4. Indriyakathā

1. Paṭhamasuttantaniddesavaṇṇanā

184. Idāni ānāpānassatikathānantaraṃ kathitāya indriyakathāya apubbatthānuvaṇṇanā anuppattā. Ayañhi indriyakathā ānāpānassatibhāvanāya upakārakānaṃ indriyānaṃ abhāve ānāpānassatibhāvanāya abhāvato tadupakārakānaṃ indriyānaṃ visodhanādividhidassanatthaṃ ānāpānassatikathānantaraṃ kathitāti tañca kathetabbaṃ indriyakathaṃ attanā bhagavato sammukhā sutaṃ viññātādhippāyasuttantikadesanaṃ pubbaṅgamaṃ katvā tadatthappakāsanavasena kathetukāmo paṭhamaṃ tāva evaṃ me sutantiādimāha.

Tattha evanti nipātapadaṃ. Metiādīni nāmapadāni. Viharatīti ettha vi-iti upasaggapadaṃ, haratīti ākhyātapadanti iminā tāva nayena padavibhāgo veditabbo.

Atthato pana upamūpadesagarahapasaṃsanākāravacanaggahaṇesu evaṃ-saddo dissati nidassanatthe ca avadhāraṇatthe ca. Idha pana evaṃsaddo ākāratthe nidassanatthe ca viññujanena pavutto, tatheva avadhāraṇatthe ca.

Tattha ākāratthena evaṃsaddena etamatthaṃ dīpeti – nānānayanipuṇamanekajjhāsayasamuṭṭhānaṃ atthabyañjanasampannaṃ vividhapāṭihāriyaṃ dhammatthadesanāpaṭivedhagambhīraṃ sabbasattānaṃ sakasakabhāsānurūpato sotapathamāgacchantaṃ tassa bhagavato vacanaṃ sabbappakārena ko samattho viññātuṃ, sabbathāmena pana sotukāmataṃ janetvāpi evaṃ me sutaṃ, mayāpi ekenākārena sutanti.

Nidassanatthena ‘‘nāhaṃ sayambhū, na mayā idaṃ sacchikata’’nti attānaṃ parimocento ‘‘evaṃ me sutaṃ, mayāpi evaṃ suta’’nti idāni vattabbaṃ sakalaṃ suttaṃ nidasseti.

Avadhāraṇatthena thero sāriputto ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto’’ti (a. ni. 1.188-189), ‘‘nāhaṃ, bhikkhave, aññaṃ ekapuggalampi samanupassāmi, yo evaṃ tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavatteti yathayidaṃ, bhikkhave, sāriputto. Sāriputto, bhikkhave, tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavattetī’’tievamādinā (a. ni. 1.187) nayena bhagavatā pasatthabhāvānurūpaṃ attano dhāraṇabalaṃ dassento sattānaṃ sotukāmataṃ janeti ‘‘evaṃ me sutaṃ, tañca kho atthato vā byañjanato vā anūnamanadhikaṃ, evameva, na aññathā daṭṭhabba’’nti.

Mesaddo karaṇasampadānasāmiatthesu dissati. Idha pana ‘‘mayā sutaṃ, mama suta’’nti ca atthadvaye yujjati.

Sutanti ayaṃsaddo saupasaggo anupasaggo ca vissutagamanakilinnaupacitaanuyogasotaviññeyyesu dissati viññātepi ca sotadvārānusārena. Idha panassa sotadvārānusārena upadhāritanti vā upadhāraṇanti vā attho. Me-saddassa hi mayātiatthe sati ‘‘evaṃ mayā sutaṃ sotadvārānusārena upadhārita’’nti yujjati, mamātiatthe sati ‘‘evaṃ mama sutaṃ sotadvārānusārena upadhāraṇa’’nti yujjati.

Apica ‘‘evaṃ me suta’’nti attanā uppāditabhāvaṃ appaṭijānanto purimasavanaṃ vivaranto ‘‘sammukhā paṭiggahitamidaṃ mayā tassa bhagavato catuvesārajjavisāradassa dasabaladharassa āsabhaṭṭhānaṭṭhāyino sīhanādanādino sabbasattuttamassa dhammissarassa dhammarājassa dhammādhipatino dhammadīpassa dhammasaraṇassa saddhammavaracakkavattino sammāsambuddhassa vacanaṃ, na ettha atthe vā dhamme vā pade vā byañjane vā kaṅkhā vā vimati vā kātabbā’’ti imasmiṃ dhamme assaddhiyaṃ vināseti, saddhāsampadaṃ uppādetīti. Tenetaṃ vuccati –

‘‘Vināsayati assaddhaṃ, saddhaṃ vaḍḍheti sāsane;

Evaṃ me sutamiccevaṃ, vadaṃ gotamasāvako’’ti.

Ekanti gaṇanaparicchedaniddeso. Samayanti paricchinnaniddeso. Ekaṃ samayanti aniyamitaparidīpanaṃ. Tattha samayasaddo –

Samavāye khaṇe kāle, samūhe hetudiṭṭhisu;

Paṭilābhe pahāne ca, paṭivedhe ca dissati.

Idha panassa kālo attho. Tena saṃvaccharautumāsaddhamāsarattindivapubbaṇhamajjhanhikasāyanhapaṭhama- majjhimapacchimayāmamuhuttādīsu kālappabhedabhūtesu samayesu ekaṃ samayanti dīpeti.

Tattha kiñcāpi etesu saṃvaccharādīsu samayesu yaṃ yaṃ suttaṃ yamhi yamhi saṃvacchare utumhi māse pakkhe rattibhāge divasabhāge vā vuttaṃ, sabbaṃ taṃ therassa suviditaṃ suvavatthāpitaṃ paññāya. Yasmā pana ‘‘evaṃ me sutaṃ asukasaṃvacchare asukautumhi asukamāse asukapakkhe asukarattibhāge asukadivasabhāge vā’’ti evaṃ vutte na sakkā sukhena dhāretuṃ vā uddisituṃ vā uddisāpetuṃ vā, bahu ca vattabbaṃ hoti, tasmā ekeneva padena tamatthaṃ samodhānetvā ‘‘ekaṃ samaya’’nti āha.

Ye vā ime gabbhokkantisamayo jātisamayo saṃvegasamayo abhinikkhamanasamayo dukkarakārikasamayo māravijayasamayo abhisambodhisamayo diṭṭhadhammasukhavihārasamayo desanāsamayo parinibbānasamayotievamādayo bhagavato devamanussesu ativiya pakāsā anekakālappabhedā eva samayā, tesu samayesu desanāsamayasaṅkhātaṃ ekaṃ samayanti dīpeti. Yo cāyaṃ ñāṇakaruṇākiccasamayesu karuṇākiccasamayo, attahitaparahitapaṭipattisamayesu parahitapaṭipattisamayo, sannipatitānaṃ karaṇīyadvayasamayesu dhammikathāsamayo, desanāpaṭipattisamayesu desanāsamayo, tesupi samayesu aññataraṃ samayaṃ sandhāya ‘‘ekaṃ samaya’’nti āha.

Yasmā pana ‘‘ekaṃ samaya’’nti accantasaṃyogattho sambhavati. Yañhi samayaṃ bhagavā imaṃ aññaṃ vā suttantaṃ desesi, accantameva taṃ samayaṃ karuṇāvihārena vihāsi, tasmā tadatthajotanatthaṃ idha upayogavacananiddeso katoti.

Tenetaṃ vuccati –

‘‘Taṃ taṃ atthamapekkhitvā, bhummena karaṇena ca;

Aññatra samayo vutto, upayogena so idhā’’ti.

Porāṇā pana vaṇṇayanti – ‘‘tasmiṃ samaye’’ti vā ‘‘tena samayenā’’ti vā ‘‘taṃ samaya’’nti vā abhilāpamattabhedo esa, sabbattha bhummamevatthoti. Tasmā ‘‘ekaṃ samaya’’nti vuttepi ‘‘ekasmiṃ samaye’’ti attho veditabbo.

Bhagavāti garu. Garuñhi loke ‘‘bhagavā’’ti vadanti. Ayañca sabbaguṇavisiṭṭhatāya sabbasattānaṃ garu, tasmā ‘‘bhagavā’’ti veditabbo. Porāṇehipi vuttaṃ –

‘‘Bhagavāti vacanaṃ seṭṭhaṃ, bhagavāti vacanamuttamaṃ;

Garu gāravayutto so, bhagavā tena vuccatī’’ti.

