesu yasmā visuṃ kammaṭṭhānabhāvanānayo nāma natthi, tasmā anupadavaṇṇanānayeneva tesaṃ evamattho veditabbo. Pītipaṭisaṃvedīti pītiṃ paṭisaṃviditaṃ karonto pākaṭaṃ karonto assasissāmi passasissāmīti sikkhati. Tattha dvīhākārehi pīti paṭisaṃviditā hoti ārammaṇato ca asammohato ca.

Kathaṃ ārammaṇato pīti paṭisaṃviditā hoti? Sappītike dve jhāne samāpajjati, tassa samāpattikkhaṇe jhānapaṭilābhena ārammaṇato pīti paṭisaṃviditā hoti ārammaṇassa paṭisaṃviditattā.

Kathaṃ asammohato? Sappītike dve jhāne samāpajjitvā vuṭṭhāya jhānasampayuttaṃ pītiṃ khayato vayato sammasati, tassa vipassanākkhaṇe lakkhaṇapaṭivedhena asammohato pīti paṭisaṃviditā hoti. Eteneva nayena avasesapadānipi atthato veditabbāni. Idaṃ panettha visesamattaṃ – tiṇṇaṃ jhānānaṃ vasena sukhapaṭisaṃviditā hoti. Catunnampi jhānānaṃ vasena cittasaṅkhārapaṭisaṃviditā veditabbā. Cittasaṅkhāroti vedanāsaññākkhandhā. Passambhayaṃ cittasaṅkhāranti oḷārikaṃ oḷārikaṃ cittasaṅkhāraṃ passambhento, nirodhentoti attho. So vitthārato kāyasaṅkhāre vuttanayena veditabbo. Apicettha pītipade pītisīsena vedanā vuttā, sukhapade sarūpeneva vedanā. Dvīsu cittasaṅkhārapadesu ‘‘saññā ca vedanā ca cetasikā, ete dhammā cittapaṭibaddhā cittasaṅkhārā’’ti (paṭi. ma. 1.174; ma. ni. 1.463) vacanato saññāsampayuttā vedanāti evaṃ vedanānupassanānayena idaṃ catukkaṃ bhāsitanti veditabbaṃ.

Tatiyacatukkepi catunnaṃ jhānānaṃ vasena cittapaṭisaṃviditā veditabbā. Abhippamodayaṃ cittanti cittaṃ modento pamodento hāsento pahāsento assasissāmi passasissāmīti sikkhati. Tattha dvīhākārehi abhippamodo hoti samādhivasena ca vipassanāvasena ca.

Kathaṃ samādhivasena? Sappītike dve jhāne samāpajjati, so samāpattikkhaṇe sampayuttāya pītiyā cittaṃ āmodeti pamodeti. Kathaṃ vipassanāvasena? Sappītike dve jhāne samāpajjitvā vuṭṭhāya jhānasampayuttaṃ pītiṃ khayato vayato sammasati. Evaṃ vipassanākkhaṇe jhānasampayuttaṃ pītiṃ ārammaṇaṃ katvā cittaṃ āmodeti pamodeti. Evaṃ paṭipanno ‘‘abhippamodayaṃ cittaṃ assasissāmi passasissāmīti sikkhatī’’ti vuccati.

Samādahaṃ cittanti paṭhamajjhānādivasena ārammaṇe cittaṃ samaṃ ādahanto samaṃ ṭhapento, tāni vā pana jhānāni samāpajjitvā vuṭṭhāya jhānasampayuttaṃ cittaṃ khayato vayato sammasato vipassanākkhaṇe lakkhaṇapaṭivedhena uppajjati khaṇikacittekaggatā, evaṃ uppannāya khaṇikacittekaggatāya vasenapi ārammaṇe cittaṃ samaṃ ādahanto samaṃ ṭhapento ‘‘samādahaṃ cittaṃ assasissāmi passasissāmīti sikkhatī’’ti vuccati.

Vimocayaṃcittanti paṭhamajjhānena nīvaraṇehi cittaṃ mocento vimocento, dutiyena vitakkavicārehi, tatiyena pītiyā, catutthena sukhadukkhehi cittaṃ mocento vimocento, tāni vā pana jhānāni samāpajjitvā vuṭṭhāya jhānasampayuttaṃ cittaṃ khayato vayato sammasati. So vipassanākkhaṇe aniccānupassanāya niccasaññāto cittaṃ mocento vimocento, dukkhānupassanāya sukhasaññāto, anattānupassanāya attasaññāto, nibbidānupassanāya nandito, virāgānupassanāya rāgato, nirodhānupassanāya samudayato, paṭinissaggānupassanāya ādānato cittaṃ mocento vimocento assasati ceva passasati ca. Tena vuccati – ‘‘vimocayaṃ cittaṃ assasissāmi passasissāmīti sikkhatī’’ti. Evaṃ cittānupassanāvasena idaṃ catukkaṃ bhāsitanti veditabbaṃ.

Catutthacatukke pana aniccānupassīti ettha tāva aniccaṃ veditabbaṃ, aniccatā veditabbā, aniccānupassanā veditabbā, aniccānupassī veditabbo. Tattha aniccanti pañcakkhandhā. Kasmā? Uppādavayaññathattabhāvā. Aniccatāti tesaṃyeva uppādavayaññathattaṃ, hutvā abhāvo vā, nibbattānaṃ tenevākārena aṭṭhatvā khaṇabhaṅgena bhedoti attho. Aniccānupassanāti tassā aniccatāya vasena rūpādīsu ‘‘anicca’’nti anupassanā. Aniccānupassīti tāya anupassanāya samannāgato. Tasmā evaṃbhūto assasanto ca passasanto ca idha ‘‘aniccānupassī assasissāmi passasissāmīti sikkhatī’’ti veditabbo.

Virāgānupassīti ettha pana dve virāgā khayavirāgo ca accantavirāgo ca. Tattha khayavirāgoti saṅkhārānaṃ khaṇabhaṅgo. Accantavirāgoti nibbānaṃ. Virāgānupassanāti tadubhayadassanavasena pavattā vipassanā ca maggo ca. Tāya duvidhāyapi anupassanāya samannāgato hutvā assasanto ca passasanto ca ‘‘virāgānupassī assasissāmi passasissāmīti sikkhatī’’ti veditabbo. Nirodhānupassīpadepi eseva nayo.

Paṭinissaggānupassīti etthāpi dve paṭinissaggā pariccāgapaṭinissaggo ca pakkhandanapaṭinissaggo ca. Paṭinissaggoyeva anupassanā paṭinissaggānupassanā, vipassanāmaggānametaṃ adhivacanaṃ. Vipassanāti tadaṅgavasena saddhiṃ khandhābhisaṅkhārehi kilese pariccajati, saṅkhatadosadassanena ca tabbiparīte nibbāne tanninnatāya pakkhandatīti pariccāgapaṭinissaggo ceva pakkhandanapaṭinissaggo cāti vuccati. Maggo samucchedavasena saddhiṃ khandhābhisaṅkhārehi kilese pariccajati, ārammaṇakaraṇena ca nibbāne pakkhandatīti pariccāgapaṭinissaggo ceva pakkhandanapaṭinissaggo cāti vuccati. Ubhayampi pana purimapurimañāṇānaṃ anuanu passanato anupassanāti vuccati. Tāya duvidhāyapi paṭinissaggānupassanāya samannāgato hutvā assasanto ca passasanto ca ‘‘paṭinissaggānupassī assasissāmi passasissāmīti sikkhatī’’ti veditabbo.

Ettha ca ‘‘aniccānupassī’’ti taruṇavipassanāya vasena vuttaṃ, ‘‘virāgānupassī’’ti tato balavatarāya saṅkhāresu virajjanasamatthāya vipassanāya vasena, ‘‘nirodhānupassī’’ti tato balavatarāya kilesanirodhanasamatthāya vipassanāya vasena , ‘‘paṭinissaggānupassī’’ti maggassa āsannabhūtāya atitikkhāya vipassanāya vasena vuttanti veditabbaṃ. Yattha pana maggopi labbhati, so abhinnoyeva. Evamidaṃ catukkaṃ suddhavipassanāvasena vuttaṃ, purimāni pana tīṇi samathavipassanāvasenāti.

Ānāpānassatimātikāvaṇṇanā niṭṭhitā.

