2. Iddhikathā

Iddhikathāvaṇṇanā

9. Idāni paññākathāya anantaraṃ paññānubhāvaṃ dassentena kathitāya iddhikathāya apubbatthānuvaṇṇanā. Tattha pucchāsu tāva kā iddhīti sabhāvapucchā. Kati iddhiyoti pabhedapucchā. Kati bhūmiyoti sambhārapucchā. Kati pādāti patiṭṭhapucchā. Kati padānīti āsannakāraṇapucchā. Kati mūlānīti ādikāraṇapucchā. Visajjanesu ijjhanaṭṭhena iddhīti nipphattiatthena paṭilābhaṭṭhena cāti attho. Yañhi nipphajjati paṭilabbhati ca, taṃ ijjhatīti vuccati. Yathāha – ‘‘kāmaṃ kāmayamānassa, tassa cetaṃ samijjhatī’’ti (su. ni. 772). ‘‘Nekkhammaṃ ijjhatīti iddhi, paṭiharatīti pāṭihāriya’’ntiādi (paṭi. ma. 3.32). Aparo nayo – ijjhanaṭṭhena iddhi, upāyasampadāyetaṃ adhivacanaṃ. Upāyasampadā hi ijjhati adhippetaphalappasavanato. Yathāha – ‘‘ayaṃ kho, citto gahapati, sīlavā kalyāṇadhammo, sace paṇidahissati ‘anāgatamaddhānaṃ rājā assaṃ cakkavattī’ti. Ijjhissati hi sīlavato cetopaṇidhi visuddhattā’’ti (saṃ. ni. 4.352). Aparo nayo – etāya sattā ijjhantīti iddhi. Ijjhantīti iddhā vuddhā ukkaṃsagatā hontīti vuttaṃ hoti.

10. Dasasu iddhīsu adhiṭṭhānavasena nipphannattā adhiṭṭhānā iddhi. Pakativaṇṇavijahanavikāravasena pavattattā vikubbanā iddhi. Sarīrabbhantare aññassa manomayassa sarīrassa nipphattivasena pavattattā manomayā iddhi. Ñāṇappavattito pubbe vā pacchā vā taṃkhaṇe vā ñāṇānubhāvanibbatto viseso ñāṇavipphārā iddhi. Samādhito pubbe vā pacchā vā taṃkhaṇe vā samathānubhāvanibbatto viseso samādhivipphārā iddhi. Cetovasippattānaṃ ariyānaṃyeva sambhavato ariyā iddhi. Kammavipākavasena jāto viseso kammavipākajā iddhi. Pubbe katapuññassa jāto viseso puññavato iddhi. Vijjāya jāto viseso vijjāmayā iddhi. Tena tena sammāpayogena tassa tassa kammassa ijjhanaṃ tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhi.

Iddhiyācatasso bhūmiyoti avisesetvā vuttepi yathālābhavasena adhiṭṭhānavikubbanamanomayiddhiyā eva bhūmiyo, na sesānaṃ. Vivekajā bhūmīti vivekato vā viveke vā jātā vivekajā bhūmi. Pītisukhabhūmīti pītisukhayuttā bhūmi. Upekkhāsukhabhūmīti tatramajjhattupekkhāya ca sukhena ca yuttā bhūmi. Adukkhamasukhābhūmīti adukkhamasukhavedanāyuttā bhūmi. Tesu paṭhamadutiyāni jhānāni pītipharaṇatā, tīṇi jhānāni sukhapharaṇatā, catutthajjhānaṃ cetopharaṇatā. Ettha ca purimāni tīṇi jhānāni yasmā pītipharaṇena ca sukhapharaṇena ca sukhasaññañca lahusaññañca okkamitvā lahumudukammaññakāyo hutvā iddhiṃ pāpuṇāti, tasmā iminā pariyāyena iddhilābhāya saṃvattanato sambhārabhūmiyoti veditabbāni. Catutthajjhānaṃ pana iddhilābhāya pakatibhūmiyeva. Iddhilābhāyāti attano santāne pātubhāvavasena iddhīnaṃ lābhāya. Iddhipaṭilābhāyāti parihīnānaṃ vā iddhīnaṃ vīriyārambhavasena puna lābhāya, upasaggavasena vā padaṃ vaḍḍhitaṃ. Iddhivikubbanatāyāti iddhiyā vividhakaraṇabhāvāya. Iddhivisavitāyāti vividhaṃ visesaṃ savati janeti pavattetīti visavī, vividhaṃ savanaṃ vā assa atthīti visavī, tassa bhāvo visavitā. Tassā visavitāya, iddhiyā vividhavisesapavattanabhāvāyāti attho. Iddhivasībhāvāyāti iddhiyā issarabhāvāya. Iddhivesārajjāyāti iddhivisāradabhāvāya. Iddhipādā ñāṇakathāyaṃ vuttatthā.

Chandaṃce bhikkhu nissāyāti yadi bhikkhu chandaṃ nissāya chandaṃ adhipatiṃ karitvā. Labhati samādhinti samādhiṃ paṭilabhati nibbatteti. Sesesupi eseva nayo. Tattha chandavīriyacittavīmaṃsā cattāri padāni, taṃsampayuttā cattāro samādhī cattāri padānīti evaṃ aṭṭha padāni. Yasmā pana iddhimuppādetukāmatāchando samādhinā ekato niyuttova iddhilābhāya saṃvattati, tathā vīriyādayo, tasmā imāni aṭṭha padāni vuttānīti veditabbāni.

Yaṃ taṃ bhagavatā abhiññā uppādetukāmassa yogino kattabbayogavidhiṃ dassentena ‘‘so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte’’ti (dī. ni. 1.238) cittassa āneñjaṃ vuttaṃ, taṃ thero soḷasadhā dassento soḷasamūlānītiādimāha. Tattha anonatanti kosajjavasena anonataṃ, asallīnanti attho. Anunnatanti uddhaccavasena uddhaṃ na āruḷhaṃ, anuddhatanti attho. Anabhinatanti lobhavasena na abhinataṃ, anallīnanti attho. Abhikāmatāya nataṃ abhinatanti, idaṃ tādisaṃ na hotīti vuttaṃ hoti. Rāgeti saṅkhāravatthukena lobhena. Anapanatanti dosavasena na apanataṃ, na ghaṭṭananti attho. ‘‘Nataṃ natī’’ti atthato ekaṃ. Apagatanatanti apanataṃ, idaṃ tādisaṃ na hotīti vuttaṃ hoti. Anissitanti anattato diṭṭhattā diṭṭhivasena ‘‘attā’’ti vā ‘‘attaniya’’nti vā kiñci na nissitaṃ. Appaṭibaddhanti paccupakārāsāvasena nappaṭibaddhaṃ. Chandarāgeti sattavatthukena lobhena. Vippamuttanti vikkhambhanavimuttivasena kāmarāgato vippamuttaṃ. Atha vā pañcavimuttivasena kāmarāgato vippamuttaṃ. Atha vā pañcavimuttivasena tato tato paṭipakkhato vippamuttaṃ. Idaṃ puthujjanasekhāsekhānampi abhiññāya uppādanato nirodhasamāpattiñāṇe ‘‘soḷasahi ñāṇacariyāhī’’ti (paṭi. ma. 1.84) vuttanayena ukkaṭṭhaparicchedena vuttaṃ, yathālābhavasena pana gahetabbaṃ. Kāmarāgeti methunarāgena. Visaññuttanti vikkhambhanato sesakilesehi visaṃyuttaṃ, ukkaṭṭhanayena samucchedato vā vippayuttaṃ. Kileseti sesakilesena. Vimariyādikatanti vikkhambhitabbamariyādavasena vigatakilesamariyādaṃ kataṃ, tena tena maggena pahātabbamariyādavasena vā vigatakilesamariyādaṃ kataṃ. Kilesamariyādeti tena tena pahīnena kilesamariyādena. Liṅgavipallāso cettha daṭṭhabbo. Ekattagatanti ekārammaṇagataṃ. Nānattakilesehīti nānārammaṇe pavattamānehi kilesehi. Idaṃ ārammaṇamapekkhitvā vuttaṃ, ‘‘anonata’’ntiādi pana kilese eva apekkhitvā. Obhāsagatanti paññāya visadappavattivasena paññobhāsaṃ gataṃ. Avijjandhakāreti balavaavijjāya. Catasso ca bhūmiyo soḷasa ca mūlāni iddhiyā pubbabhāgavasena vuttāni, cattāro ca pādā aṭṭha ca padāni pubbabhāgavasena ca sampayogavasena ca vuttānīti.

10. Evaṃ iddhiyā bhūmipādapadamūlabhūte dhamme dassetvā idāni tā iddhiyo dassento katamā adhiṭṭhānā iddhītiādimāha. Tattha uddesapadānaṃ attho iddhividhañāṇaniddese vuttoyeva. Idha bhikkhūti imasmiṃ sāsane bhikkhu. Tena sabbapakāravasena iddhividhakārakassa aññattha abhāvaṃ dīpeti. Imesaṃ dvinnaṃ padānaṃ niddeso heṭṭhā vuttattho. Teneva ca iddhiyā bhūmipādapadamūlabhūtehi dhammehi samannāgato visuddhimagge (visuddhi. 2.365-366) vuttehi cuddasahi pannarasahi vā ākārehi paridamitacittatā ca chandādiekekādhipatisamāpajjanavasena āvajjanādivasībhāvavasena ca mudukammaññakatacittatā ca vuttā hoti. Balavapubbayogasampanno pubbayogasampattiyā arahattapaṭilābheneva paṭiladdhābhiññādiguṇo bhikkhu bhūmiādīhi dhammehi samannāgato hotīti katvā sopi vuttova hoti.

Bahukaṃ āvajjatīti pathavīkasiṇārammaṇaṃ abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya sace sataṃ icchati, ‘‘sataṃ homi, sataṃ homī’’ti parikammakaraṇavasena āvajjati. Āvajjitvāñāṇena adhiṭṭhātīti evaṃ parikammaṃ katvā abhiññāñāṇena adhiṭṭhāti. Ettha parikammaṃ katvā puna pādakajjhānasamāpajjanaṃ na vuttaṃ. Kiñcāpi na vuttaṃ, atha kho aṭṭhakathāyaṃ (visuddhi. 2.386) ‘‘āvajjatīti parikammavaseneva vuttaṃ, āvajjitvā ñāṇena adhiṭṭhātīti abhiññāñāṇavasena vuttaṃ, tasmā bahukaṃ āvajjati, tato tesaṃ parikammacittānaṃ avasāne samāpajjati, samāpattito vuṭṭhahitvā puna ‘bahuko homī’ti āvajjitvā tato paraṃ pavattānaṃ tiṇṇaṃ catunnaṃ vā pubbabhāgacittānaṃ anantarā uppannena sanniṭṭhāpanavasena adhiṭṭhānanti laddhanāmena ekeneva abhiññāñāṇena adhiṭṭhātīti evamettha attho daṭṭhabbo’’ti vuttattā evameva daṭṭhabbaṃ. Yathā ‘‘bhuñjitvā sayatī’’ti vutte pānīyaṃ apivitvā hatthadhovanādīni akatvā bhuttānantarameva sayatīti attho na hotīti antarā santesupi aññesu kiccesu ‘‘bhutvā sayatī’’ti vuccati, evamidhāpīti daṭṭhabbaṃ. Paṭhamaṃ pādakajjhānasamāpajjanampi hi pāḷiyaṃ avuttamevāti. Tena pana adhiṭṭhānañāṇena saheva sataṃ hoti. Sahassepi satasahassepi eseva nayo. Sace evaṃ na ijjhati, puna parikammaṃ katvā dutiyampi samāpajjitvā vuṭṭhāya adhiṭṭhātabbaṃ. Saṃyuttaṭṭhakathāyañhi ‘‘ekavāraṃ dvivāraṃ samāpajjituṃ vaṭṭatī’’ti vuttaṃ. Tattha pādakajjhānacittaṃ nimittārammaṇaṃ, parikammacittāni satārammaṇāni vā sahassārammaṇāni vā. Tāni ca kho vaṇṇavasena, na paṇṇattivasena. Adhiṭṭhānacittampi tatheva satārammaṇaṃ vā sahassārammaṇaṃ vā. Taṃ pubbe vuttaappanācittamiva gotrabhuanantaraṃ ekameva uppajjati rūpāvacaracatutthajjhānikaṃ.

Yathāyasmā cūḷapanthako ekopi hutvā bahudhā hotīti bahudhābhāvassa kāyasakkhidassanatthaṃ vuttaṃ. Vattamānavacanaṃ panettha therassa tathākaraṇapakatikattā tassa dharamānakālattā ca katanti veditabbaṃ. Eko hotīti vārepi eseva nayo.

Tatridaṃ vatthu (visuddhi. 2.386) – te dve bhātaro kira therā panthe jātattā ‘‘panthakā’’ti nāmaṃ labhiṃsu. Tesu jeṭṭho mahāpanthako pabbajitvā saha paṭisambhidāhi arahattaṃ pāpuṇi. So arahā hutvā cūḷapanthakaṃ pabbājetvā –

‘‘Padumaṃ yathā kokanadaṃ sugandhaṃ, pāto siyā phullamavītagandhaṃ;

Aṅgīrasaṃ passa virocamānaṃ, tapantamādiccamivantalikkhe’’ti. (a. ni. 5.195; saṃ. ni. 1.123) –

Imaṃ gāthaṃ adāsi. So taṃ catūhi māsehi paguṇaṃ kātuṃ nāsakkhi. Atha naṃ thero ‘‘abhabbo tvaṃ imasmiṃ sāsane, nikkhama ito’’ti āha. Tasmiñca kāle thero bhattuddesako hoti. Jīvako komārabhacco bahuṃ mālāgandhavilepanaṃ ādāya attano ambavanaṃ gantvā satthāraṃ pūjetvā dhammaṃ sutvā dasabalaṃ vanditvā theraṃ upasaṅkamitvā ‘‘sve, bhante, buddhappamukhāni pañca bhikkhusatāni ādāya amhākaṃ nivesane bhikkhaṃ gaṇhathā’’ti āha. Theropi ‘‘ṭhapetvā cūḷapanthakaṃ sesānaṃ adhivāsemī’’ti āha. Taṃ sutvā cūḷapanthako bhiyyoso mattāya domanassappatto hutvā punadivase pātova vihārā nikkhamitvā sāsane sāpekkhatāya vihāradvārakoṭṭhake rodamāno aṭṭhāsi.