Apica –

‘‘Bhāgyavā bhaggavā yutto, bhagehi ca vibhattavā;

Bhattavā vantagamano, bhavesu bhagavā tato’’ti. –

Imissāpi gāthāya vasena assa padassa vitthārato attho veditabbo. So ca visuddhimagge buddhānussatiniddese (visuddhi. 1.123 ādayo) vuttoyeva.

Ettāvatā cettha evanti vacanena desanāsampattiṃ niddisati, me sutanti sāvakasampattiṃ, ekaṃ samayanti kālasampattiṃ, bhagavāti desakasampattiṃ.

Sāvatthiyanti ettha ca savatthassa isino nivāsaṭṭhānabhūtā nagarī sāvatthī, yathā kākandī mākandīti evaṃ tāva akkharacintakā. Aṭṭhakathācariyā pana bhaṇanti – yaṃ kiñci manussānaṃ upabhogaparibhogaṃ sabbamettha atthīti sāvatthī, satthasamāyoge ca kiṃ bhaṇḍamatthīti pucchite sabbamatthītipi vacanamupādāya sāvatthī.

‘‘Sabbadā sabbūpakaraṇaṃ, sāvatthiyaṃ samohitaṃ;

Tasmā sabbamupādāya, sāvatthīti pavuccatī’’ti. –

Tassaṃ sāvatthiyaṃ. Samīpatthe bhummavacanaṃ. Viharatīti avisesena iriyāpathadibbabrahmaariyavihāresu aññataravihārasamaṅgiparidīpanametaṃ, idha pana ṭhānagamanāsanasayanappabhedesu iriyāpathesu aññatarairiyāpathasamāyogaparidīpanaṃ. Tena ṭhitopi gacchantopi nisinnopi sayānopi bhagavā ‘‘viharati’’cceva veditabbo. So hi bhagavā ekaṃ iriyāpathabādhanaṃ aññena iriyāpathena vicchinditvā aparipatantamattabhāvaṃ harati pavatteti, tasmā ‘‘viharatī’’ti vuccati.

Jetavaneti ettha attano paccatthikajanaṃ jinātīti jeto, rañño vā attano paccatthikajane jite jātoti jeto, maṅgalakamyatāya vā tassa evaṃnāmameva katanti jeto, vanayatīti vanaṃ, attasampadāya sattānaṃ bhattiṃ kāreti, attani sinehaṃ uppādetīti attho. Vanute iti vā vanaṃ, nānāvidhakusumagandhasammodamattakokilādivihaṅgābhirutehi mandamārutacalitarukkhasākhāviṭapapallavapalāsehi ‘‘etha maṃ paribhuñjathā’’ti pāṇino yācati viyāti attho. Jetassa vanaṃ jetavanaṃ. Tañhi jetena rājakumārena ropitaṃ saṃvaddhitaṃ paripālitaṃ, so ca tassa sāmī ahosi, tasmā jetavananti vuccati. Tasmiṃ jetavane. Vanañca nāma ropimaṃ sayaṃjātanti duvidhaṃ. Idañca veḷuvanādīni ca ropimāni, andhavanamahāvanādīni sayaṃjātāni.

Anāthapiṇḍikassa ārāmeti sudatto nāma so gahapati mātāpitūhi katanāmavasena. Sabbakāmasamiddhatāya pana vigatamaccheratāya karuṇādiguṇasamaṅgitāya ca niccakālaṃ anāthānaṃ piṇḍamadāsi, tena anāthapiṇḍikoti saṅkhaṃ gato. Āramanti ettha pāṇino, visesena vā pabbajitāti ārāmo, tassa pupphaphalādisobhāya nātidūranaccāsannatādipañcavidhasenāsanaṅgasampattiyā ca tato tato āgamma ramanti abhiramanti, anukkaṇṭhitā hutvā nivasantīti attho. Vuttappakārāya vā sampattiyā tattha tattha gatepi attano abbhantaraṃ ānetvā ramāpetīti ārāmo. So hi anāthapiṇḍikena gahapatinā jetassa rājakumārassa hatthato aṭṭhārasahi hiraññakoṭīhi koṭisantharena kīṇitvā aṭṭhārasahi hiraññakoṭīhi senāsanāni kārāpetvā aṭṭhārasahi hiraññakoṭīhi vihāramahaṃ niṭṭhāpetvā evaṃ catupaññāsahiraññakoṭipariccāgena buddhappamukhassa bhikkhusaṅghassa niyyādito, tasmā ‘‘anāthapiṇḍikassa ārāmo’’ti vuccati. Tasmiṃ anāthapiṇḍikassa ārāme.

Ettha ca ‘‘jetavane’’tivacanaṃ purimasāmiparikittanaṃ, ‘‘anāthapiṇḍikassa ārāme’’ti pacchimasāmiparikittanaṃ. Kimetesaṃ parikittane payojananti? Puññakāmānaṃ diṭṭhānugatiāpajjanaṃ. Tattha hi dvārakoṭṭhakapāsādamāpane bhūmivikkayaladdhā aṭṭhārasa hiraññakoṭiyo anekakoṭiagghanakā rukkhā ca jetassa pariccāgo, catupaññāsa hiraññakoṭiyo anāthapiṇḍikassa . Iti tesaṃ parikittanena evaṃ puññakāmā puññāni karontīti dassento āyasmā sāriputto aññepi puññakāme tesaṃ diṭṭhānugatiāpajjane niyojeti.

Tattha siyā – yadi tāva bhagavā sāvatthiyaṃ viharati, ‘‘jetavane anāthapiṇḍikassa ārāme’’ti na vattabbaṃ. Atha tattha viharati, ‘‘sāvatthiya’’nti na vattabbaṃ. Na hi sakkā ubhayattha ekaṃ samayaṃ viharitunti. Na kho panetaṃ evaṃ daṭṭhabbaṃ, nanu avocumha ‘‘samīpatthe bhummavacana’’nti. Tasmā yathā gaṅgāyamunādīnaṃ samīpe goyūthāni carantāni ‘‘gaṅgāya caranti, yamunāya carantī’’ti vuccanti, evamidhāpi yadidaṃ sāvatthiyā samīpe jetavanaṃ anāthapiṇḍikassa ārāmo, tattha viharanto vuccati ‘‘sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme’’ti. Gocaragāmanidassanatthaṃ hissa sāvatthivacanaṃ, pabbajitānurūpanivāsaṭṭhānanidassanatthaṃ sesavacanaṃ.

Tattha sāvatthikittanena āyasmā sāriputto bhagavato gahaṭṭhānuggahakaraṇaṃ dasseti, jetavanādikittanena pabbajitānuggahakaraṇaṃ. Tathā purimena paccayaggahaṇato attakilamathānuyogavivajjanaṃ, pacchimena vatthukāmappahānato kāmasukhallikānuyogavivajjanūpāyaṃ. Atha vā purimena ca dhammadesanābhiyogaṃ, pacchimena vivekādhimuttiṃ. Purimena karuṇāya upagamanaṃ, pacchimena paññāya apagamanaṃ. Purimena sattānaṃ hitasukhanipphādanādhimuttataṃ, pacchimena parahitasukhakaraṇe nirupalepataṃ. Purimena dhammikasukhāpariccāganimittaṃ phāsuvihāraṃ, pacchimena uttarimanussadhammānuyoganimittaṃ. Purimena manussānaṃ upakārabahulataṃ, pacchimena devānaṃ. Purimena loke jātassa loke saṃvaddhabhāvaṃ, pacchimena lokena anupalittataṃ. Purimena ‘‘ekapuggalo, bhikkhave, loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Katamo ekapuggalo? Tathāgato arahaṃ sammāsambuddho’’ti (a. ni. 1.170) vacanato yadatthaṃ bhagavā uppanno, tadatthaparidīpanaṃ, pacchimena yattha uppanno, tadanurūpavihāraparidīpanaṃ. Bhagavā hi paṭhamaṃ lumbinivane, dutiyaṃ bodhimaṇḍeti lokiyalokuttarassa uppattiyā vaneyeva uppanno, tenassa vaneyeva vihāraṃ dassetīti evamādinā nayenettha atthayojanā veditabbā.