164. Idāni yathānikkhittaṃ mātikaṃ paṭipāṭiyā bhājetvā dassetuṃ idhāti imissā diṭṭhiyātiādi āraddhaṃ. Tattha imissā diṭṭhiyātiādīhi dasahi padehi sikkhattayasaṅkhātaṃ sabbaññubuddhasāsanameva kathitaṃ. Tañhi buddhena bhagavatā diṭṭhattā diṭṭhīti vuccati, tasseva khamanavasena khanti, ruccanavasena ruci, gahaṇavasena ādāyo, sabhāvaṭṭhena dhammo, sikkhitabbaṭṭhena vinayo, tadubhayenapi dhammavinayo, pavuttavasena pāvacanaṃ, seṭṭhacariyaṭṭhena brahmacariyaṃ, anusiṭṭhidānavasena satthusāsananti vuccati. Tasmā ‘‘imissā diṭṭhiyā’’tiādīsu imissā buddhadiṭṭhiyā, imissā buddhakhantiyā, imissā buddharuciyā, imasmiṃ buddhaādāye, imasmiṃ buddhadhamme, imasmiṃ buddhavinaye, imasmiṃ buddhadhammavinaye, imasmiṃ buddhapāvacane, imasmiṃ buddhabrahmacariye, imasmiṃ buddhasatthusāsaneti attho veditabbo. Apicetaṃ sikkhattayasaṅkhātaṃ sakalaṃ pāvacanaṃ bhagavatā diṭṭhattā sammādiṭṭhipaccayattā sammādiṭṭhipubbaṅgamattā ca diṭṭhi. Bhagavato khamanavasena khanti. Ruccanavasena ruci. Gahaṇavasena ādāyo . Attano kārakaṃ apāye apatamānaṃ dhāretīti dhammo. Sova saṃkilesapakkhaṃ vinetīti vinayo. Dhammo ca so vinayo cāti dhammavinayo, kusaladhammehi vā akusaladhammānaṃ esa vinayoti dhammavinayo. Teneva vuttaṃ – ‘‘ye ca kho tvaṃ, gotami, dhamme jāneyyāsi ime dhammā virāgāya saṃvattanti, no sarāgāya…pe… ekaṃsena, gotami, dhāreyyāsi eso dhammo eso vinayo etaṃ satthusāsana’’nti (a. ni. 8.53; cūḷava. 406). Dhammena vā vinayo, na daṇḍādīhīti dhammavinayo. Vuttampi cetaṃ –

‘‘Daṇḍeneke damayanti, aṅkusehi kasāhi ca;

Adaṇḍena asatthena, nāgo danto mahesinā’’ti. (ma. ni. 2.352; cūḷava. 342);

Tathā ‘‘dhammena nayamānānaṃ, kā usūyā vijānata’’nti (mahāva. 63). Dhammāya vā vinayo dhammavinayo. Anavajjadhammatthaṃ hesa vinayo, na bhavabhogāmisatthaṃ. Tenāha bhagavā – ‘‘nayidaṃ, bhikkhave, brahmacariyaṃ vussati janakuhanattha’’nti (itivu. 35; a. ni. 4.25) vitthāro. Puṇṇattheropi āha – ‘‘anupādāparinibbānatthaṃ kho, āvuso, bhagavati brahmacariyaṃ vussatī’’ti (ma. ni. 1.259). Visuddhaṃ vā nayatīti vinayo, dhammato vinayo dhammavinayo. Saṃsāradhammato hi sokādidhammato vā esa visuddhaṃ nibbānaṃ nayati, dhammassa vā vinayo, na titthakarānanti dhammavinayo. Dhammabhūto hi bhagavā, tasseva esa vinayo. Yasmā vā dhammā eva abhiññeyyā pariññeyyā pahātabbā bhāvetabbā sacchikātabbā ca, tasmā esa dhammesu vinayo, na sattesu na jīvesu cāti dhammavinayo. Sātthasabyañjanatādīhi aññesaṃ vacanato padhānaṃ vacananti pavacanaṃ, pavacanameva pāvacanaṃ. Sabbacariyāhi visiṭṭhacariyabhāvena brahmacariyaṃ. Devamanussānaṃ satthubhūtassa bhagavato sāsananti satthusāsanaṃ, satthubhūtaṃ vā sāsanantipi satthusāsanaṃ. ‘‘Yo vo, ānanda, mayā dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā’’ti (dī. ni. 2.216) hi dhammavinayova satthāti vutto. Evametesaṃ padānaṃ attho veditabbo. Yasmā pana imasmiṃyeva sāsane sabbākāraānāpānassatisamādhinibbattako bhikkhu vijjati, na aññatra, tasmā tattha tattha ‘‘imissā’’ti ca ‘‘imasmi’’nti ca ayaṃ niyamo katoti veditabbo. Ayaṃ ‘‘idhā’’timātikāya niddesassa attho.

Puthujjanakalyāṇakovātiādinā ca bhikkhusaddassa vacanatthaṃ avatvā idhādhippetabhikkhuyeva dassito. Tattha puthujjano ca so kilesānaṃ asamucchinnattā, kalyāṇo ca sīlādipaṭipattiyuttattāti puthujjanakalyāṇo, puthujjanakalyāṇova puthujjanakalyāṇako. Adhisīlādīni sikkhatīti sekkho. Sotāpanno vā sakadāgāmī vā anāgāmī vā. Akuppo calayitumasakkuṇeyyo arahattaphaladhammo assāti akuppadhammo. Sopi hi imaṃ samādhiṃ bhāveti.

Araññaniddese vinayapariyāyena tāva ‘‘ṭhapetvā gāmañca gāmūpacārañca avasesaṃ arañña’’nti (pārā. 92) āgataṃ. Suttantapariyāyena āraññakaṃ bhikkhuṃ sandhāya ‘‘āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchima’’nti (pāci. 573) āgataṃ. Vinayasuttantā pana ubhopi pariyāyadesanā nāma, abhidhammo nippariyāyadesanāti abhidhammapariyāyena (vibha. 529) araññaṃ dassetuṃ nikkhamitvā bahi indakhīlāti vuttaṃ, indakhīlato bahi nikkhamitvāti attho. Nikkhamitvā bahi indakhīlantipi pāṭho, indakhīlaṃ atikkamitvā bahīti vuttaṃ hoti. Indakhīloti cettha gāmassa vā nagarassa vā ummāro.

Rukkhamūlaniddese rukkhamūlassa pākaṭattā taṃ avatvāva yatthātiādimāha. Tattha yatthāti yasmiṃ rukkhamūle. Āsanti nisīdanti etthāti āsanaṃ. Paññattanti ṭhapitaṃ. Mañco vātiādīni āsanassa pabhedavacanāni. Mañcopi hi nisajjāyapi okāsattā idha āsanesu vutto. So pana masārakabundikābaddhakuḷīrapādakaāhaccapādakānaṃ aññataro. Pīṭhaṃ tesaṃ aññatarameva. Bhisīti uṇṇābhisicoḷabhisivākabhisitiṇabhisipaṇṇabhisīnaṃ aññatarā. Taṭṭikāti tālapaṇṇādīhi cinitvā katā. Cammakhaṇḍoti nisajjāraho yo koci cammakhaṇḍo. Tiṇasantharādayo tiṇādīni gumbetvā katā. Tatthāti tasmiṃ rukkhamūle. Caṅkamati vātiādīhi rukkhamūlassa catuiriyāpathapavattanayogyatā kathitā. ‘‘Yatthā’’tiādīhi sabbapadehi rukkhamūlassa sandacchāyatā janavivittatā ca vuttā hoti. Kenacīti kenaci samūhena. Taṃ samūhaṃ bhinditvā vitthārento gahaṭṭhehi vā pabbajitehi vāti āha. Anākiṇṇanti asaṃkiṇṇaṃ asambādhaṃ. Yassa senāsanassa samantā gāvutampi aḍḍhayojanampi pabbatagahanaṃ vanagahanaṃ nadīgahanaṃ hoti, na koci avelāya upasaṅkamituṃ sakkoti, idaṃ santikepi anākiṇṇaṃ nāma. Yaṃ pana aḍḍhayojanikaṃ vā yojanikaṃ vā hoti, idaṃ dūratāya eva anākiṇṇaṃ nāma.