Bhagavā tassa upanissayaṃ disvā taṃ upasaṅkamitvā ‘‘kasmā rodasī’’ti āha. So taṃ pavattiṃ ācikkhi. Bhagavā ‘‘na sajjhāyaṃ kātuṃ asakkonto mama sāsane abhabbo nāma hoti, mā soci, panthakā’’ti cakkacittatalena pāṇinā tassa sīsaṃ parāmasitvā taṃ bāhāyaṃ gahetvā vihāraṃ pavisitvā gandhakuṭipamukhe nisīdāpetvā iddhiyā abhisaṅkhataṃ parisuddhaṃ pilotikakhaṇḍaṃ ‘‘imaṃ pilotikaṃ ‘rajoharaṇaṃ rajoharaṇa’nti hatthena parimajjanto nisīda, panthakā’’ti vatvā tassa pilotikakhaṇḍaṃ datvā kāle ārocite bhikkhusaṅghaparivuto jīvakassa gehaṃ gantvā paññattāsane nisīdi. Tassa taṃ pilotikakhaṇḍaṃ tathāparimajjantassa kiliṭṭhaṃ hutvā kamena kāḷavaṇṇaṃ ahosi. So ‘‘idaṃ parisuddhaṃ pilotikakhaṇḍaṃ, natthettha doso, attabhāvaṃ nissāya panāyaṃ doso’’ti saññaṃ paṭilabhitvā pañcasu khandhesu ñāṇaṃ otāretvā vipassanaṃ vaḍḍhesi. Athassa bhagavā obhāsaṃ vissajjetvā purato nisinno viya paññāyamānarūpo hutvā imā obhāsagāthā abhāsi –

‘‘Rāgo rajo na ca pana reṇu vuccati, rāgassetaṃ adhivacanaṃ rajoti;

Etaṃ rajaṃ vippajahitva bhikkhavo, viharanti te vigatarajassa sāsane.

‘‘Doso…pe… sāsane.

‘‘Moho rajo na ca pana reṇu vuccati, mohassetaṃ adhivacanaṃ rajoti;

Etaṃ rajaṃ vippajahitva bhikkhavo, viharanti te vigatarajassa sāsane. (mahāni. 209);

‘‘Adhicetaso appamajjato, munino monapathesu sikkhato;

Sokā na bhavanti tādino, upasantassa sadā satīmato’’ti. (udā. 37);

Gāthāpariyosāne thero saha paṭisambhidāhi arahattaṃ pāpuṇi. So manomayajjhānalābhī hutvā eko hutvā bahudhā, bahudhā hutvā eko bhavituṃ samattho ahosi. Arahattamaggenevassa tīṇi piṭakāni cha ca abhiññā āgamiṃsu.

Jīvakopi kho dasabalassa dakkhiṇodakaṃ upanāmesi. Satthā pattaṃ hatthena pidahitvā ‘‘kiṃ bhante’’ti puṭṭho ‘‘vihāre eko bhikkhu atthi, jīvakā’’ti āha. So purisaṃ pesesi ‘‘gaccha ayyaṃ gahetvā sīghaṃ ehī’’ti. Cūḷapanthakatthero tassa purisassa pure āgamanāyeva bhātaraṃ attano pattavisesaṃ ñāpetukāmo bhikkhusahassaṃ nimminitvā ekampi ekena asadisaṃ, ekassāpi ca cīvaravicāraṇādisāmaṇakakammaṃ aññena asadisaṃ akāsi. Puriso gantvā vihāre bahū bhikkhū disvā paccāgantvā ‘‘bahū, bhante, vihāre bhikkhū, pakkositabbaṃ ayyaṃ na passāmī’’ti jīvakassa kathesi. Jīvako satthāraṃ pucchitvā tassa nāmaṃ vatvā puna taṃ pesesi. So gantvā ‘‘cūḷapanthako nāma kataro bhante’’ti pucchi. ‘‘Ahaṃ cūḷapanthako, ahaṃ cūḷapanthako’’ti sakiṃyeva mukhasahassaṃ kathesi. So puna gantvā ‘‘sabbepi kira cūḷapanthakā, ahaṃ pakkositabbaṃ na jānāmī’’ti āha. Jīvako paṭividdhasaccatāya ‘‘iddhimā bhikkhū’’ti nayato aññāsi. Bhagavā āha – ‘‘gaccha, yaṃ paṭhamaṃ passasi, taṃ cīvarakaṇṇe gahetvā satthā taṃ āmantetīti vatvā ānehī’’ti. So gantvā tathā akāsi. Tāvadeva sabbepi nimmitā antaradhāyiṃsu. Thero taṃ uyyojetvā mukhadhovanādisarīrakiccaṃ niṭṭhapetvā paṭhamataraṃ gantvā paññattāsane nisīdi. Tasmiṃ khaṇe satthā dakkhiṇodakaṃ gaṇhitvā bhattakiccaṃ katvā cūḷapanthakatthereneva bhattānumodanaṃ dhammakathaṃ kathāpesi. Thero dīghamajjhimāgamappamāṇaṃ dhammakathaṃ kathesīti.

Aññe bhikkhū adhiṭṭhānena manomayaṃ kāyaṃ abhinimminitvā tayo vā cattāro vā abhinimminanti, bahuke ekasadiseyeva ca katvā nimminanti ekavidhameva kammaṃ kurumāne. Cūḷapanthakatthero pana ekāvajjaneneva bhikkhusahassaṃ māpesi. Dvepi jane na ekasadise akāsi, na ekavidhaṃ kammaṃ kurumāne. Tasmā manomayaṃ kāyaṃ abhinimminantānaṃ aggo nāma jāto. Aññe pana bahū aniyametvā nimmitā iddhimatā sadisāva honti. Ṭhānanisajjādīsu ca bhāsitatuṇhībhāvādīsu ca yaṃ yaṃ iddhimā karoti, taṃ tadeva karonti. Sace pana nānāvaṇṇaṃ kātukāmo hoti keci paṭhamavaye keci majjhimavaye keci pacchimavaye, tathā dīghakese upaḍḍhamuṇḍe muṇḍe missakakese upaḍḍharattacīvare paṇḍukacīvare padabhāṇadhammakathāsarabhaññapañhāpucchanapañhāvisajjanarajanapacanacīvarasibbanadhovanādīni karonte aparepi vā nānappakārake kātukāmo hoti, tena pādakajjhānato vuṭṭhāya ‘‘ettakā bhikkhū paṭhamavayā hontū’’tiādinā nayena parikammaṃ katvā puna samāpajjitvā vuṭṭhāya adhiṭṭhātabbaṃ, adhiṭṭhānacittena saddhiṃ icchiticchitappakārāyeva hontīti. Eseva nayo bahudhāpi hutvā eko hotītiādīsu.

Ayaṃ pana viseso – pakatiyā bahukoti nimmitakālabbhantare nimmitapakatiyā bahuko. Iminā ca bhikkhunā evaṃ bahubhāvaṃ nimminitvā puna ‘‘ekova hutvā caṅkamissāmi, sajjhāyaṃ karissāmi, pañhaṃ pucchissāmī’’ti cintetvā vā, ‘‘ayaṃ vihāro appabhikkhuko, sace keci āgamissanti ‘kuto ime ettakā ekasadisā bhikkhū, addhā therassa esa ānubhāvo’ti maṃ jānissantī’’ti appicchatāya vā antarāva ‘‘eko homī’’ti icchantena pādakajjhānaṃ samāpajjitvā vuṭṭhāya ‘‘eko homī’’ti parikammaṃ katvā puna samāpajjitvā vuṭṭhāya ‘‘eko homī’’ti adhiṭṭhātabbaṃ. Adhiṭṭhānacittena saddhiṃyeva eko hoti. Evaṃ akaronto pana yathāparicchinnakālavasena sayameva eko hoti.

11.Āvibhāvanti padaṃ nikkhipitvā kenaci anāvaṭaṃ hotīti vuttattā kenaci anāvaṭapadena āvibhāvapadassa pākaṭabhāvattho vutto. ‘‘Hotī’’ti padena ‘‘karotī’’ti pāṭhaseso vutto hoti. Pākaṭaṃ hontañhi āvibhāve kate hoti. Kenaci anāvaṭanti kuṭṭādinā yena kenaci anāvaṭaṃ āvaraṇavirahitaṃ. Appaṭicchannanti uparito acchāditaṃ. Tadeva anāvaṭattā vivaṭaṃ. Appaṭicchannattā pākaṭaṃ. Tirobhāvanti antaritabhāvaṃ karoti. Āvaṭaṃyeva tena āvaraṇena pihitaṃ. Paṭicchannaṃyeva tena paṭicchādanena paṭikujjitaṃ.

Ākāsakasiṇasamāpattiyāti paricchedākāsakasiṇe uppāditāya catutthajjhānasamāpattiyā. Lābhīti lābho assa atthīti lābhī. Aparikkhitteti kenaci samantato aparikkhitte padese. Idha ākāsakasiṇasseva vuttattā tattha bhāvitameva jhānaṃ ākāsakaraṇassa paccayo hoti, na aññanti daṭṭhabbaṃ. Upariāpokasiṇādīsupi tadārammaṇameva jhānaṃ daṭṭhabbaṃ, na aññaṃ . Pathaviṃ āvajjati, udakaṃ āvajjati, ākāsaṃ āvajjatīti pakatipathavīudakaākāse āvajjati. Antalikkheti tassa ākāsassa pathavito dūrākāsabhāvaṃ dīpeti.

12. Candimasūriyaparimajjane kasiṇaniyamaṃ akatvā ‘‘iddhimā cetovasippatto’’ti avisesena vuttattā natthettha kasiṇasamāpattiniyamoti veditabbaṃ. Nisinnako vā nipannako vāti nisinno vā nipanno vā. Imeheva itarairiyāpathadvayampi vuttameva hoti. Hatthapāse hotūti hatthasamīpe hotu. Hatthapasse hotūtipi pāṭho. Idaṃ tathā kātukāmassa vasena vuttaṃ. Ayaṃ pana tattha gantvāpi hatthaṃ vaḍḍhetvāpi āmasati. Āmasatīti īsakaṃ phusati. Parāmasatīti bāḷhaṃ phusati. Parimajjatīti samantato phusati. Rūpagatanti hatthapāse ṭhitarūpameva.

Dūrepi santike adhiṭṭhātīti pādakajjhānato vuṭṭhāya dūre devalokaṃ vā brahmalokaṃ vā āvajjati ‘‘santike hotū’’ti. Āvajjitvā parikammaṃ katvā puna samāpajjitvā vuṭṭhāya ñāṇena adhiṭṭhāti ‘‘santike hotū’’ti. Santike hoti. Esa nayo sesapadesupi. Brahmalokaṃ pana gantukāmassa dūrassa santikakaraṇaṃ vatvā brahmalokagamanassa anupakārampi imāya iddhiyā ijjhamānavisesaṃ dassento santikepītiādimāha. Tattha na kevalaṃ thokakaraṇabahukaraṇameva, ‘‘amadhuraṃ madhura’’ntiādīsupi yaṃ yaṃ icchati, taṃ sabbaṃ iddhimato ijjhati. Aparo nayo – dūrepi santike adhiṭṭhātīti dūre brahmalokaṃ vā manussalokassa santike adhiṭṭhāti. Santikepi dūre adhiṭṭhātīti santike manussalokaṃ vā dūre brahmaloke adhiṭṭhāti. Bahukampi thokaṃ adhiṭṭhātīti sace brahmāno bahū sannipatitā honti, mahāattabhāvattā dassanūpacāraṃ savanūpacāraṃ pajahanti, dassanūpacāre ca savanūpacāre ca ekajjhaṃ saṅkhipitvā bahukampi thokanti adhiṭṭhāti. Thokampi bahukaṃ adhiṭṭhātīti sace mahāparivārena gantukāmo hoti, ekakattā thokaṃ attānaṃ bahukaṃ adhiṭṭhahitvā mahāparivāro gacchatīti evamettha attho daṭṭhabbo. Evaṃ sati catubbidhampi taṃ brahmalokagamane upakāro hoti.

Dibbena cakkhunā tassa brahmuno rūpaṃ passatīti idha ṭhito ālokaṃ vaḍḍhetvā yassa brahmuno rūpaṃ daṭṭhukāmo, dibbena cakkhunā tassa brahmuno rūpaṃ passati. Idheva ṭhito dibbāya sotadhātuyā tassa brahmuno bhāsamānassa saddaṃ suṇāti. Cetopariyañāṇena tassa brahmuno cittaṃ pajānāti. Dissamānenāti cakkhunā pekkhiyamānena. Kāyavasena cittaṃ pariṇāmetīti rūpakāyassa vasena cittaṃ pariṇāmeti. Pādakajjhānacittaṃ gahetvā kāye āropeti, kāyānugatikaṃ karoti dandhagamanaṃ. Kāyagamanañhi dandhaṃ hoti. Adhiṭṭhātīti tasseva vevacanaṃ, sanniṭṭhāpetīti attho. Sukhasaññañca lahusaññañca okkamitvāti pādakajjhānārammaṇena iddhicittena sahajātaṃ sukhasaññañca lahusaññañca okkamitvā pavisitvā phusitvā pāpuṇitvā. Sukhasaññā ca nāma upekkhāsampayuttasaññā. Upekkhā hi santaṃ sukhanti vuttā, sāyeva saññā nīvaraṇehi ceva vitakkādipaccanīkehi ca vimuttattā lahusaññātipi veditabbā. Taṃ okkantassa panassa karajakāyopi tūlapicu viya sallahuko hoti. So evaṃ vātakkhittatūlapicunā viya sallahukena dissamānena kāyena brahmalokaṃ gacchati. Evaṃ gacchanto ca sace icchati, pathavīkasiṇavasena ākāse maggaṃ nimminitvā padasā gacchati. Sace icchati, ākāse pathavīkasiṇavaseneva pade pade padumaṃ nimminitvā padume padume padaṃ nikkhipanto padasā gacchati. Sace icchati, vāyokasiṇavasena vātaṃ adhiṭṭhahitvā tūlapicu viya vāyunā gacchati. Apica gantukāmatāva ettha pamāṇaṃ. Sati hi gantukāmatāya evaṃkatacittādhiṭṭhāno adhiṭṭhānavegakkhittova so jiyāvegakkhitto saro viya dissamāno gacchati.

Cittavasena kāyaṃ pariṇāmetīti karajakāyaṃ gahetvā pādakajjhānacitte āropeti, cittānugatikaṃ karoti sīghagamanaṃ. Cittagamanañhi sīghaṃ hoti. Sukhasaññañca lahusaññañca okkamitvāti rūpakāyārammaṇena iddhicittena sahajātaṃ sukhasaññañca lahusaññañca. Sesaṃ vuttanayeneva veditabbaṃ. Idaṃ pana cittagamanameva hoti. Evaṃ adissamānena kāyena gacchanto panāyaṃ kiṃ tassādhiṭṭhānacittassa uppādakkhaṇe gacchati? Udāhu ṭhitikkhaṇe bhaṅgakkhaṇe vāti vutte ‘‘tīsupi khaṇesu gacchatī’’ti thero āha. Kiṃ pana so sayaṃ gacchati, nimmitaṃ pesetīti? Yathāruci karoti. Idha panassa sayaṃ gamanameva āgataṃ.