Tatrāti desakālaparidīpanaṃ. Tañhi yaṃ samayaṃ viharati, tatra samaye, yasmiñca jetavane viharati, tatra jetavaneti dīpeti. Bhāsitabbayutte vā desakāle dīpeti. Na hi bhagavā ayutte dese kāle vā dhammaṃ deseti. ‘‘Akālo kho tāva bāhiyā’’tiādi (udā. 10) cettha sādhakaṃ. Khoti padapūraṇamatte avadhāraṇatthe ādikālatthe vā nipāto. Bhagavāti lokagarudīpanaṃ. Bhikkhūti kathāsavanayuttapuggalavacanaṃ. Apicettha ‘‘bhikkhakoti bhikkhu, bhikkhācariyaṃ ajjhupagatoti bhikkhū’’tiādinā (vibha. 510; pārā. 45) nayena vacanattho veditabbo. Āmantesīti ālapi abhāsi sambodhesi, ayamettha attho. Aññatra pana ñāpanepi pakkosanepi. Bhikkhavoti āmantanākāradīpanaṃ. Tena tesaṃ bhikkhūnaṃ bhikkhanasīlatābhikkhanadhammatābhikkhanesādhukāritādiguṇayogasiddhena vacanena hīnādhikajanasevitaṃ vuttiṃ pakāsento uddhatadīnabhāvaniggahaṃ karoti. ‘‘Bhikkhavo’’ti iminā ca karuṇāvipphārasommahadayanayananipātapubbaṅgamena vacanena te attano mukhābhimukhe karonto teneva kathetukamyatādīpakena vacanena nesaṃ sotukamyataṃ janeti. Teneva ca sambodhanatthena vacanena sādhukasavanamanasikārepi te niyojeti. Sādhukasavanamanasikārāyattā hi sāsanasampatti.

Aparesu devamanussesu vijjamānesu kasmā bhikkhūyeva āmantesīti ce? Jeṭṭhaseṭṭhāsannasadāsannihitabhājanabhāvato. Sabbaparisasādhāraṇā hi bhagavato dhammadesanā. Parisāya ca jeṭṭhā bhikkhū paṭhamuppannattā, seṭṭhā anagāriyabhāvaṃ ādiṃ katvā satthu cariyānuvidhāyakattā sakalasāsanapaṭiggāhakattā ca, āsannā tattha nisinnesu satthusannikattā, sadāsannihitā satthusantikāvacarattā, dhammadesanāya ca te eva bhājanaṃ yathānusiṭṭhaṃ paṭipattisabbhāvato.

Tattha siyā – kimatthaṃ pana bhagavā dhammaṃ desento paṭhamaṃ bhikkhū āmantesi, na dhammameva desesīti? Satijananatthaṃ. Parisāya hi bhikkhū aññaṃ cintentāpi vikkhittacittāpi dhammaṃ paccavekkhantāpi kammaṭṭhānaṃ manasikarontāpi nisinnā honti, te anāmantetvā dhamme desiyamāne ‘‘ayaṃ desanā kiṃnidānā kiṃpaccayā katamāya atthuppattiyā desitā’’ti sallakkhetuṃ asakkontā vikkhepaṃ āpajjeyyuṃ, duggahitaṃ vā gaṇheyyuṃ . Tena tesaṃ satijananatthaṃ bhagavā paṭhamaṃ āmantetvā pacchā dhammaṃ deseti.

Bhadanteti gāravavacanametaṃ, satthuno paṭivacanadānaṃ vā. Apicettha ‘‘bhikkhavo’’ti vadamāno bhagavā te bhikkhū ālapati, ‘‘bhadante’’ti vadamānā te bhagavantaṃ paccālapanti. Tathā ‘‘bhikkhavo’’ti bhagavā ābhāsati, ‘‘bhadante’’ti te paccābhāsanti. ‘‘Bhikkhavo’’ti paṭivacanaṃ dāpeti, bhadanteti paṭivacanaṃ denti. Te bhikkhūti ye bhagavā āmantesi. Bhagavato paccassosunti bhagavato āmantanaṃ paṭiassosuṃ, abhimukhā hutvā suṇiṃsu sampaṭicchiṃsu paṭiggahesunti attho. Bhagavā etadavocāti bhagavā etaṃ idāni vattabbaṃ sakalasuttaṃ avoca.

Ettāvatā ca yaṃ āyasmatā sāriputtena kamalakuvalayujjalavimalasādurasasalilāya pokkharaṇiyā sukhāvataraṇatthaṃ nimmalasilātalaracanavilāsasopānaṃ vippakiṇṇamuttājālasadisavālikākiṇṇapaṇḍarabhūmibhāgaṃ titthaṃ viya, suvibhattabhittivicitravedikāparikkhittassa nakkhattapathaṃ phusitukāmatāya viya, vijambhitasamussayassa pāsādavarassa sukhārohaṇatthaṃ dantamayasaṇhamuduphalakakañcanalatāvinaddhamaṇigaṇappabhāsamudayujjalasobhaṃ sopānaṃ viya, suvaṇṇavalayanūpurādisaṅghaṭṭanasaddasammissitakathitahasitamadhurassaragehajanavicaritassa uḷārissariyavibhavasobhitassa mahāgharassa sukhappavesanatthaṃ suvaṇṇarajatamaṇimuttāpavāḷādijutivisadavijjotitasuppatiṭṭhitavisāladvārakavāṭaṃ mahādvāraṃ viya atthabyañjanasampannassa buddhānaṃ desanāñāṇagambhīrabhāvasaṃsūcakassa imassa suttassa sukhāvagāhaṇatthaṃ kāladesadesakaparisāpadesapaṭimaṇḍitaṃ nidānaṃ bhāsitaṃ, tassa atthavaṇṇanā samattā.

Suttante pañcāti gaṇanaparicchedo. Imāni indriyānīti paricchinnadhammanidassanaṃ. Indriyaṭṭho heṭṭhā vutto.

185. Idāni imaṃ suttantaṃ dassetvā imasmiṃ suttante vuttānaṃ indriyānaṃ visuddhibhāvanāvidhānaṃ bhāvitattaṃ paṭippassaddhiñca dassetukāmo imāni pañcindriyānītiādimāha. Tattha visujjhantīti visuddhiṃ pāpuṇanti. Assaddheti tīsu ratanesu saddhāvirahite. Saddheti tīsu ratanesu saddhāsampanne. Sevatoti cittena sevantassa. Bhajatoti upasaṅkamantassa. Payirupāsatoti sakkaccaṃ upanisīdantassa. Pasādanīye suttanteti pasādajanake ratanattayaguṇapaṭisaṃyutte suttante. Kusīteti kucchitena ākārena sīdantīti kusīdā, kusīdā eva kusītā. Te kusīte. Sammappadhāneti catukiccasādhakavīriyapaṭisaṃyuttasuttante. Muṭṭhassatīti naṭṭhassatike. Satipaṭṭhāneti satipaṭṭhānādhikārake suttante. Jhānavimokkheti catutthajjhānaaṭṭhavimokkhatividhavimokkhādhikārake suttante. Duppaññeti nippaññe, paññābhāvato vā duṭṭhā paññā etesanti duppaññā. Te duppaññe. Gambhīrañāṇacariyanti catusaccapaṭiccasamuppādādipaṭisaṃyutte suttante, ñāṇakathāsadise vā. Suttantakkhandheti suttantakoṭṭhāse. Assaddhiyantiādīsu assaddhiyanti assaddhabhāvaṃ. Assaddhiye ādīnavadassāvī assaddhiyaṃ pajahanto saddhindriyaṃ bhāveti, saddhindriye ānisaṃsadassāvī saddhindriyaṃ bhāvento assaddhiyaṃ pajahati. Esa nayo sesesu. Kosajjanti kusītabhāvaṃ. Pamādanti sativippavāsaṃ. Uddhaccanti uddhatabhāvaṃ, vikkhepanti attho. Pahīnattāti appanāvasena jhānapāripūriyā pahīnattā. Suppahīnattāti vuṭṭhānagāminivasena vipassanāpāripūriyā suṭṭhu pahīnattā. Bhāvitaṃ hoti subhāvitanti vuttakkameneva yojetabbaṃ. Vipassanāya hi vipakkhavasena pahīnattā ‘‘suppahīnattā’’ti vattuṃ yujjati. Tasmāyeva ca ‘‘subhāvita’’nti, na tathā jhānena. Yasmā pana pahātabbānaṃ pahānena bhāvanāsiddhi, bhāvanāsiddhiyā ca pahātabbānaṃ pahānasiddhi hoti, tasmā yamakaṃ katvā niddiṭṭhaṃ.

186. Paṭippassaddhivāre bhāvitāni ceva honti subhāvitāni cāti bhāvitānaṃyeva subhāvitatā. Paṭippassaddhāni ca suppaṭippassaddhāni cāti paṭippassaddhānaṃyeva suppaṭippassaddhatā vuttā. Phalakkhaṇe maggakiccanibbattivasena bhāvitatā paṭippassaddhatā ca veditabbā. Samucchedavisuddhiyoti maggavisuddhiyoyeva. Paṭippassaddhivisuddhiyoti phalavisuddhiyo eva.