Vihāroti aḍḍhayogādimuttako avasesāvāso. Aḍḍhayogoti supaṇṇavaṅkagehaṃ. Pāsādoti dve kaṇṇikā gahetvā kato dīghapāsādo. Hammiyanti upariākāsatale patiṭṭhitakūṭāgārapāsādoyeva. Guhāti iṭṭhakāguhā silāguhā dāruguhā paṃsuguhāti evañhi khandhakaṭṭhakathāyaṃ (cūḷava. aṭṭha. 294) vuttaṃ. Vibhaṅgaṭṭhakathāyaṃ pana vihāroti samantā parihārapathaṃ antoyeva rattiṭṭhānadivāṭṭhānāni ca dassetvā katasenāsanaṃ. Guhāti bhūmiguhā, yattha rattindivaṃ dīpaṃ laddhuṃ vaṭṭati. Pabbataguhā vā bhūmiguhā vāti idaṃ dvayaṃ visesetvā vuttaṃ. Mātikāya sabbakālasādhāraṇalakkhaṇavasena ‘‘nisīdatī’’ti vattamānavacanaṃ kataṃ, idha pana nisinnassa bhāvanārambhasabbhāvato nisajjārambhapariyosānadassanatthaṃ nisinnoti niṭṭhānavacanaṃ kataṃ. Yasmā pana ujuṃ kāyaṃ paṇidhāya nisinnassa kāyo ujuko hoti, tasmā byañjane ādaraṃ akatvā adhippetama eva dassento ujukotiādimāha. Tattha ṭhito supaṇihitoti ujukaṃ paṇihitattā ujuko hutvā ṭhito, na sayamevāti attho. Pariggahaṭṭhoti pariggahitaṭṭho. Kiṃ pariggahitaṃ? Niyyānaṃ. Kiṃ niyyānaṃ? Ānāpānassatisamādhiyeva yāva arahattamaggā niyyānaṃ. Tenāhaniyyānaṭṭhoti mukhasaddassa jeṭṭhakatthavasena saṃsārato niyyānaṭṭho vutto. Upaṭṭhānaṭṭhoti sabhāvaṭṭhoyeva. Sabbehi panetehi padehi pariggahitaniyyānaṃ satiṃ katvāti attho vutto hoti. Keci pana ‘‘pariggahaṭṭhoti satiyā pariggahaṭṭho, niyyānaṭṭhoti assāsapassāsānaṃ pavisananikkhamanadvāraṭṭho’’ti vaṇṇayanti. Pariggahitaassāsapassāsaniyyānaṃ satiṃ upaṭṭhapetvāti vuttaṃ hoti.

165.Bāttiṃsāya ākārehīti tāsu tāsu avatthāsu yathākkamena labbhamānānaṃ anavasesapariyādānavasena vuttaṃ. Dīghaṃ assāsavasenāti mātikāya ‘‘dīgha’’ntivuttaassāsavasena. Evaṃ sesesu. Ekaggatanti ekaggabhāvaṃ. Avikkhepanti avikkhipanaṃ. Ekaggatā eva hi nānārammaṇesu cittassa avikkhipanato avikkhepoti vuccati. Pajānatoti asammohavasena pajānantassa, vindantassāti vā attho. ‘‘Avikkhepo me paṭiladdho’’ti ārammaṇakaraṇavasena pajānantassa vā. Tāya satiyāti tāya upaṭṭhitāya satiyā. Tena ñāṇenāti tena avikkhepajānanañāṇena. Sato kārī hotīti ettha yasmā ñāṇasampayuttā eva sati satīti adhippetā, yathāha – ‘‘satimā hoti paramena satinepakkena samannāgato’’ti (vibha. 467). Tasmā ‘‘sato’’ti vacaneneva ñāṇampi gahitameva hoti.

166.Addhānasaṅkhāteti dīghasaṅkhāte kāle. Dīgho hi maggo addhānoti vuccati. Ayampi kālo dīghattā addhāno viya addhānoti vutto. ‘‘Assasatī’’ti ca ‘‘passasatī’’ti ca assāsañca passāsañca visuṃ visuṃ vatvāpi bhāvanāya nirantarappavattidassanatthaṃ ‘‘assasatipi passasatipī’’ti puna samāsetvā vuttaṃ. Chando uppajjatīti bhāvanābhivuddhiyā bhiyyobhāvāya chando jāyati. Sukhumataranti passambhanasabbhāvato vuttaṃ. Pāmojjaṃ uppajjatīti bhāvanāpāripūriyā pīti jāyati. Assāsapassāsāpi cittaṃ vivattatīti assāsapassāse nissāya paṭibhāganimitte uppajjante pakatiassāsapassāsato cittaṃ nivattati. Upekkhā saṇṭhātīti tasmiṃ paṭibhāganimitte upacārappanāsamādhipattiyā puna samādhāne byāpārābhāvato tatramajjhattupekkhā saṇṭhāti nāma. Navahākārehīti ettha bhāvanārambhato pabhuti pure chanduppādā ‘‘assasatipi passasatipī’’ti vuttā tayo ākārā, chanduppādato pabhuti pure pāmojjuppādā tayo, pāmojjuppādato pabhuti tayoti nava ākārā. Kāyoti cuṇṇavicuṇṇāpi assāsapassāsā samūhaṭṭhena kāyo. Pakatiassāsapakatipassāse nissāya uppannanimittampi assāsapassāsāti nāmaṃ labhati. Upaṭṭhānaṃ satīti taṃ ārammaṇaṃ upecca tiṭṭhatīti sati upaṭṭhānaṃ nāma. Anupassanā ñāṇanti samathavasena nimittakāyānupassanā, vipassanāvasena nāmakāyarūpakāyānupassanā ñāṇanti attho. Kāyo upaṭṭhānanti so kāyo upecca tiṭṭhati ettha satīti upaṭṭhānaṃ nāma. No satīti so kāyo sati nāma na hotīti attho. Tāya satiyāti idāni vuttāya satiyā. Tena ñāṇenāti idāneva vuttena ñāṇena. Taṃ kāyaṃ anupassatīti samathavipassanāvasena yathāvuttaṃ kāyaṃ anugantvā jhānasampayuttañāṇena vā vipassanāñāṇena vā passati.

Mātikāya kāyādīnaṃ padānaṃ abhāvepi imassa catukkassa kāyānupassanāvasena vuttattā idāni vattabbaṃ ‘‘kāye kāyānupassanāsatipaṭṭhānabhāvanā’’ti vacanaṃ sandhāya kāyapadaniddeso kato. Kāye kāyānupassanāti bahuvidhe kāye tassa tassa kāyassa anupassanā. Atha vā kāye kāyānupassanā, na aññadhammānupassanāti vuttaṃ hoti. Aniccadukkhānattāsubhabhūte kāye na niccasukhattasubhānupassanā, atha kho aniccadukkhānattāsubhato kāyasseva anupassanā. Atha vā kāye ahanti vā mamanti vā itthīti vā purisoti vā gahetabbassa kassaci ananupassanato tasseva kāyamattassa anupassanāti vuttaṃ hoti. Upari vedanāsu vedanānupassanātiādīsu tīsupi eseva nayo. Satiyeva upaṭṭhānaṃ satipaṭṭhānaṃ, kāyānupassanāya sampayuttaṃ satipaṭṭhānaṃ kāyānupassanāsatipaṭṭhānaṃ, tassa bhāvanā kāyānupassanāsatipaṭṭhānabhāvanā.

167Taṃ kāyanti aniddiṭṭhepi nāmarūpakāye kāyasaddena tassāpi saṅgahitattā niddiṭṭhaṃ viya katvā vuttaṃ. Aniccānupassanādayo hi nāmarūpakāye eva labbhanti, na nimittakāye. Anupassanā ca bhāvanā ca vuttatthā eva. Dīghaṃ assāsapassāsavasenātiādi ānāpānassatibhāvanāya ānisaṃsaṃ dassetuṃ vuttaṃ. Tassā hi sativepullatāñāṇavepullatā ca ānisaṃso. Tattha cittassa ekaggataṃ avikkhepaṃ pajānatoti paṭiladdhajjhānassa vipassanākāle cittekaggataṃ sandhāya vuttaṃ. Viditā vedanāti sāmaññato udayadassanena viditā vedanā. Viditā upaṭṭhahantīti khayato vayato suññato viditā upaṭṭhahanti. Viditā abbhatthaṃ gacchantīti sāmaññato vayadassanena viditā vināsaṃ gacchanti, bhijjantīti attho. Saññāvitakkesupi eseva nayo. Imesu pana tīsu vuttesu sesā rūpadhammāpi vuttā honti. Kasmā pana ime tayo eva vuttāti ce? Duppariggahattā. Vedanāsu tāva sukhadukkhā pākaṭā, upekkhā pana sukhumā duppariggahā, na suṭṭhu pākaṭā. Sāpi cassa pākaṭā hoti, saññā ākāramattaggāhakattā na yathāsabhāvaggāhinī . Sā ca sabhāvasāmaññalakkhaṇaggāhakena vipassanāñāṇena sampayuttā ati viya apākaṭā. Sāpi cassa pākaṭā hoti, vitakko ñāṇapatirūpakattā ñāṇato visuṃ katvā duppariggaho. Ñāṇapatirūpako hi vitakko. Yathāha – ‘‘yā cāvuso visākha, sammādiṭṭhi yo ca sammāsaṅkappo, ime dhammā paññākkhandhe saṅgahitā’’ti (ma. ni. 1.462). Sopi cassa vitakko pākaṭo hotīti evaṃ duppariggahesu vuttesu sesā vuttāva hontīti. Imesaṃ pana padānaṃ niddese kathaṃ viditā vedanā uppajjantīti pucchitvā taṃ avissajjetvāva vedanuppādassa viditatteyeva vissajjite vedanāya viditattaṃ vissajjitaṃ hotīti kathaṃ vedanāya uppādo vidito hotītiādimāha. Sesesupi eseva nayo. Avijjāsamudayā avijjānirodhātiādayo heṭṭhā vuttatthā eva. Imināva nayena saññāvitakkāpi veditabbā. Vitakkavāre pana ‘‘phassasamudayā phassanirodhā’’ti avatvā phassaṭṭhāne saññāsamudayā saññānirodhāti vuttaṃ. Taṃ kasmā iti ce? Saññāmūlakattā vitakkassa. ‘‘Saññānānattaṃ paṭicca uppajjati saṅkappanānatta’’nti (dī. ni. 3.359) hi vuttaṃ.