Manomayanti adhiṭṭhānamanena nimmitattā manomayaṃ. Sabbaṅgapaccaṅganti sabbaaṅgapaccaṅgavantaṃ. Ahīnindriyanti idaṃ cakkhusotādīnaṃ saṇṭhānavasena vuttaṃ, nimmitarūpe pana pasādo nāma natthi. Sace so iddhimā caṅkamati, nimmitopi tattha caṅkamatītiādi sabbaṃ sāvakanimmitaṃ sandhāya vuttaṃ. Buddhanimmitā pana yaṃ yaṃ bhagavā karoti, taṃ tampi karonti, bhagavato cittavasena aññampi karontīti. Dhūmāyati pajjalatīti tejokasiṇavasena. Dhammaṃ bhāsatītiādīni tīṇi aniyametvā vuttāni. Santiṭṭhatīti saṅgamma tiṭṭhati. Sallapatīti saṅgamma lapati. Sākacchaṃ samāpajjatīti aññamaññassa uttarapaccuttaradānavasena saṃkathaṃ karoti. Ettha ca yaṃ so iddhimā idheva ṭhito dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, cetopariyañāṇena cittaṃ pajānāti, yampi so idheva ṭhito tena brahmunā saddhiṃ santiṭṭhati , sallapati, sākacchaṃ samāpajjati, yampissa ‘‘dūrepi santike adhiṭṭhātī’’tiādikaṃ adhiṭṭhānaṃ, yampi so dissamānena vā adissamānena vā kāyena brahmalokaṃ gacchati, ettāvatā na kāyena vasaṃ vatteti. Yañca kho ‘‘so tassa brahmuno purato rūpiṃ abhinimminātī’’tiādinā nayena vuttavidhānaṃ āpajjati, ettāvatā kāyena vasaṃ vatteti nāma. Sesaṃ pana kāyena vasavattanāya pubbabhāgadassanatthaṃ vuttanti. Ayaṃ tāva adhiṭṭhānā iddhi.

13. Vikubbaniddhiniddese sikhissa bhagavato sāvakanidassanaṃ vikubbaniddhiyā kāyasakkhipuggaladassanatthaṃ vuttaṃ. Tampi dassento paṭhamaṃ tāva brahmaloke ṭhito sahassilokadhātuṃ sarena viññāpesīti ativiya acchariyaabbhutabhūtaṃ sahassilokadhātuyā saddasavanaṃ adhiṭṭhāniddhiṃ dassesi. Idāni tassa vatthussa paridīpanatthamidaṃ vuccati – imasmā hi kappā ekatiṃse kappe sikhī bhagavā anantarajātiyā tusitapurato cavitvā aruṇavatīnagare aruṇavato rañño pabhāvatiyā nāma mahesiyā kucchismiṃ nibbattitvā paripakkañāṇo mahābhinikkhamanaṃ nikkhamitvā bodhimaṇḍe sabbaññutaññāṇaṃ paṭivijjhitvā pavattavaradhammacakko aruṇavatiṃ nissāya viharanto ekadivasaṃ pātova sarīrapaṭijagganaṃ katvā mahābhikkhusaṅghaparivāro ‘‘aruṇavatiṃ piṇḍāya pavisissāmī’’ti nikkhamitvā vihāradvārakoṭṭhakasamīpe ṭhito abhibhuṃ nāma aggasāvakaṃ āmantesi – ‘‘atippago kho, bhikkhu, aruṇavatiṃ piṇḍāya pavisituṃ. Yena aññataro brahmaloko tenupasaṅkamissāmā’’ti. Yathāha –

‘‘Atha kho, bhikkhave, sikhī bhagavā arahaṃ sammāsambuddho abhibhuṃ bhikkhuṃ āmantesi – ‘āyāma, brāhmaṇa, yena aññataro brahmaloko, tenupasaṅkamissāma yāva bhattassa kālo bhavissatī’ti. ‘Evaṃ bhante’ti kho, bhikkhave, abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paccassosi. Atha kho, bhikkhave, sikhī ca bhagavā abhibhū ca bhikkhu yena aññataro brahmaloko, tenupasaṅkamiṃsū’’ti (saṃ. ni. 1.185).

Tattha mahābrahmā sammāsambuddhaṃ disvā attamano paccuggamanaṃ katvā brahmāsanaṃ paññāpetvā adāsi. Therassāpi anucchavikaṃ āsanaṃ paññāpayiṃsu. Nisīdi bhagavā paññatte āsane, theropi attano pattāsane nisīdi. Mahābrahmāpi dasabalaṃ vanditvā ekamantaṃ nisīdi. Tenāha – atha kho, bhikkhave, sikhī bhagavā arahaṃ sammāsambuddho abhibhuṃ bhikkhuṃ āmantesi – ‘‘paṭibhātu, brāhmaṇa, taṃ brahmuno ca brahmaparisāya ca brahmapārisajjānañca dhammī kathā’’ti. ‘‘Evaṃ, bhante’’ti kho, bhikkhave, abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paṭissuṇitvā brahmuno ca brahmaparisāya ca brahmapārisajjānañca dhammakathaṃ kathesi. There dhammakathaṃ kathente brahmāno ujjhāyiṃsu ‘‘cirassañca mayaṃ satthu brahmalokāgamanaṃ labhimhā, ayañca bhikkhu ṭhapetvā satthāraṃ sayaṃ dhammakathaṃ ārabhī’’ti. Satthā tesaṃ anattamanabhāvaṃ ñatvā abhibhuṃ bhikkhuṃ etadavoca – ‘‘ujjhāyanti kho te, brāhmaṇa, brahmā ca brahmaparisā ca brahmapārisajjā ca. Tena hi, tvaṃ brāhmaṇa, bhiyyoso mattāya saṃvejehī’’ti. Thero satthu vacanaṃ sampaṭicchitvā anekavihitaṃ iddhivikubbanaṃ katvā sahassilokadhātuṃ sarena viññāpento –

‘‘Ārambhatha nikkamatha, yuñjatha buddhasāsane;

Dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaro.

‘‘Yo imasmiṃ dhammavinaye, appamatto vihassati;

Pahāya jātisaṃsāraṃ, dukkhassantaṃ karissatī’’ti. (a. ni. 1.185) –

Imaṃ gāthādvayaṃ abhāsi.

Kiṃ pana katvā thero sahassilokadhātuṃ sarena viññāpesīti? Nīlakasiṇaṃ tāva samāpajjitvā vuṭṭhāya abhiññāñāṇena cakkavāḷasahasse sabbattha andhakāraṃ phari. Tato ‘‘kimidaṃ andhakāra’’nti sattānaṃ ābhoge uppanne ālokakasiṇaṃ samāpajjitvā vuṭṭhāya ālokaṃ dassesi. ‘‘Kiṃ āloko aya’’nti vicinantānaṃ attānaṃ dassesi. Cakkavāḷasahasse ca devamanussā añjaliṃ paggaṇhitvā theraṃyeva namassamānā aṭṭhaṃsu. Thero ‘‘mahājano mayhaṃ dhammaṃ desentassa saddaṃ suṇātū’’ti imā gāthā abhāsi. Sabbe osaṭāya parisāya majjhe nisīditvā dhammaṃ desentassa viya saddaṃ assosuṃ. Atthopi tesaṃ pākaṭo ahosi. Taṃ viññāpanaṃ sandhāya ‘‘sarena viññāpesī’’ti vuttaṃ. Tena kataṃ anekavihitaṃ iddhivikubbanaṃ sandhāya puna so dissamānenapītiādi vuttaṃ. Tattha dhammaṃ desesīti paṭhamaṃ vuttappakāraṃ iddhivikubbanaṃ dassento dhammaṃ desesi, tato yathāvuttakkamena dve gāthā bhāsanto sarena viññāpesīti veditabbaṃ. Dissamānenapi kāyenātiādīsu ca itthaṃbhūtalakkhaṇe karaṇavacanaṃ, evaṃbhūtakāyo hutvāti attho.

Idāni taṃ vatthuṃ dassetvā aññassāpi iddhimato vikubbaniddhikaraṇavidhānaṃ dassento so pakativaṇṇaṃ vijahitvātiādimāha. Tattha soti heṭṭhā vuttavidhānena mudukammaññakatacitto so iddhimā bhikkhu. Sace vikubbaniddhiṃ kātukāmo hoti, attano pakativaṇṇaṃ pakatisaṇṭhānaṃ vijahitvā kumārakavaṇṇaṃ vā dasseti. Kathaṃ? Pathavīkasiṇārammaṇābhiññāpādakacatutthajjhānato vuṭṭhāya ‘‘evarūpo kumārako homī’’ti nimminitabbaṃ kumārakavaṇṇaṃ āvajjitvā kataparikammāvasāne puna samāpajjitvā vuṭṭhāya ‘‘evarūpo nāma kumārako homī’’ti abhiññāñāṇena adhiṭṭhāti, saha adhiṭṭhānena kumārako hotīti. Visuddhimagge (visuddhi. 1.100) kasiṇaniddese ‘‘pathavīkasiṇavasena ekopi hutvā bahudhā hotītiādibhāvo…pe… evamādīni ijjhantī’’ti vacanena idha pathavīkasiṇārammaṇaṃ pādakajjhānaṃ yujjati. Tattheva pana abhiññāniddese vikubbaniddhiyā ‘‘pathavīkasiṇādīsu aññatarārammaṇato abhiññāpādakajjhānato vuṭṭhāyā’’ti vuttaṃ, tattheva (visuddhi. 2.398) ca ‘‘attano kumārakavaṇṇo āvajjitabbo’’ti vuttaṃ, taṃ nāgādinimmāne na yujjati viya. Nāgavaṇṇādinimmānepi eseva nayo.

Tattha nāgavaṇṇanti sappasaṇṭhānaṃ. Supaṇṇavaṇṇanti garuḷasaṇṭhānaṃ. Indavaṇṇanti sakkasaṇṭhānaṃ. Devavaṇṇanti sesadevasaṇṭhānaṃ. Samuddavaṇṇaṃ pana āpokasiṇavasena ijjhati. Pattinti padātiṃ. Vividhampi senābyūhanti hatthiādīnaṃ vasena anekavihitaṃ senāsamūhaṃ. Visuddhimagge pana ‘‘hatthimpi dassetītiādi panettha bahiddhāpi hatthiādidassanavasena vuttaṃ. Tattha ‘hatthī homī’ti anadhiṭṭhahitvā ‘hatthī hotū’ti adhiṭṭhātabbaṃ. Assādīsupi eseva nayo’’ti vuttaṃ, taṃ ‘‘pakativaṇṇaṃ vijahitvā’’ti vuttamūlapadena ca vikubbaniddhibhāvena ca virujjhati. Pāḷiyaṃ vuttakkamena hi pakativaṇṇaṃ avijahitvā adhiṭṭhānavasena aññassa dassanaṃ adhiṭṭhāniddhi nāma, pakativaṇṇaṃ vijahitvā adhiṭṭhānavasena attano aññathādassanaṃ vikubbaniddhi nāma.

14. Manomayiddhiñāṇaniddese imamhā kāyā aññaṃ kāyaṃ abhinimminātītiādīsu iddhimā bhikkhu manomayiddhiṃ kātukāmo ākāsakasiṇārammaṇapādakajjhānato vuṭṭhāya attano rūpakāyaṃ tāva āvajjitvā vuttanayeneva ‘‘susiro hotū’’ti adhiṭṭhāti, susiro hoti . Atha tassa abbhantare pathavīkasiṇavasena aññaṃ kāyaṃ āvajjitvā parikammaṃ katvā vuttanayeneva adhiṭṭhāti, tassa abbhantare añño kāyo hoti. So taṃ mukhato abbūhitvā bahi ṭhapeti. Idāni tamatthaṃ upamāhi pakāsento seyyathāpītiādimāha. Tattha muñjamhāti muñjatiṇamhā. Īsikaṃ pavāheyyāti kaḷīraṃ luñceyya. Kosiyāti kosakato. Karaṇḍāti karaṇḍāya, purāṇatacakañcukatoti attho. Tattha ca uddhareyyāti cittenevassa uddharaṇaṃ veditabbaṃ. Ayañhi ahi nāma sajātiyaṃ ṭhito, kaṭṭhantaraṃ vā rukkhantaraṃ vā nissāya, tacato sarīraṃ nikkaḍḍhanapayogasaṅkhātena thāmena, sarīraṃ khādayamānaṃ viya purāṇatacaṃ jigucchanto imehi catūhi kāraṇehi sayameva kañcukaṃ pajahāti.

Ettha ca yathā īsikādayo muñjādīhi sadisā honti, evamidaṃ manomayaṃ rūpaṃ iddhimatā sabbākārehi sadisameva hotīti dassanatthaṃ imā upamā vuttāti. ‘‘Manomayena kāyena, iddhiyā upasaṅkamī’’ti (theragā. 901) ettha abhiññāmanena katakāyo manomayakāyo nāma. ‘‘Aññataraṃ manomayaṃ kāyaṃ upapajjatī’’ti (cūḷava. 333) ettha jhānamanena nibbittitakāyo tena manena katattā manomayakāyo nāma. Idha pana abhiññāmanena uppāditakāyo tena manena katattā manomayakāyo nāma. Evaṃ sati adhiṭṭhāniddhiyā vikubbaniddhiyā ca kato manomayakāyo nāma hotīti ce? Hotiyeva. Idha pana tāsaṃ visuṃ visuṃ visesena visesetvā adhiṭṭhāniddhi vikubbaniddhīti ca vuttattā abbhantarato nimmānameva manomayiddhi nāma.

15. Ñāṇavipphāriddhiniddese ñāṇassa vipphāro vego assā atthīti ñāṇavipphārā. Ettha ca sattaanupassanāvaseneva iddhiṃ dassetvā sesā yāva arahattamaggā saṅkhittāti veditabbā.