Idāni tathā vuttavidhānāni indriyāni kārakapuggalavasena yojetvā dassetuṃ katinaṃ puggalānantiādimāha. Tattha savanena buddhoti sammāsambuddhato dhammakathāsavanena catusaccaṃ buddhavā, ñātavāti attho. Idaṃ bhāvitindriyabhāvassa kāraṇavacanaṃ. Bhāvanābhisamayavasena hi maggassa buddhattā phalakkhaṇe bhāvitindriyo hoti. Aṭṭhannampi ariyānaṃ tathāgatassa sāvakattā visesetvā arahattaphalaṭṭhameva dassento khīṇāsavoti āha. Soyeva hi sabbakiccanipphattiyā bhāvitindriyoti vutto. Itarepi pana taṃtaṃmaggakiccanipphattiyā pariyāyena bhāvitindriyā eva. Tasmā eva ca catūsu phalakkhaṇesu ‘‘pañcindriyāni bhāvitāni ceva honti subhāvitāni cā’’ti vuttaṃ. Yasmā pana tesaṃ uparimaggatthāya indriyabhāvanā atthiyeva, tasmā te na nippariyāyena bhāvitindriyā. Sayaṃ bhūtaṭṭhenāti anācariyo hutvā sayameva ariyāya jātiyā bhūtaṭṭhena jātaṭṭhena bhagavā. Sopi hi bhāvanāsiddhivasena phalakkhaṇe sayambhū nāma hoti. Evaṃ sayaṃ bhūtaṭṭhena bhāvitindriyo. Appameyyaṭṭhenāti anantaguṇayogato pamāṇetuṃ asakkuṇeyyaṭṭhena. Bhagavā phalakkhaṇe bhāvanāsiddhito appameyyoti. Tasmāyeva bhāvitindriyo.

Paṭhamasuttantaniddesavaṇṇanā niṭṭhitā.

2. Dutiyasuttantaniddesavaṇṇanā

187. Puna aññaṃ suttantaṃ nikkhipitvā indriyavidhānaṃ niddisitukāmo pañcimāni, bhikkhavetiādikaṃ suttantaṃ dasseti. Tattha yehi kecīti anavasesapariyādānaṃ, hi-kāro padapūraṇamatte nipāto. Samaṇā vā brāhmaṇā vāti lokavohāravasena vuttaṃ. Samudayanti paccayaṃ. Atthaṅgamanti uppannānaṃ abhāvagamanaṃ, anuppannānaṃ anuppādaṃ vā. Assādanti ānisaṃsaṃ. Ādīnavanti dosaṃ. Nissaraṇanti niggamanaṃ. Yathābhūtanti yathāsabhāvaṃ. Samaṇesūti samitapāpesu. Samaṇasammatāti na mayā samaṇāti sammatā. ‘‘Sammatā’’ti vattamānakālavasena vuccamāne saddalakkhaṇavasena ‘‘me’’ti ettha sāmivacanameva hoti. Brāhmaṇesūti bāhitapāpesu. Sāmaññatthanti samaṇabhāvassa atthaṃ. Brahmaññatthanti brāhmaṇabhāvassa atthaṃ. Dvayenāpi arahattaphalameva vuttaṃ. Atha vā sāmaññatthanti heṭṭhā tīṇi phalāni. Brahmaññatthanti arahattaphalaṃ. Sāmaññabrahmaññanti hi ariyamaggoyeva. Diṭṭheva dhammeti paccakkheyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanāyeva adhikena ñāṇena paccakkhaṃ katvā. Upasampajjāti pāpuṇitvā, nipphādetvā vā.

188. Suttantaniddese paṭhamaṃ indriyasamudayādīnaṃ pabhedagaṇanaṃ pucchitvā puna pabhedagaṇanā vissajjitā. Tattha asītisatanti asītiuttaraṃ sataṃ. Paṇḍitehi ‘‘asītisata’’nti vuttehi ākārehīti yojanā.

Puna pabhedagaṇanāpucchāpubbaṅgame gaṇanāniddese adhimokkhatthāyāti adhimuccanatthāya saddahanatthāya. Āvajjanāya samudayoti manodvārāvajjanacittassa samudayo. Saddhindriyassa samudayoti saddhindriyassa paccayo, saddhaṃ uppādessāmīti pubbabhāgāvajjanaṃ saddhindriyassa upanissayapaccayo, saddhindriyajavanassa āvajjanaṃ paṭhamassa javanassa anantarapaccayo, dutiyajavanādīnaṃ upanissayapaccayo. Adhimokkhavasenāti chandasampayuttaadhimokkhavasena. Chandassa samudayoti pubbabhāgāvajjanapaccayā uppannassa adhimokkhasampayuttassa yevāpanakabhūtassa dhammacchandassa samudayo. So pana saddhindriyassa sahajātaaññamaññanissayasampayuttaatthiavigatavasena paccayo hoti, chandādhipatikāle adhipatipaccayo ca hoti, soyeva dutiyassa anantarasamanantaraanantarūpanissayāsevananatthivigatavasena paccayo hoti. Imināva nayena manasikārassapi yojanā kātabbā. Kevalañhettha manasikāroti sāraṇalakkhaṇo yevāpanakamanasikāro. Adhipatipaccayatā panassa na hoti. Sampayuttesu imesaṃ dvinnaṃyeva gahaṇaṃ balavapaccayattāti veditabbaṃ . Saddhindriyassa vasenāti bhāvanābhivuddhiyā indriyabhāvaṃ pattassa saddhindriyassa vasena. Ekattupaṭṭhānanti ekārammaṇe acalabhāvena bhusaṃ ṭhānaṃ uparūpari saddhindriyassa paccayo hoti. Saddhindriye vuttanayeneva sesindriyānipi veditabbāni. Evamekekassa indriyassa cattāro cattāro samudayāti pañcannaṃ indriyānaṃ vīsati samudayā honti. Puna catunnaṃ samudayānaṃ ekekasmiṃ samudaye pañca pañca indriyāni yojetvā vīsati samudayā vuttā. Paṭhamavīsati nānāmaggavasena daṭṭhabbā, dutiyavīsati ekamaggavasena daṭṭhabbāti vadanti. Evaṃ cattālīsa ākārā honti. Atthaṅgamavāropi imināva nayena veditabbo. So pana atthaṅgamo indriyabhāvanaṃ ananuyuttassa appaṭiladdhā paṭilābhatthaṅgamo, indriyabhāvanāya parihīnassa paṭiladdhaparihāni atthaṅgamo, phalappattassa paṭippassaddhiatthaṅgamo. Ekattaanupaṭṭhānanti ekatte anupaṭṭhānaṃ.

Ka. assādaniddesavaṇṇanā

189. Assādaniddese assaddhiyassa anupaṭṭhānanti assaddhe puggale parivajjayato saddhe puggale sevato pasādanīyasuttante paccavekkhato tattha yonisomanasikāraṃ bahulīkaroto ca assaddhiyassa anupaṭṭhānaṃ hoti. Assaddhiyapariḷāhassa anupaṭṭhānanti ettha assaddhassa saddhākathāya pavattamānāya dukkhaṃ domanassaṃ uppajjati. Ayaṃ assaddhiyapariḷāho. Adhimokkhacariyāya vesārajjanti saddhāvatthuvasena vā bhāvanāya vā vasippattassa saddhāpavattiyā visāradabhāvo hoti. Santo ca vihārādhigamoti samathassa vā vipassanāya vā paṭilābho. Sukhaṃ somanassanti ettha cetasikasukhabhāvadassanatthaṃ somanassavacanaṃ. Saddhindriyasamuṭṭhitapaṇītarūpaphuṭṭhakāyassa kāyikasukhampi labbhatiyeva. Sukhasomanassassa padhānassādattā ‘‘ayaṃ saddhindriyassa assādo’’ti visesetvā vuttaṃ. Imināva nayena sesindriyassādāpi yojetvā veditabbā.

Kha. ādīnavaniddesavaṇṇanā

190. Ādīnavaniddese aniccaṭṭhenāti saddhindriyassa aniccaṭṭhena. So aniccaṭṭho saddhindriyassa ādīnavoti vuttaṃ hoti. Itaradvayepi eseva nayo. Ime samudayatthaṅgamassādādīnavā lokiyaindriyānamevāti veditabbā.