Aniccato manasikarototiādīsu ca ‘‘vedanaṃ aniccato manasikaroto’’tiādinā nayena tasmiṃ tasmiṃ vāre so soyeva dhammo yojetabbo. Yasmā pana vipassanāsampayuttā vedanā vipassanākiccakaraṇe asamatthattā vipassanāya anupakārikā, tasmāyeva ca bodhipakkhiyadhammesu nāgatā. Vipassanāsampayuttāya pana saññāya kiccameva aparibyattaṃ, tasmā sā vipassanāya ekantamanupakārikā eva. Vitakkaṃ pana vinā vipassanākiccameva natthi. Vitakkasahāyā hi vipassanā sakakiccaṃ karoti. Yathāha –

‘‘Paññā attano dhammatāya aniccaṃ dukkhamanattāti ārammaṇaṃ nicchetuṃ na sakkoti, vitakke pana ākoṭetvā ākoṭetvā dente sakkoti. Kathaṃ? Yathā hi heraññiko kahāpaṇaṃ hatthe ṭhapetvā sabbabhāgesu oloketukāmo samānopi na cakkhutaleneva parivattetuṃ sakkoti, aṅgulipabbehi pana parivattetvā parivattetvā ito cito ca oloketuṃ sakkoti, evameva na paññā attano dhammatāya aniccādivasena ārammaṇaṃ nicchetuṃ sakkoti, abhiniropanalakkhaṇena pana āhananapariyāhananarasena vitakkena ākoṭentena viya parivattentena viya ca ādāyādāya dinnameva nicchetuṃ sakkotī’’ti (visuddhi. 2.568).

Tasmā vedanāsaññānaṃ vipassanāya anupakārattā lakkhaṇamattavaseneva dassetuṃ ‘‘vedanāya saññāyā’’ti tattha tattha ekavacanena niddeso kato. Yattako pana vipassanāya bhedo, tattako eva vitakkassāti dassetuṃ ‘‘vitakkāna’’nti tattha tattha bahuvacanena niddeso katoti vattuṃ yujjati.

168. Puna dīghaṃ assāsapassāsavasenātiādi ānāpānassatibhāvanāya sampattiṃ bhāvanāphalañca dassetuṃ vuttaṃ. Tattha samodhānetīti ārammaṇaṃ ṭhapeti, ārammaṇaṃ patiṭṭhāpetīti vā attho. Samodahanabyāpārābhāvepi bhāvanāpāripūriyā eva samodahati nāma. Gocaranti vipassanākkhaṇe saṅkhārārammaṇaṃ, maggakkhaṇe phalakkhaṇe ca nibbānārammaṇaṃ. Samatthanti samameva attho, samassa vā atthoti samattho. Taṃ samatthaṃ. Sesesupi eseva nayo. Maggaṃ samodhānetīti maggaphalakkhaṇeyeva gocaraṃ nibbānameva. Ayaṃ puggaloti ānāpānassatibhāvanaṃ anuyutto yogāvacarova. Imasmiṃ ārammaṇeti ettha pana ‘‘kāye’’tipadena saṅgahite nāmarūpakāyasaṅkhāte saṅkhatārammaṇe teneva kamena magge nibbānārammaṇe ca. Yaṃ tassātiādīhi ārammaṇagocarasaddānaṃ ekatthatā vuttā. Tassāti tassa puggalassa. Pajānātīti puggalo pajānanā paññāti puggalo paññāya pajānātīti vuttaṃ hoti. Ārammaṇassa upaṭṭhānanti vipassanākkhaṇe saṅkhārārammaṇassa, maggaphalakkhaṇe nibbānārammaṇassa upaṭṭhānaṃ sati. Ettha ca kammatthe sāmivacanaṃ yathā rañño upaṭṭhānanti. Avikkhepoti samādhi. Adhiṭṭhānanti yathāvuttasaṅkhārārammaṇaṃ nibbānārammaṇañca . Tañhi adhiṭṭhāti ettha cittanti adhiṭṭhānaṃ. Vodānanti ñāṇaṃ. Tañhi vodāyati visujjhati tena cittanti vodānaṃ. Līnapakkhiko samādhi alīnabhāvappattiyā samabhūtattā samaṃ, uddhaccapakkhikaṃ ñāṇaṃ anuddhatabhāvappattiyā samabhūtattā samaṃ. Tena vipassanāmaggaphalakkhaṇesu samathavipassanānaṃ yuganaddhatā vuttā hoti. Sati pana sabbatthikattā tadubhayasamatāya upakārikāti samaṃ, ārammaṇaṃ samatādhiṭṭhānattā samaṃ. Anavajjaṭṭhoti vipassanāya anavajjasabhāvo. Niklesaṭṭhoti maggassa nikkilesasabhāvo. Nikkilesaṭṭhoti vā pāṭho. Vodānaṭṭhoti phalassa parisuddhasabhāvo. Paramaṭṭhoti nibbānassa sabbadhammuttamasabhāvo. Paṭivijjhatīti taṃ taṃ sabhāvaṃ asammohato paṭivijjhati. Ettha ca ‘‘ārammaṇassa upaṭṭhāna’’ntiādīhi sammā paṭivedho vutto. Ettheva ca vodānaṭṭhapaṭivedhassa vuttattā tena ekalakkhaṇā anavajjaṭṭhanikkilesaṭṭhaparamaṭṭhā lakkhaṇahāravasena vuttāyeva honti. Yathāha –

‘‘Vuttamhi ekadhamme, ye dhammā ekalakkhaṇā keci;

Vuttā bhavanti sabbe, so hāro lakkhaṇo nāmā’’ti. (netti. 4.5 niddesavāra);

Anavajjaṭṭho nikkilesaṭṭho cettha avikkhepasaṅkhātassa samassa attho payojananti samattho, vodānaṭṭho vipassanāmaggavodānaṃ sandhāya samameva atthoti samattho, phalavodānaṃ sandhāya maggavodānasaṅkhātassa samassa atthoti samattho, paramaṭṭho pana samameva atthoti vā nibbānapayojanattā sabbassa samassa atthoti vā samattho, taṃ vuttappakāraṃ samañca samatthañca ekadesasarūpekasesaṃ katvā samatthañca paṭivijjhatīti vuttaṃ. Indriyabalabojjhaṅgadhammā vipassanāmaggaphalakkhaṇepi labbhanti, maggo ca tisso ca visuddhiyo maggaphalakkhaṇeyeva, vimokkho ca vijjā ca khaye ñāṇañca maggakkhaṇeyeva, vimutti ca anuppāde ñāṇañca phalakkhaṇeyeva, sesā vipassanākkhaṇepīti. Dhammavāre ime dhamme imasmiṃ ārammaṇe samodhānetīti nibbānaṃ ṭhapetvā sesā yathāyogaṃ veditabbā. Idaṃ pana yebhuyyavasena vuttaṃ. Avuttatthā panettha heṭṭhā vuttā eva. Ekekacatukkavasenettha niyyāne dassitepi catukkantogadhassa ekekassāpi bhāgassa niyyānassa upanissayattā ekekabhāgavasena niyyānaṃ dassitaṃ. Na hi ekekaṃ vinā niyyānaṃ hotīti.

Dīghaṃassāsapassāsaniddesavaṇṇanā niṭṭhitā.