Āyasmatobākulassa ñāṇavipphārā iddhītiādīsu bākulatthero tāva dvīsu kulesu vaḍḍhitattā evaṃladdhanāmo pubbabuddhesu katādhikāro puññasampadāya sampanno thero. So hi mahāsampattiṃ anubhavamāno devamanussesu saṃsaranto amhākaṃ dasabalassa nibbattito puretarameva kosambiyaṃ seṭṭhikule nibbatti. Taṃ jātakāle maṅgalatthāya mahāparivārena yamunaṃ netvā saparivārā dhātī nimujjanummujjanavasena kīḷāpentī nhāpeti. Eko mahāmaccho ‘‘bhakkho me aya’’nti maññamāno mukhaṃ vivaritvā upagato. Dhātī dārakaṃ chaḍḍetvā palātā. Mahāmaccho taṃ gili. Puññavā satto sayanagabbhaṃ pavisitvā nipanno viya na kiñci dukkhaṃ pāpuṇi. Maccho dārakassa tejena tattakaṃ phālaṃ gilitvā viya dayhamāno vegena tiṃsayojanaṃ gantvā bārāṇasivāsino macchabandhassa jālaṃ pāvisi. So dārakassa tejena jālato nīhaṭamattova mato. Macchabandhā taṃ sakalameva antarakājena ādāya ‘‘sahassena demā’’ti nagare carantā asītikoṭidhanassa aputtakassa seṭṭhissa gharadvāraṃ gantvā seṭṭhibhariyāya ekena kahāpaṇena adaṃsu. Sā taṃ sayameva phalake ṭhapetvā piṭṭhito phālentī macchakucchiyaṃ suvaṇṇavaṇṇaṃ dārakaṃ disvā ‘‘macchakucchiyaṃ me putto laddho’’ti nādaṃ naditvā dārakaṃ ādāya sāmikaṃ upagacchi. Seṭṭhi tāvadeva bheriṃ carāpetvā dārakaṃ ādāya rañño santikaṃ ānetvā tamatthaṃ ārocesi. Rājā ‘‘puññavā dārako, posehi na’’nti āha. Itarampi seṭṭhikulaṃ taṃ pavattiṃ sutvā tattha gantvā ‘‘amhākaṃ putto’’ti taṃ dārakaṃ gaṇhituṃ vivadi. Ubhopi rājakulaṃ agamaṃsu. Rājā ‘‘dvinnampi aputtakaṃ kātuṃ na sakkā, dvinnampi dāyādo hotū’’ti āha. Tato paṭṭhāya dvepi kulāni lābhaggayasaggappattāni ahesuṃ. Tassa dvīhi kulehi vaḍḍhitattā ‘‘bākulakumāro’’ti nāmaṃ akaṃsu. Tassa viññutaṃ pattassa dvīsupi nagaresu tayo tayo pāsāde kāretvā nāṭakāni paccupaṭṭhapesuṃ. Ekekasmiṃ nagare cattāro cattāro māse vasi. Tahiṃ ekasmiṃ nagare cattāro māse vuṭṭhassa saṅghāṭanāvāsu maṇḍapaṃ kāretvā tattha naṃ nāṭakehi saddhiṃ āropetvā mahāsampattiṃ anubhavamānaṃ dvīhi māsehi itaraṃ nagaraṃ upaḍḍhapathaṃ nenti. Itaranagaravāsino nāṭakāpi ‘‘dvīhi māsehi upaḍḍhapathaṃ āgato bhavissatī’’ti tatheva paccuggantvā dvīhi māsehi attano nagaraṃ ānenti. Itaranāṭakā majjhe nivattitvā attano nagarameva gacchanti. Tattha cattāro māse vasitvā teneva niyāmena puna itaranagaraṃ gacchati. Evamassa sampattiṃ anubhavantassa asīti vassāni paripuṇṇāni.

Tasmiṃ samaye amhākaṃ bodhisatto sabbaññutaṃ pāpuṇitvā pavattavaradhammacakko anukkamena cārikaṃ caranto kosambiṃ pāpuṇi. ‘‘Bārāṇasi’’nti majjhimabhāṇakā. Bākulaseṭṭhipi kho ‘‘dasabalo āgato’’ti sutvā bahuṃ gandhamālaṃ ādāya satthu santikaṃ gantvā dhammakathaṃ sutvā paṭiladdhasaddho pabbaji. So sattāhameva puthujjano hutvā aṭṭhame aruṇe saha paṭisambhidāhi arahattaṃ pāpuṇi. Athassa dvīsu nagaresu paricitamātugāmā attano kulagharāni āgantvā tattheva vasamānā cīvarāni karitvā pahiṇiṃsu. Thero ekaṃ aḍḍhamāsaṃ kosambivāsīhi pahitaṃ cīvaraṃ paribhuñjati, ekaṃ aḍḍhamāsaṃ bārāṇasivāsīhīti eteneva niyāmena dvīsu nagaresu yaṃ yaṃ uttamaṃ, taṃ taṃ therasseva āharīyati. Pabbajitassāpissa sukheneva asīti vassāni agamaṃsu. Ubhayatthāpissa muhuttamattampi appamattakopi ābādho na uppannapubbo. So pacchime kāle bākulasuttaṃ (ma. ni. 3.209 ādayo) kathetvā parinibbāyīti . Evaṃ macchakucchiyaṃ arogabhāvo āyasmato bākulassa pacchimabhavikassa tena attabhāvena paṭilabhitabbaarahattañāṇānubhāvena nibbattattā ñāṇavipphārā iddhi nāma. Sucaritakammaphalappattassa paṭisambhidāñāṇassa ānubhāvenātipi vadanti.

Saṃkiccattheropi (visuddhi. 2.373) pubbe katapuñño dhammasenāpatittherassa upaṭṭhākassa sāvatthiyaṃ aḍḍhakulassa dhītu kucchismiṃ nibbatti. Sā tasmiṃ kucchigate ekena byādhinā taṃ khaṇaṃyeva kālamakāsi, tassā sarīre jhāpiyamāne ṭhapetvā gabbhamaṃsaṃ sesamaṃsaṃ jhāpayi. Athassā gabbhamaṃsaṃ citakato otāretvā dvīsu tīsu ṭhānesu sūlehi vijjhiṃsu. Sūlakoṭi dārakassa akkhikoṭiṃ phusi. Evaṃ gabbhamaṃsaṃ vijjhitvā aṅgārarāsimhi pakkhipitvā aṅgāreheva paṭicchādetvā pakkamiṃsu. Gabbhamaṃsaṃ jhāyi, aṅgāramatthake pana suvaṇṇabimbasadiso dārako padumagabbhe nipanno viya ahosi. Pacchimabhavikasattassa hi sinerunā otthariyamānassāpi arahattaṃ appatvā jīvitakkhayo nāma natthi. Punadivase ‘‘citakaṃ nibbāpessāmā’’ti āgatā tathā nipannaṃ dārakaṃ disvā acchariyabbhutacittajātā dārakaṃ ādāya nagaraṃ gantvā nemittake pucchiṃsu. Nemittakā ‘‘sace ayaṃ dārako agāraṃ ajjhāvasissati, yāva sattamā kulaparivaṭṭā ñātakā duggatā bhavissanti. Sace pabbajissati, pañcahi samaṇasatehi parivuto carissatī’’ti āhaṃsu. Ayyakā taṃ dārakaṃ vaḍḍhesi. Ñātakāpi vaḍḍhitakāle ‘‘amhākaṃ ayyassa santike pabbājessāmā’’ti posayiṃsu. So sattavassikakāle ‘‘tava kucchiyā vasanakāle mātā te kālamakāsi, tassā sarīre jhāpiyamānepi tvaṃ na jhāyī’’ti kumārakānaṃ kathaṃ sutvā ‘‘ahaṃ kira evarūpā bhayā mutto, kiṃ me gharāvāsena pabbajissāmī’’ti ñātakānaṃ ārocesi. Te ‘‘sādhu, tātā’’ti taṃ dhammasenāpatittherassa santikaṃ netvā ‘‘bhante, imaṃ pabbājethā’’ti adaṃsu. Thero tacapañcakakammaṭṭhānaṃ datvā pabbājesi. So khuraggeyeva saha paṭisambhidāhi arahattaṃ pāpuṇi. Paripuṇṇavasso ca upasampadaṃ labhitvā dasavasso hutvā pañcasatabhikkhuparivāro vicarīti. Evaṃ vuttanayeneva dārucitakāya arogabhāvo āyasmato saṃkiccassa ñāṇavipphārā iddhi nāma.

Bhūtapālattheropi (visuddhi. 2.373) pubbahetusampanno. Tassa pitā rājagahe daliddamanusso. So taṃ dārakaṃ gahetvā dārūnaṃ atthāya sakaṭena aṭaviṃ gantvā dārubhāraṃ katvā sāyaṃ nagaradvārasamīpaṃ patto. Athassa goṇā yugaṃ ossajitvā nagaraṃ pavisiṃsu. So sakaṭamūle puttakaṃ nisīdāpetvā goṇānaṃ anupadaṃ gacchanto nagarameva pāvisi. Tassa anikkhantasseva dvāraṃ pidahi. Dārako sakalarattiṃ sakaṭassa heṭṭhā nipajjitvā niddaṃ okkami. Rājagahaṃ pakatiyāpi amanussabahulaṃ, idaṃ pana susānasamīpaṭṭhānaṃ. Na ca koci yakkho tassa pacchimabhavikassa dārakassa upaddavaṃ kātumasakkhi. So aparena samayena pabbajitvā arahattaṃ pāpuṇitvā bhūtapālatthero nāma ahosīti. Evaṃ vāḷayakkhānucaritepi padese vuttanayeneva arogabhāvo āyasmato bhūtapālassa ñāṇavipphārā iddhi nāma.

16. Samādhivipphāriddhiniddese āyasmato sāriputtassa samādhivipphārā iddhītiādīsu āyasmato sāriputtassa mahāmoggallānattherena saddhiṃ kapotakandarāyaṃ viharato juṇhāya rattiyā navoropitehi kesehi ajjhokāse nisinnassa eko duṭṭhayakkho sahāyakena yakkhena vāriyamānopi sīse pahāraṃ adāsi. Yassa meghassa viya gajjato saddo ahosi, thero tassa paharaṇasamaye samāpattiṃ appetvā nisinno hoti. Athassa tena pahārena na koci ābādho ahosi. Ayaṃ tassa āyasmato samādhivipphārā iddhi. Yathāha –

‘‘Evaṃ me sutaṃ (udā. 34) – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā ca sāriputto āyasmā ca mahāmoggallāno kapotakandarāyaṃ viharanti. Tena kho pana samayena āyasmā sāriputto juṇhāya rattiyā navoropitehi kesehi abbhokāse nisinno hoti aññataraṃ samādhiṃ samāpajjitvā.

‘‘Tena kho pana samayena dve yakkhā sahāyakā uttarāya disāya dakkhiṇaṃ disaṃ gacchanti kenacideva karaṇīyena. Addasaṃsu kho te yakkhā āyasmantaṃ sāriputtaṃ juṇhāya rattiyā navoropitehi kesehi abbhokāse nisinnaṃ, disvāna eko yakkho dutiyaṃ yakkhaṃ etadavoca – ‘paṭibhāti maṃ, samma, imassa samaṇassa sīse pahāraṃ dātu’nti. Evaṃ vutte so yakkho taṃ yakkhaṃ etadavoca – ‘alaṃ, samma, mā samaṇaṃ āsādesi, uḷāro so, samma, samaṇo mahiddhiko mahānubhāvo’ti.

‘‘Dutiyampi kho…pe… tatiyampi kho so yakkho taṃ yakkhaṃ etadavoca – ‘paṭibhāti maṃ, samma, imassa samaṇassa sīse pahāraṃ dātu’nti. Tatiyampi kho so yakkho taṃ yakkhaṃ etadavoca – ‘alaṃ, samma, mā samaṇaṃ āsādesi, uḷāro so, samma, samaṇo mahiddhiko mahānubhāvo’ti.

‘‘Atha kho so yakkho taṃ yakkhaṃ anādiyitvā āyasmato sāriputtassa sīse pahāraṃ adāsi. Tāva mahāpahāro ahosi, api tena pahārena sattaratanaṃ vā aḍḍhaṭṭhamaratanaṃ vā nāgaṃ osāreyya, mahantaṃ vā pabbatakūṭaṃ padāleyya. Atha ca pana so yakkho ‘dayhāmi dayhāmī’ti tattheva mahānirayaṃ apatāsi.

‘‘Addasā kho āyasmā mahāmoggallāno dibbena cakkhunā visuddhena atikkantamānusakena tena yakkhena āyasmato sāriputtassa sīse pahāraṃ dīyamānaṃ, disvā yena āyasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavoca – ‘kacci te, āvuso sāriputta, khamanīyaṃ, kacci yāpanīyaṃ, kacci na kiñci dukkha’nti. ‘Khamanīyaṃ me, āvuso moggallāna, yāpanīyaṃ me, āvuso moggallāna, api ca me sīsaṃ thokaṃ dukkha’nti.

‘‘Acchariyaṃ, āvuso sāriputta, abbhutaṃ, āvuso sāriputta, yāva mahiddhiko āyasmā sāriputto mahānubhāvo. Idha te, āvuso sāriputta, aññataro yakkho sīse pahāraṃ adāsi. Tāva mahā pahāro ahosi, api tena pahārena sattaratanaṃ vā aḍḍhaṭṭhamaratanaṃ vā nāgaṃ osāreyya, mahantaṃ vā pabbatakūṭaṃ padāleyya. Atha ca panāyasmā sāriputto evamāha – ‘khamanīyaṃ me, āvuso moggallāna, yāpanīyaṃ me, āvuso moggallāna, api ca me sīsaṃ thokaṃ dukkha’nti.

‘‘Acchariyaṃ, āvuso moggallāna, abbhutaṃ, āvuso moggallāna, yāva mahiddhiko āyasmā mahāmoggallāno mahānubhāvo, yatra hi nāma yakkhampi passissati, mayaṃ panetarahi paṃsupisācakampi na passāmāti.

‘‘Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya tesaṃ ubhinnaṃ mahānāgānaṃ imaṃ evarūpaṃ kathāsallāpaṃ.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yassa selūpamaṃ cittaṃ, ṭhitaṃ nānupakampati;

Virattaṃ rajanīyesu, kopanīye na kuppati;

Yassevaṃ bhāvitaṃ cittaṃ, kuto taṃ dukkhamessatī’’ti. (udā. 34);

Ettha ca ‘‘kuto taṃ dukkhamessatī’’ti bhagavatā vuttavacanena ‘‘tena pahārena na koci ābādho ahosī’’ti aṭṭhakathāvacanaṃ ativiya sameti. Tasmā ‘‘apica me sīsaṃ thokaṃ dukkha’’nti vacanena dukkhavedanā na hoti, sīsassa pana akammaññabhāvaṃ sandhāya ‘‘dukkha’’nti vuttaṃ. Lokepi hi akicchena pariharituṃ sakkuṇeyyo sukhasīlo, kicchena pariharituṃ sakkuṇeyyo dukkhasīloti vuccati. Tampi kho akammaññataṃ samāpattito vuṭṭhitasamayattā ahosīti veditabbo. Samāpattiappitasamaye hi tampi na bhaveyyāti. ‘‘Etarahi paṃsupisācakampi na passāmā’’ti daṭṭhuṃ asamatthatāya na vuttaṃ, abhiññāsu byāpārābhāvena vuttaṃ. Thero kira ‘‘pacchimā janatā pothujjanikāya iddhiyā sārasaññā māhesu’’nti pacchimaṃ janataṃ anukampamāno yebhuyyena iddhiṃ na valañjesi. Theragāthāya ca –

‘‘Neva pubbenivāsāya, napi dibbassa cakkhuno;

Cetopariyāya iddhiyā, cutiyā upapattiyā;

Sotadhātuvisuddhiyā, paṇidhi me na vijjatī’’ti. (theragā. 996) –

Therena sayameva abhiññāsu patthanābhāvo vutto. Thero pana sattasaṭṭhiyā sāvakapāramīñāṇesu pāramippattoti.