Ga. nissaraṇaniddesavaṇṇanā

191. Nissaraṇaniddese adhimokkhaṭṭhenātiādīsu ekekasmiṃ indriye pañca pañca katvā pañcannaṃ indriyānaṃ pañcavīsati nissaraṇāni maggaphalavasena niddiṭṭhāni. Tattha tato paṇītatarasaddhindriyassa paṭilābhāti tato vipassanākkhaṇe pavattasaddhindriyato maggakkhaṇe paṇītatarassa saddhindriyassa paṭilābhavasena. Purimatarasaddhindriyā nissaṭaṃ hotīti tasmiṃ maggakkhaṇe saddhindriyaṃ purimatarato vipassanākkhaṇe pavattasaddhindriyato nikkhantaṃ hoti. Imināva nayena phalakkhaṇe saddhindriyampi ubhayattha sesindriyānipi yojetabbāni.

192.Pubbabhāgepañcahi indriyehīti paṭhamajjhānūpacāre pañcahi indriyehi paṭhamajjhānādiaṭṭhasamāpattivasena aṭṭha nissaraṇāni, aniccānupassanādiaṭṭhārasamahāvipassanāvasena aṭṭhārasa nissaraṇāni, sotāpattimaggādivasena aṭṭha lokuttaranissaraṇāni. Evaṃ jhānasamāpattimahāvipassanāmaggaphalavasena catuttiṃsa nissaraṇāni purimapurimasamatikkamato niddiṭṭhāni. Nekkhamme pañcindriyānītiādīni pana sattatiṃsa nissaraṇāni paṭipakkhapahānavasena paṭipakkhato niddiṭṭhāni. Tattha nekkhammādīsu sattasu satta nissaraṇāni upacārabhūmivasena vuttāni, phalāni pana paṭipakkhapahānābhāvato na vuttāni.

193.Diṭṭhekaṭṭhehīti yāva sotāpattimaggā diṭṭhiyā saha ekasmiṃ puggale ṭhitāti diṭṭhekaṭṭhā. Tehi diṭṭhekaṭṭhehi. Oḷārikehīti thūlehi kāmarāgabyāpādehi. Aṇusahagatehīti sukhumabhūtehi kāmarāgabyāpādehiyeva. Sabbakilesehīti rūparāgādīhi. Tesu hi pahīnesu sabbakilesā pahīnā honti, tasmā ‘‘sabbakilesehī’’ti vuttaṃ. Avuttatthāni panettha padāni heṭṭhā vuttatthānevāti. Sabbesaññeva khīṇāsavānaṃ tattha tattha pañcindriyānīti ‘‘adhimokkhaṭṭhenā’’tiādīsu pubbe vuttesu ṭhānesu tasmiṃ tasmiṃ ṭhāne pañcindriyāni buddhapaccekabuddhasāvakānaṃ khīṇāsavānaṃ yathāyogaṃ tato tato nissaṭāni honti. Imasmiṃ vāre paṭhamaṃ vuttanayā eva yathāyogaṃ khīṇāsavavasena vuttā.

Kathaṃ panetāni nissaraṇāni asītisataṃ hontīti? Vuccate – maggaphalavasena vuttāni pañcavīsati, samatikkamavasena vuttāni catuttiṃsa, paṭipakkhavasena vuttāni sattatiṃsāti paṭhamavāre sabbāni channavuti nissaraṇāni honti, etāniyeva dutiyavāre khīṇāsavānaṃ vasena dvādasasu apanītesu caturāsīti honti. Iti purimāni channavuti, imāni ca caturāsītīti asītisataṃ honti. Katamāni pana dvādasa khīṇāsavānaṃ apanetabbāni? Samatikkamato vuttesu maggaphalavasena vuttāni aṭṭha nissaraṇāni, paṭipakkhato vuttesu maggavasena vuttāni cattārīti imāni dvādasa apanetabbāni. Arahattaphalavasena vuttāni kasmā apanetabbānīti ce? Sabbapaṭhamaṃ vuttānaṃ pañcavīsatiyā nissaraṇānaṃ maggaphalavaseneva labbhanato. Arahattaphalavasena nissaraṇāni vuttāneva honti . Heṭṭhimaṃ heṭṭhimaṃ pana phalasamāpattiṃ uparimā uparimā na samāpajjantiyevāti heṭṭhā tīṇipi phalāni na labbhantiyeva. Jhānasamāpattivipassanānekkhammādīni ca kiriyāvasena labbhanti. Pañcapi cetāni indriyāni pubbameva paṭipakkhānaṃ paṭippassaddhattā paṭipakkhato nissaṭāneva hontīti.

Dutiyasuttantaniddesavaṇṇanā niṭṭhitā.

3. Tatiyasuttantaniddesavaṇṇanā

194. Puna aññaṃ suttantaṃ nikkhipitvā indriyavidhānaṃ niddisitukāmo pañcimāni, bhikkhavetiādimāha. Tattha sotāpattiyaṅgesūti ettha soto ariyo aṭṭhaṅgiko maggo, sotassa āpatti bhusaṃ pāpuṇanaṃ sotāpatti, sotāpattiyā aṅgāni sambhārāni sotāpattiaṅgāni. Sotāpannatāya pubbabhāgapaṭilābhaaṅgāni. Sappurisasaṃsevo sotāpattiaṅgaṃ, saddhammassavanaṃ sotāpattiaṅgaṃ, yonisomanasikāro sotāpattiaṅgaṃ, dhammānudhammapaṭipatti sotāpattiaṅgaṃ, imāni cattāri sotāpattiaṅgāni. Sesā heṭṭhā vuttā eva. Idañca imesaṃ indriyānaṃ sakavisaye jeṭṭhakabhāvadassanatthaṃ vuttaṃ. Yathā hi cattāro seṭṭhiputtā rājātirājapañcamesu sahāyesu ‘‘nakkhattaṃ kīḷissāmā’’ti vīthiṃ otiṇṇesu ekassa seṭṭhiputtassa gehaṃ gatakāle itare cattāro tuṇhī nisīdanti, gehasāmikova ‘‘imesaṃ khādanīyaṃ bhojanīyaṃ detha, imesaṃ gandhamālālaṅkārādīni dethā’’ti gehe vicāreti, dutiyassa tatiyassa catutthassa gehaṃ gatakāle itare cattāro tuṇhī nisīdanti, gehasāmikova ‘‘imesaṃ khādanīyaṃ bhojanīyaṃ detha, imesaṃ gandhamālālaṅkārādīni dethā’’ti gehe vicāreti, atha sabbapacchā rañño gehaṃ gatakāle kiñcāpi rājā sabbattha issarova, imasmiṃ pana kāle attano geheyeva ‘‘imesaṃ khādanīyaṃ bhojanīyaṃ detha, imesaṃ gandhamālālaṅkārādīni dethā’’ti vicāreti, evameva saddhāpañcamakesu indriyesu tesu sahāyesu ekato vīthiṃ otarantesu viya ekārammaṇe uppajjamānesupi yathā paṭhamassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti , evaṃ sotāpattiaṅgāni patvā adhimokkhalakkhaṇaṃ saddhindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā dutiyassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ sammappadhānāni patvā paggahaṇalakkhaṇaṃ vīriyindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā tatiyassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ satipaṭṭhānāni patvā upaṭṭhānalakkhaṇaṃ satindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā catutthassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ jhānāni patvā avikkhepalakkhaṇaṃ samādhindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Sabbapacchā rañño gehaṃ gatakāle pana yathā itare cattāro tuṇhī nisīdanti, rājāva vicāreti, evaṃ ariyasaccāni patvā pajānanalakkhaṇaṃ paññindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni hontīti.

Ka. pabhedagaṇananiddesavaṇṇanā

195. Suttantassa pabhedagaṇanāpucchāpubbaṅgameva pabhedagaṇananiddese sappurisasaṃseveti sobhanānaṃ purisānaṃ sammā sevane. Adhimokkhādhipateyyaṭṭhenāti adhimokkhasaṅkhātena sesindriyesu adhipatibhāvaṭṭhena, sesindriyānaṃ pubbaṅgamaṭṭhenāti attho. Saddhammasavaneti sataṃ dhammo, sobhano vā dhammoti saddhammo. Tassa saddhammassa savane. Yonisomanasikāreti upāyena manasikāre. Dhammānudhammapaṭipattiyāti ettha nava lokuttaradhamme anugato dhammo dhammānudhammo, sīlasamādhipaññāsaṅkhātassa dhammānudhammassa paṭipatti paṭipajjanaṃ dhammānudhammapaṭipatti. Sammappadhānādīsupi eseva nayo.