169. Rassaniddese ittarasaṅkhāteti parittasaṅkhāte kāle. Sesamettha vuttanayena veditabbaṃ.

170. Sabbakāyapaṭisaṃvediniddese arūpadhammesu vedanāya oḷārikattā sukhaggahaṇatthaṃ paṭhamaṃ iṭṭhāniṭṭhārammaṇasaṃvedikā vedanā vuttā, tato yaṃ vedeti, taṃ sañjānātīti evaṃ vedanāvisayassa ākāraggāhikā saññā, tato saññāvasena abhisaṅkhārikā cetanā, tato ‘‘phuṭṭho vedeti, phuṭṭho sañjānāti, phuṭṭho cetetī’’ti (saṃ. ni. 4.93) vacanato phasso, tato sabbesaṃ sādhāraṇalakkhaṇo manasikāro, cetanādīhi saṅkhārakkhandho vutto. Evaṃ tīsu khandhesu vuttesu taṃnissayo viññāṇakkhandho vuttova hoti. Nāmañcāti vuttappakāraṃ nāmañca. Nāmakāyo cāti idaṃ pana nāmena nibbānassapi saṅgahitattā lokuttarānañca avipassanupagattā taṃ apanetuṃ vuttaṃ. ‘‘Kāyo’’ti hi vacanena nibbānaṃ apanītaṃ hoti nibbānassa rāsivinimuttattā. Ye ca vuccanti cittasaṅkhārāti ‘‘saññā ca vedanā ca cetasikā ete dhammā cittapaṭibaddhā cittasaṅkhārā’’ti (paṭi. ma. 1.174; ma. ni. 1.463) evaṃ vuccamānāpi cittasaṅkhārā idha nāmakāyeneva saṅgahitāti vuttaṃ hoti. Mahābhūtāti mahantapātubhāvato mahābhūtasāmaññato mahāparihārato mahāvikārato mahantabhūtattā cāti mahābhūtā. Te pana – pathavī āpo tejo vāyoti cattāro. Catunnañca mahābhūtānaṃ upādāyarūpanti upayogatthe sāmivacanaṃ, cattāro mahābhūte upādāya nissāya amuñcitvā pavattarūpanti attho. Taṃ pana – cakkhu sotaṃ ghānaṃ jivhā kāyo rūpaṃ saddo gandho raso itthindriyaṃ purisindriyaṃ jīvitindriyaṃ hadayavatthu ojā kāyaviññatti vacīviññatti ākāsadhātu rūpassa lahutā mudutā kammaññattā upacayo santati jaratā aniccatāti catuvīsatividhaṃ. Assāso ca passāso cāti pākatikoyeva. Assāsapassāse nissāya uppannaṃ paṭibhāganimittampi tadeva nāmaṃ labhati pathavīkasiṇādīni viya. Rūpasarikkhakattā rūpanti ca nāmaṃ labhati ‘‘bahiddhā rūpāni passatī’’tiādīsu (dha. sa. 204; dī. ni. 3.338) viya. Nimittañca upanibandhanāti satiupanibandhanāya nimittabhūtaṃ assāsapassāsānaṃ phusanaṭṭhānaṃ. Ye ca vuccanti kāyasaṅkhārāti ‘‘assāsapassāsā kāyikā ete dhammā kāyapaṭibaddhā kāyasaṅkhārā’’ti (paṭi. ma. 1.171; ma. ni. 1.463) evaṃ vuccamānāpi kāyasaṅkhārā idha rūpakāyeneva saṅgahitāti vuttaṃ hoti.

Tekāyā paṭividitā hontīti jhānakkhaṇe assāsapassāsanimittakāyā vipassanākkhaṇe avasesarūpārūpakāyā ārammaṇato paṭividitā honti, maggakkhaṇe asammohato paṭividitā honti. Assāsapassāsavasena paṭiladdhajjhānassa yogissa uppannavipassanāmaggepi sandhāya dīghaṃ assāsapassāsavasenātiādi vuttaṃ.

Āvajjato pajānatotiādīni sīlakathāyaṃ vuttatthāni. Te vuttappakāre kāye antokaritvā ‘‘sabbakāyapaṭisaṃvedī’’ti vuttaṃ.

Sabbakāyapaṭisaṃvedī assāsapassāsānaṃ saṃvaraṭṭhenātiādīsu ‘‘sabbakāyapaṭisaṃvedī’’tivuttaassāsapassāsato uppannajjhānavipassanāmaggesu saṃvaroyeva saṃvaraṭṭhena sīlavisuddhi. Avikkhepoyeva avikkhepaṭṭhena cittavisuddhi. Paññāyeva dassanaṭṭhena diṭṭhivisuddhi. Jhānavipassanāsu viratiabhāvepi pāpābhāvamattameva saṃvaro nāmāti veditabbaṃ.

171.Passambhayantiādīnaṃ niddese kāyikāti rūpakāye bhavā. Kāyapaṭibaddhāti kāyaṃ paṭibaddhā kāyaṃ nissitā, kāye sati honti, asati na honti, tasmāyeva te kāyena saṅkharīyantīti kāyasaṅkhārā. Passambhentoti nibbāpento sannisīdāpento. Passambhanavacaneneva oḷārikānaṃ passambhanaṃ siddhaṃ. Nirodhentoti oḷārikānaṃ anuppādanena nirodhento. Vūpasamentoti oḷārikeyeva ekasantatipariṇāmanayena santabhāvaṃ nayanto. Sikkhatīti adhikāravasena assasissāmīti sikkhatīti sambandho, tisso sikkhā sikkhatīti vā attho.

Idāni oḷārikapassambhanaṃ dassetuṃ yathārūpehītiādimāha. Tattha yathārūpehīti yādisehi. Ānamanāti pacchato namanā. Vinamanāti ubhayapassato namanā. Sannamanāti sabbatopi namantassa suṭṭhu namanā. Paṇamanāti purato namanā. Iñjanāti kampanā. Phandanāti īsakaṃ calanā. Pakampanāti bhusaṃ kampanā. Yathārūpehi kāyasaṅkhārehi kāyassa ānamanā…pe… pakampanā, tathārūpaṃ kāyasaṅkhāraṃ passambhayanti ca, yā kāyassa ānamanā…pe… pakampanā, tañca passambhayanti ca sambandho kātabbo. Kāyasaṅkhāresu hi passambhitesu kāyassa ānamanādayo ca passambhitāyeva hontīti. Yathārūpehi kāyasaṅkhārehi kāyassa na ānamanādikā hoti, tathārūpaṃ santaṃ sukhumampi kāyasaṅkhāraṃ passambhayanti ca, yā kāyassa na ānamanādikā, tañca santaṃ sukhumaṃ passambhayanti ca sambandhato veditabbaṃ. Santaṃ sukhumanti ca bhāvanapuṃsakavacanametaṃ. Iti kirāti ettha iti evamatthe, kira yadiatthe. Yadi evaṃ sukhumakepi assāsapassāse passambhayaṃ assasissāmi passasissāmīti sikkhatīti codakena codanā āraddhā hoti. Atha vā kirāti codakavacanattā asaddahanatthe asahanatthe parokkhatthe ca yujjatiyeva, evaṃ sukhumānampi passambhanaṃ sikkhatīti na saddahāmi na sahāmi apaccakkhaṃ meti vuttaṃ hoti.

Evaṃ santeti evaṃ sukhumānaṃ passambhane sante. Vātūpaladdhiyā ca pabhāvanā na hotīti assāsapassāsavātassa upaladdhiyā. Upaladdhīti viññāṇaṃ. Assāsapassāsavātaṃ upalabbhamānassa tadārammaṇassa bhāvanāviññāṇassa pabhāvanā uppādanā na hoti, tassa ārammaṇassa bhāvanā na hotīti attho. Assāsapassāsānañca pabhāvanā na hotīti bhāvanāya sukhumakānampi assāsapassāsānaṃ nirodhanato tesañca uppādanā pavattanā na hotīti attho. Ānāpānassatiyā ca pabhāvanā na hotīti assāsapassāsābhāvatoyeva tadārammaṇāya bhāvanāviññāṇasampayuttāya satiyā ca pavattanā na hoti. Tasmāyeva taṃsampayuttassa ānāpānassatisamādhissa ca bhāvanā na hoti. Na ca naṃ tanti ettha ca nanti nipātamattaṃ ‘‘bhikkhu ca na’’ntiādīsu (pārā. 273) viya. Taṃ vuttavidhiṃ samāpattiṃ paṇḍitā na samāpajjantipi tato na vuṭṭhahantipīti sambandho. Codanāpakkhassa parihāravacane iti kirāti evameva. Ettha evakāratthe kirasaddo daṭṭhabbo. Evaṃ santeti evaṃ passambhane sante eva.

Yathā kathaṃ viyāti yathā taṃ vuttavidhānaṃ hoti, tathā taṃ kathaṃ viyāti upamaṃ pucchati. Idāni seyyathāpīti taṃ upamaṃ dasseti. Kaṃseti kaṃsamayabhājane. Nimittanti tesaṃ saddānaṃ ākāraṃ. ‘‘Nimitta’’nti ca sāmiatthe upayogavacanaṃ, nimittassāti attho. Saddanimittañca saddato anaññaṃ. Suggahitattāti suṭṭhu uggahitattā. Sugahitattātipi pāṭho, suṭṭhu gahitattāti attho. Sumanasikatattāti suṭṭhu āvajjitattā. Sūpadhāritattāti suṭṭhu citte ṭhapitattā. Sukhumasaddanimittārammaṇatāpīti tadā sukhumānampi saddānaṃ niruddhattā anuggahitasaddanimittassa anārammaṇampi sukhumataraṃ saddanimittaṃ ārammaṇaṃ katvā sukhumataraṃ saddanimittārammaṇampi cittaṃ pavattati, sukhumatarasaddanimittārammaṇabhāvatopīti vā attho. Imināva nayena appanāyampi attho veditabbo.