Sañjīvattheraṃ pana kakusandhassa bhagavato dutiyaaggasāvakaṃ nirodhasamāpannaṃ ‘‘kālaṅkato’’ti sallakkhetvā gopālakādayo tiṇakaṭṭhādīni saṃkaḍḍhitvā aggiṃ adaṃsu. Therassa cīvare aṃsumattampi na jhāyittha. Ayamassāyasmato anupubbasamāpattivasena pavattasamathānubhāvanibbattattā samādhivipphārā iddhi. Yathāha –

‘‘Tena kho pana, pāpima, samayena kakusandho bhagavā arahaṃ sammāsambuddho loke uppanno hoti. Kakusandhassa kho pana, pāpima, bhagavato arahato sammāsambuddhassa vidhurasañjīvaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Yāvatā pana, pāpima, kakusandhassa bhagavato arahato sammāsambuddhassa sāvakā. Tesu na ca koci āyasmatā vidhurena samasamo hoti yadidaṃ dhammadesanāya. Iminā kho etaṃ, pāpima, pariyāyena āyasmato vidhurassa vidhuroteva samaññā udapādi. Āyasmā pana, pāpima, sañjīvo araññagatopi rukkhamūlagatopi suññāgāragatopi appakasireneva saññāvedayitanirodhaṃ samāpajjati.

‘‘Bhūtapubbaṃ, pāpima, āyasmā sañjīvo aññatarasmiṃ rukkhamūle saññāvedayitanirodhaṃ samāpanno nisinno hoti. Addasaṃsu kho, pāpima, gopālakā pasupālakā kassakā pathāvino āyasmantaṃ sañjīvaṃ aññatarasmiṃ rukkhamūle saññāvedayitanirodhaṃ samāpannaṃ, disvāna tesaṃ etadahosi – ‘acchariyaṃ vata bho, abbhutaṃ vata bho, ayaṃ samaṇo nisinnako kālaṅkato, handa naṃ dahāmā’ti.

‘‘Atha kho te, pāpima, gopālakā pasupālakā kassakā pathāvino tiṇañca kaṭṭhañca gomayañca saṃkaḍḍhitvā āyasmato sañjīvassa kāye upacinitvā aggiṃ datvā pakkamiṃsu. Atha kho, pāpima, āyasmā sañjīvo tassā rattiyā accayena tāya samāpattiyā vuṭṭhahitvā cīvarāni papphoṭetvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ piṇḍāya pāvisi. Addasaṃsu kho te, pāpima, gopālakā pasupālakā kassakā pathāvino āyasmantaṃ sañjīvaṃ piṇḍāya carantaṃ, disvāna nesaṃ etadahosi – ‘acchariyaṃ vata bho, abbhutaṃ vata bho, ayaṃ samaṇo nisinnakova kālaṅkato, svāyaṃ paṭisañjīvito’ti. Iminā kho evaṃ, pāpima, pariyāyena āyasmato sañjīvassa sañjīvoteva samaññā udapādī’’ti (ma. ni. 1.507).

Khāṇukoṇḍaññatthero pana pakatiyāva samāpattibahulo, so aññatarasmiṃ araññe rattiṃ samāpattiṃ appetvā nisīdi, pañcasatā corā bhaṇḍakaṃ thenetvā gacchantā ‘‘idāni amhākaṃ anupadaṃ gacchantā natthī’’ti vissamitukāmā bhaṇḍakaṃ oropayamānā ‘‘khāṇuko aya’’nti maññamānā therasseva upari sabbabhaṇḍakāni ṭhapesuṃ. Tesaṃ vissamitvā gacchantānaṃ paṭhamaṃ ṭhapitabhaṇḍakassa gahaṇakāle kālaparicchedavasena thero vuṭṭhāsi. Te therassa calanākāraṃ disvā bhītā viraviṃsu. Thero ‘‘mā bhāyatha, upāsakā, bhikkhu aha’’nti āha. Te āgantvā vanditvā theragatena pasādena pabbajitvā saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu. Tato pabhuti ca thero khāṇukoṇḍaññatthero nāma ahosi. Ayamettha pañcahi bhaṇḍakasatehi ajjhotthaṭassa tassāyasmato ābādhābhāvo samādhivipphārā iddhi.

Uttarā (a. ni. aṭṭha. 1.1.262) pana upāsikā rājagahe mahādhanassa puṇṇassa seṭṭhino dhītā, kumārikakāleyeva saddhiṃ mātāpitūhi sotāpattiphalaṃ pattā, sā vayappattā rājagahaseṭṭhino mahatā nibandhena tassa puttassa micchādiṭṭhikassa dinnā. Sā buddhadassanāya dhammassavanāya buddhappamukhassa bhikkhusaṅghassa dānañca dātuṃ dhammañca sotuṃ okāsaṃ alabhamānā upaddutā hutvā tasmiṃyeva nagare sirimaṃ nāma gaṇikaṃ pakkosāpetvā okāsakaraṇatthameva pitu gharāva ānītāni pañcadasakahāpaṇasahassāni tassā datvā ‘‘ime kahāpaṇe gahetvā imaṃ aḍḍhamāsaṃ seṭṭhiputtaṃ paricarāhī’’ti taṃ sāmikassa appetvā sayaṃ uposathaṅgāni adhiṭṭhāya ‘‘imaṃ aḍḍhamāsaṃ buddhadassanādīni labhissāmī’’ti tuṭṭhamānasā yāva pavāraṇāya buddhappamukhaṃ bhikkhusaṅghaṃ nimantāpetvā aḍḍhamāsaṃ mahādānaṃ adāsi, pacchābhattaṃ mahānase khajjabhojjādīni saṃvidahāpeti. Tassā sāmiko ‘‘sve pavāraṇā’’ti sirimāya saha vātapāne ṭhatvā bahi olokento taṃ tathāvicarantiṃ sedakilinnaṃ chārikāya okiṇṇaṃ aṅgāramasimakkhitaṃ disvā ‘‘attano sampattiṃ abhuñjitvā kusalaṃ nāma karoti bālā’’ti hasi. Uttarāpi taṃ oloketvā ‘‘samparāyatthaṃ kusalaṃ na karoti bālo’’ti hasi.

Sirimā ubhinnampi taṃ kiriyaṃ disvā ‘‘ahaṃ gharasāminī’’ti maññamānā issāpakatā uttarāya kujjhitvā ‘‘dukkhaṃ uppādessāmī’’ti pāsādā otarati. Uttarā taṃ ñatvā pīṭhake nisīditvā taṃ mettena cittena phari. Sirimā pāsādā oruyha mahānasaṃ pavisitvā pūvapacanato uḷuṅkapūraṃ pakkuthitaṃ sappiṃ gahetvā tassā matthake okiri. Taṃ paduminipaṇṇe sītūdakaṃ viya vinivaṭṭetvā agamāsi. Dāsiyo sirimaṃ hatthehi pādehi pothetvā bhūmiyaṃ pātesuṃ. Uttarā mettājhānato vuṭṭhāya dāsiyo vāresi. Sirimā uttaraṃ khamāpesi. Uttarā ‘‘sve satthu purato khamāpehī’’ti vatvā tāya kāyaveyyāvaṭikaṃ yācitāya byañjanasampādanaṃ ācikkhi. Sā taṃ sampādetvā attano parivārā pañcasatā gaṇikāyo sasaṅghaṃ satthāraṃ parivisitvā ‘‘khamāpanasahāyikā hothā’’ti vatvā punadivase tathā tāhi gaṇikāhi saddhiṃ satthu bhattakiccāvasāne satthāraṃ vanditvā ‘‘ahaṃ bhagavā uttarāya aparajjhiṃ, khamatu me uttarā’’ti āha. Satthā ‘‘khama, uttare’’ti vatvā ‘‘khamāmi, bhagavā’’ti vutte ‘‘akkodhena jine kodha’’ntiādikaṃ (dha. pa. 223) dhammaṃ desesi. Uttarā puretarameva sāmikañca sassusasure ca satthu santike upanesi. Desanāvasāne te ca tayo janā, sabbā ca gaṇikāyo sotāpattiphale patiṭṭhahiṃsūti. Evaṃ uttarāya upāsikāya pakkuthitasappinā pīḷābhāvo samādhivipphārā iddhi.

Sāmāvatīupāsikā nāma kosambiyaṃ udenassa rañño aggamahesī. Tassa hi rañño pañcasatapañcasataitthiparivārā tisso aggamahesiyo ahesuṃ. Tāsaṃ sāmāvatī bhaddiyanagare bhaddiyaseṭṭhino dhītā. Pitari kālaṅkate pitu sahāyakassa kosambiyaṃ ghositaseṭṭhino ghare pañcasataitthiparivāravaḍḍhitaṃ vayappattaṃ rājā disvā sañjātasineho saparivāramattano gharaṃ netvā abhisekaṭṭhānaṃ adāsi. Caṇḍapajjotassa rañño dhītā vāsuladattā nāma ekā mahesī. Māgaṇḍiyabrāhmaṇassa dhītā bhagavato pādaparicārikaṃ katvā pitarā diyyamānā –

‘‘Disvāna taṇhaṃ aratiṃ ragañca, nāhosi chando api methunasmiṃ;

Kimevidaṃ muttakarīsapuṇṇaṃ, pādāpi naṃ samphusituṃ na icche’’ti. (su. ni. 841) –

Bhagavatā bhāsitaṃ gāthaṃ sutvā bhagavati āghātaṃ bandhi. Tassā mātāpitaro māgaṇḍiyasuttadesanāvasāne anāgāmiphalaṃ patvā pabbajitvā arahattaṃ pāpuṇiṃsu. Tassā cūḷapitā māgaṇḍiyo taṃ kosambiṃ netvā rañño adāsi. Sā rañño ekā mahesī.

Atha kho ghositaseṭṭhi kukkuṭaseṭṭhi pāvārikaseṭṭhīti tayo seṭṭhino loke tathāgatuppādaṃ sutvā jetavanaṃ satthu santikaṃ gantvā dhammaṃ sutvā sotāpattiphalaṃ patvā aḍḍhamāsaṃ buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā satthu kosambigamanaṃ āyācitvā kosambiṃ gantvā ghositārāmo kukkuṭārāmo pāvārikārāmoti tayo janā tayo ārāme kārāpetvā anupubbena tattha āgataṃ satthāraṃ paṭipāṭiyā ekekasmiṃ divase ekekasmiṃ vihāre vasāpetvā ekeko sasaṅghassa bhagavato mahādānamadāsi. Athekadivasaṃ tesaṃ upaṭṭhāko sumano nāma mālākāro seṭṭhino āyācitvā sasaṅghaṃ satthāraṃ bhojetuṃ attano ghare nisīdāpesi. Tasmiṃ khaṇe sāmāvatiyā paricārikā khujjuttarā nāma dāsī aṭṭha kahāpaṇe gahetvā tassa gharaṃ agamāsi. So ‘‘sasaṅghassa tāva satthuno parivesanasahāyā hohī’’ti āha. Sā tathā katvā satthu bhattakiccāvasāne dhammadesanaṃ sutvā sotāpannā hutvā aññadā cattāro kahāpaṇe attano ādiyantī adinnaṃ ādiyituṃ abhabbattā aṭṭhahi kahāpaṇehi pupphāni ādāya sāmāvatiyā upanāmesi. Tāya pupphānaṃ bahubhāvakāraṇaṃ puṭṭhā musā bhaṇituṃ abhabbattā yathāsabhāvaṃ āha. ‘‘Ajja kasmā na gaṇhī’’ti vuttā ‘‘sammāsambuddhassa dhammaṃ sutvā amataṃ sacchākāsi’’nti āha. ‘‘Amma uttare, taṃ dhammaṃ amhākampi kathehī’’ti. ‘‘Tena hi maṃ nhāpetvā suddhaṃ vatthayugaṃ datvā ucce āsane nisīdāpetvā sabbā nīcāsanesu nisīdathā’’ti āha. Tā sabbāpi tathā kariṃsu. Sā sekhapaṭisambhidappattā ariyasāvikā ekaṃ vatthaṃ nivāsetvā ekaṃ uttarāsaṅgaṃ katvā bījaniṃ gahetvā tāsaṃ dhammaṃ desesi. Sāmāvatī ca pañcasatā ca itthiyo sotāpattiphalaṃ pāpuṇiṃsu. Tā sabbāpi khujjuttaraṃ vanditvā ‘‘amma, ajjato paṭṭhāya veyyāvaccaṃ akatvā amhākaṃ mātuṭṭhāne ācariyaṭṭhāne ca ṭhatvā satthārā desitadesitaṃ dhammaṃ sutvā amhākaṃ kathehī’’ti āhaṃsu. Sā tathā karontī aparabhāge tipiṭakadharā hutvā satthārā bahussutānaṃ upāsikānaṃ aggaṭṭhāne ṭhapitā aggaṭṭhānaṃ labhi. Sāmāvatimissikā buddhassa dassanaṃ pihenti, dasabale antaravīthiṃ paṭipanne vātapānesu appahontesu bhittiṃ bhinditvā satthāraṃ olokenti, vandanapūjanañca karonti.