Kha. cariyāvāravaṇṇanā

196. Cariyāvārepi imināva nayena attho veditabbo. Kevalaṃ paṭhamavāro indriyānaṃ uppādanakālavasena vutto, cariyāvāro uppannānaṃ āsevanakālavasena ca pāripūrikālavasena ca vutto. Cariyā pakati ussannatāti hi atthato ekaṃ.

Cāravihāraniddesavaṇṇanā

197. Idāni cariyāsambandheneva cāravihāraniddesavasena aparena pariyāyena indriyavidhānaṃ niddisitukāmo cāro ca vihāro cātiādikaṃ uddesaṃ uddisitvā tassa niddesamāha. Tattha uddese tāva yathā carantaṃ viharantaṃ viññū sabrahmacārī gambhīresu ṭhānesu okappeyyuṃ – addhā ayamāyasmā patto vā pāpuṇissati vāti, tathā indriyasampannassa cāro ca vihāro ca viññūhi sabrahmacārīhi anubuddho hoti paṭividdhoti uddesassa sambandho veditabbo. Uddesaniddese cariyā cāroyeva. Cāro cariyāti hi atthato ekaṃ. Tasmā ‘‘cāro’’tipadassa niddese ‘‘cariyā’’ti vuttaṃ. Iriyāpathacariyāti iriyāpathānaṃ cariyā, pavattananti attho. Sesesupi eseva nayo. Āyatanacariyā pana āyatanesu satisampajaññānaṃ cariyā. Pattīti phalāni. Tāni hi pāpuṇiyantīti ‘‘pattī’’ti vuttā. Sattalokassa diṭṭhadhammikasamparāyikā atthā lokatthāti ayaṃ viseso.

Idāni tāsaṃ cariyānaṃ bhūmiṃ dassento catūsu iriyāpathesūtiādimāha. Satipaṭṭhānesūti ārammaṇasatipaṭṭhānesu. Satipaṭṭhānesupi vuccamānesu satito anaññāni vohāravasena aññāni viya katvā vuttaṃ. Ariyasaccesūti pubbabhāgalokiyasaccañāṇena visuṃ visuṃ saccapariggahavasena vuttaṃ. Ariyamaggesu sāmaññaphalesūti ca vohāravaseneva vuttaṃ. Padeseti lokatthacariyāya ekadese. Nippadesato hi lokatthacariyaṃ buddhā eva karonti. Puna tā eva cariyāyo kārakapuggalavasena dassento paṇidhisampannānantiādimāha. Tattha paṇidhisampannā nāma iriyāpathānaṃ santattā iriyāpathaguttiyā sampannā akampitairiyāpathā bhikkhubhāvānurūpena santena iriyāpathena sampannā. Indriyesu guttadvārānanti cakkhādīsu chasu indriyesu attano attano visaye pavattaekekadvāravasena guttaṃ dvāraṃ etesanti guttadvārā. Tesaṃ guttadvārānaṃ. Dvāranti cettha uppattidvāravasena cakkhādayo eva. Appamādavihārīnanti sīlādīsu appamādavihāravataṃ. Adhicittamanuyuttānanti vipassanāya pādakabhāvena adhicittasaṅkhātaṃ samādhimanuyuttānaṃ. Buddhisampannānanti nāmarūpavavatthānaṃ ādiṃ katvā yāva gotrabhu, tāva pavattena ñāṇena sampannānaṃ. Sammāpaṭipannānanti catumaggakkhaṇe. Adhigataphalānanti catuphalakkhaṇe.

Adhimuccantoti adhimokkhaṃ karonto. Saddhāya caratīti saddhāvasena pavattati. Paggaṇhantoti catusammappadhānavīriyena padahanto. Upaṭṭhāpentoti satiyā ārammaṇaṃ upaṭṭhāpento. Avikkhepaṃ karontoti samādhivasena vikkhepaṃ akaronto. Pajānantoti catusaccapajānanapaññāya pakārena jānanto. Vijānantoti indriyasampayuttajavanapubbaṅgamena āvajjanaviññāṇena ārammaṇaṃ vijānanto. Viññāṇacariyāyāti āvajjanaviññāṇacariyavasena. Evaṃ paṭipannassāti sahajavanāya indriyacariyāya paṭipannassa. Kusalā dhammā āyāpentīti samathavipassanāvasena pavattā kusalā dhammā bhusaṃ yāpenti, pavattantīti attho. Āyatanacariyāyāti kusalānaṃ dhammānaṃ bhusaṃ yatanacariyāya, ghaṭanacariyāya pavattanacariyāyāti vuttaṃ hoti. Visesamadhigacchatīti vikkhambhanatadaṅgasamucchedapaṭippassaddhivasena visesaṃ adhigacchati. Dassanacariyādayo vuttatthāyeva.

Saddhāya viharatītiādīsu saddhādisamaṅgissa iriyāpathavihāro daṭṭhabbo. Anubuddhoti anumānabuddhiyā. Paṭividdhoti paccakkhabuddhiyā. Yasmā adhimokkhaṭṭhādīsu anubuddhesu paṭividdhesu ca cāro ca vihāro ca anubuddho hoti paṭividdho, tasmā anubodhapaṭivedhesu adhimokkhaṭṭhādayo ca niddiṭṭhā.

Evaṃ saddhāya carantantiādīsu evanti vuttappakāraṃ niddisanto yathāsaddassa atthaṃ niddisati. Viññūtiādīsupi yathāsabhāvaṃ jānantīti viññū. Viññātaṃ sabhāvaṃ vibhāventi pākaṭaṃ karontīti vibhāvī. Asani viya siluccaye kilese medhati hiṃsatīti medhā, khippaṃ gahaṇadhāraṇaṭṭhena vā medhā, medhā etesaṃ atthīti medhāvī. Ñāṇagatiyā paṇḍanti gacchanti pavattantīti paṇḍitā. Buddhisampadāya samannāgatattā buddhisampannā. Saha brahmaṃ cariyaṃ uttamaṃ paṭipadaṃ carantīti sabrahmacārino. Apalokanakammādicatubbidhaṃ kammaṃ ekato karaṇavasena ekaṃ kammaṃ. Tathā pañcavidho pātimokkhuddeso ekuddeso. Samā sikkhā etesanti samasikkhā, samasikkhānaṃ bhāvo samasikkhatā. Samasikkhātātipi paṭhanti. Yesaṃ ekaṃ kammaṃ eko uddeso samasikkhatā, te sabrahmacārīti vuttaṃ hoti. ‘‘Jhānānī’’ti vattabbe jhānāti liṅgavipallāso kato. Vimokkhāti tayo vā aṭṭha vā vimokkhā. Samādhīti savitakkasavicāraavitakkavicāramattaavitakkāvicārā tayo samādhī. Samāpattiyoti suññatānimittāppaṇihitā. Abhiññāyoti cha abhiññā.

Eko aṃso bhāgo, na dutiyoti ekaṃso, ekaṃsassa atthassa vacanaṃ ekaṃsavacanaṃ. Evaṃ sesesupi yojanā kātabbā. Visesato pana samaṃ, samantā vā seti pavattatīti saṃsayo, natthettha saṃsayoti nissaṃsayo. Ekasmiṃyeva anicchayatā hutvā itarampi kaṅkhatīti kaṅkhā, natthettha kaṅkhāti nikkaṅkho. Dvidhā bhāvo dvejjhaṃ, natthettha dvejjhanti advejjho. Dvidhā elayati kampetīti dveḷhakaṃ, natthettha dveḷhakanti adveḷhako. Niyogena niyamena vacanaṃ niyogavacanaṃ. Niyyogavacanantipi paṭhanti. Apaṇṇakassa aviraddhassa niyyānikassa atthassa vacanaṃ apaṇṇakavacanaṃ. Avatthāpanavacananti nicchayavacanaṃ. Sabbampi hetaṃ vicikicchābhāvassa vevacanaṃ. Piyassa atthassa sabbhāvato vacanaṃ, piyamevāti piyavacanaṃ. Tathā garuvacanaṃ. Saha gāravena garubhāvena sagāravaṃ. Patissayanaṃ patissayo paraṃ garuṃ katvā nissayanaṃ apassayananti attho. Patissavanaṃ vā patissavo, nivātavuttitāya paravacanasavananti attho. Ubhayathāpi parajeṭṭhakabhāvassetaṃ nāmaṃ. Saha gāravena vattatīti sagāravaṃ. Saha patissayena, patissavena vā vattatīti sappatissayaṃ. ‘‘Sappatissava’’nti vā vattabbe ya-kāraṃ, va-kāraṃ vā lopaṃ katvā ‘‘sappatissa’’nti vuttaṃ. Adhikaṃ visiṭṭhaṃ vacanaṃ adhivacanaṃ, sagāravañca taṃ sappatissañcāti sagāravasappatissaṃ, sagāravasappatissaṃ adhivacanaṃ sagāravasappatissādhivacanaṃ. Ubhayatthāpi vevacanavikappanānattavasena punappunaṃ etanti vuttaṃ. Patto vā pāpuṇissati vāti jhānādīniyevāti.