Passambhayantiādīsu ‘‘passambhayaṃ kāyasaṅkhāra’’nti vuttā assāsapassāsā kāyoti vā ‘‘passambhayaṃ kāyasaṅkhāra’’nti ettha assāsapassāsā kāyoti vā yojanā veditabbā. Bhāvanāvisuddhiyā kāyasaṅkhāre passambhamānepi oḷārikaṃ kāyasaṅkhāraṃ passambhemīti yogino ābhoge sati tenādarena ativiya passambhati. Anupaṭṭhahantampi sukhumaṃ suānayaṃ hoti.

Aṭṭhaanupassanāñāṇānīti ‘‘dīghaṃ rassaṃ sabbakāyapaṭisaṃvedī passambhayaṃ kāyasaṅkhāra’’nti vuttesu catūsu vatthūsu assāsavasena catasso, passāsavasena catassoti aṭṭha anupassanāñāṇāni. Aṭṭha ca upaṭṭhānānussatiyoti ‘‘dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hotī’’tiādinā (paṭi. ma. 1.170) nayena vuttesu catūsu vatthūsu assāsavasena catasso, passāsavasena catassoti aṭṭha ca upaṭṭhānānussatiyo. Aṭṭha cupaṭṭhānānussatiyotipi pāṭho. Cattāri suttantikavatthūnīti bhagavatā ānāpānassatisuttante (ma. ni. 3.144 ādayo) vuttattā paṭhamacatukkavasena cattāri suttantikavatthūnīti.

Paṭhamacatukkaniddesavaṇṇanā niṭṭhitā.

172. Dutiyacatukkassa pītipaṭisaṃvediniddese uppajjati pīti pāmojjanti ettha pītīti mūlapadaṃ. Pāmojjanti tassa atthapadaṃ, pamuditabhāvoti attho. Yā pīti pāmojjantiādīsu yā ‘‘pītī’’ti ca ‘‘pāmojja’’nti ca evamādīni nāmāni labhati, sā pītīti vuttaṃ hoti. Tattha pītīti sabhāvapadaṃ. Pamuditassa bhāvo pāmojjaṃ. Āmodanākāro āmodanā. Pamodanākāro pamodanā. Yathā vā bhesajjānaṃ vā telānaṃ vā uṇhodakasītodakānaṃ vā ekatokaraṇaṃ modanāti vuccati, evamayampi dhammānaṃ ekatokaraṇena modanā, upasaggavasena pana padaṃ maṇḍetvā āmodanā pamodanāti vuttaṃ. Hāsetīti hāso, pahāsetīti pahāso, haṭṭhapahaṭṭhākārānametaṃ adhivacanaṃ. Vittīti vittaṃ, dhanassetaṃ nāmaṃ. Ayaṃ pana somanassapaccayattā vittisarikkhatāya vitti. Yathā hi dhanino dhanaṃ paṭicca somanassaṃ uppajjati, evaṃ pītimatopi pītiṃ paṭicca somanassaṃ uppajjati. Tasmā ‘‘vittī’’ti vuttā. Tuṭṭhisabhāvasaṇṭhitāya hi pītiyā etaṃ nāmaṃ. Pītimā pana puggalo kāyacittānaṃ uggatattā abbhuggatattā ‘‘udaggo’’ti vuccati, udaggassa bhāgo odagyaṃ. Attano manatā attamanatā. Anabhiraddhassa hi mano dukkhapadaṭṭhānattā na attano mano nāma hoti, abhiraddhassa sukhapadaṭṭhānattā attano mano nāma hoti, iti attano manatā attamanatā, sakamanatā sakamanassa bhāvoti attho. Sā pana yasmā na aññassa kassaci attano manatā, cittasseva paneso bhāvo cetasiko dhammo, tasmā attamanatā cittassāti vuttā. Sesamettha ca upari ca heṭṭhā vuttanayena yojetvā veditabbaṃ.

173. Sukhapaṭisaṃvediniddese dve sukhānīti samathavipassanābhūmidassanatthaṃ vuttaṃ. Kāyikañhi sukhaṃ vipassanāya bhūmi, cetasikaṃ sukhaṃ samathassa ca vipassanāya ca bhūmi. Kāyikanti pasādakāyaṃ vinā anuppattito kāye niyuttanti kāyikaṃ. Cetasikanti avippayogavasena cetasi niyuttanti cetasikaṃ. Tattha kāyikapadena cetasikaṃ sukhaṃ paṭikkhipati, sukhapadena kāyikaṃ dukkhaṃ. Tathā cetasikapadena kāyikaṃ sukhaṃ paṭikkhipati, sukhapadena cetasikaṃ dukkhaṃ. Sātanti madhuraṃ sumadhuraṃ. Sukhanti sukhameva, na dukkhaṃ. Kāyasamphassajanti kāyasamphasse jātaṃ. Sātaṃ sukhaṃvedayitanti sātaṃ vedayitaṃ, na asātaṃ vedayitaṃ. Sukhaṃ vedayitaṃ, na dukkhaṃ vedayitaṃ. Parato tīṇi padāni itthiliṅgavasena vuttāni. Sātā vedanā, na asātā. Sukhā vedanā, na dukkhāti ayameva panettha attho.

Cetasikasukhaniddeso vuttapaṭipakkhanayena yojetabbo. Te sukhāti liṅgavipallāso kato, tāni sukhānīti vuttaṃ hoti. Sesamettha catukke heṭṭhā paṭhamacatukke vuttanayeneva veditabbaṃ. Cattāri suttantikavatthūni dutiyacatukkavasena veditabbānīti.

Dutiyacatukkaniddesavaṇṇanā niṭṭhitā.

176. Tatiyacatukkaniddese cittanti mūlapadaṃ. Viññāṇanti atthapadaṃ. Yaṃ cittantiādi pītiyaṃ vuttanayena yojetabbaṃ. Tattha cittantiādīsu cittavicittatāya cittaṃ. Ārammaṇaṃ minamānaṃ jānātīti mano. Mānasanti manoyeva. ‘‘Antalikkhacaro pāso, yvāyaṃ carati mānaso’’ti (saṃ. ni. 1.151; mahāva. 33) hi ettha pana sampayuttakadhammo mānasoti vutto.

‘‘Kathañhi bhagavā tuyhaṃ, sāvako sāsane rato;

Appattamānaso sekkho, kālaṃ kayirā jane sutā’’ti. (saṃ. ni. 1.159) –

Ettha arahattaṃ mānasanti vuttaṃ. Idha pana manova mānasaṃ. Byañjanavasena hetaṃ padaṃ vaḍḍhitaṃ.

Hadayanti cittaṃ. ‘‘Cittaṃ vā te khipissāmi, hadayaṃ vā te phālessāmī’’ti (saṃ. ni. 1.237; su. ni. āḷavakasutta) ettha uro hadayanti vuttaṃ. ‘‘Hadayā hadayaṃ maññe aññāya tacchatī’’ti (ma. ni. 1.63) ettha cittaṃ. ‘‘Vakkaṃ hadaya’’nti (dī. ni. 2.377; ma. ni. 1.110) ettha hadayavatthu. Idha pana cittameva abbhantaraṭṭhena ‘‘hadaya’’nti vuttaṃ. Tadeva parisuddhaṭṭhena paṇḍaraṃ. Bhavaṅgaṃ sandhāyetaṃ vuttaṃ. Yathāha – ‘‘pabhassaramidaṃ, bhikkhave, cittaṃ, tañca kho āgantukehi upakkilesehi upakkiliṭṭha’’nti (a. ni. 1.49). Tato nikkhantattā pana akusalampi gaṅgāya nikkhantā nadī gaṅgā viya, godhāvarito nikkhantā godhāvarī viya ca ‘‘paṇḍara’’ntveva vuttaṃ. Yasmā pana ārammaṇavijānanalakkhaṇaṃ cittaṃ upakkilesena kileso na hoti, sabhāvato parisuddhameva hoti, upakkilesayoge pana sati upakkiliṭṭhaṃ nāma hoti, tasmāpi ‘‘paṇḍara’’nti vattuṃ yujjati.

Mano manāyatananti idha pana manogahaṇaṃ manasseva āyatanabhāvadīpanatthaṃ. Tenetaṃ dīpeti – ‘‘nayidaṃ devāyatanaṃ viya manassa āyatanattā manāyatanaṃ, atha kho mano eva āyatanaṃ manāyatana’’nti.

Āyatanaṭṭho heṭṭhā vuttoyeva. Manate iti mano, vijānātīti attho. Aṭṭhakathācariyā panāhu – nāḷiyā minamāno viya mahātulāya dhārayamāno viya ca ārammaṇaṃ jānātīti mano, tadeva mananalakkhaṇe indaṭṭhaṃ kāretīti indriyaṃ, manova indriyaṃ manindriyaṃ.