Māgaṇḍiyā tattha gatā tāni chiddāni disvā tattha kāraṇaṃ pucchantī satthu āgatabhāvaṃ ñatvā bhagavati āghātena tāsampi kujjhitvā ‘‘mahārāja, sāmāvatimissikānaṃ bahiddhā patthanā atthi, bhittiṃ bhinditvā samaṇaṃ gotamaṃ olokenti, katipāhena taṃ māressantī’’ti rājānaṃ āha. Rājā chiddāni disvāpi tassā vacanaṃ na saddahi, uddhacchiddakavātapānāni kārāpesi. Puna māgaṇḍiyā rājānaṃ tāsu bhinditukāmā aṭṭha sajīvakukkuṭe āharāpetvā ‘‘mahārāja, tāsaṃ vīmaṃsanatthaṃ ime kukkuṭe māretvā ‘mamatthāya pacāhī’ti pesehī’’ti āha. Rājā tathā pesesi. Tāya ‘‘pāṇātipātaṃ na karomā’’ti vutte puna ‘‘tassa samaṇassa gotamassa pacitvā pesehī’’ti āha. Raññā tathā pesite māgaṇḍiyā aṭṭha māritakukkuṭe tathā vatvā pesesi. Sāmāvatī pacitvā dasabalassa pāhesi. Māgaṇḍiyā tenapi rājānaṃ kopetuṃ nāsakkhi.

Rājā pana tīsu mahesīsu ekekissā vasanaṭṭhāne satta satta divasāni vasati. Rājā attano gamanaṭṭhānaṃ hatthikantavīṇaṃ ādāya gacchati. Māgaṇḍiyā rañño sāmāvatiyā pāsādagamanakāle dāṭhā agadena dhovāpetvā veḷupabbe pakkhipāpetvā ekaṃ kaṇhasappapotakaṃ āharāpetvā antovīṇāya pakkhipitvā mālāguḷakena chiddaṃ pidahi. Taṃ rañño tattha gatakāle aparāparaṃ vicarantī viya hutvā vīṇāchiddato mālāguḷakaṃ apanesi. Sappo nikkhamitvā passasanto phaṇaṃ katvā sayanapiṭṭhe nipajji. Sā āha – ‘‘dhī sappo’’ti mahāsaddamakāsi. Rājā sappaṃ disvā kujjhi. Sāmāvatī rañño kuddhabhāvaṃ ñatvā pañcannaṃ itthisatānaṃ saññamadāsi ‘‘ajja odhisakamettāpharaṇena rājānaṃ pharathā’’ti. Sayampi tathā akāsi. Rājā sahassathāmadhanuṃ ādāya jiyaṃ poṭhetvā sāmāvatiṃ dhure katvā sabbā tā itthiyo paṭipāṭiyā ṭhapāpetvā visapītaṃ khurappaṃ sannayhitvā dhanuṃ pūretvā aṭṭhāsi. Khurappaṃ neva khipituṃ , na oropituṃ sakkoti, gattehi sedā muccanti, sarīraṃ vedhati, mukhato kheḷo patati, gaṇhitabbagahaṇaṃ na passati, atha naṃ sāmāvatī ‘‘kiṃ, mahārāja, kilamasī’’ti āha. ‘‘Āma, devi, kilamāmi, avassayo me hohī’’ti. ‘‘Sādhu, mahārāja, khurappaṃ pathavīmukhaṃ karohī’’ti. Rājā tathā akāsi. Sā ‘‘rañño hatthato khurappaṃ muccatū’’ti adhiṭṭhāsi. Tasmiṃ khaṇe khurappaṃ mucci. Rājā taṃkhaṇaññeva udake nimujjitvā allavattho allakeso sāmāvatiyā pādesu nipatitvā ‘‘khama, devi, mayhaṃ –

‘Sammuyhāmi pamuyhāmi, sabbā muyhanti me disā;

Sāmāvatī maṃ tāyassu, tvañca me saraṇaṃ bhavā’’’ti. – āha;

Sāmāvatī –

‘‘Mā maṃ tvaṃ saraṇaṃ gaccha, yamahaṃ saraṇaṃ gatā;

Saraṇaṃ gaccha taṃ buddhaṃ, tvañca me saraṇaṃ bhavā’’ti. –

Āha. Rājā ‘‘tena hi taṃ saraṇaṃ gacchāmi satthārañca, varañca te dammī’’ti āha. Sā ‘‘varo gahito hotu, mahārājā’’ti āha. Rājā satthāraṃ upasaṅkamitvā saraṇaṃ gantvā nimantetvā buddhappamukhassa saṅghassa sattāhaṃ mahādānaṃ datvā ‘‘sāmāvatiṃ varaṃ gaṇhāhī’’ti āha. ‘‘Sādhu, mahārāja, imaṃ me varaṃ dehi, satthā pañcahi bhikkhusatehi saddhiṃ idhāgacchatu, dhammaṃ sossāmī’’ti āha. Rājā satthāraṃ vanditvā ‘‘bhante, pañcahi bhikkhusatehi saddhiṃ nibaddhaṃ idhāgacchatha, sāmāvatimissikā ‘dhammaṃ sossāmā’ti vadantī’’ti āha. Satthā ‘‘mahārāja, buddhānaṃ nāma ekaṭṭhānaṃ nibaddhaṃ gantuṃ na vaṭṭati, mahājanopi paccāsīsatī’’ti āha. ‘‘Tena hi, bhante, bhikkhū āṇāpethā’’ti. Satthā ānandattheraṃ āṇāpesi. Thero pañca bhikkhusatāni ādāya nibaddhaṃ rājakulaṃ gacchati. Tāpi devīpamukhā itthiyo theraṃ bhojetvā dhammaṃ suṇiṃsu. Sāmāvatiñca satthā mettāvihārīnaṃ upāsikānaṃ aggaṭṭhāne ṭhapesīti. Evaṃ rañño khurappaṃ muñcituṃ avisahanabhāvo sāmāvatiyā upāsikāya samādhivipphārā iddhīti . Ettha ca aveccappasādena vā okappanapasādena vā ratanattayasaraṇagamanena vā ratanattayaṃ upāsatīti upāsikāti vuccatīti.

17. Ariyiddhiniddese ariyā iddhīti cetovasippattānaṃ khīṇāsavaariyānaṃyeva sambhavato ariyā iddhīti vuccatīti. Idha bhikkhūti imasmiṃ sāsane khīṇāsavo bhikkhu. Aniṭṭhe vatthusminti ārammaṇapakatiyā amanāpe vatthusmiṃ satte vā saṅkhāre vā. Mettāya vā pharatīti satto ce hoti, mettābhāvanāya pharati. Dhātuto vā upasaṃharatīti saṅkhāro ce hoti, ‘‘dhātumatta’’nti dhātumanasikāraṃ upasaṃharati. Sattepi dhātūpasaṃhāro vaṭṭati. Asubhāya vā pharatīti satto ce, asubhabhāvanāya pharati. Aniccato vā upasaṃharatīti saṅkhāro ce, ‘‘anicca’’nti manasikāraṃ upasaṃharati. Tadubhayanti taṃ ubhayaṃ. Upekkhakoti chaḷaṅgupekkhāya upekkhako. Satoti sativepullappattattā. Sampajānoti paññāya sampajānakārittā. Cakkhunā rūpaṃ disvāti kāraṇavasena cakkhūti laddhavohārena rūpadassanasamatthena cakkhuviññāṇena rūpaṃ disvā. Porāṇā panāhu – ‘‘cakkhu rūpaṃ na passati acittakattā, cittaṃ na passati acakkhukattā, dvārārammaṇasaṅghaṭṭane pana pasādavatthukena cittena passati. Īdisī panesā ‘dhanunā vijjhatī’tiādīsu viya sasambhārakathā nāma hoti. Tasmā cakkhuviññāṇena rūpaṃ disvāti ayamettha attho’’ti (dha. sa. aṭṭha. 1352). Atha vā cakkhunā karaṇabhūtena rūpaṃ disvāti attho. Neva sumano hotīti gehasitasomanassapaṭikkhepo, na kiriyabhūtāya somanassavedanāya. Na dummanoti sabbadomanassapaṭikkhepo. Upekkhako viharatīti iṭṭhāniṭṭhārammaṇāpāthe parisuddhapakatibhāvāvijahanākārabhūtāya chasu dvāresu pavattanato ‘‘chaḷaṅgupekkhā’’ti laddhanāmāya tatramajjhattupekkhāya upekkhako viharati. Sotena saddaṃ sutvātiādīsupi eseva nayo.

18. Kammavipākajiddhiniddese sabbesaṃ pakkhīnanti sabbesaṃ pakkhijātānaṃ jhānābhiññā vināyeva ākāsena gamanaṃ. Tathā sabbesaṃ devānaṃ ākāsagamanaṃ dassanādīni ca. Ekaccānaṃ manussānanti paṭhamakappikānaṃ manussānaṃ. Ekaccānaṃ vinipātikānanti piyaṅkaramātā punabbasumātā phussamittā dhammaguttātievamādīnaṃ sukhasamussayato vinipatitattā vinipātikānaṃ aññesañca petānaṃ nāgasupaṇṇānañca ākāsagamanādikaṃ kammavipākajā iddhi.

Puññavato iddhiniddese rājāti dhammena paresaṃ rañjanato rājā. Ratanacakkaṃ vattetīti cakkavattī. Vehāsaṃ gacchatīti accantasaṃyogatthe upayogavacanaṃ. Caturaṅginiyāti hatthiassarathapattisaṅkhātacatuaṅgavatiyā. Senāti tesaṃ samūhamattameva. Antamasoti heṭṭhimantato. Assabandhā nāma assānaṃ rakkhakā. Gopurisā nāma gunnaṃ rakkhakā. Upādāyāti avissajjetvā. Evaṃ tesaṃ vehāsagamanañca puññavato iddhīti attho.

Jotikassagahapatissa puññavato iddhīti jotiko nāma pubbe paccekabuddhesu katādhikāro rājagahanagare seṭṭhi. Tassa kira jātadivase sakalanagare sabbāvudhāni jaliṃsu, sabbesaṃ kāyāruḷhāni ābharaṇānipi pajjalitāni viya obhāsaṃ muñciṃsu, nagaraṃ ekapajjotaṃ ahosi. Athassa nāmaggahaṇadivase sakalanagarassa ekajotibhūtattā jotikoti nāmaṃ kariṃsu. Athassa vayappattakāle gehakaraṇatthāya bhūmitale sodhiyamāne sakko devarājā āgantvā soḷasakarīsamatte ṭhāne pathaviṃ bhinditvā sattaratanamayaṃ sattabhūmikaṃ pāsādaṃ uṭṭhāpesi, pāsādaṃ parikkhipitvā sattaratanamaye sattadvārakoṭṭhakayutte sattapākāre uṭṭhāpesi, pākārapariyante catusaṭṭhi kapparukkhe uṭṭhāpesi, pāsādassa catūsu kaṇṇesu yojanikatigāvutikadvigāvutikaekagāvutikā catasso nidhikumbhiyo uṭṭhāpesi. Pāsādassa catūsu kaṇṇesu taruṇatālakkhandhappamāṇā catasso suvaṇṇamayā ucchuyaṭṭhiyo nibbattiṃsu. Tāsaṃ maṇimayāni pattāni suvaṇṇamayāni pabbāni ahesuṃ. Sattasu dvārakoṭṭhakesu ekekasmiṃ ekadviticatupañcachasattayakkhasahassaparivārā satta yakkhā ārakkhaṃ gaṇhiṃsu.

Bimbisāramahārājā pāsādādīnaṃ uṭṭhānaṃ sutvā seṭṭhichattaṃ pahiṇi. So jotikaseṭṭhīti sakalajambudīpe pākaṭo hutvā uttarakuruto devatāhi ānetvā sirigabbhe nisīdāpitāya ekañca taṇḍulanāḷiṃ tayo ca jotipāsāṇe gahetvā āgatāya bhariyāya saddhiṃ tasmiṃ pāsāde mahāsampattiṃ anubhavanto vasi. Tesaṃ yāvajīvaṃ tāya ekataṇḍulanāḷiyā bhattaṃ pahosi. Sace kira te sakaṭasatampi taṇḍulānaṃ pūretukāmā honti, sā taṇḍulanāḷiyeva hutvā tiṭṭhati. Bhattapacanakāle taṇḍule ukkhaliyaṃ pakkhipitvā tesaṃ pāsāṇānaṃ upari ṭhapenti. Pāsāṇā tāvadeva pajjalitvā bhatte pakkamatte nibbāyanti. Teneva saññāṇena bhattassa pakkabhāvaṃ jānanti. Sūpeyyādipacanakālepi eseva nayo. Evaṃ tesaṃ jotipāsāṇehi āhāro paccati, maṇiālokena vasanti. Aggissa vā dīpassa vā obhāsameva na jāniṃsu. Jotikassa kira evarūpā sampattīti sakalajambudīpe pākaṭo ahosi. Mahājano yānādīhi dassanatthāya āgacchati. Jotikaseṭṭhi āgatāgatānaṃ uttarakurutaṇḍulānaṃ bhattaṃ dāpeti, ‘‘kapparukkhehi vatthābharaṇāni gaṇhantū’’ti āṇāpeti, ‘‘gāvutikanidhikumbhiyā mukhaṃ vivarāpetvā yāpanamattaṃ gaṇhantū’’ti āṇāpeti. Sakalajambudīpavāsikesu dhanaṃ gahetvā gacchantesu nidhikumbhiyā aṅgulamattampi ūnaṃ nāhosīti ayamassa puññavato iddhi.

Jaṭilassa gahapatissa puññavato iddhīti jaṭilo nāma kassapassa bhagavato dhātucetiye katādhikāro takkasilāyaṃ seṭṭhi. Tassa kira mātā bārāṇasiyaṃ seṭṭhidhītā abhirūpā ahosi . Taṃ pannarasasoḷasavassuddesikakāle ārakkhanatthāya sattabhūmikassa pāsādassa uparitale vāsayiṃsu. Taṃ ekadivasaṃ vātapānaṃ vivaritvā bahi olokiyamānaṃ ākāsena gacchanto vijjādharo disvā uppannasineho vātapānena pavisitvā tāya saddhiṃ santhavamakāsi. Sā tena gabbhaṃ gaṇhi. Atha naṃ dāsī disvā ‘‘amma, kiṃ ida’’nti vatvā ‘‘hotu, kassaci mā ācikkhī’’ti vuttā bhayena tuṇhī ahosi. Sāpi dasame māse puttaṃ vijāyitvā navabhājanaṃ āharāpetvā tattha taṃ dārakaṃ nipajjāpetvā taṃ bhājanaṃ pidahitvā upari pupphadāmāni ṭhapetvā ‘‘imaṃ sīsena ukkhipitvā gantvā gaṅgāya vissajjehi, ‘kiṃ ida’nti ca puṭṭhā ‘ayyāya me balikamma’nti vadeyyāsī’’ti dāsiṃ āṇāpesi. Sā tathā akāsi. Heṭṭhāgaṅgāyapi dve itthiyo nhāyamānā taṃ bhājanaṃ udakena āhariyamānaṃ disvā ekā ‘‘mayhetaṃ bhājana’’nti āha. Ekā ‘‘yaṃ etassa anto, taṃ mayha’’nti vatvā bhājane sampatte taṃ ādāya thale ṭhapetvā vivaritvā dārakaṃ disvā ekā ‘‘mama bhājana’’nti vuttattā ‘‘dārako mameva hotī’’ti āha. Ekā ‘‘yaṃ bhājanassa anto, taṃ mamā’’ti vuttattā ‘‘mama dārako’’ti āha. Tā vivadamānā vinicchayaṃ gantvā amaccesu vinicchituṃ asakkontesu rañño santikaṃ agamaṃsu. Rājā tāsaṃ vacanaṃ sutvā ‘‘tvaṃ dārakaṃ gaṇha, tvaṃ bhājana’’nti āha. Yāya pana dārako laddho, sā mahākaccāyanattherassa upaṭṭhāyikā hoti. Sā taṃ dārakaṃ ‘‘therassa santike pabbājessāmī’’ti posesi. Tassa jātadivase gabbhamalassa dhovitvā anapanītattā kesā jaṭitā hutvā aṭṭhaṃsu. Tenassa jaṭiloteva nāmaṃ akaṃsu.