Tatiyasuttantaniddesavaṇṇanā niṭṭhitā.

4. Catutthasuttantaniddesavaṇṇanā

198. Puna paṭhamasuttameva nikkhipitvā aparena ākārena indriyāni niddisati. Tattha katihākārehi kenaṭṭhena daṭṭhabbānīti katihi ākārehi daṭṭhabbāni. Kenaṭṭhena daṭṭhabbānīti daṭṭhabbākāre ca daṭṭhabbaṭṭhañca pucchati. Chahākārehi tenaṭṭhena daṭṭhabbānīti chahi ākārehi daṭṭhabbāni, teneva chaākārasaṅkhātenaṭṭhena daṭṭhabbāni. Ādhipateyyaṭṭhenāti adhipatibhāvaṭṭhena. Ādivisodhanaṭṭhenāti kusalānaṃ dhammānaṃ ādibhūtassa sīlassa visodhanaṭṭhena. Adhimattaṭṭhenāti balavaṭṭhena . Balavañhi adhikā mattā pamāṇaṃ assāti adhimattanti vuccati. Adhiṭṭhānaṭṭhenāti patiṭṭhānaṭṭhena. Pariyādānaṭṭhenāti khepanaṭṭhena. Patiṭṭhāpakaṭṭhenāti patiṭṭhāpanaṭṭhena.

Ka. ādhipateyyaṭṭhaniddesavaṇṇanā

199. Ādhipateyyaṭṭhaniddese assaddhiyaṃ pajahatotiādi ekekasseva indriyassa paṭipakkhapajahanavacanaṃ ekakkhaṇepi attano attano paṭipakkhapahānakiccasādhane adhipatibhāvasādhanatthaṃ vuttaṃ. Sesāni cattāri indriyāni taṃsampayuttāneva vuttāni. Nānākkhaṇesu vā ekekaṃ indriyaṃ dhuraṃ katvā tassa tassa paṭipakkhassa taṃ taṃ indriyaṃ jeṭṭhakaṃ katvā sesāni tadanvayāni katvā vuttantipi veditabbaṃ. Kāmacchandaṃ pajahatotiādi pana ekakkhaṇavaseneva vuttaṃ.

Kha. ādivisodhanaṭṭhaniddesavaṇṇanā

200. Ādivisodhanaṭṭhaniddese assaddhiyasaṃvaraṭṭhena sīlavisuddhīti assaddhiyassa nivāraṇaṭṭhena viratiatthena sīlamalavisodhanato sīlavisuddhi nāma. Saddhindriyassa ādivisodhanāti saddhindriyassa upanissayavasena ādibhūtassa sīlassa visodhanā. Imināva nayena sesānipi kāmacchandādisaṃvaraṇamūlakāni ca indriyāni veditabbāni.

Ga. adhimattaṭṭhaniddesavaṇṇanā

201. Adhimattaṭṭhaniddese saddhindriyassa bhāvanāya chando uppajjatīti saddhassa puggalassa saddhāpaṭisaṃyuttaṃ dhammaṃ sutvā vā saddhindriyabhāvanāya assādaṃ disvā vā saddhindriye kusalo dhammacchando jāyati. Pāmojjaṃ uppajjatīti chandajātattā dubbalapīti uppajjati. Pīti uppajjatīti pamuditattā balavapīti uppajjati. Passaddhi uppajjatīti pītiyā pīṇitattā kāyacittapassaddhi uppajjati. Sukhaṃ uppajjatīti passaddhakāyacittattā cetasikaṃ sukhaṃ uppajjati . Obhāso uppajjatīti sukhena abhisannattā ñāṇobhāso uppajjati. Saṃvego uppajjatīti ñāṇobhāsena viditasaṅkhārādīnavattā saṅkhārapavattiyaṃ saṃvego uppajjati. Saṃvejetvā cittaṃ samādahatīti saṃvegaṃ uppādetvā teneva saṃvegena cittaṃ samāhitaṃ karoti. Sādhukaṃ paggaṇhātīti līnuddhatabhāvaṃ mocetvā suṭṭhu paggaṇhāti. Sādhukaṃ ajjhupekkhatīti vīriyassa samaṃ hutvā pavattattā puna vīriyasamatāniyojane byāpāraṃ akaronto tatramajjhattupekkhāvasena sādhukaṃ ajjhupekkhati nāma. Upekkhāvasenāti samavāhitalakkhaṇāya tatramajjhattupekkhāya vasena. Nānattakilesehīti vipassanāya paṭipakkhabhūtehi nānāsabhāvehi kilesehi. Vimokkhavasenāti bhaṅgānupassanato paṭṭhāya nānattakilesehi vimuccanavasena. Vimuttattāti nānattakilesehi vimuttattā.

Te dhammāti chandādayo dhammā. Ekarasā hontīti vimuttirasena ekarasā honti. Bhāvanāvasenāti ekarasabhāvanāvasena. Tato paṇītatare vivaṭṭantīti tena kāraṇena vipassanārammaṇato paṇītatare nibbānārammaṇe vivaṭṭanānupassanāsaṅkhātena gotrabhuñāṇena chandādayo dhammā nivattanti, saṅkhārārammaṇato apagantvā nibbānārammaṇe pavattantīti attho. Vivaṭṭanāvasenāti evaṃ gotrabhukhaṇe saṅkhārārammaṇato vivaṭṭanavasena. Vivaṭṭitattā tato vosajjatīti maggasamaṅgipuggalo maggassa uppādakkhaṇeyeva dubhatovuṭṭhānavasena vivaṭṭitattā teneva kāraṇena kilese ca khandhe ca vosajjati. Vosajjitattā tato nirujjhantīti maggassa uppādakkhaṇeyeva kilese ca khandhe ca vosajjitattā teneva kāraṇena kilesā ca khandhā ca anuppattinirodhavasena nirujjhanti. Vosajjitattāti ca āsaṃsāyaṃ bhūtavacanaṃ kataṃ. Kilesanirodhe sati khandhanirodhasabbhāvato ca khandhanirodho vutto. Nirodhavasenāti yathāvuttanirodhavasena. Tasseva maggassa uppādakkhaṇe dve vosagge dassetukāmo nirodhavasena dve vosaggātiādimāha. Dvepi heṭṭhā vuttatthā eva. Assaddhiyassa pahānāya chando uppajjatītiādīsupi imināva nayena vitthārato attho veditabbo. Vīriyindriyādimūlakesupi vāresu eseva nayo. Imināva nayena adhiṭṭhānaṭṭhaniddesopi vitthārato veditabbo. Kevalañhettha adhiṭṭhātīti viseso, patiṭṭhātīti attho.

Gha-ṅa. pariyādānaṭṭhapatiṭṭhāpakaṭṭhaniddesavaṇṇanā

202-203. Pariyādānaṭṭhaniddese pariyādiyatīti khepeti. Patiṭṭhāpakaṭṭhaniddese saddho saddhindriyaṃ adhimokkhe patiṭṭhāpetīti saddhāsampanno ‘‘sabbe saṅkhārā aniccā dukkhā anattā’’ti adhimuccanto saddhindriyaṃ adhimokkhe patiṭṭhāpeti. Iminā puggalavisesena indriyabhāvanāviseso niddiṭṭho. Saddhassa saddhindriyaṃ adhimokkhe patiṭṭhāpetīti saddhāsampannassa puggalassa saddhindriyaṃ taṃyeva saddhaṃ patiṭṭhāpeti. Tathā adhimuccantaṃ adhimokkhe patiṭṭhāpetīti. Iminā indriyabhāvanāvisesena puggalaviseso niddiṭṭho. Evaṃ cittaṃ paggaṇhanto paggahe patiṭṭhāpeti, satiṃ upaṭṭhāpento upaṭṭhāne patiṭṭhāpeti, cittaṃ samādahanto avikkhepe patiṭṭhāpeti, aniccaṃ dukkhaṃ anattāti passanto dassane patiṭṭhāpetīti sesesupi yojanā veditabbā. Yogāvacaroti samathayoge, vipassanāyoge vā avacaratīti yogāvacaro. Avacaratīti pavisitvā caratīti.