Vijānātīti viññāṇaṃ. Viññāṇameva khandho viññāṇakkhandho. Ruḷhito khandho vutto. Rāsaṭṭhena hi viññāṇakkhandhassa ekadeso ekaṃ viññāṇaṃ. Tasmā yathā rukkhassa ekadesaṃ chindanto rukkhaṃ chindatīti vuccati, evameva viññāṇakkhandhassa ekadesabhūtaṃ ekampi viññāṇaṃ ruḷhito ‘‘viññāṇakkhandho’’ti vuttaṃ. Yasmā pana rāsaṭṭhoyeva khandhaṭṭho na hoti, koṭṭhāsaṭṭhopi khandhaṭṭhoyeva, tasmā koṭṭhāsaṭṭhena viññāṇakoṭṭhāsotipi attho. Tajjā manoviññāṇadhātūti tesaṃ phassādīnaṃ sampayuttadhammānaṃ anucchavikā manoviññāṇadhātu. Imasmiñhi pade ekameva cittaṃ minanaṭṭhena mano, vijānanaṭṭhena viññāṇaṃ, sabhāvaṭṭhena, nissattaṭṭhena vā dhātūti tīhi nāmehi vuttaṃ.

177.

Abhippamodoti adhikā tuṭṭhi.

178. Samādhiniddese acalabhāvena ārammaṇe tiṭṭhatīti ṭhiti. Parato padadvayaṃ upasaggavasena vaḍḍhitaṃ . Apica sampayuttadhamme ārammaṇamhi sampiṇḍetvā tiṭṭhatīti saṇṭhiti. Ārammaṇaṃ ogāhetvā anupavisitvā tiṭṭhatīti avaṭṭhiti. Kusalapakkhasmiṃ hi cattāro dhammā ārammaṇaṃ ogāhanti saddhā sati samādhi paññāti. Teneva saddhā ‘‘okappanā’’ti vuttā, sati ‘‘apilāpanatā’’ti, samādhi ‘‘avaṭṭhitī’’ti, paññā ‘‘pariyogāhanā’’ti. Akusalapakkhe pana tayo dhammā ārammaṇaṃ ogāhanti taṇhā diṭṭhi avijjāti. Teneva te ‘‘oghā’’ti vuttā. Uddhaccavicikicchāvasena pavattassa visāhārassa paṭipakkhato avisāhāro, avisāharaṇanti attho. Uddhaccavicikicchāvaseneva gacchantaṃ cittaṃ vikkhipati nāma, ayaṃ pana tathā na hotīti avikkhepo. Uddhaccavicikicchāvaseneva cittaṃ visāhaṭaṃ nāma hoti, ito cito ca harīyati, ayaṃ pana avisāhaṭassa mānasassa bhāvoti avisāhaṭamānasatā.

Samathoti tividho samatho cittasamatho adhikaraṇasamatho sabbasaṅkhārasamathoti. Tattha aṭṭhasu samāpattīsu cittekaggatā cittasamatho nāma. Tañhi āgamma cittacalanaṃ cittavipphandanaṃ sammati vūpasammati, tasmā so ‘‘cittasamatho’’ti vuccati. Sammukhāvinayādisattavidho adhikaraṇasamatho nāma. Tañhi āgamma tāni tāni adhikaraṇāni sammanti vūpasammanti, tasmā so ‘‘adhikaraṇasamatho’’ti vuccati. Yasmā pana sabbe saṅkhārā nibbānaṃ āgamma sammanti vūpasammanti, tasmā taṃ sabbasaṅkhārasamathoti vuccati. Imasmiṃ atthe cittasamatho adhippeto. Samādhilakkhaṇe indaṭṭhaṃ kāretīti samādhindriyaṃ. Uddhacce na kampatīti samādhibalaṃ. Sammāsamādhīti yāthāvasamādhi niyyānikasamādhi kusalasamādhi.

179.Rāgato vimocayaṃ cittantiādīhi dasahi kilesavatthūhi vimocanaṃ vuttaṃ. Thinaggahaṇeneva cettha middhaggahaṇaṃ, uddhaccaggahaṇeneva ca kukkuccaggahaṇaṃ kataṃ hotīti aññesu pāṭhesu sahacārittā kilesavatthuto vimocanavacaneneva paṭhamajjhānādīhi nīvaraṇādito vimocanaṃ, aniccānupassanādīhi niccasaññādito ca vimocanaṃ vuttameva hotīti. Kathaṃ taṃ cittaṃ anupassatīti ettha peyyāle ca aniccānupassanādīhi niccasaññādīnaṃ pahānaṃ vuttameva. Cattāri suttantikavatthūni tatiyacatukkavasena veditabbānīti.

Tatiyacatukkaniddesavaṇṇanā niṭṭhitā.

180. Catutthacatukkaniddese ‘‘aniddiṭṭhe napuṃsaka’’nti vacanato asukanti aniddiṭṭhattā ‘‘aniccanti kiṃ anicca’’nti napuṃsakavacanena pucchā katā. Uppādavayaṭṭhenāti uppādavayasaṅkhātena atthena, uppādavayasabhāvenāti attho. Ettha ca pañcakkhandhā sabhāvalakkhaṇaṃ, pañcannaṃ khandhānaṃ uppādavayā vikāralakkhaṇaṃ. Etena hutvā abhāvena aniccāti vuttaṃ hoti. Teneva ca aṭṭhakathāyaṃ ‘‘saṅkhatalakkhaṇavasena aniccatāti tesaṃyeva uppādavayaññathatta’’nti ca vatvāpi ‘‘hutvā abhāvo vā’’ti vuttaṃ. Etena hutvā abhāvākāro aniccalakkhaṇanti vuttaṃ hoti. ‘‘Pañcannaṃ khandhānaṃ udayabbayaṃ passanto imāni paññāya lakkhaṇānī’’ti peyyālaṃ katvā vuttaṃ. Dhammāti rūpakkhandhādayo yathāvuttadhammā.

Virāgānupassīniddese rūpe ādīnavaṃ disvāti bhaṅgānupassanato paṭṭhāya parato vuttehi aniccaṭṭhādīhi rūpakkhandhe ādīnavaṃ disvā. Rūpavirāgeti nibbāne. Nibbānañhi āgamma rūpaṃ virajjati apunaruppattidhammataṃ āpajjanena nirujjhati, tasmā nibbānaṃ ‘‘rūpavirāgo’’ti vuccati. Chandajāto hotīti anussavavasena uppannadhammacchando hoti. Saddhādhimuttoti tasmiṃyeva nibbāne saddhāya ca adhimutto nicchito. Cittañcassa svādhiṭṭhitanti assa yogissa cittaṃ khayavirāgasaṅkhāte rūpabhaṅge ārammaṇavasena , accanta virāgasaṅkhāte rūpavirāge nibbāne anussavavasena suṭṭhu adhiṭṭhitaṃ suṭṭhu patiṭṭhitaṃ hotīti sambandhato veditabbaṃ. Rūpe virāgānupassīti rūpassa khayavirāgo rūpe virāgoti pakatibhummavacanena vutto. Rūpassa accantavirāgo rūpe virāgoti nimittatthe bhummavacanena vutto. Taṃ duvidhampi virāgaṃ ārammaṇato ajjhāsayato ca anupassanasīlo ‘‘rūpe virāgānupassī’’ti vutto. Esa nayo vedanādīsu. Nirodhānupassīpadaniddesepi eseva nayo.

181.Katihākārehītiādi panettha viseso – tattha avijjādīnaṃ paṭiccasamuppādaṅgānaṃ ādīnavanirodhadassaneneva rūpādīnampi ādīnavanirodhā dassitā honti tesampi paṭiccasamuppādaṅgānativattanato. Iminā eva ca visesavacanena virāgānupassanato nirodhānupassanāya visiṭṭhabhāvo vutto hoti. Tattha aniccaṭṭhenāti khayaṭṭhena, hutvā abhāvaṭṭhena vā. Dukkhaṭṭhenāti bhayaṭṭhena, paṭipīḷanaṭṭhena vā. Anattaṭṭhenāti asārakaṭṭhena, avasavattanaṭṭhena vā. Santāpaṭṭhenāti kilesasantāpanaṭṭhena. Vipariṇāmaṭṭhenāti jarābhaṅgavasena dvidhā pariṇāmanaṭṭhena. Nidānanirodhenāti mūlapaccayābhāvena. Nirujjhatīti na bhavati. Samudayanirodhenāti āsannapaccayābhāvena. Mūlapaccayo hi byādhissa asappāyabhojanaṃ viya nidānanti vutto, āsannapaccayo byādhissa vātapittasemhā viya samudayoti vutto. Nidānañhi nicchayena dadāti phalamiti nidānaṃ, samudayo pana suṭṭhu udeti etasmā phalamiti samudayo. Jātinirodhenāti mūlapaccayassa uppattiabhāvena. Pabhavanirodhenāti āsannapaccayassa uppattiabhāvena. Jātiyeva hi pabhavati etasmā dukkhanti pabhavoti vattuṃ yujjati. Hetunirodhenāti janakapaccayābhāvena. Paccayanirodhenāti upatthambhakapaccayābhāvena. Mūlapaccayopi hi āsannapaccayo ca janakapaccayo upatthambhakapaccayo ca hotiyeva. Etehi tikkhavipassanākkhaṇe tadaṅganirodho, maggakkhaṇe samucchedanirodho vutto hoti. Ñāṇuppādenāti tikkhavipassanāñāṇassa vā maggañāṇassa vā uppādena. Nirodhupaṭṭhānenāti vipassanākkhaṇe paccakkhato khayanirodhassa anussavavasena nirodhasaṅkhātassa nibbānassa upaṭṭhānena, maggakkhaṇe paccakkhato ca nibbānassa upaṭṭhānena. Etehi visayavisayiniyamova kato hoti, tadaṅgasamucchedanirodho ca vutto hoti.