Tassa padasā vicaraṇakāle thero taṃ gehaṃ piṇḍāya pāvisi. Upāsikā theraṃ nisīdāpetvā āhāramadāsi. Thero dārakaṃ disvā ‘‘upāsike, dārako te laddho’’ti pucchi. ‘‘Āma, bhante, imāhaṃ tumhākaṃ santike pabbājessanti posesi’’nti āha. Thero ‘‘sādhū’’ti taṃ ādāya gacchanto ‘‘atthi nu kho imassa gihisampattiṃ anubhavituṃ puññakamma’’nti olokento ‘‘mahāpuñño satto mahāsampattiṃ anubhavissati, daharo eva ca tāva, ñāṇampi tāvassa paripākaṃ na gacchatī’’ti cintetvā taṃ ādāya takkasilāyaṃ ekassa upaṭṭhākassa gehaṃ agamāsi. So theraṃ vanditvā ṭhito dārakaṃ disvā ‘‘dārako, bhante, laddho’’ti pucchi. ‘‘Āma, upāsaka, pabbajissati, daharo tāva tava santike hotū’’ti. So ‘‘sādhu, bhante’’ti taṃ puttaṭṭhāne ṭhapetvā paṭijaggi. Tassa pana gehe dvādasa vassāni bhaṇḍakaṃ ussannaṃ hoti. So gāmantaraṃ gacchanto sabbampi taṃ bhaṇḍakaṃ āpaṇaṃ āharitvā tassa tassa bhaṇḍakassa mūlaṃ ācikkhitvā ‘‘idañcidañca ettakaṃ nāma dhanaṃ gahetvā dadeyyāsī’’ti vatvā pakkāmi.

Taṃ divasaṃ nagarapariggāhikā devatā antamaso jīrakamaricamattakenāpi atthike tasseva āpaṇābhimukhe kariṃsu. So dvādasa vassāni ussannabhaṇḍakaṃ ekadivaseneva vikkiṇi. Kuṭumbiko āgantvā āpaṇe kiñci adisvā ‘‘sabbaṃ te, tāta, bhaṇḍakaṃ nāsita’’nti āha. ‘‘Na nāsitaṃ, tāta, sabbaṃ tumhehi vuttanayena vikkiṇitaṃ, idaṃ asukassa mūlaṃ, idaṃ asukassa mūla’’nti sabbamūlaṃ tasseva appesi. Kuṭumbiko pasīditvā ‘‘anaggho puriso yattha katthaci jīvituṃ samattho’’ti attano vayappattaṃ dhītaraṃ tassa datvā ‘‘gehamassa karothā’’ti purise āṇāpetvā niṭṭhite gehe ‘‘gacchatha tumhe, attano gehe vasathā’’ti āha. Athassa gehapavisanakāle ekena pādena ummāre akkantamatte gehassa pacchimabhāge bhūmiṭṭhāne asītihattho suvaṇṇapabbato uṭṭhahi. Rājā kira jaṭilassa gehe bhūmiṃ bhinditvā suvaṇṇapabbato uṭṭhitoti sutvā tassa seṭṭhichattaṃ pesesi. So jaṭilaseṭṭhi nāma ahosīti ayamassa puññavato iddhi.

Meṇḍakassa seṭṭhissa puññavato iddhīti (mahāva. 296) meṇḍako nāma vipassimhi bhagavati katādhikāro magadharaṭṭhe bhaddiyanagare seṭṭhi. Tassa kira pacchimagehe aṭṭhakarīsamatte ṭhāne hatthiassausabhappamāṇā suvaṇṇameṇḍakā pathaviṃ bhinditvā piṭṭhiyā piṭṭhiṃ paharamānā uṭṭhahiṃsu, tesaṃ mukhesu pañcavaṇṇānaṃ suttānaṃ geṇḍukā pakkhittā honti. Sappitelamadhuphāṇitādīhi ca vatthacchādanahiraññasuvaṇṇādīhi ca atthe sati tesaṃ mukhato geṇḍukaṃ apanenti. Ekassapi meṇḍakassa mukhato sakalajambudīpavāsīnaṃ pahonakaṃ sappitelamadhuphāṇitavatthacchādanahiraññasuvaṇṇaṃ nikkhamati. Tato paṭṭhāyesa meṇḍakaseṭṭhīti paññāyīti ayamassa puññavato iddhi.

Ghositassagahapatissa puññavato iddhīti ghosito (a. ni. aṭṭha. 1.1.260-261) nāma paccekasambuddhe katādhikāro sakkaraṭṭhe kosambiyaṃ seṭṭhi. So kira devalokato cavitvā kosambiyaṃ nagarasobhiniyā kucchismiṃ nibbatti. Sā taṃ vijātadivase suppe sayāpetvā saṅkārakūṭe chaḍḍāpesi. Dārakaṃ kākasunakhā parivāretvā nisīdiṃsu. Eko puriso taṃ disvāva puttasaññaṃ paṭilabhitvā ‘‘putto me laddho’’ti gehaṃ nesi. Tadā kosambikaseṭṭhi purohitaṃ disvā ‘‘kiṃ, ācariya, ajja te tithikaraṇanakkhattādayo olokitā’’ti pucchitvā ‘‘āma, mahāseṭṭhī’’ti vutte ‘‘janapadassa kiṃ bhavissatī’’ti pucchi. ‘‘Imasmiṃ nagare ajja jātadārako jeṭṭhaseṭṭhi bhavissatī’’ti āha. Tadā seṭṭhino bhariyā garugabbhā hoti, tasmā so sīghaṃ gehaṃ pesesi ‘‘gaccha, jānāhi naṃ vijātā vā, na vā’’ti. ‘‘Na vijātā’’ti sutvā gehaṃ gantvā kāḷiṃ nāma dāsiṃ pakkositvā sahassaṃ datvā ‘‘gaccha, imasmiṃ nagare upadhāretvā ajja jātadārakaṃ gaṇhitvā ehī’’ti āha. Sā upadhārentī taṃ gehaṃ gantvā taṃ dārakaṃ taṃ divasaṃ jātaṃ ñatvā sahassaṃ datvā ānetvā seṭṭhino dassesi. Seṭṭhi ‘‘sace me dhītā jāyissati, tāya naṃ saddhiṃ nivāsetvā seṭṭhiṭṭhānassa sāmikaṃ karissāmi. Sace putto jāyissati, ghātessāmi na’’nti cintetvā taṃ gehe vaḍḍhāpesi.

Athassa bhariyā katipāhaccayena puttaṃ vijāyi. Seṭṭhi ‘‘imasmiṃ asati mama putto seṭṭhiṭṭhānaṃ labhissati. Idāneva naṃ māretuṃ vaṭṭatī’’ti kāḷiṃ āmantetvā ‘‘gaccha je, vajato gunnaṃ nikkhamanavelāya vajadvāramajjhe imaṃ tiriyaṃ nipajjāpehi, gāviyo naṃ madditvā māressanti, madditāmadditabhāvaṃ panassa ñatvā ehī’’ti āha. Sā gantvā gopālakena vajadvāre vivaṭamatteyeva taṃ tathā nipajjāpesi. Gogaṇajeṭṭhako usabho aññasmiṃ kāle sabbapacchā nikkhamantopi taṃdivasaṃ sabbapaṭhamaṃ nikkhamitvā dārakaṃ catunnaṃ pādānaṃ antare katvā aṭṭhāsi. Anekasatā gāvo usabhassa dve passāni ghaṃsantiyo nikkhamiṃsu. Gopālakopi ‘‘ayaṃ usabho pubbe sabbapacchā nikkhamati, ajja pana paṭhamaṃ nikkhamitvā dvāramajjhe niccalova ṭhito, kiṃ nu kho eta’’nti cintetvā gantvā tassa heṭṭhā nipannaṃ dārakaṃ disvā puttasinehaṃ paṭilabhitvā ‘‘putto me laddho’’ti gehaṃ nesi.

Kāḷī gantvā seṭṭhinā pucchitā tamatthaṃ ārocetvā ‘‘gaccha, naṃ puna imaṃ sahassaṃ datvā ānehī’’ti vuttā puna ānetvā adāsi. Atha naṃ seṭṭhi āha – ‘‘amma kāḷi, imasmiṃ nagare pañcasakaṭasatāni paccūsakāle uṭṭhāya vāṇijjāya gacchanti, tvaṃ imaṃ netvā cakkamagge nipajjāpehi, goṇā vā naṃ maddissanti, cakkaṃ vā chindissati, pavattiñcassa ñatvā āgaccheyyāsī’’ti. Sā gantvā cakkamagge nipajjāpesi. Sākaṭikajeṭṭhako purato ahosi. Athassa goṇā taṃ ṭhānaṃ patvā dhuraṃ chaḍḍesuṃ, punappunaṃ āropetvā pājiyamānāpi purato na gacchiṃsu. Evaṃ tassa tehi saddhiṃ vāyamantasseva aruṇaṃ uṭṭhahi. So ‘‘kiṃ nāma goṇā kariṃsū’’ti maggaṃ olokento dārakaṃ disvā ‘‘bhāriyaṃ vata kamma’’nti cintetvā ‘‘putto me laddho’’ti tuṭṭhamānaso taṃ gehaṃ nesi.

Kāḷīpi gantvā seṭṭhinā pucchitā taṃ pavattiṃ ācikkhitvā ‘‘gaccha, naṃ puna sahassaṃ datvā ānehī’’ti vuttā tathā akāsi. Atha naṃ seṭṭhi āha – ‘‘idāni naṃ āmakasusānaṃ netvā gacchantare nipajjāpehi, tattha sunakhādīhi khādito, amanussena vā pahaṭo marissati, matāmatabhāvañcassa jānitvā āgaccheyyāsī’’ti. Sā taṃ netvā tattha nipajjāpetvā ekamante aṭṭhāsi. Taṃ sunakhādayo vā amanusso vā upasaṅkamituṃ nāsakkhiṃsu. Atheko ajapālo ajā gocaraṃ nento susānapassena gacchati. Ekā ajā paṇṇāni khādamānā gacchantaraṃ pavisitvā dārakaṃ disvā jaṇṇukehi ṭhatvā dārakassa thanaṃ adāsi. Ajapālakena ‘‘he he’’ti sadde katepi na nikkhami. So ‘‘yaṭṭhiyā naṃ paharitvā nīharissāmī’’ti gacchantaraṃ paviṭṭho jaṇṇukehi ṭhatvā dārakaṃ khīraṃ pāyantiṃ disvā dārake puttasinehaṃ paṭilabhitvā ‘‘putto me laddho’’ti ādāya pakkāmi.

Kāḷī gantvā seṭṭhinā pucchitā taṃ pavattiṃ ācikkhitvā ‘‘gaccha, naṃ puna sahassaṃ datvā ānehī’’ti vuttā tathā akāsi. Aya naṃ seṭṭhi āha – ‘‘amma, imaṃ ādāya corapapātapabbataṃ abhiruhitvā papāte khipa, pabbatakucchiyaṃ paṭihaññamāno khaṇḍākhaṇḍiko hutvā bhūmiyaṃ patissati, matāmatabhāvañcassa ñatvā āgaccheyyāsī’’ti. Sā taṃ tathā netvā pabbatamatthake ṭhatvā khipi. Taṃ kho pana pabbatakucchiṃ nissāya mahāveḷugumbo pabbatānusāreneva vaḍḍhi, tassa matthakaṃ ghanajāto jiñjukagumbo avatthari. Dārako patanto kojave viya tasmiṃ pati. Taṃ divasañca naḷakārajeṭṭhakassa veṇubali patto hoti. So puttena saddhiṃ gantvā taṃ veḷugumbaṃ chindituṃ ārabhi. Tasmiṃ calite dārako saddamakāsi. So dārakasaddo viyāti ekena passena abhiruhitvā taṃ disvā ‘‘putto me laddho’’ti tuṭṭhacitto ādāya gato. Kāḷī gantvā seṭṭhinā pucchitā taṃ pavattiṃ ācikkhitvā ‘‘gaccha, naṃ puna sahassaṃ datvā ānehī’’ti vuttā tathā akāsi.

Seṭṭhino idañcidañca karontasseva dārako vaḍḍhito. Mahāghosavacanattā cassa ghositoteva nāmaṃ ahosi. So seṭṭhino akkhimhi kaṇṭako viya khāyi, ujukaṃ oloketumpi na visahi. Athassa maraṇūpāyaṃ cintento attano kumbhakārassa santikaṃ gantvā tassa ‘‘kadā āvāpaṃ ālimpessasī’’ti pucchitvā ‘‘sve’’ti vutte ‘‘tena hi idaṃ sahassaṃ gaṇhitvā mamekaṃ kammaṃ karohī’’ti āha. ‘‘Kiṃ sāmī’’ti? ‘‘Eko me avajātaputto atthi, taṃ tava santikaṃ pesissāmi, atha naṃ gabbhaṃ pavesetvā tiṇhāya vāsiyā khaṇḍākhaṇḍikaṃ chinditvā cāṭiyaṃ pakkhipitvā āvāpe paveseyyāsīti. Idaṃ te sahassaṃ saccakārasadisaṃ, uttariṃ pana te kattabbayuttakaṃ pacchā karissāmī’’ti. Kumbhakāro ‘‘sādhū’’ti sampaṭicchi.