Catutthasuttantaniddesavaṇṇanā niṭṭhitā.

5. Indriyasamodhānavaṇṇanā

204. Idāni samādhiṃ bhāvayato vipassanaṃ bhāvayato ca indriyasamodhānaṃ dassetukāmo paṭhamaṃ tāva upaṭṭhānakosallappabhedaṃ niddisituṃ puthujjano samādhiṃ bhāventotiādimāha. Tattha puthujjano samādhiṃ bhāventoti nibbedhabhāgiyaṃ samādhiṃ bhāvento. Sekkhassa vītarāgassa ca pana lokuttaropi samādhi labbhati. Āvajjitattāti kasiṇādinimittassa āvajjitattā, kasiṇādiparikammaṃ katvā tattha uppāditanimittattāti vuttaṃ hoti. Ārammaṇūpaṭṭhānakusaloti tassa uppāditassa nimittasseva upaṭṭhāne kusalo. Samathanimittūpaṭṭhānakusaloti accāraddhavīriyatādīhi uddhate citte passaddhisamādhiupekkhāsambojjhaṅgabhāvanāvasena cittopasamanimittassa upaṭṭhāne kusalo. Paggahanimittūpaṭṭhānakusaloti atisithilavīriyatādīhi līne citte dhammavicayavīriyapītisambojjhaṅgabhāvanāvasena cittapaggahanimittassa upaṭṭhāne kusalo. Avikkhepūpaṭṭhānakusaloti anuddhatālīnacittassa sampayuttassa samādhissa upaṭṭhāne kusalo. Obhāsūpaṭṭhānakusaloti paññāpayogamandatāya nirassāde citte aṭṭhasaṃvegavatthupaccavekkhaṇena cittaṃ saṃvejetvā ñāṇobhāsassa upaṭṭhāne kusalo. Aṭṭha saṃvegavatthūni nāma jātijarābyādhimaraṇāni cattāri, apāyadukkhaṃ pañcamaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhanti. Sampahaṃsanūpaṭṭhānakusaloti upasamasukhānadhigamena nirassāde citte buddhadhammasaṅghaguṇānussaraṇena cittaṃ pasādento sampahaṃsanassa upaṭṭhāne kusalo. Upekkhūpaṭṭhānakusaloti uddhatādidosavirahite citte niggahapaggahādīsu byāpārābhāvakaraṇena upekkhāya upaṭṭhāne kusalo. Sekkhoti tisso sikkhā sikkhatīti sekkho. Ekattūpaṭṭhānakusaloti sakkāyadiṭṭhādīnaṃ pahīnattā nekkhammādino ekattassa upaṭṭhāne kusalo.

Vītarāgoti sabbaso pahīnarāgattā vītarāgo khīṇāsavo. Ñāṇūpaṭṭhānakusaloti arahā dhammesu vigatasammohattā tattha tattha asammohañāṇassa upaṭṭhāne kusalo. Vimuttūpaṭṭhānakusaloti arahattaphalavimuttiyā upaṭṭhāne kusalo. Vimuttīti hi sabbakilesehi vimuttattā arahattaphalavimutti adhippetā.

205. Vipassanābhāvanāya upaṭṭhānānupaṭṭhānesu aniccatotiādīni niccatotiādīni ca sīlakathāyaṃ vuttanayeneva veditabbāni. Pāṭhato pana ‘‘āyūhanānupaṭṭhānakusalo vipariṇāmūpaṭṭhānakusalo animittūpaṭṭhānakusalo nimittānupaṭṭhānakusalo appaṇihitūpaṭṭhānakusalo paṇidhianupaṭṭhānakusalo abhinivesānupaṭṭhānakusalo’’ti etesu sāmivacanena samāsapadacchedo kātabbo. Sesesu pana nissakkavacanena pāṭho.

206.Suññatūpaṭṭhānakusaloti panettha suññato upaṭṭhānakusaloti vā suññatāya upaṭṭhānakusaloti vā padacchedo kātabbo. Yasmā pana nibbidāvirāganirodhapaṭinissaggānupassanā adhipaññādhammavipassanā yathābhūtañāṇadassanaṃ paṭisaṅkhānupassanā vivaṭṭanānupassanāti imā aṭṭha mahāvipassanā attano sabhāvavisesena visesitā, na ārammaṇavisesena, tasmā imāsaṃ aṭṭhannaṃ ‘‘aniccato upaṭṭhānakusalo hotī’’tiādīni vacanāni viya ‘‘nibbidāto upaṭṭhānakusalo hotī’’tiādīni vacanāni na yujjanti. Tasmā eva imā aṭṭha na yojitā. Ādīnavānupassanā pana ‘‘suññatūpaṭṭhānakusalo hoti, abhinivesānupaṭṭhānakusalo hotī’’ti iminā yugalakavacaneneva atthato ‘‘ādīnavato upaṭṭhānakusalo hoti, ālayābhinivesānupaṭṭhānakusalo hotī’’ti yojitāva hotīti sarūpena na yojitā. Iti purimā ca aṭṭha, ayañca ādīnavānupassanāti aṭṭhārasasu mahāvipassanāsu imā nava ayojetvā itarā eva nava yojitāti veditabbā. Ñāṇūpaṭṭhānakusaloti sekkho vipassanūpakkilesānaṃ abhāvato vipassanābhāvanāya ñāṇassa upaṭṭhāne kusalo. Samādhibhāvanāya pana nikantisabbhāvato ñāṇūpaṭṭhāne kusaloti na vutto.

Visaññogūpaṭṭhānakusaloti ‘‘kāmayogavisaññogo bhavayogavisaññogo diṭṭhiyogavisaññogo avijjāyogavisaññogo’’ti (dī. ni. 3.312) catudhā vuttassa visaññogassa upaṭṭhāne kusalo. Saññogānupaṭṭhānakusaloti kāmayogabhavayogadiṭṭhiyogāvijjāyogavasena catudhā vuttassa saññogassa anupaṭṭhāne kusalo. Nirodhūpaṭṭhānakusaloti ‘‘puna caparaṃ, bhikkhave, khīṇāsavassa bhikkhuno nibbānaninnaṃ cittaṃ hoti nibbānapoṇaṃ nibbānapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ byantībhūtaṃ sabbaso āsavaṭṭhāniyehi dhammehī’’ti (a. ni. 10.90; paṭi. ma. 2.44 atthato samānaṃ) vuttakhīṇāsavabalavasena nibbānaninnacittattā khīṇāsavova nirodhasaṅkhātassa nibbānassa upaṭṭhāne kusalo.

Ārammaṇūpaṭṭhānakusalavasenātiādīsu kusalanti ñāṇaṃ. Ñāṇampi hi kusalapuggalayogato kusalaṃ yathā paṇḍitapuggalayogato ‘‘paṇḍitā dhammā’’ti (dha. sa. dukamātikā 103). Tasmā kosallavasenāti attho.

207. Idāni catusaṭṭhiyā ākārehītiādi ñāṇakathāyaṃ (paṭi. ma. 1.107) vuttampi indriyakathāsambandhena idhānetvā vuttaṃ. Taṃ heṭṭhā vuttanayeneva veditabbaṃ.

208. Puna samantacakkhusambandhena indriyavidhānaṃ vattukāmo na tassa addiṭṭhamidhatthi kiñcītiādimāha. Tattha samantacakkhūti sabbaññutaññāṇaṃ. Paññindriyassa vasenātiādinā pañcannaṃ indriyānaṃ aviyogitaṃ dasseti. Saddahanto paggaṇhātītiādīhi ekekindriyamūlakehi pañcahi catukkehi pañcannaṃ indriyānaṃ ninnapayogakāle vā maggakkhaṇe vā ekarasabhāvaṃ aññamaññapaccayabhāvañca dasseti. Saddahitattā paggahitantiādīhi ekekindriyamūlakehi pañcahi catukkehi pañcannaṃ indriyānaṃ nibbattikāle vā phalakāle vā ekarasabhāvaṃ aññamaññapaccayabhāvañca dasseti. Puna buddhacakkhusambandhena indriyavidhānaṃ vattukāmo yaṃ buddhacakkhūtiādimāha . Tattha buddhacakkhūti indriyaparopariyattañāṇaṃ āsayānusayañāṇañca. Buddhañāṇanti ca idaṃ tadeva dvayaṃ, sesaṃ heṭṭhā vuttatthamevāti.

Indriyasamodhānavaṇṇanā niṭṭhitā.

Saddhammappakāsiniyā paṭisambhidāmagga-aṭṭhakathāya

Indriyakathāvaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app