182. Paṭinissaggānupassīpadaniddese rūpaṃ pariccajatīti ādīnavadassanena nirapekkhatāya rūpakkhandhaṃ pariccajati. Pariccāgapaṭinissaggoti pariccāgaṭṭhena paṭinissaggoti vuttaṃ hoti. Etena paṭinissaggapadassa pariccāgaṭṭho vutto, tasmā kilesānaṃ pajahananti attho. Ettha ca vuṭṭhānagāminī vipassanā kilese tadaṅgavasena pariccajati, maggo samucchedavasena. Rūpanirodhe nibbāne cittaṃ pakkhandatīti vuṭṭhānagāminī taṃninnatāya pakkhandati, maggo ārammaṇakaraṇena. Pakkhandanapaṭinissaggoti pakkhandanaṭṭhena paṭinissaggoti vuttaṃ hoti. Etena paṭinissaggapadassa pakkhandanaṭṭho vutto, tasmā cittassa nibbāne vissajjananti attho. Cattāri suttantikavatthūni catutthacatukkavasena veditabbāni. Imasmiṃ catukke jarāmaraṇe vattabbaṃheṭṭhā vuttanayeneva veditabbaṃ. Satipaṭṭhānesu ca ‘‘kāye kāyānupassanā, citte cittānupassanā’’ti kāyacittānaṃ ekattavohāravasena ekavacananiddeso kato. ‘‘Vedanāsu vedanānupassanā, dhammesu dhammānupassanā’’ti vedanādhammānaṃ nānattavohāravasena bahuvacananiddeso katoti veditabboti.

Catutthacatukkaniddesavaṇṇanā niṭṭhitā.

Niṭṭhitā ca satokāriñāṇaniddesavaṇṇanā.

6. Ñāṇarāsichakkaniddesavaṇṇanā

183. Idāni chahi rāsīhi uddiṭṭhañāṇesu catuvīsatisamādhiñāṇaniddese tāva kāyānupassanādīnaṃ tiṇṇaṃ catukkānaṃ vasena dvādasannaṃ vatthūnaṃ ekekasmiṃ assāsavasena eko , passāsavasena ekoti dve dve samādhīti dvādasasu vatthūsu catuvīsati samādhayo honti. Jhānakkhaṇe tehi sampayuttāni catuvīsatisamādhivasena ñāṇāni.

Dvāsattativipassanāñāṇaniddese dīghaṃ assāsāti ‘‘dīgha’’ntivuttaassāsato. Kiṃ vuttaṃ hoti? Dīghaṃ assāsahetu jhānaṃ paṭilabhitvā samāhitena cittena vipassanākkhaṇe aniccato anupassanaṭṭhena vipassanāti vuttaṃ hoti. Esa nayo uttaratrāpi. Tesaṃyeva dvādasannaṃ vatthūnaṃ ekekasmiṃ assāsavasena tisso, passāsavasena tissoti cha cha anupassanāti dvādasasu vatthūsu dvāsattati anupassanā honti. Tā eva dvāsattati anupassanā dvāsattativipassanāvasena ñāṇāni.

Nibbidāñāṇaniddese aniccānupassī assasanti aniccānupassī hutvā assasanto, aniccānupassī hutvā vattentoti attho. ‘‘Assasa’’nti ca idaṃ vacanaṃ hetuatthe daṭṭhabbaṃ. Yathābhūtaṃ jānāti passatīti nibbidāñāṇanti kalāpasammasanato paṭṭhāya yāva bhaṅgānupassanā pavattavipassanāñāṇena saṅkhārānaṃ yathāsabhāvaṃ jānāti, cakkhunā diṭṭhamiva ca teneva ñāṇacakkhunā passati. Tasmā nibbidāñāṇaṃ nāmāti attho, saṅkhāresu nibbindañāṇaṃ nāmāti vuttaṃ hoti. Upari bhayatūpaṭṭhānādīnaṃ muñcitukamyatādīnañca ñāṇānaṃ visuṃ āgatattā idha yathāvuttāneva vipassanāñāṇāni nibbidāñāṇānīti veditabbāni.

Nibbidānulomañāṇaniddese aniccānupassī assasanti aniccānupassino assasantassa. Sāmiatthe paccattavacanaṃ. Bhayatupaṭṭhāne paññātivacaneneva bhayatupaṭṭhānaādīnavānupassanānibbidānupassanāñāṇāni vuttāni honti tiṇṇaṃ ekalakkhaṇattā. Imāni tīṇi ñāṇāni anantarā vuttānaṃ nibbidāñāṇānaṃ anukūlabhāvena anulomato nibbidānulomañāṇānīti vuttāni.

Nibbidāpaṭippassaddhiñāṇaniddese aniccānupassī assasanti anantarasadisameva. Paṭisaṅkhā santiṭṭhanā paññātivacaneneva muñcitukamyatāpaṭisaṅkhānupassanāsaṅkhārupekkhāñāṇāni vuttāni honti tiṇṇaṃ ekalakkhaṇattā. ‘‘Paṭisaṅkhā santiṭṭhanā’’tivacaneneva anulomañāṇamaggañāṇānipi gahitāni honti . Saṅkhārupekkhāñāṇaanulomañāṇānipi hi nibbidāya sikhāppattattā nibbidājananabyāpārappahānena nibbidāpaṭippassaddhiñāṇāni nāma honti. Maggañāṇaṃ pana nibbidāpaṭippassaddhante uppajjanato nibbidāpaṭippassaddhiñāṇaṃ nāma hotīti ativiya yujjatīti. Nibbidānulomañāṇesu viya ādibhūtaṃ muñcitukamyatāñāṇaṃ aggahetvā ‘‘paṭisaṅkhā santiṭṭhanā’’ti ante ñāṇadvayaggahaṇaṃ maggañāṇasaṅgahaṇatthaṃ. Muñcitukamyatāti hi vutte anulomañāṇaṃ saṅgayhati, na maggañāṇaṃ. Maggañāṇañhi muñcitukamyatā nāma na hoti, kiccasiddhiyaṃ santiṭṭhanato pana santiṭṭhanā nāma hoti. Aṭṭhakathāyampi ca ‘‘phusanāti appanā’’ti vuttaṃ. Idañca maggañāṇaṃ nibbāne appanāti katvā santiṭṭhanā nāma hotīti ‘‘santiṭṭhanā’’tivacanena maggañāṇampi saṅgayhati. Nibbidānulomañāṇānipi atthato nibbidāñāṇāneva hontīti tānipi nibbidāñāṇehi saṅgahetvā nibbidāpaṭippassaddhiñāṇānīti nibbidāgahaṇameva kataṃ, na nibbidānulomaggahaṇaṃ. Tīsupi cetesu ñāṇaṭṭhakaniddesesu catutthassa dhammānupassanācatukkassa vasena vuttānaṃ catunnaṃ vatthūnaṃ ekekasmiṃ assāsavasena ekaṃ, passāsavasena ekanti dve dve ñāṇānīti catūsu vatthūsu aṭṭha ñāṇāni honti.

Vimuttisukhañāṇaniddese pahīnattāti pahānaṃ dassetvā tassa pahānassa samucchedappahānattaṃ dassento samucchinnattāti āha. Vimuttisukhe ñāṇanti phalavimuttisukhasampayuttañāṇañca phalavimuttisukhārammaṇapaccavekkhaṇañāṇañca. Anusayavatthussa kilesassa pahānena pariyuṭṭhānaduccaritavatthuppahānaṃ hotīti dassanatthaṃ puna anusayānaṃ pahānaṃ vuttaṃ. Ekavīsatiphalañāṇaṃ sandhāya pahīnakilesagaṇanāyapi ñāṇagaṇanā katā hoti, paccavekkhaṇañāṇañca sandhāya pahīnakilesapaccavekkhaṇagaṇanāya phalapaccavekkhaṇañāṇagaṇanā katā hotīti.

Ñāṇarāsichakkaniddesavaṇṇanā niṭṭhitā.

Saddhammappakāsiniyā paṭisambhidāmaggaṭṭhakathāya

Ānāpānassatikathāvaṇṇanā niṭṭhitā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app