Seṭṭhi punadivase ghositaṃ pakkositvā ‘‘hiyyo mayā kumbhakāro ekaṃ kammaṃ āṇatto, ehi , tvaṃ tāta, tassa santikaṃ gantvā evaṃ vadehi ‘hiyyo kira me pitarā āṇattaṃ kammaṃ nipphādehī’’’ti pahiṇi. So ‘‘sādhū’’ti agamāsi. Taṃ tattha gacchantaṃ itaro seṭṭhino putto dārakehi saddhiṃ guḷakakīḷaṃ kīḷanto disvā pakkositvā ‘‘kuhiṃ gacchasī’’ti pucchitvā pitu sāsanaṃ gahetvā ‘‘kumbhakārassa santika’’nti vutte ‘‘ahaṃ tattha gamissāmi, ime maṃ dārakā bahulakkhaṃ jiniṃsu, taṃ me paṭijinitvā dehī’’ti āha. ‘‘Ahaṃ pitu bhāyāmī’’ti. ‘‘Mā bhāyi, bhātika, ahaṃ taṃ sāsanaṃ harissāmī’’ti. ‘‘Bahūhi jito yāvāhaṃ āgacchāmi, tāva me lakkhaṃ paṭijināhī’’ti. Ghosito kira guḷakakīḷāyaṃ cheko, tena naṃ evaṃ nibandhi. Sopi taṃ ‘‘tena hi gantvā kumbhakāraṃ vadehi ‘pitarā kira me hiyyo ekaṃ kammaṃ āṇattaṃ, taṃ nipphādehī’’’ti uyyojesi. So tassa santikaṃ gantvā tathā avaca. Atha naṃ kumbhakāro seṭṭhinā vuttaniyāmena māretvā āvāpe khipi. Ghositopi divasabhāgaṃ kīḷitvā sāyanhasamayeva gehaṃ gantvā ‘‘kiṃ, tāta, na gatosī’’ti vutte attano agatakāraṇañca kaniṭṭhassa gatakāraṇañca ārocesi. Seṭṭhi ‘‘dhī dhī’’ti mahāviravaṃ viravitvā sakalasarīre pakkuthitalohito viya hutvā ‘‘ambho kumbhakāra, mā nāsayi, mā nāsayī’’ti bāhā paggayha kandanto tassa santikaṃ agamāsi. Kumbhakāro taṃ tathā āgacchantaṃ disvā ‘‘sāmi, mā saddaṃ kari, kammaṃ nipphanna’’nti āha. So pabbatena viya mahantena sokena avatthaṭo hutvā anappakaṃ domanassaṃ paṭisaṃvedesi.

Evaṃ santepi pana seṭṭhi taṃ ujukaṃ oloketuṃ na sakkoti. ‘‘Kinti naṃ māreyya’’nti cintento ‘‘mama gāmasate āyuttakassa santikaṃ pesetvā mārāpessāmī’’ti upāyaṃ disvā ‘‘ayaṃ me avajātaputto, imaṃ māretvā vaccakūpe khipatu, evañca kate ahaṃ mātulassa kattabbayuttakaṃ jānissāmī’’ti tassa paṇṇaṃ likhitvā ‘‘tāta ghosita, amhākaṃ gāmasate āyuttako atthi, imaṃ paṇṇaṃ haritvā tassa dehī’’ti vatvā paṇṇaṃ tassa dussante bandhi. So pana akkharasamayaṃ na jānāti. Daharakālato paṭṭhāya hi taṃ mārāpentova seṭṭhi māretuṃ nāsakkhi, kiṃ akkharasamayaṃ sikkhāpessati. So attano maraṇapaṇṇameva dussante bandhitvā nikkhamanto āha – ‘‘pātheyyaṃ me, tāta, natthī’’ti. ‘‘Pātheyyena kammaṃ natthi, antarāmagge asukagāme nāma mama sahāyako seṭṭhi atthi, tassa ghare pātarāsaṃ katvā purato gacchā’’ti. So ‘‘sādhū’’ti pitaraṃ vanditvā nikkhanto taṃ gāmaṃ patvā seṭṭhigharaṃ pucchitvā gantvā seṭṭhijāyaṃ passi. ‘‘Kuto āgatosī’’ti ca vutte ‘‘antonagarato’’ti āha. ‘‘Kassa puttosī’’ti? ‘‘Tumhākaṃ sahāyaseṭṭhino, ammā’’ti. ‘‘Tvaṃsi ghosito nāmā’’ti? ‘‘Āma, ammā’’ti. Tassā saha dassaneneva tasmiṃ puttasineho uppajji. Seṭṭhino panekā dhītā atthi pannarasasoḷasavassuddesikā abhirūpā pāsādikā, taṃ rakkhituṃ ekameva pesanakārikaṃ dāsiṃ datvā sattabhūmikassa pāsādassa uparimatale sirigabbhe vasāpenti. Seṭṭhidhītā tasmiṃ khaṇe taṃ dāsiṃ antarāpaṇaṃ pesesi. Atha naṃ seṭṭhijāyā disvā ‘‘kuhiṃ gacchasī’’ti pucchitvā ‘‘ayyadhītāya pesanenā’’ti vutte ‘‘ito tāva ehi, tiṭṭhatu pesanaṃ, puttassa me pīṭhakaṃ attharitvā udakaṃ āharitvā pāde dhovitvā telaṃ makkhitvā sayanaṃ attharitvā dehi, pacchā pesanaṃ karissasī’’ti āha. Sā tathā akāsi.

Atha naṃ cirenāgataṃ seṭṭhidhītā santajjesi. Atha naṃ sā āha – ‘‘mā me kujjhi, seṭṭhiputto ghosito āgato, tassa idañcidañca katvā tattha gantvā āgatāmhī’’ti. Seṭṭhidhītāya ‘‘seṭṭhiputto ghosito’’ti nāmaṃ sutvāva pubbasannivāsavasena pemaṃ chaviādīni chinditvā aṭṭhimiñjaṃ āhacca ṭhitaṃ. Atha naṃ pucchi ‘‘kuhiṃ so ammā’’ti? ‘‘Sayane nipanno niddāyatī’’ti . ‘‘Atthi panassa hatthe kiñcī’’ti? ‘‘Dussante paṇṇaṃ atthī’’ti. Sā ‘‘kiṃ paṇṇaṃ nu kho eta’’nti tasmiṃ niddāyante mātāpitūnaṃ aññavihitatāya apassantānaṃ otaritvā tassa santikaṃ gantvā taṃ paṇṇaṃ mocetvā ādāya attano gabbhaṃ pavisitvā dvāraṃ pidhāya vātapānaṃ vivaritvā akkharasamaye kusalatāya taṃ paṇṇaṃ vācetvā ‘‘aho vata bālo attano maraṇapaṇṇaṃ dussante bandhitvā vicarati, sace mayā na diṭṭhaṃ assa, natthi tassa jīvita’’nti. Taṃ paṇṇaṃ phāletvā nāsetvā seṭṭhissa vacanena aparaṃ paṇṇaṃ likhi – ‘‘ayaṃ mama putto ghosito nāma, gāmasatato paṇṇākāraṃ āharāpetvā imassa janapadaseṭṭhino dhītarā saddhiṃ maṅgalaṃ katvā attano vasanagāmassa majjhe dvibhūmikaṃ gehaṃ kāretvā pākāraparikkhepena ceva purisaguttīhi ca susaṃvihitārakkhaṃ karotu, mayhaṃ idañcidañca mayā katanti sāsanaṃ pesetu. Evaṃ kate ahaṃ mātulassa kattabbayuttakaṃ jānissāmī’’ti likhitvā ca paṇṇaṃ saṅgharitvā dussanteyevassa bandhi.

So divasabhāgaṃ niddāyitvā uṭṭhāya bhuñjitvā pakkāmi, punadivase pātova taṃ gāmaṃ gantvā āyuttakaṃ gāmakiccaṃ karontameva passi. So taṃ disvā ‘‘kiṃ tātā’’ti pucchitvā ‘‘pitarā me tumhākaṃ paṇṇaṃ pesita’’nti vutte paṇṇaṃ gahetvā vācetvā tuṭṭhamānaso ‘‘passatha, bho, mama sāmino mayi sinehaṃ katvā jeṭṭhaputtassa maṅgalaṃ karotū’’ti mama santikaṃ pahiṇi. ‘‘Sīghaṃ dāruādīni āharathā’’ti gahapatike āṇāpetvā gāmamajjhe vuttappakāraṃ gehaṃ kārāpetvā gāmasatato paṇṇākāraṃ āharāpetvā janapadaseṭṭhino dhītaraṃ ānetvā maṅgalaṃ katvā seṭṭhissa sāsanaṃ pahiṇi ‘‘idañcidañca mayā kata’’nti.

Taṃ sutvā seṭṭhino ‘‘yaṃ kāremi, taṃ na hoti. Yaṃ na kāremi, taṃ hotī’’ti mahantaṃ domanassaṃ uppajji. Puttasokena saddhiṃ so soko ekato hutvā kucchidāhaṃ uppādetvā atisāraṃ janesi. Seṭṭhidhītāpi ‘‘sace koci seṭṭhino santikā āgacchati, mama akathetvā seṭṭhiputtassa paṭhamataraṃ mā kathethā’’ti āṇāpesi. Seṭṭhipi kho ‘‘na dāni duṭṭhaputtaṃ mama sāpateyyassa sāmikaṃ karissāmī’’ti cintetvā ekaṃ āyuttakaṃ āha – ‘‘mātula, puttaṃ me daṭṭhukāmomhi, ekaṃ pādamūlikaṃ pesetvā ekaṃ paṇṇaṃ likhitvā pesetvā mama puttaṃ pakkosāpehī’’ti. So ‘‘sādhū’’ti paṇṇaṃ datvā ekaṃ purisaṃ pesesi. Seṭṭhidhītā seṭṭhissa balavagilānakāle ghositakumāraṃ ādāya agamāsi. Seṭṭhi kālamakāsi. Rājā pitari kālaṅkate pitarā bhuttabhogaṃ datvā sabbasatena seṭṭhiṭṭhānaṃ adāsi. Ghositaseṭṭhi nāma hutvā mahāsampattiyaṃ ṭhito seṭṭhidhītāya kāḷiyā vacanena ādito paṭṭhāya sattasu ṭhānesu attano maraṇamuttabhāvaṃ ñatvā devasikaṃ satasahassaṃ vissajjetvā dānaṃ paṭṭhapesīti. Evamassa sattasu ṭhānesu arogabhāvo puññavato iddhi. Tattha gahanti gehaṃ vuccati, gahe pati gahapati. Mahāsālakule adhipatissetaṃ nāmaṃ. Kesuci potthakesu ghositānantaraṃ meṇḍako likhito.

Pañcannaṃ mahāpuññānaṃ puññavato iddhīti ettha puññiddhi pañcannaṃ mahāpuññānaṃ daṭṭhabbāti attho. Pañca mahāpuññā nāma meṇḍakaseṭṭhi, tassa bhariyā candapadumā, putto dhanañcayaseṭṭhi, suṇisā sumanadevī, doso puṇṇo nāmāti ime pañca janā paccekasambuddhe katādhikārā. Tesu meṇḍakaseṭṭhi aḍḍhaterasāni koṭṭhasatāni sodhāpetvā sīsaṃ nhāto dvāre nisīditvā uddhaṃ ulloketi, ākāsato rattasālidhārā opatitvā sabbakoṭṭhe pūreti. Tassa bhariyā taṇḍulaṃ ekanāḷimattaṃ gahetvā bhattaṃ pacāpetvā ekasmiṃ sūpabyañjanake sūpaṃ kāretvā sabbālaṅkārapaṭimaṇḍitā dvārakoṭṭhake paññattāsane nisīditvā ‘‘sabbe bhattena atthikā āgacchantū’’ti ghosāpetvā pakkosāpetvā suvaṇṇakaṭacchuṃ ādāya āgatāgatānaṃ upanītabhājanāni pūretvā deti, sakaladivasampi dentiyā kaṭacchunā sakiṃ gahitaṭṭhānamattameva paññāyati. Tassa putto sīsaṃ nhāto sahassatthavikaṃ ādāya ‘‘kahāpaṇehi atthikā āgacchantū’’ti ghosāpetvā āgatāgatānaṃ gahitabhājanāni pūretvā deti. Thavikāya kahāpaṇasahassameva hoti. Tassa suṇisā sabbālaṅkārapaṭimaṇḍitā catudoṇikaṃ vīhipiṭakaṃ ādāya āsane nisinnā ‘‘bījabhattena atthikā āgacchantū’’ti ghosāpetvā āgatāgatānaṃ gahitabhājanāni pūretvā deti, piṭakaṃ yathāpūritameva hoti. Tassa dāso sabbālaṅkārapaṭimaṇḍito suvaṇṇayuge suvaṇṇayottehi goṇe yojetvā suvaṇṇapatodayaṭṭhiṃ ādāya goṇānaṃ gandhapañcaṅgulikāni datvā visāṇesu suvaṇṇakosake paṭimuñcitvā khettaṃ gantvā pājeti , ito tisso, ito tisso, majjhe ekāti satta sītāyo bhijjitvā gacchanti. Jambudīpavāsino bhattabījahiraññasuvaṇṇādīsu yathārucitaṃ seṭṭhigehatoyeva gaṇhiṃsu. Anukkamena pana bhaddiyanagaraṃ anuppatte bhagavati bhagavato dhammadesanāya pañca mahāpuññā ca dhanañcayaseṭṭhissa dhītā visākhā ca sotāpattiphalaṃ pāpuṇiṃsu. Ayaṃ pana nesaṃ pañcannaṃ mahāpuññānaṃ puññavato iddhi. Saṅkhepena pana paripākagate puññasambhāre ijjhanakaviseso puññavato iddhi.

Vijjāmayiddhiniddese ijjhanākāraṃ gandhārivijjaṃ vā upacārasiddhaṃ patthitasiddhaṃ aññaṃ vā vijjaṃ dhārentīti vijjādharā. Vijjaṃ parijappetvāti yathopacāraṃ vijjaṃ mukhena parivattetvā. Sesaṃ vuttatthamevāti.

Sammāpayogiddhiniddese ijjhanākāramattaṃ pucchitvā aññassa visesassa abhāvato ‘‘katamā’’ti apucchitvā pakāramattameva pucchantena ‘‘katha’’nti pucchā katā, tatheva ‘‘eva’’nti nigamanaṃ kataṃ. Ettha ca paṭipattisaṅkhātasseva sammāpayogassa dīpanavasena purimapāḷisadisāva pāḷi āgatā. Aṭṭhakathāyaṃ pana sakaṭabyūhādikaraṇavasena yaṃkiñci saṃvidahanaṃ yaṃkiñci sippakammaṃ yaṃkiñci vejjakammaṃ tiṇṇaṃ vedānaṃ uggahaṇaṃ tiṇṇaṃ piṭakānaṃ uggahaṇaṃ, antamaso kasanavapanādīni upādāya taṃ taṃ kammaṃ katvā nibbattaviseso tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhīti āgatāti.

Iddhikathāvaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Trả lời

Từ điển
Youtube
Live Stream
Tải app